-Concise Encyclopedia of Yoga

That all what you wanted to know about Yoga!

Yogic concepts Traditions Ancient Texts Practices Mysteries 

   
Root Home Page
Index

About Yoga

Yoga Practices & Therapy
Yoga Sutra & commentaries
Yoga Schools
Traditional Texts of Yoga
Yoga Education
Modern Yogis
Yogic Concepts
Yoga Philosophy
Yoga Psychology
Yoga & Value
Yoga & Research
Yoga & Allied Sc.
Yoga & Naturopathy
List of all Topics
 
 
     
CONTENTS
| “Yoga” | its meaning| definitions | aim and objectives | Misconceptions about Yoga | True Nature of Yoga |

पतञ्जलि-योग सूत्र

अष्टाङ्ग योग

View the Yoga Sutra in Hindi

 

Others : Yoga Sutra | Hathayoga Pradipika | Gheranda Samhita | Bhagavad-gita|

 

|प्रथमःसमाधिपादः |द्वितीयः साधनापादः|तृतीयो विभूतिपाद|चतुर्थः कैवल्यपादः|

 

प्रथमः समाधिपादः

Chant  अथ योगानुशासनम् ।।1।।
Chant  योगश्चित्तवृत्तिनिराधः ।।2।। 
Chant  तदा दृष्टुः स्वरूपेऽवस्थानम् ।।3।।
Chant  वृत्तिसारूप्यमितरत्र ।।4।।
Chant  वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टा ।।5।।
Chant  प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ।।6।।
Chant  प्रत्यक्षानुमानागमाः प्रमाणानि ।।7।।
Chant  विपर्ययो मिथ्याज्ञानमेतद्रूपप्रतिष्ठम् ।।8।।
Chant  शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ।।9।।
Chant  अभावप्रत्ययालम्बना वृत्तिर्निद्रा ।।10।।
Chant  अनुभूतविषयासंप्रमोषः स्मृतिः ।।11।।
Chant  अभ्यासवैराग्याभ्यां तन्निरोधः ।।12।।
Chant  तत्र स्थितौ यत्नोऽभ्यासः ।।13।।
Chant  स तु दीर्घकालानैरन्तर्य्यसत्कारसेवितो दृढभूमि ।।14।।
Chant  दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ।।15।।
Chant  तत्परं पुरुषख्यातेर्गुणवैतृष्णयम् ।।16।।
Chant  वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ।।17।।
Chant  विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ।।18।।
Chant  भवप्रत्ययो विदेहप्रकृतिलयानाम् ।।19।।
Chant  श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ।।20।।
Chant  तीव्रसंवेगानामासन्नः ।।
Chant  मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ।।21।।
Chant  ईश्वरप्रणिधानाद्वा ।।23।।
Chant  क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ।।24।।
Chant  तत्र निरतशयं सर्वज्ञ्यबीजम् ।।25।।
Chant  स एषः पूर्वेषामपि गुरुः कालेनावच्छेदात् ।।26।।
Chant  तस्य वाचकः प्रणवः ।।27।।
Chant  तज्जपस्तदर्थभावनम् ।।28।।
Chant  ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावाश्च ।।29।।
Chant  व्याधिस्त्यानसंशयप्रमादाऽऽलस्याऽविरतिभ्रान्तिदर्शानाऽलब्धभूमिकत्वानवस्थितत्वानि   चित्तविक्षेपास्तेऽन्तरायाः ।।30।।
Chant  दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ।।31।।
Chant  तत्प्रतिषेधार्थमेकतत्त्वाभायासः ।।32।।
Chant  मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां   भावनातश्चित्तप्रसादनम् ।।33।।
Chant  प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ।।34।।
Chant  विषयवती वा प्रवृत्तिरुत्पन्ना स्थतिनिबन्धिनी ।।35।।
Chant  विशोका वा ज्योतिष्मति ।।36।।
Chant  वीतरागविषयं वा चित्तम् ।।37।।
Chant  स्वप्ननिद्राज्ञानालम्बनं वा ।।38।।
Chant  यथाभिमतधयानाद्वा ।।39।।
Chant  परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ।।40।।
Chant  क्षीणवृत्तेभिजातस्येव मणेग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ।।41।।
Chant  तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ।।42।।
Chant  स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ।।43।।
Chant  एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ।।44।।
Chant  सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ।।45।।
Chant  ता एव सबीजः समाधिः ।।46।।
Chant  निर्विचारवैशारद्येऽध्यात्मप्रसादः ।।47।।
Chant  ऋतंभरा तत्र प्रज्ञा ।।48।।
Chant  श्रुतानुमाप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ।।49।।
Chant  तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ।।50।।
Chant  तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ।।51।।

द्वितीयः साधनापादः                                   

Chant  तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ।।1।।
Chant  समाधिभावनार्थः क्लेशतनूकरणार्थश्च ।।2।।
Chant  अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः ।।3।।
Chant  अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ।।4।।
Chant  अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ।।5।।
Chant  दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ।।6।।
Chant  सुखानुशयी रागः ।।7।।
Chant  दुःखानुशयी द्वेषः ।।8।।
Chant  स्वरसवाही विदषोऽपि तथारूढ़ोऽभिनिवेशः ।।9।।
Chant  ते प्रतिप्रसवहेयाः सूक्ष्माः ।।10।।
Chant  ध्यानहेयास्तद्वृत्तयः ।।11।।
Chant  क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ।।12।।
Chant  सति मूले तद्विपाको जात्यायुर्भोगाः ।।13।।
Chant  ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ।।14।।
Chant  परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ।।15।।
Chant  हेयं दुःखमनागतम् ।।16।।
Chant  द्रष्टृदृश्ययोः संयोगो हेयहेतुः ।।17।।
Chant  प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ।।18।।
Chant  विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वणि ।।19।।
Chant  द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ।।20।।
Chant  तदर्थ एव दृश्यस्याऽऽत्मा ।।21।।
Chant  कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ।।22।।
Chant  स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ।।23।।
Chant  तस्य हेतुरविद्या ।।24।।
Chant  तदभावात् संयागाभावे हानं तद्दृशेः कैवल्यम् ।।25।।
Chant  विवेकख्यातिरविप्लवा हानोपायः ।।26।।
Chant  तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ।।27।।
Chant  योगाङ्गनुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ।।28।।
Chant  यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ।।29।।
Chant  अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ।।30।।
Chant  जातिदेशकालसमयावछिन्नाः सार्वभौमा महाव्रतम् ।।31।।
Chant  शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।।32।।
Chant  वितर्कबाधने प्रतिपक्षभावनम् ।।33।।
Chant  वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा   दुःखाज्ञानन्तफला इति प्रतिपक्षभावनम् ।।34।।
Chant  अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ।।35।।
Chant  सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ।।36।।
Chant  ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ।।38।।
Chant  अपरिग्रहस्थैर्ये जन्मकथान्तासंबोधः ।।39।।
Chant  शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ।।40।।
Chant  सत्त्वशुद्धिसौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च ।।41।।
Chantसंतोषादनुत्तमः सुखलाभः ।।42।।
Chant  कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ।।43।।
Chant  स्वाध्यायादिष्टदेवतासंप्रयोगः ।।44।।
Chant  समाधिसिद्धिरीश्वरप्रणिधानात् ।।45।।
Chant  स्थिरसुखमासनम् ।।46।।
Chant  प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् ।।47।।
Chant  ततो द्वन्द्वानभिघातः ।।48।।
Chant  तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ।।49।।
Chant  स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ।।50।।
Chant  बाह्याभ्यान्तरविषयाक्षेपी चतुर्थः ।।51।।
Chant  ततः क्षीयते प्रकाशावरणम् ।।52।।
Chant  धारणासु च योग्यता मनसः ।।52।।
Chant  स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ।।54।।
Chant  ततः परमा वश्यतेन्द्रियाणाम् ।।55।।

तृतीयो विभूतिपाद                                   

Chant  देशबन्धश्चित्तस्य धारणा ।।1।।
Chant  तत्र प्रत्ययैकातानता ध्यानम् ।।2।।
Chant  तदेवार्थमात्रनिर्भासं स्वरूपशून्यमेव समाधिः ।।3।।
Chant  त्रयमेकत्र संयमः ।।4।।
Chant  तज्जयात्प्रज्ञालोकः ।।5।।
Chant  तस्य भूमिषु विनियोगः ।।6।।
Chant  त्रयमन्तरङ्गं पूरवेभ्यः ।।7।।
Chant  तदपि बहिरंङ्गं निर्बीजस्य ।।8।।
Chant  व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ।।9।।
Chant  तस्य प्रशान्तवाहिता संस्कारात् ।।10।।
Chant  सर्वार्थतैकाग्रतयोः क्षयोदयो चित्तस्य समाधिपरिणामः ।।11।।
Chant  शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ।।12।।
Chant  एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ।।13।।
Chant  शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ।।14।।
Chant  क्रमान्यत्वं परिणामान्यत्वे हेतुः ।।15।।
Chant  परिणामत्रयसंयमादतीतानागतज्ञानम् ।।16।।
Chant  शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रविभागसंयमात्सर्वभूतरूतज्ञानम् ।।17।।
Chant  संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ।।18।।
Chant  प्रत्यस्य परचित्तज्ञानम् ।।19।।
Chant  तत्सालम्बनं तस्याविषयीभूतत्वात् ।।20।।
Chant  कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशसंप्रयोगेऽन्तर्धानम् ।।21।।
Chant  सोपक्रमं निरुपक्रञ्च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ।।22।।
Chant  मैत्र्यादिषु बलानि ।।23।।
Chant  बलेषु हस्तिबलादीनि ।।24।।
Chant  प्रवृत्त्यलोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ।।25।।
Chant  भुवज्ञानं सूर्ये संयमात् ।।26।।
Chant  चन्द्रे ताराव्यूहज्ञानम् ।।27।।
Chant  ध्रुवे तद्गतिज्ञानम् ।।28।।
Chant  नाभिचक्रे कायव्यूहज्ञानम् ।।29।।
Chant  कण्ठकूपे क्षुत्पिपासानिवृत्तिः ।।30।।
Chant  कूर्मनाड्यां स्थैर्यम् ।।31।।
Chant  मूर्धज्योतिषि सिद्धदर्शनम् ।।32।।
Chant  प्रातिभाद्वा सर्वम् ।।33।।
Chant  हृदये चित्तसंवित् ।।34।।
Chant  सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः Chantपरार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ।।35।।
Chant  ततः प्रातिभश्रावणवेदनार्शास्वादवार्ता जायन्ते ।।36।।
Chant  ते समाधावुपर्गा व्युत्थाने सिद्धयः ।।37।।
Chant  बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ।।38।।
Chant  उदानजयाज्जलपङ्ककण्टकाकदिष्वसङ्ग उत्क्रान्तिश्च ।।39।।
Chant  समानजयात्प्रज्वलनम् ।।40।।
Chant  श्रोत्राकाशयोः संबन्धसंयामाद् दिव्यं श्रोत्रम् ।।41।।
Chant  कायाकाशयोः सम्बन्धसंयमालघुतूलसमापत्तेश्चाऽऽकाशगमनम् ।।42।।
Chant  बहिरकल्पिता वृत्तिर्महाविददेहा ततः प्रकाशावरणक्षयः ।।43।।
Chant  स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयामाद् भूतजयः ।।44।।
Chant  ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ।।45।।
Chant  रूपलावण्यबलबज्रसंहननत्वानि कायसंपत् ।।46।।
Chant  ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रिजयः ।।47।।
Chant  ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ।।48।।
Chant  सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ।।50।।
Chant  तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ।।51।।

Chant  स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्ट प्रसङ्गात्।51।।
Chant  क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ।।52।।
Chant  जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ।।53।।
Chant  तारकं सर्वविषयं सर्वथाविषयक्रमं चेति विवेकजं ज्ञानम् ।।54।।
Chant  सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ।।55।।

चतुर्थः कैवल्यपादः                                   

Chant  जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ।।1।।
Chant  जात्यन्तरपरिणामः प्रकृत्यापूरात।।2।।
Chant  निमित्तमप्रयोजकं प्रकृतिनां वरणभेदस्तु ततः क्षेत्रिकवत् ।।3।।
Chant  निर्माणचित्तान्यस्मितामात्रात् ।।4।।
Chant  प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकषाम् ।।5।।
Chant  तत्र ध्यानजमनाशयम् ।।6।।
Chant  कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ।।7।।
Chant  ततस्तद्विपाकनुगुणानामेवाभिव्यक्तिर्वासनानाम् ।।8।।
Chant  जातिदेशकालव्यवहितानामप्यानन्त स्मृतिसंस्कारयोरेकरूपत्वात् ।।9।।
Chant  तासामनादित्वमाशिषो नित्यत्वात् ।।10।।
Chant  हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ।।11।।
Chant  अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ।।12।।
Chant  ते व्यक्तसूक्ष्मा गुणात्मानः ।।13।।
Chant  परिणामैकत्वाद्वस्तुतत्वम् ।।14।।
Chant  वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः ।।15।।

Chant  न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्।16।।
Chant  तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ।।16।।
Chant  सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभयोः पुरुषस्यापरिणामित्वात् ।।17।।
Chant  न तत्स्वाभासं दृश्यत्वात् ।।18।।
Chant  एकसमये चोभयानवधारणम् ।।19।।
Chant  चित्तान्तरदृश्यत्वे बुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ।।20।।
Chant  चित्तेरप्रतिसक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ।।21।।
Chant  द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ।।22।।
Chant  तदसंख्येयवासनाभिश्चित्तमपि परार्थ संहत्यकारित्वात् ।।23।।
Chant  विशेषदर्शिन आत्मभावभावनानिवृत्तिः ।।24।।
Chant  तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ।।25।।
Chant  तच्छिद्रेषु प्रत्ययान्तर्णि संस्कारेभ्यः ।।26।।
Chant  हानमेषां क्लेशवदुक्तम् ।।27।।
Chant  प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्मेघः समाधिः ।।28।।
Chant  ततः क्लेशकर्मनिवृत्तिः ।।29।।
Chant  तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽन्त्याज्ज्ञेयमल्पम् ।।30।।
Chant  ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ।।31।।
Chant  क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ।।32।।
Chant  पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ।।33।।

इति पातञ्जलि योगसूत्रं सम्पूर्णम् ।।
ॐ शान्तिः शान्तिः शान्तिः ।

प्रथमःसमाधिपादः द्वितीयः साधनापादतृतीयो विभूतिपादचतुर्थः कैवल्यपादः

View the Yoga Sutra in Hindi

 

 

Authored & Developed By               Dr. Sushim Dubey

&दार्शनिक-साहित्यिक अनुसंधान                      ?  डॉ.सुशिम दुबे,                             G    Yoga

Dr. Sushim Dubey

® This study material is based on the courses  taught by Dr. Sushim Dubey to the Students of M.A. (Yoga) Rani Durgavati University, Jabalpur  and the Students of Diploma in Yoga Studies/Therapy of  Morarji Desai National Institute of Yoga, New Delhi, during 2005-2008 © All rights reserved.