Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

व्यास भाष्य

प्रथमः पादः समाधिपादः

1.1॥ अथेत्ययमधिकारार्थः। योगानुशासनं शास्त्रमधिकृतं वेदितव्यम्। योगः समाधिः। स च सार्वभौमश्चित्तस्य धर्मः।

क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुध्दमिति चित्तभूमयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते।

यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति क्षिणोति क्लेशान्कर्मबन्धनानि श्लथयति निरोधमभिमुखं करोति संप्रज्ञातो योग

इत्याख्यायते। वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टात्प्रवेदयिष्यामः। सर्ववृत्तिनिरोधे

त्वसंप्रज्ञातः समाधिः। तस्य लक्षणाभिधित्सयेदं सूत्रं प्रवर्तते --

1.2 सर्वशब्दाग्रहणात्संप्रज्ञातोऽपि योग इत्याख्यायते। चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम्। प्रख्यारूपं हि

चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति। तदेव तमसाऽनुविध्दमधर्माज्ञानावैराग्यानैश्वर्योपगं भवति। तदेव

प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविध्दरजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति। तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं

सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति। तत्परं प्रसंख्यानमित्याचक्षते ध्यायिनः। चितिशक्तिपरिणामिन्यप्रतिसंक्रमा

दर्शितविषया शुध्दा चानन्ता सत्त्वगुणात्मिका चेयमतो विपरीता विवेकख्यातिरिति। अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं

निरुणध्दि। तदवस्थं संस्कारोपगं भवति। निर्बीजः समाधिः। तत्र किंचित्संप्रज्ञायत इत्यसंप्रज्ञातः। द्विविधः

योगश्चित्तवृत्तिनिरोध इति। तदवस्थे चेतसि विषयाभावाद् बुध्दिबोधात्मा पुरुषः किंस्वभाव इति --

1.3 स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये। व्युत्थानचित्ते तु सति तथाऽपि भवन्ति तथा। कथं तर्हि,

दर्शितविषयत्वात् --

1.4 व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः। तथा सूत्रम् -- 'एकमेव दर्शनं ख्यातिरेव दर्शनम्' इति।

चित्तमयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वे स्वं भवति पुरुषस्य स्वामिनः। तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः संबन्धो

हेतुः। ताः पुनर्निरोध्दव्या बहुत्वे सति चित्तस्य --

1.5 क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः। ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः। क्लिष्टप्रवाहपतिता

अप्यक्लिष्टाः। क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति। अक्लिष्टच्छिद्रेषु क्लिष्टा इति। तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते

संस्कारैश्च वृत्तय इति। वं वृत्तिसंस्कारचक्रमनिशमावर्तते। तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा

गच्छतीति। ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः।

1.6 इस सूत्र में शास्त्रकार ने केवल वृत्तियों के नाम ही बतलाये हैं, इस कारण भाष्यकार ने भी कुछ भाष्य की

आवश्यकता होने से भाष्य नहीं किया।

1.7 इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं

प्रमाणम्। फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः। प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः। अनुमेयस्य

तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः संबन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम्। यथा

देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत्, विन्ध्यश्चाप्राप्तिरगतिः। आप्तेन दृष्टोऽनुमितो वाऽर्थः परत्र स्वबोधसंक्रान्तये

शब्देनोपदिश्यते, शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः। यस्याश्रध्देयार्थो वक्ता दृष्टानुमितार्थः। आगमः प्लवते। मूलवक्तरि

तु दृष्टानुमितार्थे निर्विप्लवः स्यात्।

1.8 कस्मान्न प्रमाणम्। यतः प्रमाणेन बाध्यते। भूतार्थविषयत्वात्मप्रमाणस्य। तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम्।

तद्यथा -- द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति। सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः

क्लेशा इति। स्वसंज्ञाभिस्तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति। ते चित्तमलप्रसङ्गेनाभिधास्यन्ते।

1.9 प्रमाणोपारोही। विपर्ययोपारोही च। वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते। तद्यथा --

चैतन्यं पुरुषस्य स्वरूपमिति। यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते। भवति व्यपदेशे वृत्तिः। यथा चैत्रस्य

गौरिति। तथा प्रतिषिध्दवस्तुधर्मो निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति, यतिनिवृत्तौ धात्वर्थमात्रं गम्यते।

तथाऽनुत्पत्तिधर्मा पुरुष इति -- उत्पत्तिधर्मस्याभावमात्रमवगम्यते पुरुषान्वयी धर्मः। तस्माद्विकल्पितः धर्मस्तेन चास्ति

व्यवहार इति॥9

1.10 सा संप्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः। कथं, सुखमहमस्वाप्सम्। प्रसन्नं मे मनः प्रज्ञां मे विशारदी करोति।

दुःखमहमस्वाप्सं स्त्यानं मे मनो भ्रमत्यनवस्थितम्। गाढं मूढोऽहमस्वाप्सम्। गुरूणि मे गात्राणि। क्लान्तं मे चित्तम्। अलसं

मुषितमिव तिष्ठतीति। खल्वयं प्रबुध्दस्य प्रत्यवमर्शो स्यादसति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्विषया स्युः।

तस्मात्प्रत्ययविशेषो निद्रा। सा समाधावितरप्रत्ययवन्निरोध्दव्येति।

1.11 किं प्रत्ययस्य चित्तं स्मरति आहोस्विद्विषयस्येति। ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तज्जातीयकं

संस्कारमारभते। संस्कारः स्वव्यञ्जनकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति। तत्र ग्रहणाकारपूर्वा

बुध्दिः। ग्राह्याकारपूर्वा स्मृतिः। सा द्वयी -- भावितस्मर्तव्या चाभावितस्मर्तव्या च। स्वप्ने भावितस्मर्तव्या। जाग्रत्समये

त्वभावितस्मर्तव्येति। सर्वाश्चैताः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति। सर्वाश्चैता वृत्तयः

सुखदुःखमोहात्मिकाः। सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः। सुखानुशयी रागः। दुःखानुशयी द्वेषः। मोहः पुनरविद्येति। ताः

सर्वा वृत्तयो निरोध्दव्याः। आसां निरोधे संप्रज्ञातो वा समाधिर्भवत्यसंप्रज्ञातो वेति। अथाऽऽसां निरोधे उपाय इति --

1.12 चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च। या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा

कल्याणवहा। संसारप्राग्भाराऽविवेकविषयनिम्ना पापवहा। तत्र वैराग्येण विषयस्रोतः खिली क्रियते। विवेकदर्शनाभ्यासेन

विवेकस्रोत उद्धाटयत इत्युभयाधीनश्चित्तवृत्तिनिरोधः।

1.13 चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः। तदर्थः प्रयत्नो वीर्यमुत्साहः। तत्संपिपादयिषया तत्साधनानुष्ठानमभ्यासः।

1.14 दीर्घकालासेवितो निरन्तरासेवितः सत्कारासेवितः। तपसा ब्रह्मचर्येण विद्यया श्रध्दया संपादितः

सत्कारवान्दृढ़भूमिर्भवति। व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषयः इत्यर्थः।

1.15 स्त्रियोऽन्नपानमैश्वर्यमिति दृष्टविषये वितृष्णस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य

दिव्यादिव्यविषयसंयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसंख्यानबलादनाभोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम्।

1.16 दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्तच्छुध्दि प्रविवेकाप्यायितबुध्दिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो

विरक्त इति। तद्द्वयं वैराग्यम्। तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम्। यस्योदये योगी प्रत्युदितख्यातिरेवं मन्यते -- प्राप्तं प्रापणीयं,

क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसंक्रमः। यस्याविच्छेदाज्जनित्वाम्रियते मृत्वा जायत इति। ज्ञानस्यैव परा

काष्ठा वैराग्यम्। तस्यैव हि नान्तरीयकं कैवल्यमिति। अथोपायद्वयेन निरुध्दचित्तवृत्तेः कथमुच्यते संप्रज्ञातः समाधिरिति --

1.17 वितर्कश्चित्तस्याऽऽलम्बने स्थूल आभोगः। सूक्ष्मो विचारः। आनन्दो ह्लादः। कात्मिका संविदस्मिता। तत्र

प्रथमश्चतुष्टयानुगतः समाधिः सवितर्कः। द्वितीयो वितर्कविकलः सविचारः। तृतीयो विचारविकलः सानन्दः।

चतुर्थस्तद्विकलोऽस्मितामात्र इति। सर्व ते सालम्बनाः समाधयः। अथासंप्रज्ञातः समाधिः किमुपायः किंस्वभाव इति --

1.18 सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसंप्रज्ञातः। तस्य परं वैराग्यमुपायः। सालम्बनो

ह्यभ्यासस्तत्साधनाय कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनी क्रियते। चार्थशून्यः। तदभ्यासपूर्वकं हि चित्तं

निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसंप्रज्ञातः। खल्वयं द्विविधः -- उपायप्रत्ययो भवप्रत्ययश्च।

तत्रोपायप्रत्ययो योगिनां भवति --

1.19 विदेहानां देवानां भवप्रत्ययः। ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं

तथाजातीयकमतिवाहयन्ति। तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न

पुनरावर्ततेऽधिकारवशाच्चित्तमिति।

1.20 उपायप्रत्ययो योगिनां भवति। श्रध्दा चेतसः संप्रसादः। सा हि जननीव कल्याणी योगिनं पाति। तस्य हि श्रद्दधानस्य

विवेकार्थिनो वीर्यमुपजायते। समुपजातवीर्यस्य स्मृतिरुपतिष्ठते। स्मृत्युपस्थाने चित्तमनाकुलं समाधीयते। समाहितचित्तस्य

प्रज्ञाविवेक उपावर्तते। येन यथार्थं वस्तु जानाति। तदभ्यासत्तद्विषयाच्च वैराग्यादसंप्रज्ञातः समाधिर्भवति। ते खलु नव योगिनो

मृदुमध्याधिमात्रोपाया भवन्ति। तद्यथामृदूपायो मध्योपायोऽधिमात्रोपाय इति। तत्र मृदूपायस्त्रिविधिःमृदुसंवेगो

मध्यसंवेगस्तीव्रसंवेग इति। तथा मध्योपायस्तथाऽधिमात्रोपाय इति। तत्राऽधिमात्रोपायानां --

1.21 समाधिलाभः समाधिफलं भवतीति।

1.22 मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति। ततोऽपि विशेषः। तद्विशेषादपि मृदुतीव्रसंवेगस्याऽऽसन्नः, ततो

मध्यतीव्रसंवेगस्याऽऽसन्नतरः, तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलं चेति।

किमेतस्मादेवाऽऽसन्नतमः समाधिर्भवति। अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो वेति --

1.23 प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण। तदभिध्यानमात्रादपि योगिन आसन्नतरः

समाधिलाभः समाधिफलं भवतीति। अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति --

1.24 अविद्यादयः क्लेशाः। कुशलाकुशलानि कर्माणि। तत्फलं विपाकः। तदनुगुणा वासना आशयाः। ते

मनसिवर्तमानाः पुरुषे व्यपदिश्यन्ते, हि तत्फलस्य भोक्तेति। यथा जयः पराजयो वा योध्दृषु वर्तमानः स्वामिनि व्यपदिश्यते।

यो ह्यनेन भोगेनापरामृष्टः पुरुषविशेष ईश्वरः। कैवल्यं प्राप्तस्तर्हि सन्ति बहवः केवलिनः। ते हि त्रीणि बन्धनानि

च्छित्त्वा कैवल्यं प्राप्ता ईश्वरस्य तत्संबन्धो भूतो भावी। यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवमीश्वरस्य। यथा वा

प्रकृतिलीनस्योत्तरा बन्धकोटिः संभाव्यते नैवमीश्वरस्य। तु सदैव मुक्तः सदैवेश्वर इति। योऽसौ

प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः किं सनिमित्त आहोस्विन्निर्निमित्त इति। तस्य शास्त्रं निमित्तम्। शास्त्रं

पुनः किंनिमित्तं, प्रकृष्टसत्त्वनिमित्तम्। एतयो शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः संबन्धः। तस्मादेतद्भवति सदैवेश्वर

सदैव मुक्त इति। तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम्। तावदैश्वर्यान्तरेण तदतिशय्यते। यदेवातिशयिस्यात्तदेव तत्स्यात्।

तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य ईश्वर इति। तत्समानमैश्वर्यमस्ति। कस्मात्, द्वयोस्तुल्ययोरेकस्मिन्युगपत्कामितेऽर्थे

नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य सिध्दावितरस्य प्राकाम्यविघातादूनत्वं प्रसक्तम्। द्वयोश्च

तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्ति। अर्थस्य विरुध्दत्वात्। तस्माद्यस्य साम्यातिशयैर्विनिर्मुक्तैश्वर्य वेश्वरः। पुरुषविशेष

इति। किं --

1.25 यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्विवर्धमानं यत्र निरतिशयं

सर्वज्ञः। अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात्परिमाणवदिति। यत्र काष्ठाप्राप्तिज्र्ञानस्य सर्वज्ञः। पुरुषविशेष

इति। सामान्यमात्रोपसंहारे कृतोपक्षयमनुमानं विशेषप्रतिपत्तौ समर्थमिति। तस्य संज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या।

तस्याऽऽत्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्। ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुध्दरिष्यामीति। तथा

चोक्तम् -- आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भग्वान्परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति।

1.26 पूर्वे हि गुरवः कालेनावच्छिद्यन्ते। यत्रावच्छेदार्थेन कालो नोपावर्तते पूर्वेषामपि गुरुः। यथाऽस्य सर्गस्याऽऽदौ

प्रकर्षगत्या सिध्दस्तथाऽतिक्रान्तसर्गादिष्वपि प्रत्येतव्यः।

1.27 वाच्य ईश्वरः प्रणवस्य। किमस्य संकेतकृतं वाच्यवाचकत्वमथ प्रदीपप्रकाशवदवस्थितमिति। स्थितोऽस्य वाच्यस्य

वाचकेन सह संबन्धः। संकेतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति। यथाऽवस्थितः पितापुत्रयो संबन्धः संकेतेनावद्योत्यते, अयमस्य

पिता, अयमस्य पुत्र इति। सर्गान्तरेष्वपिवाच्यवाचकशक्त्यपेक्षस्तथैव संकेतः क्रियते। संप्रतिपत्तिनित्यतया नित्यः शब्दार्थसंबन्ध

इत्यागमिनः प्रतिजानते। विज्ञात वाच्यवाचकत्वस्य योगिनः --

1.28 प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम्। तदस्य योगिनः प्रणवं जपतः प्रणवार्थ भावयतश्चित्तमेकाग्रं

संपद्यते। तथा चोक्तम् -- स्वाध्यायाद्योगमासीत

1.29 ये तावदन्तराया व्याधिप्रभृतयस्ते तावदीश्वरप्रणिधानान्न भवन्ति। स्वरूपदर्शनमप्यस्य भवति। यथैवेश्वरः पुरुषः

शुध्दः प्रसन्नः केवलोऽनुपसर्गस्तथाऽयमपि बुध्दे प्रतिसंवेदी पुरुष इत्येवमधिगच्छति। अथ केऽन्तरायाः। ये चित्तस्य विक्षेपाः। के

पुनस्ते कियन्तो वेति --

1.30 नवान्तरायाश्चित्तस्य विक्षेपाः। सहैते चित्तवृत्तिभिर्भवन्ति। तेषामभावे भवन्ति पूर्वोक्ताश्चित्तवृत्तयः। तत्र 1 --

व्याधिर्धातुरसकरणवैषम्यम्। 2 -- स्त्यानमकर्मण्यता चित्तस्य। 3 -- संशय उभयकोटिस्पृग्विज्ञानं स्यादिदमेवं नैवं स्यादिति। 4

-- प्रमादः समाधिसाधनानामभावनम्। 5 -- आलस्यं कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः। 6 -- अविरतिश्चित्तस्य

विषयसंप्रयोगात्मा गर्धः। 7 -- भ्रान्तिदर्शनं विपर्ययज्ञानम्। 8 -- अलब्धभूमिकत्वं समाधिभूमेरलाभः। 9 -- अनवस्थितत्वं

लब्धायां भूमौ चित्तस्याप्रतिष्ठा। समाधिप्रतिलम्भे हि सति तदवस्थितं स्यादिति। ते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा

योगान्तराया इत्यभिधीयन्ते।

1.31 दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकं च। येनाभिहताः प्राणिनस्तदुपघाताय प्रयतन्ते तद्दुःखम्।

दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः। यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम्। प्राणो यद्बाह्यं वायुमाचामति श्वासः।

यत्कौष्ठयं वायु निःसारयति प्रश्वासः। ते विक्षेपसहभुवो विक्षिप्तचित्तस्यैते भवन्ति। समाहितचित्तस्यैते भवन्ति। अथैते

विक्षेपाः समाधिप्रतिपक्षास्ताभ्यामेवाभ्यासवैराग्याभ्यां निरोध्दव्याः। तत्राभ्यासस्य विषयमुपसंहरन्निदमाह --

1.32 विक्षेपप्रतिषेधार्थमेकतत्त्वालम्बनं चित्तमभ्यसेत्। यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं चित्तं तस्य सर्वमेव

चित्तमेकाग्रं नास्त्येव विक्षिप्तम्। यदि पुनरिदं सर्वतः प्रत्याहृत्यैकस्मिन्नर्थे समाधीयते सदा भवत्येकाग्रमित्यतो प्रत्यर्थनियतम्।

योऽपि सदृशप्रत्ययप्रवाहेण चित्तमेकाग्रं मन्यते तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस्तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात्।

अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्त्वादेकाग्र वेति

विक्षिप्तचित्तानुपपत्तिः तस्मादेकमनेकार्थमवस्थितं चित्तमिति। यदि चित्तेनैकेनान्विताः स्वभावभिन्नाः प्रत्यया जायेरन्नथ

कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्। अन्यप्रत्ययोपचित्तस्य कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत्।

कथंचित्समाधीयमानमप्येतद्गोमयपायसीयन्यायमाक्षिपति। किं स्वात्मानुभवापह्नवश्चित्तस्यान्यत्वे प्राप्नोति। कथं,

यदहमद्राक्षं तत्स्पृशामि यच्चास्प्राक्षं तत्पश्यामीत्यहमिति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्यभेदेनोपस्थितः।

कप्रत्ययविषयोऽयमभेदात्माऽहमिति प्रत्ययः। कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यमेकं प्रत्ययिनमाश्रयेत्

स्वानुभवग्राह्यश्चायमभेदात्माऽहमिति प्रत्ययः। प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते। प्रमाणान्तरं प्रत्यक्षबलेनैव

व्यवहारं लभते। तस्मादेकमनेकार्थमवस्थितं चित्तम्। यच्चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते तत्कथम् --

1.33 तत्र सर्वप्राणिषु सुखसंभोगापन्नेषु मैत्रीं भावयेत्। दुःखितेषु करुणाम्। पुण्यात्मकेषु मुदिताम्। अपुण्यशीलेषूपेक्षाम्।

वमस्य भावयतः शुक्लो धर्म उपजायते। ततश्च चित्तं प्रसीदति। प्रसन्नमेकाग्रं स्थितिपदं लभते।

1.34 कौष्ठयस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषाद्वमनं प्रच्छर्दन, विधारणं प्राणायामस्ताभ्यां वा मनसः स्थितिं

संपादयेत्।

1.35 नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्धप्रवृत्तिः। जिह्वाग्रे रससंवित्। तालुनि रूपसंवित्। जिह्वामध्ये

स्पर्शसंवित्। जिह्वामूले शब्दसंविदित्येता वृत्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां द्वारी

भवन्तीति। तेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिरूत्पन्ना विषयत्येव वेदितव्या। यद्यपि हि

तत्तच्छास्त्रानुमानाचार्योपदेशैखगतमर्थतत्त्वं सद्भूतमेव भवति, तेषां यथाभूतार्थप्रतिपादनसामर्थ्यात्, तथाऽपि यावदेकदेशोऽपि

कश्चिन्न स्वकरणसंवेद्यो भवति तावत्सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु दृढां बुध्दिमुत्पादयति।

तस्माच्छास्त्रानुमानाचार्योपदेशोपोद्बलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः। तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं

सूक्ष्मविषयमपि आऽपवर्गाच्छ्रध्दीयते। तदर्थमेवेदं चित्तपरिकम निर्दिश्यते। अनियतासु वृत्तिषु तद्विषयायां

वशीकारसंज्ञायामुपजातायां समर्थ स्यात्तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति। तथा सति श्रध्दावीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन

भविष्यन्तीति।

1.36 प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनीत्यनुवर्तते। हृदयपुण्डरीके धारयतो या बुध्दिसंवित्, बुध्दिसत्त्वं हि

भास्वरमाकाशकल्पं, तत्र स्थितिवैशारद्यात्प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण

1.37 वीतरागचित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभत इति।

1.38 स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश्चित्तं स्थितिपदं लभत इति।

1.39 यदेवाभिमतं तदेव ध्यायेत्। तत्र लब्धस्थितिकमन्यत्रापि स्थितिपदं लभत इति।

1.40 सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति। स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य। वं

तामुभयीं कोटिमनुधावतो योऽस्याप्रतीघातः परो वशीकारः। तद्वशीकारात्परिपूर्णं योगिनश्चित्तं पुनरभ्यासकृतं

परिकमापेक्षत इति। अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिरिति, तदुच्यते --

1.41 क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्ययस्येत्यर्थः। अभिजातस्येव मणेरिति दृष्टान्तोपादानम्। यथा स्फटिक

उपाश्रयभेदात्तत्तद्रपोपरक्त उपाश्रयरूपाकारेण निर्भासते तथा ग्राह्यलम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते।

तथा भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति। तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं

भवति। तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति। तथा ग्रहणेष्वपीन्द्रियेषु द्रष्टव्यम्। ग्रहणालम्बनोपरक्तं

ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते। तथा ग्रहीतृपुरुषालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण

निर्भासते। तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासते। तदेवमभिजातमणिकल्पस्य चेतसो

ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते।

1.42 तद्यथा गौरितिशब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम्। विभज्यमानाश्चान्ये

शब्दधर्मा अन्येऽर्थधर्मा अन्ये ज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः। तत्र समापन्नस्य योगिनो यो गवाद्यर्थ समाधिप्रज्ञायां समारूढः

चेच्छब्दार्थज्ञानविकल्पानुविध्द उपावर्तते सा संकीर्णा समापत्तिः सवितर्केत्युच्यते। यदा पुनः शब्दसंकेतस्मृतिपरिशुध्दौ

श्रुतानुमानज्ञान विकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छिद्यते। सा निर्वितर्का

समापत्ति। तत्परं प्रत्यक्षम्। तच्च श्रुतानुमानयोर्बीजम्। ततः श्रुतानुमाने प्रभवतः। श्रुतानुमानज्ञानसहभूतं तद्दर्शनम्।

तस्मादसंकीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति। निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते --

1.43 या शब्दसंकेतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुध्दौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा

पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति सा निर्वितर्का समापत्तिः। तथा व्याख्यातम् -- तस्या कबुद्ध्युपक्रमो

ह्यर्थात्माऽणुप्रचयविशेषात्मा गवादिर्घटादिर्वा लोकः। संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः फलेन

व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादुर्भवति। धर्मान्तरस्य कपालादेरुदये तिरो भवति। धर्मोऽवयवीत्युच्यते।

योऽसावेकश्च महांश्चारणीयांश्च स्पर्शवांश्च क्रियाधर्मकश्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते। यस्य पुनरवस्तुकः

प्रचयविशेषः सूक्ष्मं कारणमनुपलभ्यमविकल्पस्य तस्यावयव्यभावादतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं

मिथ्याज्ञानमिति। तदा सम्यग्ज्ञानमपि किं स्याद्विषयाभावात्। यद्यदुपलभ्यते तत्तदवयवित्वेनाऽऽम्नातम्। तस्मादस्त्यवयवी

यो महत्त्वादिव्यवहारापन्नः समापतेर्निर्वितर्काया विषयी भवति।

1.44 तत्र भूतसूक्ष्मेष्वभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते।

तत्राप्येकबुध्दिनिग्राह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते। या पुनः सर्वथा सर्वतः

शान्तोदिताव्यपदेश्यधर्मावनच्छिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्युच्यते। वं स्वरूपं हि

तद्भूतसूक्ष्ममेतेनैव स्वरूपेणाऽऽलम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति। प्रज्ञा स्वरूपशून्येवार्थमात्रा यदा भवति तदा

निर्विचारेत्युच्यते। तत्र महद्वस्तुविषया सवितर्का निर्वितर्का , सूक्ष्मवस्तुविषया सविचारा निर्विचारा च। वमुभयोरेतयैव

निवितर्कया विकल्पहानिर्व्याख्यातेति।

1.45 पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः। आप्यस्य रसतन्मात्रम्। तैजसस्य रूपतन्मात्रम्। वायवीयस्य स्पर्शतन्मात्रम्।

आकाशस्य शब्दतन्मात्रमिति। तेषामहंकारः। अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः। लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः।

चालिङ्गात्परं सूक्ष्ममस्ति? नन्वस्ति पुरुषः सूक्ष्म इति। सत्यम्। यथा लिङ्गात्परमलिङ्गस्य सौक्ष्म्यं चैवं पुरुषस्य। किन्तु,

लिङ्गस्यान्वयिकारणं पुरुषो भवति। हेतुस्तु भवतीति। अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम्।

1.46 ताश्चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि सबीजः। तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः। सूक्ष्मेऽर्ये

सविचारो निर्विचार इति चतुर्धोपसंख्यातः समाधिरिति।

1.47 अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुध्दिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम्। यदा

निविचारस्य समाधेर्वैशारद्यमिदं जायते तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः। तथा

चोक्तम् -- प्रज्ञाप्रसादमारुह्य अशोच्यः शोचतो जनान्। भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति॥47

1.48 तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते तस्या

तुंभरेति संज्ञा भवति। अन्वर्था सा, सत्यमेव बिभर्ति तत्र विपर्यासज्ञानगन्धोऽप्यस्तीति। तथा चोक्तम् --

आगमेनानुमानेन ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम्॥इति॥48 सा पुनः --

1.49 श्रुतमागमविज्ञानं तत्सामान्यविषयम्। ह्यागमेन शक्यो विशेषोऽभिधातुं। कस्मात्। हि विशेषेण कृतसंकेतः शब्द

इति। तथाऽनुमानं सामान्यविषयमेव। यत्र प्राप्तिस्तत्र गतिर्यत्राप्राप्तिस्तत्र गतिरित्युक्तम्। अनुमानेन सामान्येनोपसंहारः।

तस्माच्छ्रुतानुमानविषयो विशेषः कश्चिदस्तीति। चास्य सूक्ष्मव्यवहितविप्रकृटस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति।

चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधिप्रज्ञानिर्ग्राह्य विशेषो भवति भूतसूक्ष्मगतो वा पुरुषगतो वा।

तस्माच्छ्रुतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वादिति। समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो

जायते --

1.50 समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते। व्युत्थानसंस्काराभिभवात्तत्प्रभवाः प्रत्यया भवन्ति।

प्रत्ययनिरोधे समाधिरुपतिष्ठते। ततः समाधिजा प्रज्ञा, ततःप्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते। ततश्च

प्रज्ञा, ततश्च संस्कारा इति। कथमसौ संस्काराशयश्चित्तं साधिकारं करिष्यतीति। ते प्रज्ञाकृताः संस्काराः

क्लेशक्षयहेतुत्वाच्चित्तमधिकारविशिष्टं कुर्वन्ति। चित्तं हि ते स्वकायादवसादयन्ति। ख्यातिपर्यवसानं हि चित्तचेष्टितमिति। किं

चास्य भवति --

1.51 केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानामपि संस्काराणां प्रतिबन्धी भवति। कस्मात्। निरोधजः संस्कारः

समाधिजान्संस्कारान्बाधत इति। निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वमनुमेयम्।

व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश्चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते। तस्मात्ते

संस्काराश्चित्तस्याधिकारविरोधिनो स्थितिहेतवो भवन्तीति। यस्मादवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश्चित्तं निवर्तते,

तस्मिन्निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुध्दः केवलो मुक्त इत्युच्यत इति। इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे

श्रीमद्व्यासभाष्ये प्रथमः समाधिपादः॥1

 

द्वितीयः पादः साधनापादः

 

2.1 नातपस्विनो योगः सिध्यति। अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुध्दिर्नान्तरेण तपः

संभेदमापद्यत इति तपस उपादानम्। तच्च चित्तप्रसादनमबाधमानमनेनाऽऽसेव्यमिति मन्यते। स्वाध्यायः प्रणवादिपवित्राणां जपो

मोक्षशास्त्राध्ययनं वा। ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसंन्यासो वा। हि क्रियायोगः --

2.2 ह्यासेव्यमानः समाधि भावयति क्लेशांश्च प्रतनू करोति। प्रतनूकृतान्क्लेशान्प्रसंख्यानाग्निना

दग्धबीजकल्पानप्रसवधमिणः करिष्यतीति। तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा

समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति। अथ के क्लेशाः कियन्तो वेति --

2.3 क्लेशा इति पञ्च विपर्यया इत्यर्थः। ते स्यन्दमाना गुणाधिकारदृढयन्ति, परिणाममवस्थापयन्ति, कार्यकारणस्रोत

उन्नमयन्ति, परस्परानुग्रहतन्त्री भूत्वा कर्मविपाकं चाभिनिर्हरन्तीति।

2.4 अत्राविद्या क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां चतुर्विधविकल्पानां प्रसुप्तनुविच्छिन्नोदाराणाम्। तत्र का प्रसुप्तिः। चेतसि

शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः। तस्य प्रबोध आलम्बने संमुखीभावः। प्रसंख्यानवतो दग्धक्लेशबीजस्य संमुखीभूतेऽप्यालम्बने

नासौ पुनरस्ति। दग्धबीजस्य कुतः प्ररोह इति। अतः क्षीणक्लेशः कुशलश्चरमदेह इत्युच्यते। तत्रैव सा दग्धबीजभावा पञ्चमी

क्लेशावस्था नान्यत्रेति। सतां क्लेशानां तदा बीजसामर्थ्यं दग्धमिति विषयस्य संमुखीभावेऽपि सति भवत्येषां प्रबोध इत्युक्ता

प्रसुप्तिर्दग्धबीजानामप्ररोहश्च। तनुत्वमुच्यते -- प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति। तथा विच्छिद्य विच्छिद्य तेन

तेनाऽऽत्मना पुनः पुनः समुदाचरन्तीति विच्छिन्न। कथं, रागकाले क्रोधस्यादर्शनात्। हि रागकाले क्रोधः समुदाचरति।

रागश्च क्वचिद्दृश्यमानो विषयान्तरे नास्ति। नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः किं तु तत्र रागो

लब्धवृत्तिरन्यत्र तु भविष्यद्वृत्तिरिति। हि तदा प्रसुप्ततनुविच्छिन्नो भवति। विषये यो लब्धवृत्तिः उदारः। सर्व वैते

क्लेशविषयत्वंनातिक्रामन्ति। कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेश इति। उच्यते -- सत्यमेवैतत्, किंतु

विशिष्टानामेवैतेषां विच्छिन्नादित्वम्। यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति। सर्व वामी क्लेशा

अविद्याभेदाः। कस्मात्, सर्वेष्वविद्यैवाभिप्लवते। यदविद्यया वस्त्वाकार्यत तदेवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते

क्षीयमाणां चाविद्यामनु क्षीयन्त इति। तत्राविद्यास्वरूपमुच्यते --

2.5 अनित्ये कार्ये नित्यख्यातिः। तद्यथा -- ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः। अमृता दिवौकस इति। तथाऽशुचौ

परमबीभत्से काये -- स्थानाद्वीजादुपष्टम्भान्निः स्यन्दान्निधनादपि। कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः॥ इति अशुचौ

शरीरे शुचिख्यातिर्दृश्यते। नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते,

नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति कस्य केनाभिसंबन्धः। भवति चैवमशुचौ

शुचिविपर्यासप्रत्यय इति। तेनापुण्ये पुण्यप्रत्ययस्तथैवानर्थे चार्थ प्रत्ययो व्याख्यातः। तथा दुःखे सुखख्यातिं वक्ष्यति --

परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च

2.6 पुरुषो दृक्शक्तिर्बुध्दिर्दर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते।

भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तसंकीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते। स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव

भवति कुतो भोग इति। तथा चोक्तम् -- 'बुध्दितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तपश्यन्कुर्यात्तत्राऽऽत्मबुध्दिं मोहेन' इति।

2.7 सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धस्तृष्णा लोभः राग इति।

2.8 दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघोमन्युर्जिघांसा क्रोधः द्वेषः।

2.9 सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति मा भूवं भूयासमिति। चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः। तया

पूर्वजन्मानुभवः प्रतीयते। चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसंभावितो मरणत्रास

उच्छेददृष्टयात्मकः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति। यथा चायमत्यन्तमूढेषु दृश्यते क्लेशस्तथा विदुषोऽपि

विज्ञातपूर्वापरान्तस्य रूढः। कस्मात्। समाना हि तयोः कुशलाकुशलयोर्मरणदुःखानुभवादियं वासनेति।

2.10 ते पञ्च क्लेशा दग्धबीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति। स्थितानां तु

बीजभावोपगतानाम् --

2.11 क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तनूकृताः सत्य प्रसंख्यानेन ध्यानेन हातव्या यावत्सूक्ष्मीकृता

यावद्दग्धबीजकल्पा इति। यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते पश्चात्सूक्ष्मो यत्नेनोपायेन वाऽपनीयते तथा स्वल्पप्रतिपक्षाः

स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति।

2.12 तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधप्रभवः दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च। तत्र तीव्रसंवेगेन

मन्त्रतपः समाधिभिर्निर्वर्तितः ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा यः परिनिष्पन्नः सद्यः परिपच्यते पुण्यकर्माश्य इति।

तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनरपकारः चापि पापकर्माशयः

सद्य परिपच्यते। यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः। तथा नहुषोऽपि देवानामिन्द्रः स्वकं

परिणामं हित्वा तिर्यक्त्वेन परिणत इति। तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः। क्षीणक्लेशानामपि

नास्त्यदृष्टजन्मवेदनीयः कर्माशय इति।

2.13 सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति। नोच्छिन्नक्लेशमूलः। यथा तुषावनध्दाः शालितण्डुला अदग्धबीजभावाः

प्ररोहसमर्था भवन्ति नापनीततुषा दग्धबीजभावा वा, तथा क्लेशावनध्दः कर्माशयो विपाकप्ररोही भवति नापनीतक्लेशो

प्रसंख्यानदग्धक्लेशबीजभावो वेति। विपाकस्त्रिविधो जातिरायुर्भोग इति। तत्रेदं विचार्यते -- किमेकं कर्मैकस्य जन्मनः

कारणमथैकं कर्मानेकं जन्माऽऽक्षिपतीति। द्वितीया विचारणा -- किमनेकं कर्मानेकं जन्म निर्वर्तयति अथानेकं कर्मैकं जन्म

निर्वर्तयतीति। तावदेकं कर्मैकस्य जन्मनः कारणम्। कस्मात्, अनादिकालप्रचितस्यासंख्येयस्यावशिष्टस्य कर्मणः सांप्रतिकस्य

फलक्रमानियमादनाश्वासो लोकस्य प्रसक्तः, चानिष्ट इति। चैकं कमानेकस्य जन्मनः कारणम्। कस्मात्, अनेकेषु

कर्मसु कैकमेव कर्मानेकस्यजन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः, चाप्यनिष्ट इति। चानेकं कर्मानेकस्य

जन्मनः कारणम्। कस्मात्, तदनेकं जन्म युगपन्न संभवतीति क्रमेणैव वाच्यम्। तथा पूर्वदोषानुषङ्गः।

तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त कप्रघट्टकेन मरणं

प्रसाध्य संमूर्छित कमेव जन्म करोति। तच्च जन्म तेनैव कर्मणा लब्धायुष्कं भवति। तस्मिन्नायुषि तेनैव कर्मणा भोगः संपद्यत

इति। असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रिविपाकोऽभिधीयत इति। अत कभविकः कर्माशय उक्त इति।

दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वादद्विविपाकारम्भी वाऽऽयुर्भोगहेतुत्वान्नन्दीश्वरवन्नहुषवद्वेति।

क्लेशकर्मविपाकानुभवनिर्वर्तिताभिस्तु वासनाभिरनादिकालसंमूर्छितमिदं चित्तं विचित्रीकृतमिव सर्वतो मत्स्यजालं

ग्रन्थिभिरिवाऽऽततमित्येता अनेकभवपूर्विका वासनाः। यस्त्वयं कर्माशय वैकभविक उक्त इति। ये संस्काराः स्मृतिहेतवस्ता

वासनास्ताश्चानादिकालीना इति। यस्त्वसावेकभविकः कर्माशयः नियतविपाकश्चानियतविपाकश्च। तत्र दृष्टजन्मवेदनीयस्य

नियतविपाकस्यैवायं नियमो त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य। कस्मात्। यो ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य

त्रयो गतिः -- कृतस्याविपक्वस्य विनाशः प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानमिति।

तत्र कृतसयाविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव नाशः कृष्णस्य। यत्रेदमुक्तम् -- द्वे

2.14 ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफला अपुण्यहेतुका दुःखफला इति। यथा चेदं दुःखं प्रतिकूलात्मकमेवं

विषयसुखकालेऽपि दुखःमस्त्येव प्रतिकूलात्मकं योगिनः। कथं, तदुपपद्यते ---

2.15 सर्वस्यायं रागानुविध्दश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः। तथा द्वेष्टी

दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः। तथा चोक्तम् -- नानुपहत्य

2.16 दुःखमतीतमुपभोगेनातिवाहितं हेयपक्षे वर्तते। वर्तमानं स्वक्षणे भोगरूढ़मिति तत्क्षणान्तरे हेयतामापद्यते।

तस्माद्यदेवानागतं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नाति नेतरं प्रतिपत्तारम्। तदेवहेयतामापद्यते। तस्माद्यदेव

हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते --

2.17 द्रष्टा बुध्देः प्रतिसंवेदी पुरुषः। दृश्या बुध्दिसत्त्वोपारूढा सर्वे धर्माः। तदेतद्दृश्यमयस्कान्तमणिकल्पं

संनिधिमात्रोपकारिदृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभवकर्मविषयतामापन्नं यतः। अन्यस्वरूपेण

प्रतिपन्नमन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रमपि परार्थत्वात्परतन्त्रम्। तयोर्दृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहेतुर्दुःखस्य

कारणमित्यर्थः। तथा

2.18 प्रकाशशीलं सत्त्वम्। क्रिया शीलं रजः। स्थितिशीलं तम इति। ते गुणाः परस्परोपरक्तविभागाः परिणामिन

संयोगवियोगधर्माण इतरेतरोपाश्रयेणोपार्जितमूर्तयः

परस्पराङ्गाङ्गित्वेऽप्यसंभिन्नशक्तिप्रविभागास्तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायामुपदर्शितसंनिधाना

गुणत्वेऽपि व्यापारमात्रेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः

संनिधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः प्रत्ययमन्तरेणैकतमस्य वृत्तिमनु वर्तमाना प्रधानशब्दवाच्या भवन्ति।

तद्दुश्यमित्युच्यते। तदेतद्दभूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते। तथेन्द्रियभावेन श्रोत्रादिना

सूक्ष्मस्थूलेन परिणमत इति। तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद्दृश्यंपुरुषस्येति।

तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नं भोगो भोक्तुः स्वरूपावधारणमपवर्ग इति। द्वयोरतिरिक्तमन्यद्दर्शनं नास्ति। तथा

चोक्तम् -- अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि पुरुषे तुल्यातुल्यजातीये चतुर्थे

तत्क्रियासाक्षिण्युपनीयमानान्सर्वभावानुपपन्नाननुपश्यन्नदर्शनमन्यच्छङ्कत इति। तावेतौ भोगापवर्गौ बुध्दिकृतौ बुध्दावेव वर्तमानौ

कथं पुरुषे व्यपदिश्येते इति। यथा विजयः पराजयो वा योध्दृषु वर्तमानः स्वामिनि व्यपदिश्यते, हि तत्फलस्य भोक्तेति, वं

बन्धमोक्षौ बुध्दावेव वर्तमानौ पुरुषे व्यपदिश्यते, हि तत्फलस्य भोक्तेति। बुध्देरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थावसायो मोक्ष

इति। तेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशो बुध्दौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावा। हि तत्फलस्य भोक्तेति। दृश्यानां

गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते --

2.19 तत्राऽऽकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः। तथा

श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुध्दीन्द्रियाणि, वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि, कादशं मनः सर्वार्थम्,

इत्येतान्यस्मितालक्षणस्याविशेषस्य विशेषाः। गुणानामेष षोड़शको विशेषपरिणामः। षडविशेषाः। तद्यथा -- शब्दतन्मात्रं

स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति कद्वित्रिचतुष्पञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः,

षष्ठश्चाविशेषोऽस्मितामात्र इति। ते सत्तामात्रस्याऽऽत्मनो महतः षडविशेषपरिणामाः। यत्तत्परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं

तस्मिन्नेते सत्तामात्रे महत्यात्मन्यवस्थाय विवृध्दिकाष्ठामनुभवन्ति। प्रतिसंसृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय

यत्तन्निः सत्तासत्तं निःसदसन्निरसदव्यक्तमलिङ्गं प्रधानं तत्प्रतियन्ति। तेषां लिङ्गमात्रः परिणामो निःसत्तासत्तं

चालिङ्गपरिणाम इति। आलिङ्गावस्थायां पुरुषार्थो हेतुर्नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति। तस्याः

पुरुषार्थता कारणं भवतीति। नासौ पुरुषार्थकृतेति नित्याऽऽख्यायते। त्रयाणां त्ववस्थाविशेषणमादौ पुरुषार्थता कारणं भवति।

चार्थो हेतुर्निमित्तं कारणं भवतीत्यनित्याऽऽख्यायते गुणास्तु सर्वधर्मानुपातिनो प्रत्यस्तमयन्ते नोपजायन्ते।

व्यक्तिभिरेवातीतानागतव्ययागमवतीभिगुणान्वयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते। यथा देवदत्तो दरिद्राति। कस्मात्।

यतोऽस्य म्रियन्ते गाव इति, गवामेव मरणात्तस्य दरिद्रता स्वरूपहानादिति समः समाधिः। लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं,

तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः। तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात्। तथा

तेष्वविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते। तथा चोक्तं पुरस्तात्। विशेषेभ्यः परं तत्त्वान्तरमस्तीति विशेषाणां नास्ति

तत्त्वान्तरपरिणामः। तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते। व्याख्यातं दृश्यमथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते

--

2.20 दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः। पुरुषो बुध्देः प्रतिसंवेदी। बुध्देर्न सरूपो नात्यन्तं विरूप

इति। तावत्सरूपः। कस्मात्। ज्ञाताज्ञातविषयत्वात्परिणामिनि हि बुध्दिः। तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति

परिणमित्वं दर्शयति। सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति। कस्मात्। नहि बुध्दिश्च नाम पुरुषविषयश्च

स्यादगृहीता चेति सिध्दं पुरुषस्य सदाज्ञातविषयत्वं ततश्चापरिणामित्वमिति। किं परार्था बुध्दिः संहत्यकारित्वात्, स्वार्थः

पुरुष इति। तथा सर्वार्थाध्यवसायकत्वात्त्रिगुणा बुध्दिस्त्रिगुणत्वादचेतनेति। गुणानां तूपद्रष्टा पुरुष इत्यतो सरूपः। अस्तु

तर्हि विरूप इति। नात्यन्तं विरूपः। कस्मात्, शुध्दोऽप्यसौ प्रत्ययानुपश्यो यतः। प्रत्ययं बौध्दमनुपश्यति, तमनुपश्यन्नतदात्माऽपि

तदात्मक इव प्रत्यवभासते। तथा चोक्तम् -- अपरिणामिनीहि भोक्तृशक्तिरप्रतिसंक्रमा परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनु

पतति, तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुध्दिवृत्तेरनुकारमात्रतया बुध्दिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते।

2.21 दृशिरूपस्य पुरुषस्य कर्मविषयतामापन्नं दृश्यमिति तदर्थ दृश्यस्याऽऽत्मा भवति। स्वरूपं भवतीत्यर्थः। तत्स्वरूपं

तु पररूपेण अतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण दृश्यत इति। स्वरूपहानादस्य नाशः प्राप्तो तु विनश्यति।

कस्मात् --

2.22 कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमप्यनष्टं तदन्यपुरुषसाधारणत्वात्। कुशलं पुरुषं प्रति नाशं

प्राप्तमप्यकुशलान्पुरुषान्प्रति कृतार्थमिति तेषां दृशेः कर्मविषयतामापन्नं लभत पुरुषेणाऽऽत्मरूपमिति। अतश्च

दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यात इति। तथा चोक्तम् -- धर्मिणामनादिसंयोगाध्दर्ममात्रणामप्यनादिः संयोग इति।

संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रवर्तते --

2.23 पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः। तस्मात्संयोगाद्

 श्यस्योपलब्धिर्या भोगः। या तु द्रष्टुः स्वरूपोपलब्धिः सोऽपवर्गः। दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य

कारणमुक्तम्। दर्शनमदर्शनस्य प्रतिद्वंद्वीत्यदर्शनं संयोगनिमित्तमुक्तम्। नात्र दर्शनं मोक्षकारणमदर्शनाभावादेव बन्धाभावः मोक्ष

इति। दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनं ज्ञानं कैवल्यकारणमुक्तम्। किंचेदमदर्शनं नाम, किं

गुणानामधिकार आहोस्विद्दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः। स्वस्मिन्दृश्ये विद्यमाने यो दर्शनाभावः।

किमर्थवत्तागुणानाम्। अथाविद्या स्वचित्तेन सह निरुध्दा स्वचित्तस्योत्पत्तिबीजम्। किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः।

यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात्। तथा गत्यैव वर्तमानं विकारनित्यत्वादप्रधानं स्यात्। उभयथा

चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथा। करणान्तरेष्वपि कल्पितेष्वेव समानश्चर्चः। दर्शनशक्तिरेवादर्शनमित्येके,

'प्रधानस्याऽऽत्मख्यापनार्था प्रवृत्तिः

2.24 विपर्यज्ञानवासनेत्यर्थः। विपर्यज्ञानवासनावासिता कार्यनिष्ठां पुरुषख्यातिं बुध्दिः प्राप्नोति साधिकारा

पुनरावर्तते। सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति, चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान्न पुनरावर्तते।

अत्र कश्चित्षण्डकोपाख्यानेनोद्धाटयति -- मुग्धया भार्ययाऽभिधीयते -- षण्डकाऽऽर्यपुत्र, अपत्यवती मे भगिनी किमर्थं

नाहमिति, तामाह -- मृतस्तेऽहमपत्यमुत्पादयिष्यामीति। तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं करोति, विनष्टं करिष्यतीति

का प्रत्याशा। तत्राऽऽचार्यदेशीयो वक्ति -- ननु बुध्दिनिवृत्तिरेव मोक्षोऽदर्शनकरणाभावाद्बुध्दिनिवृत्तिः। तच्चादशनं बन्धकारणं

दर्शनान्निवर्तते। तत्र चित्तनिवृत्तिरेव मोक्षः, किमर्थमस्थान वास्य मतिविभ्रमः। हेयं दुःखमुक्तम् हेय कारणं संयोगाख्यं

सनिमित्तमुक्तमतः परं हानं वक्तव्यम् --

2.25 तस्यादर्शनस्याभावादबुध्दिपुरुषसंयोगाभाव आत्यन्तिको बन्धनोपरम इत्यर्थः। तध्दानम्। तद्दृशेः कैवल्यं

पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः। दुःखकारणनिवृत्तौ दुःखोपरमो हानम्। तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम्। अथ

हानस्य कः प्राप्त्युपाय इति --

2.26 सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः। सा त्वनिवृत्तमिथ्याज्ञाना प्लवते। यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं

संपद्यते तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति।

सा विवेकख्यातिरविप्लवा हानोपायः। ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसव इत्येष मोक्षस्य मार्गो हानस्योपाय

इति।

2.27 तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः। सप्तधेति अशुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति

सप्तप्रकारैव प्रज्ञा विवेकिनो भवति। तद्यथा -- 1 -- परिज्ञातं हेयं नास्य पुनः परिज्ञेयमस्ति। 2 -- क्षीणा हेय हेतवो

पुनरेतेषां क्षेतव्यमस्ति। 3 -- साक्षात्कृतं निरोधसमाधिना हानम्। 4 -- भावितो विवेकख्यातिरूपो हानोपाय इति। षा चतुष्टयी

कार्या विमुक्तिः प्रज्ञायाः। चित्तविमुक्तिस्तु त्रयी। 5 -- चरिताधिकारा बुध्दिः। 6 -- गुणा गिरिशिखरतटच्युता इव ग्रावाणो

निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति। चैषां प्रविलीनानां पुनरस्त्युत्पादः प्रयोजनाभावादिति। 7 --

तस्यामवस्थायां गुणसम्बन्धातीतः स्वरूपमात्रज्योतिरमलः केवली पुरुष इति। तां सप्तविधां प्रान्तभूमिप्रज्ञानमनुपश्यन्पुरुषः

कुशल इत्याख्यायते। प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति। सिध्दा भवति विवेकख्यातिर्हानोपाय

इति। सिध्दिरन्तरेण साधनमित्येतदारभ्यते --

2.28 योगाङ्गान्यष्टावभिधायिष्यमाणानि। तेषामनुष्ठानात्पञ्चपर्वणो विपर्ययस्याशुध्दिरूपस्य क्षयो नाशः। तत्क्षये

सम्यग्ज्ञानस्याभिव्यक्तिः। यथा यथा साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुध्दिरापद्यते। यथा यथा क्षीयते तथा तथा

क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते। सा खल्वेषा विवृध्दिः प्रकर्षमनुभवत्या विवेकख्यातेः,

गुणपुरुषस्वरूपविज्ञानादित्यर्थः। योगाङ्गानुष्ठानमशुध्देर्वियोगकारणम्। यथा परशुश्छेद्यस्य। विवेकख्यातेस्तु प्राप्तिकारणं यथा

धर्मः सुखस्य नान्यथा कारणम्। कति चैतानि कारणानि शास्त्रे भवन्ति। नवैवेत्याह। तद्यथा --

उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः।

2.29 यथाक्रममेषामनुष्ठानं स्वरूपं वक्ष्यामः। तत्र --

2.30 तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः। उत्तरे यमनियमास्तन्मूलास्तत्सिध्दिपरतयैव तत्प्रतिपादनाय

प्रतिपाद्यन्ते। तदवदातरूपकरणायैवोपादीयन्ते। तथा चोक्तम् -- खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा

तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसां करोति। सत्यं यथार्थे वाङ्मनसे। यथा दृष्टं

यथाऽनुमितं यथा श्रुतं तथा वाङ्मनश्चेति। परत्र स्वबोधसंक्रान्तये वागुक्ता, सा यदि वञ्चिता भ्रान्ता वा प्रतिपत्तिवन्ध्या वा

भवेदिति। षा सर्वभूतोपकारार्थं प्रवृत्ता भूतोपघाताय। यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यान्न सत्यं भवेत्पापमेव

भवेत्तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात्। तस्मात्परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात्। स्तेयमशास्त्रपूर्वकं

द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनरस्पृहारूपमस्तेयमिति। ब्रह्मचर्यं गुप्तेन्दियस्योपस्थस्य संयमः।

विषयाणामर्जनरक्षणाक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः। ते तु --

2.31 तत्राहिंसा जात्यवच्छिन्ना मत्स्यवधकस्य मत्स्येष्वेव नान्यत्र हिंसा। सैव देशावच्छिन्ना तीर्थे हनिष्यामीति। सैव

कालावच्छिन्ना चतुर्दश्यां पुण्येऽहनि हनिष्यामीति। सैव त्रिभिरुपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति।

यथा क्षत्रियाणां युध्दा हिंसा नान्यत्रेति। भिर्जातिदेशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः। सर्वभूमिषु

सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमामहाव्रतमित्युच्यन्ते।

2.32 तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि बाह्यम्। आभ्यन्तरं चित्तमलानामाक्षालनम्। संतोषः

संनिहितसाधनादधिकस्यानुपादित्सा। तपो द्वंद्वसहनम्। द्वंद्वं जिघत्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने च।

व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसांतपनादीनि। स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा। ईश्वरप्रणिधानं

तस्मिन्परमगुरौ सर्वकर्मार्पणम्। शय्यासनस्थोऽथ पथि व्रजन्वा स्वस्थः परिक्षीणवितर्कजालः। संसारबीजक्षयमीक्षमाणः

स्यान्नित्ययुक्तोऽमृतभोगभागी॥ यत्रेदमुक्तं ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति॥32 एतेषां यमनियमानाम् --

2.33 यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन्हनिष्याम्यहमपकारिणमनृतमपि वक्ष्यामि द्रव्यमप्यस्य स्वी करिष्यामि

दारेषु चास्य व्यवायी भविष्यामि परिग्रहेषु चास्य स्वामी भविष्यामीति। वमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन

बाध्यमानस्तत्प्रतिपक्षान्भावयेत्। घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः। खल्वहं

त्यक्त्वा वितर्कान्पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत्। यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनराददान इति। वमादि

सूत्रान्तरेष्वपि योज्यम्।

2.34 तत्र हिंसा तावत् -- कृता कारिताऽनुमोदितेति त्रिधा। कैका पुनस्त्रिधा लोभेन मांसचर्मार्थेन, क्रोधेनापकृतमनेनेति,

मोहेन धर्मो मे भविष्यतीति। लोभक्रोधमोहाः पुनस्त्रिविधा मृदुमध्याधिमात्रा इति। वं सप्तविंशतिर्भेदा भवन्ति हिंसायाः।

मृदुमध्याधिमात्राः पुनस्त्रिविधाः -- मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति। तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति। तथा मृदुतीव्रो

मध्यतीव्रोऽधिमात्रतीव्र इति वमेकाशीतिभेदा हिंसा भवति। सा पुनर्नियमविकल्पसमुच्चयभेदादसंख्येया,

प्राणभृद्भेदस्यापरिसंख्येयत्वादिति। वमनृतादिष्वपि योज्यम्। ते खल्वमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्।

दुःखमज्ञानं चानन्तं फलं येषामिति प्रतिपक्षभावनम्। तथा हिंसकस्तावत्प्रथमं वध्यस्य वीर्यमाक्षिपति। ततश्च शस्त्रादिनिपातेन

दुःखयति। ततो जीवितादपि मोचयति। ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणावीर्यं भवति।

दुःखोत्पादान्नरकतिर्यक्मनुष्यादिषु दुःखमनुभवति। जीवितव्यपरोपणात्प्रतिक्षणं जीवितात्यये वर्तमानो मरणमिच्छन्नापि

दुःखविपाकस्य नियतविपाकवेदनीयत्वात्कथंचिदेवोच्छ्वसिति। यदि कथंचित्पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्तौ

भवेदल्पायुरिति। वमनृतादिष्वपि योज्यं यथासंभवम्। वं वितर्काणां चामुमेवानुगतं विपाकमनिष्टं भावयन्न वितर्केषु मनः

प्रणिदधीत।

2.35 सर्वप्राणिनां भवति।

2.36 धार्मिको भूया इति भवति धार्मिकः। स्वर्गंप्राप्नुहीति स्वर्गं प्राप्नोति। अमोघाऽस्य वाग्भवति।

2.37 सर्वदिक्स्थान्यस्योपतिष्ठन्ते रत्नानि।

2.38 यस्य लाभादप्रतिघान्गुणानुत्कर्षयति। सिध्दश्च विनेयेषु ज्ञानमाधातुं समर्थो भवतीति।

2.39 अस्य भवति। कोहमासं कथमहमासं किंस्विदिदं कथं स्विदिदं के वा भविष्यामः कथं वा भविष्याम इत्येवमस्य

पूर्वान्तपरान्तमध्येष्वात्मभावजिज्ञासा स्वरूपेणोपावर्तते। ता यमस्थैर्ये सिध्दयः। नियमेषु वक्ष्यामः --

2.40 स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति। किं परैरसंसर्गः

कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृज्जलादिभिराक्षालयन्नपि कायशुध्दिमपश्यन्कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्येत।

किं --

2.41 भवन्तीति वाक्यशेषः। शुचेः सत्त्वशुध्दिस्ततः सौमनस्यं तत कायं तत इन्द्रियजयस्ततश्चाऽऽत्मदर्शनयोग्यत्वं

बुध्दिसत्त्वस्य भवतीत्येच्छौचस्थैर्यादधिगम्यत इति।

2.42 तथा चोक्तम् -- यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं

कलाम्॥इति॥42

2.43 निरर््वत्यमानमेव तपो हिनस्त्यशुद्ध्यावरणमलं तदावरणमलापगमात्कायसिध्दिरणिमाद्या।

तथेन्द्रियसिध्दिर्दूराच्छ्रवर्णादर्शनाद्येति।

2.44 देवा

षयः सिध्दाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति, कार्ये चास्य वर्तन्त इति।

2.45 ईश्वरार्पितसर्वभावस्य समाधिसिध्दिर्यया सर्वमीप्सितमवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च। ततोऽस्य

प्रज्ञा यथाभूतं प्रजानातीति। उक्ताः सह सिध्दिभिर्यमनियमाः। आसनादीनि वक्ष्यामः। तत्र --

2.46 तद्यथा पद््मासनं वीरासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यङ्कं क्रौञ्चनिषदनं हस्तिनिषदनमुष्ट्रनिषदनं

समसंस्थानं स्थिरसुखं यथासुखं चेत्येवमादीनि।

2.47 भवतीति वाक्यशेषः। प्रयत्नोपरमात्सिध्यत्यासनं येन नाङ्गमेजयो भवति। अनन्ते वा समापन्नं चित्तमासनं

निर्वर्तयतीति।

2.48 शीतोष्णादिभिर्द्वंद्वैरासनजयान्नाभिभूयते।

2.49 सत्यासने बाह्यस्य वायोराचमनं श्वासः, कौष्ठयस्य वायोर्निःसारणं प्रश्वासः, तयोर्गतिविच्छेद उभयाभावः

प्राणायामः। तु --

2.50 यत्र प्रश्वासपूर्वको गत्यभावः बाह्यः। यत्र श्वासपूर्वको गत्यभावः आभ्यन्तरः। तृतीयः

स्तम्भवृत्तिर्यत्रयोभयाभावः। सकृत्प्रयत्नाद्भवति। यथा तप्ते न्यस्तमुपले जलं सर्वतः संकोचमापद्यते तथा द्वयोर्युगपद्गत्यभाव।

इति त्रयोऽप्येते देशेन परिदृष्टा इयानस्य विषयो देश इति। कालेन परिदृष्टा क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः।

संख्याभिः परिदृष्टा तावद्भिः श्वासप्रश्वासैः प्रथम उद्धातस्तद्वन्निगृहीतस्यैतावद्भिर्द्वितीय उद्धात वं तृतीयः। वं मृदुरेवं मध्य

वं तीव्र इति संख्यापरिदृष्टः। खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः।

2.51 देशकालसंख्याभिर्बाह्यविषयपरिदृष्ट आक्षिप्तः। तथाऽऽभ्यन्तरविषयपरिदृष्ट आक्षिप्तः। उभयथा दीर्घसूक्ष्मः।

तत्पूर्वको भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः। तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध

देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः। चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात्क्रमेण भूमिजयादुभयाक्षेपपूर्वको

गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेष इति।

2.52 प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म। यत्तदाचक्षते -- महामोहमयेनेन्द्रजालेन

प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्क्त इति। तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद्दुर्बलं भवति

प्रतिक्षणं क्षीयते। तथा चोक्तम् -- तपो

2.53 प्राणायामाभ्यासादेव। प्रच्छर्दनविधारणाभ्यां वा प्राणस्य। (134) इति वचनात्। अथ कः प्रत्याहारः --

2.54 स्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इवेति चित्तनिरोधे चित्तवन्निरुध्दानीन्द्रियाणि

नेतरेन्द्रियजयवदुपायान्तरमपेक्षन्ते। यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनुनिविशन्ते तथेन्द्रियाणि

चित्तनिरोधे निरुध्दानीत्येष प्रत्याहारः।

2.55 शब्दादिष्वव्यसनमिन्द्रियजय इति केचित्। सकर््तिव्यसनं व्यस्यत्येनं श्रेयस इति। अविरुध्दा प्रतिर्पत्तिन्याय्या।

शब्दादिसंप्रयोगः स्वेच्छयेत्यन्ये रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित्। चित्तैकायादप्रतिपत्तिरेवेति

जैगीषव्यः। ततश्च परमात्वियं वश्यता यच्चित्तनिरोधे निरुध्दानीन्द्रियाणि नेतरेन्द्रियजयवत्प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन

इति।

इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्व्यासभाष्ये द्वितीयः साधनपादः॥2

 

तृतीयः पादः, विभूतिपादः

3.1॥ नाभिचक्रे हृदयपुण्डरीके मूध्र्नि ज्योतिषि नासिकाग्रे जिह्वाग्र इत्येवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण

बन्ध इति धारणा।

3.2 तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम्।

3.3 इदमत्रबोध्यम् -- ध्यातृध्येयध्यानकलनावत् ध्यानं तद्रहितं समाधिरिति ध्यानसमाध्योर्विभागः। अस्य समाधिरूपस्य

ङ्गस्याङ्गिसंप्रज्ञातयोगादयं भेदो यदत्र चिन्तारूपतया निःशेषतो ध्येयस्य स्वरूपं भासते। अङ्गिनि तु संप्रज्ञाते ज्ञातव्य

साक्षात्कारोदये समाध्यविषया अपि विषया भासन्त इति। तथा साक्षात्कारयुक्तैकायकाले संप्रज्ञातयोगः। अन्यदा ते

समाधिमात्रमिति विभागः समाधिः ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात्तदा

समाधिरित्युच्यते।

3.4 तदेतध्दारणाध्यानसमाधित्रयमेकत्र संयमः। कविषयाणि त्रीणि साधनानि संयमः इत्युच्यते। तदस्य त्रयस्य तान्त्रिकी

परिभाषा संयम इति।

3.5 तस्य संयमस्य जयात्समाधिप्रज्ञाया भवत्यालोको यथा यथा संयमः स्थिरपदो भवति तथा तथेश्वरप्रसादात्समाधिप्रज्ञा

विशारदी भवति।

3.6 तस्य संयमस्य जितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः। ह्यजिताधरभूमिरनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं

लभते। तदभावाच्च कुतस्तस्य प्रज्ञालोकः। ईश्वरप्रसादाज्जितोत्तरभूमिकस्य नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः।

कस्मात् तदर्थस्यान्यथैवावगतत्वात्। भूमेरस्या इयमनन्तरा भूमिरित्यत्र योग वोपाध्यायः। कथम्। वं ह्युक्तम् -- योगेन योगो

ज्ञातव्यो योगो योगात्प्रवर्तते। योऽप्रमत्तस्तु योगेन योगे रमते चिरम्॥इति॥6

3.7 तदेतध्दारणाध्यानसमाधित्रयमन्तरङ्गं संप्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति।

3.8 तदप्यन्तरङ्गं साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति। कस्मात्, तदभावे भावादिति। अथ निरोधचित्तक्षणेषु

चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणामः --

3.9 व्युत्थानसंस्काराश्चित्तधर्मा ते प्रत्ययात्मका इति प्रत्ययनिरोधे निरुध्दा निरोधसंस्कारा अपि

चित्तधर्मास्तयोरभिभवप्रादुर्भावौ व्युत्थानसंस्कारा हीयन्ते निरोधसंस्कारा आधीयन्ते निरोधक्षणं चित्तमन्वेति तदेकस्य चित्तस्य

प्रतिक्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः। तदा संस्कारशेषं चित्तमिति निरोधसमाधौ व्याख्यातम्।

3.10 निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति। तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण

निरोधधर्मसंस्कारोऽभिभूयत इति।

3.11 सर्वार्थता चित्तधर्मः। काग्रताऽपि चित्तधर्मः। सर्वार्थतायाः क्षयस्तिरोभाव इत्यर्थः। काग्रताया उदय आविर्भाव इत्यर्थः।

तयोर्धर्मित्वेनानुगतं चित्तं, तदिदं चित्तमपायोपजनयोः स्वात्मभूतयोर्धर्मयोरनुगतं समाधीयते चित्तस्य समाधिपरिणामः।

3.12 समाहितचित्तस्य पूर्वप्रत्ययः शान्त उत्तरस्तत्सदृश उदितः, समाधिचित्तमुभयोरनुगतं पुनस्तथैवाऽऽसमाधिभ्रेषादिति।

खल्वयं धर्मिणश्चित्तस्यैकाग्रतापरिणामः।

3.13 तेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो

वेदितव्यः। तत्र व्युत्थाननिरोधयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः। लक्षणपरिणामश्च। निरोधस्त्रिलक्षणस्त्रिभिरध्वभिर्युक्तः।

खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः। यत्रास्य स्वरूपेणाभिव्यक्तिः। षोऽस्य

द्वितीयोऽध्वा। चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः। तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा

धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम्। षोऽस्य तृतीयोऽध्वा। चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम्। वं

पुनर्व्युत्थानमुपसंपद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम्। यत्रास्य स्वरूपाभिव्यक्तौ सत्यां

व्यापारः। षोऽस्य द्वितीयोऽध्वा। चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति। वं पुनर्निरोध वं पुनर्व्युत्थानमिति।

तथाऽवस्थापरिणामः। तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति। धर्माणामवस्था

परिणामः। तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणनामप्यवस्थाभिः परिणाम इति। वं

धर्मलक्षणवस्थापरिणामैः शून्यं क्षणमपि गुणवृत्तमवतिष्ठते। चलं गुणवृत्तम्। गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणानामिति।

तेन भूतेन्द्रियेषु धर्मधर्मिभेदात्त्रिविधः परिणामो वेदितव्यः। परमार्थतस्त्वेक परिणामः। धर्मिस्वरूपमात्रो हि धर्मो

धर्मिविक्रियैवैषा धर्मद्वारा प्रपयत इति। तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वं भवति तु

द्रव्यान्यथात्वम्। यथा सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रियमाणस्य भावान्यथात्वं भवति सुवर्णान्यथात्वमिति। अपर आह --

धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात्। पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत यद्यन्वयी स्यादिति। अयमदोषः।

कस्मात्। कान्ततानभ्युपगमात्। तदेतत्त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्। अपेतमप्यस्ति विनाशप्रतिषेधात्। संसर्गाच्चास्य

सौक्ष्मयं, सौक्ष्म्याच्चानुपलब्धिरिति। लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां

लक्षणाभ्यामवियुक्तः। तथाऽनागतोऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणभ्यामवियुक्तः। तथा वर्तमानो

वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति। यथा पुरुष कस्यां स्त्रियां रक्तो शेषासु विरक्तो भवतीति। अत्र

लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसंकरः प्राप्नोतीति परैर्दोषश्चोद्यत इति। तस्य परिहारः -- धर्माणां धर्मत्वमप्रसाध्यम्।

सति धर्मत्वे लक्षणभेदोऽपि वाच्यो वर्तमानसमय वास्य धर्मत्वम्। वं हि चित्तं रागधर्मकं स्यात्क्रोधकाले

रागस्यासमुदाचारादिति। किञ्च त्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति संभवः। क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो

भवेदिति। उक्तं रूपातिशया वृत्त्यतिशयाश्च विरुध्यते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते। तस्मादसंकरः। यथा रागस्यैव

क्वचित्समुदाचार इति तदानीमन्यत्राभावः किंतु केवलं सामान्येन समन्वागत इत्यस्ति तदा तत्र तस्य भावः। तथा

लक्षणस्येति। धर्मी त्र्यध्वा धर्मास्तु त्र्यध्वानस्ते लक्षिता अलक्षितास्तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन

प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो द्रव्यान्तरतः। यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्याने। यथा चैकत्वेऽपि स्त्री

माता चोच्यते दुहिता स्वसा चेति। अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिदुक्तः। कथम्। अध्वनो व्यापारेण

व्यवहितत्वात्। यदा धर्मः स्वव्यापारं करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस्तदाऽतीत इत्येवं

धर्मधर्मिणोर्लक्षणानामवस्थानां कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते। नासौ दोषः। कस्मात्। गुणिनित्यत्वेऽपि गुणानां

विमर्दवैचित्र्यात्। यथा संस्थानमादिमध्दर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनामेवं लिङ्गमादिमध्दर्ममात्रं सत्त्वादीनां गुणानां

विनाश्यविनाशिनां तस्मिन्विकारसंज्ञेति। तत्रेदमुदाहरणं मृध्दर्मी पिण्डाकाराध्दर्माध्दर्मान्तरमुपसंपद्यमानो धर्मतः परिणमते

घटाकार इति। घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते। घटो नवपुराणतां

प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत इति। धर्मिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमवस्थेत्येक द्रव्यपरिणामो

भेदेनोपदर्शित इति। वं पदार्थान्तरेष्वपि योज्यमिति। ते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक परिणामः

सर्वानमून्विशेषानभिप्लवते। अथ कोऽयं परिणामः। अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति। तत्र --

3.14 योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः। फलप्रसवभेदानुमितसद्भाव कस्यान्योऽन्यश्च परिदृष्टः। तत्र वर्तमानः

स्वव्यापारमनुभवन्धर्मी धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते। यदा तु सामान्येन समन्वागतो भवति तदा

धर्मिस्वरूपमात्रत्वात्कोऽसौ केन भिद्येत। तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्याश्चेति, तत्र शान्ता ये कृत्वा

व्यापारानुपरताः सव्यापार उदितास्ते चानागतस्य लक्षणस्य समनन्तरा। वर्तमानस्यान्तरा अतीताः। किमर्थमतीतस्यानन्तरा

भवन्ति वर्तमानाः। पूर्वपश्चिमताया अभावात्। यथाऽनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य। तस्मान्नातीतस्यास्ति

समनन्तरः। तदनागत समनन्तरो भवति वर्तमानस्येति। अथाव्यपदेश्याः

3.15 कस्य धर्मिण परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति। तद्यथा

चूर्णमृत्पिण्डमृद्धटमृत्कपालमृत्कणमृदिति क्रमः। यो यस्य धर्मस्य समनन्तरो धर्मः तस्य क्रमः। पिण्डः प्रच्यवते घट

उपजायत इति धर्मपरिणामक्रमः। लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावः क्रमः। तथा पिण्डस्य

वर्तमानभावादतीतभावः क्रमः। नातीतस्यास्ति क्रमः। कस्मात्। पूर्वपरतायां सत्यां समनन्तरत्वं, सा तु नास्त्यतीतस्य।

तस्माद्द्वयोरेव लक्षणयोः क्रमः। तथाऽवस्थापरिणामक्रमोऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते। सा

क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति। धर्मलक्षणाभ्यां विशिष्टोऽयं तृतीयः परिणाम इति। ते

क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः। धर्मोऽपि धर्मी भवत्यन्यधर्मस्वरूपापेक्षयेति। यदा तु परमार्थतो

धर्मिण्यभेदोपचारसाद्द्वारेण वाभिधीयते धर्मस्तदाऽयमेकत्वेनैव क्रमः प्रत्यवभासते। चित्तस्य द्वये धर्मा

परिदृष्टाश्चापरिदृष्टाश्च। तत्र प्रत्ययात्मकाः परिदृष्टा वस्तुमात्रात्मका अपरिदृष्टाः। ते सप्तैव भवन्त्यनुमानेन

प्रापितवस्तुमात्रसद्भावाः। निरोधधर्मसंस्काराः

3.16 धर्मलक्षणावस्थापरिणामेषु संयमाद्योगिनां भवत्यतीतानागतज्ञानम्। धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः। तेन

परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं तेषु संपादयति।

3.17 तत्र वाग्वर्णेष्वेवार्थवती। श्रोत्रं ध्वनिपरिणाममात्रविषयम्। पदं पुनर्नादानुसंहारबुध्दिनिग्राह्यमिति। वर्णा

कसमयासंभवित्वात्परस्परनिरनुग्रहात्मानस्ते पदमसंस्पूश्यानुपस्थाप्याऽऽविर्भूतास्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते।

वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तरप्रतियोगित्वाद्वैश्वरूप्यमिवाऽऽपन्नः पूर्वश्चोत्तरेणोत्तरश्च पूर्वेण

विशेषेऽवस्थापित इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसंकेतेनावच्छिन्ना इयन्त ते सर्वाभिधानशक्तिपरिवृता

गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थं द्योतयन्तीति। तदेतेषामर्थंसंकेतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां को

बुध्दिनिर्भासस्तत्पदं वाचकं वाच्यस्य संकेत्यते। तदेकं पदमेकबुध्दिविषयमेकप्रयत्नक्षिप्तमभागमक्रमवर्णं

बौध्दमन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैरेवाभिधीयमानैः श्रूयमाणैश्च

श्रोतृभिरनादिवाग्व्यवहारवासनानुविध्दया लोकबुद्ध्या सिध्दवत्संप्रतिपत्त्या प्रतीयते। तस्य संकेतबुध्दितः प्रविभागः

तावतामेवंजातीयकोऽनुसंहार कस्यार्थस्य वाचक इति। संकेतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दः

सोऽयमर्थो योऽयमर्थः सोऽयं शब्द इति। वमितरेतराध्यासरूपः संकेतो भवतीति। वमेते शब्दार्थप्रत्यया इतरेतराध्यासात्संकीर्णा

गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानम्। षां प्रविभागज्ञः सर्ववित्। सर्वपदेषु चास्ति वाक्यशक्तिर्वृक्ष इत्युक्तेऽस्तीति

गभ्यते। सत्तां पदार्थो व्यभिचरतीति। तथा ह्यसाधना क्रियाऽस्तीति। तथा पचतीत्युक्ते सर्वाकारकाणामाक्षेपो

नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानामिति। दृष्टं वाक्यार्थे पदरचनं श्रोत्रियश्छन्दोऽधीते, जीवति

प्राणान्धारयति। तत्र वाक्ये पदाथाभिव्यक्तिस्ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा। अन्यथा

भवत्यश्वोऽजापय इत्येवमादिषु नामाख्यातसारूप्यादनिज्र्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति। तेषां शब्दार्थप्रत्ययानां

प्रविभागः। तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः, क्रियाकारकात्मा तदर्थः प्रत्ययश्च।

कस्मात्। सोऽयमित्यभिसंबन्धादेकाकार प्रत्ययः संकेत इति। यस्तु श्वेतोऽर्थः शब्दप्रत्यययोरालम्बनीभूतः। हि

स्वाभिरवस्थाभिर्विक्रियमाणो शब्दसहगतो बुध्दिसहगतः। वं शब्द वं प्रत्ययो नेतरेतरसहगत इत्यन्यथा

शब्दोऽन्यथाऽर्थोऽन्यथा प्रत्यय इति विभागः। वं तत्प्रविभागसंयमाद्योगिनः सर्वभूतरुतज्ञानं संपद्यत इति।

3.18 द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपा विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृताः

परिणामचेष्टानिरोधशक्तिजीवनधर्मवदपरिदृष्टाश्चित्तधर्माः। तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः।

देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम्। तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानमुत्पद्यते योगिनः। परत्राप्येवमेव

संस्कारसाक्षात्करणात्परजातिसंवेदनम्। अत्रेदमाख्यानं श्रूयते -- भगवतो जैगीषव्यस्यं संस्कारसाक्षात्करणाद्दशसु महासर्गेषु

जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभूत। अथ भगवानावटयस्तनुधरस्तमुवाच -- दशसु महासर्गेषु

भव्यत्वादनभिभूतबुध्दिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन सुखदुःखयोः

किमधिकमुपलब्धमिति भगवन्तमावटयं जैगीषव्य उवाच -- दशसु महासर्गेषु भव्यत्वादनभिभूतबुध्दिसत्त्वेन मया नरकतिर्यग्भवं

दुःखं संपश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन यत्ंकिचिदनुभूतं तत्सर्वं दुःखमेव प्रत्यवैमि। भगवानावटय उवाच --

यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं संतोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति। भगवाञ्जैगीषव्य उवाच --

विषयसुखापेक्षयैवेदमनुत्तमं संतोषसुखमुक्तम् कैवल्यसुखापेक्षया दुःखमेव। बुध्दिसत्त्वस्यायं धर्मस्त्रिगुणस्त्रिगुणश्च प्रत्ययो हेयपक्षे

न्यस्त इति दुःखरूपस्तृष्णातन्तुः। तृष्णादुःखसंतापापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिदि।

3.19 प्रत्यये संयमात्प्रत्ययस्य साक्षात्करणात्ततः परचित्तज्ञानम्।

3.20 रक्तं प्रत्ययं जानात्यमुष्मिन्नालम्बने रक्तमिति जानाति। परप्रत्ययस्य यदालम्बनं तद्योगिचित्तेन नाऽऽलम्बनीकृतं

परप्रत्ययमात्रं तु योगिचित्तस्यालम्बनीभूतामिति।

3.21 कायस्य रूपे संयमाद्रूपस्य या ग्राह्या शक्तिस्तां प्रतिष्टभ्नाति। ग्राह्यशक्तिस्तम्भे सति

चक्षुष्प्रकाशासंप्रयोगेऽऽन्तर्धानमुत्पद्यते योगिनः। तेन शब्दाद्यन्तर्धानमुक्तं वेदितव्यम्।

3.22 आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च। तथा यथाऽऽर्द्र वस्त्रं वितानितं लघीयसा कालेन शुष्येत्तथा

सोपक्रमम्। यथा तदेव संपिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम्। यथा वाऽग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः

क्षेपीयसा कालेन दहेत्तथा सोपक्रमम्। यथा वा वाग्निस्तृणराशौ क्रमशोऽवयवेषु न्यस्तश्चिरेण दहेत्तथा निरुपक्रमम्।

तदैकभविकमायुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च। तत्संयमादपरान्तस्य प्रायणस्य ज्ञानम्। अरिष्टेभ्यो वेति।

त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं च। तत्राऽऽध्यात्मिकं घोषं स्वदेहे पिहितकर्णो श्रृणोति, ज्योतिर्वा नेत्रेऽवष्टब्धे

पश्यति। तथाऽऽधिभौतिकं यमपुरुषान्पश्यति, पितृनतीतानकस्मात्पश्यति। तथाऽऽधिदैविकं स्वर्गमकस्मात्सिध्दान्वा पश्यति।

विपरीतं वा सर्वमिति। अनेन वा जानात्यपरान्तमुपस्थितमिति।

3.23 मैत्री करुणा मुदितेति तिस्रो भावनास्तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते। दुःखितेषु करुणां

भावयित्वा करुणाबलं लभते। पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते। भावनातः समाधिर्यः संयमस्ततो

बलान्यवन्ध्यवीर्याणि जायन्ते। पापशीलेषूपेक्षा तु भावना। ततश्च तस्यां नास्ति समाधिरित्यतो बलमुपेक्षातस्तत्र

संयमाभावादिति।

3.24 हस्तिबले संयमाध्दस्तिबलो भवति। वैनतेयबले संयमाद्वैनतेय बलो भवति। वायुबले संयमाद्वायुबलो भवतीत्येवमादि।

3.25 ज्योतिष्मती प्रवृत्तिरुक्ता मनसस्तस्यां आलोकस्तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वाऽर्थे विन्यस्य

तमर्थमधिगच्छति।

3.26 तत्प्रस्तारः सप्त लोकाः। तत्रावीचेः प्रभृति मेरुपृष्ठं यावदित्येवं भूर्लोकः मेरुपृष्ठादारभ्य --

आध्रुवाद्ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः। ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस्तृतीयो लोकः। चतुर्थः प्राजापत्यो महर्लोकः

त्रिविधो ब्राह्मः। तद्यथा -- जनलोकस्तपोलोकः सत्यलोक इति। ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान्। माहेन्द्रश्च

स्वरित्युक्तो दिवि तारा भुवि प्रजाः॥ इति संग्रहश्लोकः। तत्रावीचेरुपर्युपरि निविष्टाः षण्महानरकभूमयो

घनसलिलानलानिलाकाशतमः प्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवकालसूत्रान्धतामिस्राः। यत्र स्वकर्मोपार्जितदुःखवेदनाः

प्राणिनः कष्टमायुर्दीर्घमाक्षिप्य जायन्ते। ततो महातलरसातलातलसुतलवितलतलातलपातालाख्यानि सप्त पातालानि।

भूमिरियमष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर्मध्ये पर्वतराजः काञ्चनः। तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि।

तत्र वैदूर्यप्रभानुरागान्नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः, श्वेतः पूर्वः, स्वच्छः पश्चिमः, कुरण्टकाभ उत्तरः। दक्षिणपर्ाश्वे

चास्य जम्बूर्यतोऽयं जम्बूद्वीपः। तस्य सूर्यप्रचाराद्रात्रिंदिवं लग्नमिव वर्तते। तस्य नीलश्वेतशृङ्गवन्त उदीचीनास्त्रयः पर्वता

द्विसाहस्रायामाः। तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि रमणकं हिरण्मयमुत्तराः कुरव इति। निषधहेमकूटहिमशैला

दक्षिणतो द्विसाहस्रायामाः। तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि हरिवर्षं किंपुरुषं भारतमिति। सुमेरोः प्राचीना

भद्राश्वमाल्यवत्सीमानः प्रतीचीनाः केतुमाला गन्धमादनसीमानः। मध्ये वर्षमिलावृतम्। तदेतद्योजनशतसाहस्रं सुमेरोर्दिशिदिशि

तदर्धेन व्यूढम्। खल्वयं शतसाहस्रायामो जम्बूद्वीपस्ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः। ततश्च द्विगुणा

द्विगुणाः शाककुशक्रौञ्चशाल्मगोमेधपुष्करद्वीपाः, समुद्राश्च सर्षपराशिकल्पाः सविचित्रशैलावतंसा

इक्षुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः। सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः

पञ्चाशद्योजनकोटिपरिसंख्याताः। तदेतत्सर्वं सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढम्। अण्डं प्रधानस्याणुरवयवो यथाऽऽकाशे

खद्योत इति। तत्र पाताले जलधौ पर्वतेष्वेतेषु देवनिकाया

असुरगन्धर्वकिन्नरकिंपुरुषयक्षराक्षसभूतप्रेतपिशाचापस्मारकाप्सरोब्रह्मराक्षसकूष्माण्डविनायकाः प्रतिवसन्ति। सर्वेषु द्वीपेषु

पुण्यात्मनो देवमनुष्याः। सुमेरुस्त्रिदशानामुद्यानभूमिः तत्र मिश्रवनं नन्दनं चैत्ररथं सुमानसमित्युद्यानानि। सुधर्मा देवसभा।

सुदर्शनं पुरम्। वैजयन्तः प्रासादः। ग्रहनक्षत्रताराकास्तु ध्रुवे निबध्दा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोरुपर्युपरि संनिविष्टा

दिवि विपरिवर्तन्ते। माहेन्द्रनिवासिनः षड्देवनिकायाः -- त्रिदशा अग्निष्वात्ता याम्यास्तुषिता अपरिनिर्मितवशवर्तिनः

परिनिर्मितवशवर्तिनश्चेति। सर्वे संकल्पसिध्दा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा

उत्तमानुकूलाभिरप्सरोभिः कृतपरिचाराः। महति लोके प्राजापत्ये पञ्चविधो देवनिकायः -- कुमुदा

भवः प्रतर्दना अञ्जनाभाः प्रचिताभा इति। ते महाभूतवशिनो ध्यानहाराः अल्पसहस्रायुषः। प्रथमे ब्रह्मणो जनलोके चतुर्विधो

देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्ममहाकायिका अमरा इति ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुषः। द्वितीयो तपसि

लोके त्रिविधो देवनिकायः -- आभास्वरा महाभास्वराः सत्यमहाभास्वराः इति। ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः

सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वमप्रतिहतज्ञाना अधरभूमिष्वनावृताज्ञानविषयाः। तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकाया

अकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरिस्थिताः प्रधानवशिनो यावत्सर्गीयुषः। तत्राच्युताः सवितर्कध्यानसुखाः, शुध्दनिवासाः

सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखा, संज्ञासंज्ञिनश्चास्मितामात्रध्यानसुखाः। तेऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति।

ते सप्त लोकाः सर्व ब्रह्मलोकाः। विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्त इति लोकमध्ये न्यस्ता इति। तद्योगिना

साक्षात्करणीयं सूर्य द्वारे संयम कृत्वा, ततोऽन्यत्रापि वं तावदभ्यसेद्यावदिदं सर्वं दृष्टमिति।

3.27 चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात्।

3.28 ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात्। ऊर्ध्वविमानेषु कृतसंयमस्तानि विजानीयात्।

3.29 नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात्। वातपित्तश्लेष्माणस्त्रयो दोषाः। धातवः सप्त

त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि। पूर्वं पूर्वमेषां बाह्यमित्येष विन्यासः।

3.30 जिह्वाया अधस्तात्तन्तुस्तन्तोरधस्तात्कण्ठस्ततोऽधस्तात्कूपस्तत्र संयमात्क्षुत्पिपासे बाधेते।

3.31 कूपादध उरसिकूर्माकारानाड़ी, तस्यां कृतसंयमः स्थिरपदं लभते। यथा सर्पो गोधा चेति।

3.32 शिरः कपालेऽन्तश्चिद्रं प्रभास्वरं ज्योतिस्तत्र संयमं कृत्वा सिध्दानां द्यावापृथिव्योरन्तरालचारिणां दर्शनम्।

3.33 प्रातिभं नाम तारकं तद्विवेकजस्य ज्ञानस्य पूर्वरूपम्। यथोदये प्रभा भास्करस्य। तेन वा सर्वमेव जानाति योगी

प्रातिभस्य ज्ञानस्योत्पत्ताविति।

3.34 यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानं तस्मिसंयमाच्चित्तसंवित्।

3.35 बुध्दिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम्। तस्माच्च

सत्त्वात्परिणामिनोऽत्यन्तविधर्मा विशुध्दोऽन्यश्चितिमात्ररूपः पुरुषः। तयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य

दर्शितविषयत्वात्। भोगप्रत्ययः सत्त्वस्य परार्थत्वाद्दृश्यः। यस्तु तस्माद्विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस्तत्र

संयमात्पुरुषविषया प्रज्ञा जायते। पुरुषप्रत्ययेन बुध्दिसत्त्वात्मना पुरुषो दृश्यते पुरुष तं प्रत्ययं स्वात्मावलम्बनं पश्यति।

तथा ह्युक्तम् -- विज्ञातारमरे

3.36 प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम्। श्रावणाद्दिव्यशब्दश्रवणम्। वेदनाद्दिव्यस्पर्शाधिगमः।

आदर्शाद्दिव्यरूपसंवित्। आस्वादाद्दिव्यरससंवित्। वार्तातो दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते।

3.37 ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गास्तद्दर्शनप्रत्यनीकत्वात्। व्युत्थितचित्तस्योत्पद्यमानाः सिध्दयः।

3.38 लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद्बन्धः प्रतिष्ठेत्यर्थः। तस्य कर्मणो बन्धकारणस्य शैथिल्यं

समाधिबलाद्भवति। प्रचारसंवेदनं चित्तस्य समादिजमेव। कर्मबन्धक्षयात्स्वचित्तस्य प्रचारसंवेदनाच्च योगी चित्तं

स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति। निक्षिप्तं चित्तं चेन्द्रियाण्यनु पतन्ति। यथा मधुकरराजानं मक्षिका उत्पतन्तमनूत्पतन्ति

निविशमानमनु निविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तमनु विधियन्त इति।

3.39 समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयी प्राणो मुखनासिकागतिराहृदयवृत्तिः। समं

नयनात्समानश्चाऽऽनाभिवृत्तिः। अपनयनादपान आपादतलवृत्तिः। उन्नयनादुदान आशिरोवृत्तिः। व्यापी व्यान इति। षां प्रधानं

प्राणः। उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च प्रयाणकाले भवति। तां वशित्वेन प्रतिपद्यते।

3.40 जितसमानस्तेजस उपध्मानं कृत्वा ज्वलयति॥

3.41 सर्वश्रोत्राणामाकाशं प्रतिष्ठा सर्वशब्दानां च। यथोक्तम् -- तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां भवतीति।

तच्चैतदाकाशस्य लिङ्गम्। अनावरणं चोक्तम्। तथाऽमूर्तस्याप्यन्यत्रानावरणदर्शनाद्विभूत्वमपि प्रख्यातमाकाशस्य।

शब्दग्रहणनिमित्तं श्रोत्रम्। बधिराबधिरयोरेकः शब्दं गृह्णात्यपरो गृह्णातीति। तस्माच्छ्रोत्रमेव शब्द विषयम्। श्रोत्राकाशयोः

संबन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते।

3.42 यत्र कायस्तत्राऽऽकाशं तस्यावकाशदानात्कायस्य तेन सम्बन्धः प्राप्तिस्तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु वा

तूलादिष्वा परमाणुभ्यः समापत्तिं लब्ध्वा जितसंबन्धो लघुर्भवति। लघुत्वाच्च जले पादाभ्यां विहरति। ततस्तूर्णनाभितन्तुमात्रे

विहृत्य रश्मिषु विहरति। ततो यथेष्टमाकाशगतिरस्य भवतीति।

3.43 शरीराद्बहिर्मनसो वृत्तिलाभो विदेहा नाम धारणा। सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा

कल्पितेत्युच्यते। या तु शरीर निरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता। तत्र कल्पितया साधयन्त्यकल्पितां

महाविदेहामिति। यया परशरीराण्याविशन्ति योगिनः। ततश्च धारणातः प्रकाशात्मनो बुध्दिसत्त्वस्य यदावरणं

क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य क्षयो भवति।

3.44 तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाऽऽकारादिभिर्धर्मैः स्थूलशब्देन परिभाषिताः। तद्भूतानां प्रथमं रूपम्। द्वितीयं

रूपं स्वसामान्यं मूर्तिर्भूमिः स्नेहो जलं वह्निरुष्णता वायुः प्रणामी सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनोच्यते। अस्य

सामान्यस्य शब्दादयो विशेषाः। तथा चोक्तम् -- कजातिसमन्वितानामेषां धर्ममात्रव्यावृत्तिरिति। सामान्यविशेषसमुदायोऽत्र

द्रव्यम्। द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षो यूथं वनमिति। शब्देनोपात्तभेदावयवानुगतः समूह उभये

देवमनुष्याः। समूहस्य देवा को भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूहः। भेदाभेदविवक्षितः। आम्राणां वनं

ब्राह्मणानां संघ आम्रवणं ब्राह्मणसंघ इति। पुनर्द्विविधो युतसिध्दावयवोऽयुतसिध्दावयवश्च। युतसिध्दावयवः समूहो वनं सघं

इति। अयुतसिध्दावयवः संघातः शरीरं वृक्षः परमाणुरिति। अयुतसिध्दावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः।

तत्स्वरूपमित्युक्तम्। अथ किमेषां सूक्ष्मरूपं, तन्मात्रं भूतकारणं, तस्यैकोऽवयवः परमाणुः

सामान्यविशेषात्माऽयुतसिध्दावयवभेदानुगतः समुदाय इत्येवं सर्वतन्मात्राण्येतत्तृतीयम्। अथ भूतानां चतुर्थं रूपं

ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनोऽन्वयशब्देनोक्ताः। अथैषां पञ्चमं रूपमर्थवत्त्वं, भोगापवर्गार्थता

गुणेष्वेवान्वयिनी, गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत्। तेष्विदानीं भूतेषु पञ्चषु पञ्चरूपेषु संयमात्तस्य तस्य रूपस्य

स्वरूपदर्शनं जयश्च प्रादुर्भवति। तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति। तज्जयाद्वत्सानुसारिण्य इव गावोऽस्य

संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति।

3.45 1 -- तत्राणिमा भवत्यणुः। 2 -- लघिमा लघुर्भवति। 3 -- महिमा महान्भवति। 4 -- प्राप्तिरङ्गुल्यग्रेणापि स्पृशति

चन्द्रमसम्। 5 -- प्राकाम्यमिच्छानभिघातः। भूमावुन्मज्जति निमज्जति यथोदके। 6 -- वशित्वं भूतभौतिकेषु वशी

भवत्यवश्यश्चान्येषाम्। 7 -- ईशितृत्वं तेषां प्रभवाव्ययव्यूहानामीष्टे॥ 8 -- यत्र कामावसायित्वं सत्यसंकल्पता यथा

संकल्पस्तथा भूतप्रकृतीनामवस्थानम्। शक्तोऽपि पदार्थविपर्यासं करोति। कस्मात्। अन्यस्य यत्र कामावसायिनः

पूर्वसिध्दस्य तथा भूतेषु संकल्पादिति। तान्यष्टावैश्वर्याणि। कायसंपद्वक्ष्यमाणा। तध्दर्मानभिघातश्च पृथ्वी मर्ूत्या निरुणाध्दिः

योगिनः शरीरादिक्रियां, शिलामप्यनुविशतीति। नाऽऽपः स्निग्धाः क्लेदयन्ति। नाग्निरुष्णो दहति। वायु प्रणामी वहति।

अनावरणात्मकेऽप्याकाशे भवत्यावृतकायः सिध्दानामप्यदृश्यो भवति।

3.46 दर्शनीयः कान्तिमानतिशयबलो वज्रसंहननश्चेति।

3.47 सामान्यविशेषात्मा शब्दादिर्ग्राह्यः। तेष्विन्द्रियाणां वृत्तिर्ग्रहणम्। तत्सामान्यमात्रग्रहणाकारं कथमनालोचितः

विषय विशेष इन्द्रियेण मनसाऽनुव्यवसीयेतेति। स्वरूपं पुनः प्रकाशात्मनो बुध्दिसत्त्वस्य

सामान्यविशेषयोरयुतसिध्दावयवभेदानुगतः समूहो द्रव्यमिन्द्रियम्। तेषां तृतीयं रूपमस्मितालक्षणोऽहंकारः। तस्य

सामान्यस्येन्द्रियाणि विशेषाः। चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषामिन्द्रियाणि साहंकाराणि

परिणामः। पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वमिति। पञ्चस्वेतेष्विन्द्रियरूपेषु यथाक्रमं संयमस्तत्र तत्र जयं कृत्वा

पञ्चरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः।

3.48 कायस्यानुत्तमो गतिलाभो मनोजवित्वम्। विदेहानामिन्द्रियाणामभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः।

सर्वप्रकृतिविकारवशित्वं प्रधानजय इत्येतास्तिस्रः सिध्दयो मधुप्रतीका उच्यन्ते। ताश्च करणपञ्चरूपजयादधिगम्यन्ते।

3.49 निर्धूतरजस्तमोमलस्य बुध्दिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य

सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम्। सर्वात्मानो गुणा व्यवसायव्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं

प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्यर्थः। सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं

विवेकजं ज्ञानमित्यर्थः। इत्येषा विशोका नाम सिध्दिर्यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति।

3.50 यदाऽस्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः सत्त्वं हेयपक्षे न्यस्तं पुरुषश्चापरिणामी शुध्दोऽन्यः

सत्वादिति। वमस्य ततो विरज्यमानस्य यानि क्लेशबीजनि दग्धशालिबीजकल्पान्यप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं

गच्छन्ति। तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं भुङ्क्ते। तदेतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां

चरितार्थानाम् प्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः कैवल्यम्, तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुष इति।

3.51 चत्वारः खल्वमी योगिनः प्रथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति। तत्राभ्यासी प्रवृत्तमात्रज्योतिः

प्रथमः।

तंभरप्रज्ञो द्वितीयः। भूतेन्द्रियजयी तृतीय सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यसाधनादिमान्। चतुर्थो

यस्त्वतिक्रान्तभावनीयस्तस्य चित्तप्रतिसर्ग कोऽर्थः। सप्तविधाऽस्य प्रान्तभूमिप्रज्ञा। तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य

स्थानिनो देवाः सत्त्वविशुध्दिमनुपश्यन्तः स्थानैरुपनिमन्त्रयन्ते भो इहाऽऽस्यतामिह रन्यतां। कमनीयोऽयं भोगः कमनीयेयं

कन्या रसायनमिदं जरामृत्युं बाधते वैहायसमिदं यानममी कल्पद्रुमाः पुण्या मन्दाकिनी सिध्दा महर्षय उत्तमा अनुकूला अप्सरसो

दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मताप्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां प्रियमितिट

एवमभिधीयमानः सङ्गदोषान्भावयेद्धोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथंचिदासादितः

क्लेशतिमिरविनाशी योगप्रदीपस्तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः। खल्वहं लब्धालोकः कथमनया

विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनी कुर्यामिति। स्वस्ति वः स्वप्नोपमेभ्यः

कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधिं भावयेत्। सङ्गमकृत्वा स्मयमपि कुर्यादेवमहं देवानामपि

प्रार्थनीय इति। स्मयादयं सुस्थितंमन्यतया मृत्युना केशेषु गृहीतमिवाऽऽत्मानं भावयिष्यति। तथा चास्य छिन्द्रान्तरप्रेक्षी नित्यं

यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भाविष्यति ततः पुनरनिष्टप्रसङ्गः। वमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढी

भविष्यति। भावनीयश्चार्थोऽभिमुखी भविष्यतीति।

3.52 यथाऽपकर्षपर्यन्तं द्रव्यं परमाणुरेवं परमापकर्षपर्यन्तः कालः क्षणः यावता वा समयेन चलितः परमाणुः पूर्वदेशं

जह्यादुत्तरदेशमुपसंपद्येत कालः क्षणः। तत्प्रवाहाविच्छेदस्तु क्रमः। क्षण तत्क्रमयोर्नास्ति वस्तुसमाहार इति बुध्दिसमाहारो

मुहूर्ताहोरात्रादयः। खल्वयं कालो वस्तुशून्योऽपि बुध्दिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप

इवावभासते। क्षणस्तु वस्तुपतितः क्रमावलम्बी क्रमश्च क्षणानन्तयात्मा तं कालविदः काल इत्याचक्षते योगिनः। नच द्वौ क्षणौ

सह भवतः। क्रमश्च द्वयोः सहभुवोरसंभवात्। पूर्वस्मादुत्तरभाविनो यदानन्तर्यं क्षणस्य क्रमः। तस्माद्वर्तमान वैकः क्षणो

पूर्वोत्तरक्षणाः सन्तीति। तस्मान्नास्ति तत्समाहारः। ये तु भूतभाविनः क्षणास्ते परिणामान्विता व्याख्येयाः। तेनैकेन क्षणेन कृत्स्नो

लोकः परिणाममनुभवति। तत्क्षणोपारूढाः खल्वमी सर्वे धर्माः। तयोः क्षणतत्क्रमयोः संयमात्तयोः साक्षात्करणम्। ततश्च

विवेकजं ज्ञानं प्रादुर्भवति। तस्य विषयविशेष उपक्षिप्यन्ते --

3.53 तुल्ययोर्देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौरियं वडवेयमिति। तुल्यदेशजातीयत्वे लक्षणमन्यत्वकरं

कालाक्षी गौः स्वस्तिमती गौरिति। द्वयोरामलकयोर्जातिलक्षणसारूप्याद्देशभेदोऽन्यत्वकर इदं पूर्वमिदमुत्तरमिति। यदा तु

पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदितिप्रविभागानुपपत्तिः। असंदिग्धेन

तत्वज्ञानेन भवितव्यमित्यत इदमुक्तं ततः प्रतिपत्तिर्विवेकज्ञानादिति। कथं, पूर्वामलकसहक्षणो देश

उत्तरामलकसहक्षणाद्देशाद्भिन्नः। ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने। अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति। तेन

दृष्टान्तेन परमाणोस्तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणादुत्तरस्य परमाणोस्तद्देशानुपपत्तावुत्तरस्य

तद्देशानुभवो भिन्नः सहक्षणभेदात्तयोरीश्वरस्य योगिनोऽन्यत्वप्रत्ययो भवतीति। अपरे तु वर्णयन्ति -- येऽन्त्या

विशेषास्तेऽन्यताप्रत्ययं कुर्वन्तीति। तत्रापि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चान्यत्वे हेतुः। क्षणभेदस्तु योगिबुध्दिगम्य वेति।

अत उक्तं मूर्तिव्यवधिजातिभेदाभावान्नास्ति मूलपृथक्त्वमिति वार्षगण्यः।

3.54 तारकमिति स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः। सर्वविषयं नास्य किंचिदविषयीभूतमित्यर्थः।

सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्यर्थः। अक्रममित्येकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्यर्थः।

तद्विवेकजं ज्ञानं परिपूर्णम्। अस्यैवांशो योगप्रदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति।

प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा --

3.55 यदा निर्धूतरजस्तमोमलं बुध्दिसत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य

शुध्दिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुध्दिः। तस्यामवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा

विवेकजज्ञानभागिन इतरस्य वा। नहि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति। सत्वशुध्दिद्वारेणैतत्समाधिजमैश्वर्यं ज्ञानं

चोपक्रान्तम्। परमार्थतस्तु ज्ञानादर्दशनं निवर्तते तस्मिन्निवृते सन्त्युत्तरे क्लेशाः। क्लेशाभावात्कर्मविपाकाभावः।

चरिताधिकाराश्चैतस्यामवस्थायां गुणा पुरुषस्य पुनर्दृश्यत्वेनोपतिष्ठन्ते। तत्पुरुषस्य कैवल्यं, तदा पुरुषः

स्वरूपमात्रज्योतिरमलः केवली भवति।

इति श्री पातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्व्यासभाष्ये तृतीयः विभूतिपादः॥3

 

चतुर्थः पादः कैवल्य पादः

4.1 देहान्तरिता जन्मना सिध्दिः। ओषधिभिरसुरभवनेषु रसायनेनेत्येवमादिः। मन्त्रैराकाशगमनाणिमादिलाभः। तपसा

संकल्पसिध्दिः, कामरूपी यत्र तत्र कामग इत्येवमादि। समाधिजाः सिध्दयो व्याख्याताः। तत्र

कायेन्द्रियाणामन्यजातीयपरिणतानाम् --

4.2 पूर्वपरिणामापाय उत्तरपरिणामोपजनस्तेषामपूर्वावयवानुप्रवेशाद्भवति। कायेन्द्रियप्रकृतयश्च स्वं स्वं

विकारमनुगृह्णन्त्यापूरेण धर्मादिनिमित्तमपेक्षमाणा इति।

4.3 हि धर्मादि निमित्तं तत्प्रयोजकं प्रकृतिनां भवति। कार्येण कारणं प्रवर्त्यत इति। कथं तर्हि, वरणभेदस्तु ततः

क्षेत्रिकवत्। यथा क्षेत्रिकः केदारादपां पूर्णात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनाऽपकर्षत्यावरणं त्वासां

भिनत्ति तस्मिन्भिन्ने स्वयमेवाऽऽपः केदारान्तरमाप्लावयन्ति तथा धर्मः प्रकृतीनामावरणधर्मं भिनत्ति तस्मिन्भिन्ने स्वयमेव प्रकृतयः

स्वं स्वं विकारमाप्लावयन्ति। यथा वा क्षेत्रिकस्तस्मिन्नेव केदारे प्रभवत्यौदकान्भौमान्वा रसान्धान्यमूलान्यनुप्रवेशयितुं,

किं तर्हि मुद्गगवेधुकश्यामाकादींस्ततोऽपकर्षति। अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति, तथा धर्मो निवृत्तिमात्रे

कारणधर्मस्य, शुद्ध्यशुद्ध्योरत्यन्तविरोधात्, तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति। अत्र नन्दीश्वरादय उदाहार्याः।

विपर्ययेणाप्यधर्मो धर्मं बाधते। ततश्चाशुध्दिपरिणाम इति। तत्रापि नहुषाजगरादय उदाहार्याः। यदा तु योगी बहुन्कायान्निर्मिमीते

तदा किमेकमनस्कास्ते भवन्त्यथानेकमनस्का इति --

4.4 अस्मितामात्रं चित्तकारणमुपादाय निर्माणचित्तानि करोति, ततः सचित्तानि भवन्ति।

4.5 बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसरा प्रवृत्तिरिति सर्वचित्तानां प्रयोजकं चित्तमेकं निर्मिमीते ततः प्रवृत्तिभेदः।

4.6 पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपः समाधिजाः सिध्दय इति। तत्र यदेव ध्यानजं चित्तं तदेवानाशयं तस्यैव

नास्त्याशयो रागादिप्रवृत्तिर्नातः पुण्यपापाभिसंबन्धः क्षीणक्लेशत्वाद्योगिन इति। इतरेषां तु विद्यते कर्माशयः। यतः --

4.7 चतुष्पदी खल्वियं कर्मजातिः। कृष्णा शुक्लकृष्णा शुक्लाऽशुक्लाकृष्णा चेति। तत्र कृष्णा दुरात्मनाम्। शुक्लकृष्णा

बहिःसाधनसाध्या। तत्र परपीड़ानुग्रहद्वारेणैव कर्माशयप्रचयः। शुक्ला तपःस्वाध्यायध्यानवताम्। सा हि केवले

मनस्यायत्तत्वादबहिः साधनानधीना परान्पीड़यित्वा भवति। अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानामिति।

तत्राशुक्लं योगिन फलसंयन्सादकृष्णं चानुपादानात्। इतरेषां तु भूतानां पूर्वमेव त्रिविधमिति।

4.8 तत इति त्रिविधात्कर्मणः, तद्विपाकानुगुणानामेवेति यज्जातीयस्य कर्मणो यो विपाकस्तस्यानुगुणा या वासनाः

कर्मविपाकमनुशेरते तासामेवाभिव्यक्तिः। हि दैवं कर्म विपच्यमानं नारकतिर्यङमनुष्यवासनाभिव्यक्तिनिमित्तं संभवति। किंतु

दैवानुगुणा वास्य वासना व्यज्यन्ते। नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्यः।

4.9 वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः। यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः

पुनश्च स्वव्यञ्जकाञ्जन वोदियाद्द्रागित्येवं पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत्। कस्मात्। यतो

व्यवहितानामप्यासां सदृशं कर्माभिव्यञ्जकं निमित्तीभूतमित्यानन्तर्यमेव। कुतश्च, स्मृतिसंस्कारयोरेकरूपत्वात्। यथाऽनुभवास्तथा

संस्काराः। ते कर्मवासनानुरूपाः। यथा वासनास्तथा स्मृतिरिति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतिः। स्मृतेश्च

पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशाद्व्यज्यन्ते। अतश्च व्यवहितानामपि

निमित्तनैमित्तिभावानुच्छेदादानन्तर्यमेव सिध्दमिति वासनाः संस्कारा आशया इत्यर्थः।

4.10 तासां वासनानामाशिषो नित्यत्वादनादित्वम्। येयमात्माशीर्मा भूवं भूयासमिति सर्वस्य दृश्यते सा स्वाभाविकी।

कस्मात्। जातमात्रस्य जन्तोरननुभूतमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत्। स्वाभाविकं वस्तु

निमित्तमुपादत्ते। तस्मादनादिवासनानुविध्दमिदं चित्तं निमित्तवशात्काश्चिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति।

घटप्रासादप्रदीपकल्पं संकोचविकासि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः। तथा चान्तराभावः संसारश्च युक्त इति।

वृत्तिरेवास्य विभुनश्चित्तस्य संकोचविकासिनीत्याचार्यः। तच्च धर्मादिनिमित्तापेक्षम्। निमित्तं द्विविधम् -- बाह्यमाध्यात्मिकं च।

शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि, चित्तमात्राधीनं श्रध्दाद्याध्यात्मिकम्। तथा चोक्तम् -- ये चैते मैत्र्यादयो ध्यायिनां

विहारास्ते बाह्यसाधननिरनुग्रहात्मानः प्रकृष्टं धर्ममभिनिर्वर्तयन्ति। तयोर्मानसं बलीयः। कथं, ज्ञानवैराग्ये केनातिशय्येते

दण्डकारण्यं चित्तबलव्यतिरेकेण शरीरेण कर्मणा शून्यं कः कर्तुमुत्सहेत समुद्रमगस्त्यवद्वा पिबेत्।

4.11 हेतुर्धर्मात्सुखमधर्माद्दुःखं सुखाद्रागो दुःखाद्द्वेषस्ततश्च प्रयत्नस्तेन मनसा वाचा कायेन वा परिस्यन्दमानः

परमनुगृह्णात्युपहन्ति वा ततः पुनर्धर्माधर्मौ सुखदुःखे रागद्वेषाविति प्रवृत्तमिदं षडरं संसारचक्रम्। अस्य

प्रतिक्षणमावर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानामित्येष हेतुः। फलं तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, ह्यपूर्वोपजनः।

मनस्तु साधिकारमाश्रयो वासनानाम्। ह्यवसिताधिकारे मनसि निराश्रया वासनाः स्थातुमुत्सहन्ते। यदभिमुखीभूतं वस्तु यां

वासनां व्यनक्ति तस्यास्तदालम्बनम्। वं हेतुफलाश्रयालम्बनैरेत्तैः संगृहीताः सर्वा वासनाः। षामभावे तत्संश्रयाणामपि

वासनानामभावः। नास्त्यसतः संभवः, चास्ति सतो विनाश इति द्रव्यत्वेन संभवन्त्यः कथं निवर्तिष्यन्ते वासना इति --

4.12 भविष्यद्व्यक्तिकमनागतमनुभूतव्यक्तिकमतीतं स्वव्यापारोपारूढं वर्तमानं, त्रयं कैतद्वस्तु ज्ञानस्य ज्ञेयम्। यदि

चैतत्स्वरूपतो नाभविष्यन्नेदं निर्विषयं ज्ञानमुदपत्स्यत। तस्मादतीतानागतं स्वरूपतोऽस्तीति। किंच भोगभागीयस्य

वाऽपवर्गभागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्यमिति तदुद्देशेन तेन निमित्तेन कुशलानुष्ठानं युज्यते। सतश्च

फलस्य निमित्तं वर्तमानीकरणे समर्थं नापूर्वोपजनने। सिध्दं निमित्तं नैमित्तिकस्य विशेषानुग्रहणं कुरुते नापूर्वमुत्पादयतीति।

धर्मी चानेकधर्मस्वभावस्तस्य चाध्वभेदेन धमाः प्रत्यवस्थिताः। यथा वर्तमानं व्यक्तिविशेषापन्नं द्रव्यतोऽस्त्येवमतीतमनागतं

च। कथं तर्हि, स्वेनैव व्यङ्ग्येन स्वरूपेणानागतमस्ति। स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतमिति। वर्तमानस्यैवाध्वनः

स्वरूपव्यक्तिरिति सा भवत्यतीतानागतयोरध्वनोः। कस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ भवत वेति नाभूत्वा

भावस्त्रयाणामध्वानामिति।

4.13 ते खल्वमी त्र्यध्वानो धर्मा वर्तमाना व्यक्तात्मानोऽतीतानागताः सूक्ष्मात्मानः षडविशेषरूपाः। सर्वमिदं गुणानां

सन्निवेशविशेषमात्रमिति परमार्थतो गुणात्मानः। तथा शास्त्रनुशासनम् -- गुणानां

4.14 प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रमिन्द्रियं, ग्राह्यात्मकानां

शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषय इति, शब्दादीनां मूर्तिसमानजातीयानामेकः परिणामः

पृथिवीपरमाणुस्तन्मात्रावयवस्तेषां चैकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि

स्नेहौष्ण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमेकविकारारम्भः समाधेयः। नास्त्यर्थो विज्ञानविसहचरः। अस्ति तु

ज्ञानमर्थविसहचरं स्वप्नादौ कल्पितमित्यनया दिशा ये वस्तुस्वरूपमपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं

परमार्थतोऽस्तीति आहुस्ते तथेति प्रत्युपस्थितमिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन

वस्तुस्वरूपमुत्सृज्य तदेवापलपन्तः श्रध्देयवचनाः स्युः। कुतश्चैतदन्याय्यम् --

4.15 बहिचित्तालम्बनीभूतमेकं वस्तु साधारणम्। तत्खलु नैकचित्तपरिकल्पितं नाप्यनेकचित्तपरिकल्पितं किंतु स्वप्रतिष्ठम्।

कथम्। वस्तुसाम्ये चित्तभेदात्। धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवत्यधर्मापेक्षं तत दुःखज्ञानमविद्यापेक्षं तत

मूढज्ञानं सम्यग्दर्शनापेक्षं तत माध्यस्थ्यज्ञानमिति। कस्य तच्चित्तेन परिकल्पितम्। चान्यचित्तपरिकल्पितेनार्थेनान्यस्य

चित्तोपरागो युक्तः। तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विर्भक्तः पन्थाः। नानयोः संकरगन्धोऽप्यस्तीति। सांख्यपक्षे पुनर्वस्तु

त्रिगुणं चलं गुणवृत्तमिति धर्मादिनिमित्तापेक्षं चित्तैरभिसंबध्यते। निमित्तानुरूपस्य प्रत्ययस्योत्पद्यमानस्य तेन तेनाऽऽत्मना

हेतुर्भवति केचिदाहुः -- ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति। तया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु

वस्तुरूपमेवापह्नुवते।

4.16 कचित्ततन्त्रं चेद्वस्तु स्यात्तदा चित्ते व्यग्रे निरुध्दे वाऽस्वरूपमेव

तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्तदानीं किं तत्स्यात्। संबध्यमानं पुनश्चित्तेन कुत उत्पद्येत।

ये चास्यानुपस्थिता भागास्ते चास्यन स्युरेवं नास्ति पृष्ठमित्युदरमपि गृह्येत। तस्मात्स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः

स्वतन्त्राणि चित्तानि प्रति पुरुषं प्रवर्तन्ते। तयोः सम्बन्धादुपलब्धि पुरुषस्य भोग इति।

4.17 अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तमभिसंबन्ध्योपरञ्जयन्ति। येन विषयेणोपरक्तं चित्तं विषयो

ज्ञातस्ततोऽन्यः पुनरज्ञातः। वस्तुनो ज्ञाताज्ञातस्वरूपत्वात्परिणामि चित्तम्। यस्य तु तदेवं चित्तं विषयस्तस्य --

4.18 यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत्ततस्तद्विषयाश्चित्तवृत्तयः शब्दादिविषयवज्ज्ञाताज्ञाताः स्युः। सदाज्ञातत्वं तु

मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमापयति। स्यादाशङ्का चित्तमेव स्वाभासं विषयाभासं भविष्यतीत्यग्निवत् --

4.19 यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि तथा मनोऽपि प्रत्येतव्यम्। चाग्निरत्र दृष्टान्तः।

ह्यग्निरात्मस्वरूपप्रकाशं प्रकाशयति। प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः। स्वरूपमात्रेऽस्ति संयोगः। किं

स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः। तद्यथा स्वात्मप्रतिष्ठमाकाशं परप्रतिष्ठमित्यर्थः।

स्वबुध्दिप्रचारप्रतिसंवेदनात्सत्त्वानां प्रवृत्तिर्दृश्यते -- क्रुध्दोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति। तत्स्वबुध्देरग्रहणे

युक्तमिति।

4.20 चैकस्मिन्क्षणे स्वपररूपावधारणं युक्तं, क्षणिकवादिनो यद्भवनं सैव क्रिया तदेव कारकमित्यभ्युपगमः।

स्यान्मतिः स्वरसनिरुध्दं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति --

4.21 अथ चित्तं चेच्चित्तान्तरेण गृह्येत बुध्दिः केन गृह्यते, साऽप्यन्यया साऽप्यन्ययेत्यतिप्रसङ्गः। स्मृतिसंकरश्च। यावन्तो

बुध्दिबुध्दीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति। तत्संकराच्चैकस्मृत्यनवधारणं स्यादित्येवं बुध्दिप्रतिसंवेदिनं

पुरुषमपलपद्भिर्वैनाशिकैः सर्वमेवाऽऽकुलीकृतम्। ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न्यायेन संगच्छन्ते। केचित्तु

सत्त्वमात्रमपि परिकल्प्यास्ति सत्त्वो तान्पञ्च स्कन्धान्निक्षिप्यान्यांश्च प्रतिसंदधातीत्युक्त्वा तत पुनस्त्रस्यन्ति। तथा

स्कन्धानां महर्न्निर्वेदाय चिरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवाह्नुवते।

सांख्ययोगादयस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति। कथम् --

4.22 अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतति। तस्याश्च

प्राप्तचैतन्योपग्रहस्वरूपाया बुध्दिवृत्तेरनुकारमात्रतया बुध्दिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते। तथा चोक्तम् -- पातालं

विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम्। गुहा यस्यां निहितं ब्रह्म शाश्वतं बुध्दिवृत्तिमविशिष्टां कवयो

वेदयन्ते॥इति॥22 अतश्चैतदभ्युपगम्यते --

4.23 मनो हि मन्तव्येनार्थेनोपरक्तं। ततः स्वयं विषयत्वाद्विषयिणा पुरुषेणाऽऽत्मीयया वृत्त्याऽभिसंबध्दं, तदेतच्चित्तमेव

द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं

सर्वार्थमित्युच्यते। तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः। अपरे चित्तमात्रमेवेदं सर्वं नास्ति खल्वयं

गवादिर्घटादिश्च सकारणो लोक इति अनुकम्पनीयास्ते। कस्मात् अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति।

समाधिप्रज्ञायां प्रज्ञेयोऽर्थ प्रतिबिम्बीभूतस्तस्याऽऽलम्बनीभूतत्वादन्यः। चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत।

तस्मात्प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते पुरुष इति। वं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात्त्रयमप्येतज्जातितः प्रविभजन्ते

ते सम्यग्दर्शिनस्तैरधिगतः पुरुषः। कुतश्चैतत् --

4.24 तदेतच्चित्तमसंख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थं परस्य भोगापवर्गार्थं स्वार्थं संहत्यकारित्वाद्गृहवत्।

संहत्यकारिणा चित्तेन स्वार्थेन भवितव्यं, सुखंचित्तं सुखार्थं ज्ञानं ज्ञानार्थमुभयमप्येतत्परार्थम्। यश्च भोगेनापवर्गेण

चार्थेनार्थवान्पुरुषः परो परः सामान्यमात्रम्। यत्तु किंचित्परं सामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत्सर्वं

संहत्यकारित्वात्परार्थमेव स्यात्। यस्त्वसौ परो विशेषः संहत्यकारी पुरुष इति।

4.25 यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्ताऽनुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते

तत्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमित्यनुमीयते। तस्याऽऽत्मभावभावना स्वाभाविकी प्रवर्तते।

यस्याभावादिदमुक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्वपक्षे रुचिर्भवत्यरुचिश्च निर्णये भवति। तत्राऽऽत्मभावभावना कोऽहमासं?

कथमहमासं? किंस्विदिदं? कथंस्विदिदं? के भविष्यामः? कथं वा भविष्याम इति। सा तु विशेषदर्शिनो निवर्तते। कुतः?

चित्तस्यैवैष विचित्रः परिणामः, पुरुषस्त्वसत्यामविद्यायां शुध्दश्चित्तधर्मैरपरामृष्ट इति। ततोऽस्याऽऽत्मभावभावना कुशलस्य

निवर्तत इति।

4.26 तदानीं यदस्य चित्तं विषयप्राग्भारमज्ञाननिम्नमासीत्तदस्यान्यथा भवति कैवल्यप्राग्भारं विवेकजज्ञाननिम्नमिति।

4.27 प्रत्ययविवेकनिम्नस्य सत्त्वपुरुषान्यताख्यातिमात्रप्रवाहारोहिणश्चित्तस्य तच्छिद्रेषु प्रत्ययान्तराण्यस्मीति वा ममेति वा

जानामीति वा जानामीति वा। कुतः, क्षीयमाणबीजेभ्यः पूर्वसंस्कारेभ्यः इति।

4.28 यथा क्लेशा दग्धबीजभावा प्ररोह समर्था भवन्ति यथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो प्रत्ययप्रसूर्भवति।

ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनुशेरत इति चिन्त्यन्ते।

4.29 यदाऽयं ब्राह्मणः प्रसंख्यानेऽप्यकुसीदस्ततोऽपि किञ्चित्प्रार्थयते। तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव

भवतीति संस्कारबीजक्षयान्नास्य प्रत्ययान्तराण्युत्पद्यन्ते। तदाऽस्य धर्ममेघो नाम समाधिर्भवति।

4.30 तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति। कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति।

क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान्विमुक्तो भवति। कस्मात्, यस्माद्विपर्ययो भवस्य कारणम्। हि क्षीणक्लेशविपर्ययः

कश्चित्केनचित्क्वचिज्जातो दृश्यत इति।

4.31 सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्याऽऽनन्त्यं भवति। तमसाभिभूतमावृतम् ज्ञानसत्त्वम् क्वचिदेव रजसा

प्रवर्तितमुद्धाटितं ग्रहणसमर्थं भवति। यत्र यदा सर्वैरावरणमलैरपगतमलं भवति तदा भवत्यस्याऽऽनन्त्यम्।

ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पं संपद्यते। यथाऽऽकाशे खद्योतः। यत्रेदमुक्तम् -- अन्धो मणिमविध्यत्तमनङ्गुलिरावयत्। अग्रीवस्तं

प्रत्यमुञ्चत्तमजिह्वोभ्यपूजयत्॥इति॥31

4.32 तस्य धर्ममेघस्योदयात्कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते। हि कृतभोगापवर्गाः परिसमाप्तक्रमाः

क्षणमप्यवस्थातुमुत्सहन्ते। अथ कोऽयं क्रमो नामेति --

4.33 क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः। ह्यननुभूतक्रमक्षणा पुराणता वस्त्रस्यान्ते भवति।

नित्येषु क्रमो दृष्टः। द्वयी चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च। तत्र कूटस्थनित्यता पुरुषस्य।

परिणामिनित्यता गुणानाम्। यस्मिन्परिणम्यमाने तत्त्वं विहन्यते तन्नित्यम्। उभयस्य तत्त्वानभिघातान्नित्यत्वम्। तत्र

गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः। कूटस्थनित्येषु

स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित

इति। अथास्य संसारस्य स्थित्या गत्या गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति। अवचनीयमेतत्। कथम्। अस्ति प्रश्न

कान्तवचनीयः सर्वो जातो मरिष्यति मृत्वा जनिष्यत इति। 3म् भो इति। अथ सर्वो जातो मरिष्यतीति मृत्वा जनिष्यत इति।

विभज्यवचनीयमेतत्। प्रत्युदितख्यातिः क्षीणतृष्णाः कुशलो जनिष्यत इतरस्तु जनिष्यते। तथा मनुष्यजातिः श्रेयसी वा

श्रेयसीत्येवं परिपृष्टे विभज्य वचनीयः प्रश्नः पशूनधिकृत्य श्रेयसी देवानृषींश्चाधिकृत्य नेति। अयं त्वचनीयः प्रश्नः

संसारोऽयमन्तवानथानन्त इति। कुशलस्याति संसारक्रमपरिसमाप्तिर्नेतरस्येति अन्यतरावधारणे दोषः। तस्माद्व्याकरणीय वायं

प्रश्न इति। गुणाधिकारक्रमसमाप्ता कवल्यमुक्त। तत्स्वरूपमवधार्यते --

4.34 कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मकानां गुणानां तत्कैवल्यं, स्वरूपप्रतिष्ठा

पुनर्बुध्दिसत्त्वानभिसंबन्धात्पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यमिति।

इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्व्यासभाष्ये चतुर्थः कैवल्यपादः॥4