Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

शृङ्गार-शतकम्

भर्तृहरेः

शम्भु-स्वयम्भु-हरयो हरिणेक्षणानां

येनाक्रियन्त सततं गृह-कुम्भ-दासाः |

वाचाम् अगोचर-चरित्र-विचित्रिताय

तस्मै नमो भगवते मकर-ध्वजाय ||1||

स्मितेन भावेन च लज्जया भिया

पराण्मुखैरर्ध-कटाक्ष-वीक्षणैः |

वचोभिरीर्ष्या-कलहेन लीलया

समस्त-भावैः खलु बन्धनं स्त्रियः ||2||

भ्रू-चातुर्यात् कुष्चिताक्षाः कटाक्षाः

स्निग्धा वाचो लज्जितान्ताश्च हासाः |

लीला-मन्दं प्रस्थितं च स्थितं च

स्त्रीणाम् एतद् भूषणं चायुधं च ||3||

क्वचित् स-भ्रू-भङ्गैः क्वचिद् अपि च लज्जा-परिगतैः

क्वचिद् भूरि-त्रस्तैः क्वचिद् अपि च लीला-विललितैः |

कुमारीणाम् एतैर्मदन-सुभगैर्नेत्र-वलितैः

स्फुरन्-नीलाब्जानां प्रकर-परिकीर्णा इव दिशः ||4||

वक्त्रं चन्द्र-विकासि पङ्कज-परीहास-क्षमे लोचने

वर्णः स्वर्णम् अपाकरिष्णुरलिनी-जिष्णुः कचानां चयः |

बक्षोजाव् इभ-कुम्भ-विभ्रम-हरौ गुर्वी नितम्ब-स्थली

वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनम् ||5||

स्मित-किञ्चिन्-मुग्धं सरल-तरलो दृष्टि-विभवः

परिस्पन्दो वाचाम् अभिनव-विलासोक्ति-सरसः |

गतानाम् आरम्भः किसलयित-लीला-परिकरः

स्पृशन्त्यास्तारुण्यं किम् इव न हि रम्यं मृगदृशः ||6||

द्रष्टव्येषु किम् उत्तमं मृगदृशः प्रेम-प्रसन्नं मुखं

घ्रातवेष्व् अपि किं तद्-आस्य-पवनः श्रव्येषु किं तद्-वचः |

किं स्वाद्येषु तद्-ओष्ठ-पल्लव-रसः स्पृश्येषु किं तद्-वपु-

र्ध्येयं किं नव-यौवने सहृदयैः सर्वत्र तद्-विभ्रमाः ||7||

एताश्चलद्-वलय-संहति-मेखलोत्थ-

झङ्कार-नूपुर-पराजित-राज-हंस्यः |

कुर्वन्ति कस्य न मनो विवशं तरुण्यो

वित्रस्त-मुग्ध-हरिणी-सदृशैः कटाक्षैः ||8||

कुङ्कुम-पङ्क-कलङ्कित-देहा

गौर-पयोधर-कम्पित-हारा |

नूपुर-हंस-रणत्-पद्मा

कं न वशीकुरुते भुवि रामा ||9||

नूनं हि ते कवि-वरा विपरीत-वाचो

ये नित्यम् आहुरबला इति कामिनीस्ताः |

याभिर्विलोलितर-तारक-दृष्टि-पातैः

शक्रादयोपि विजितास्त्व् अबलाः कथं ताः ||10||

नूनम् आज्ञा-करस्तस्याः सुभ्रुवो मकर-ध्वजः |

यतस्तन्-नेत्र-सञ्चार-सूचितेषु प्रवर्तते ||11||

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने

अन्तर्-वक्त्रम् अपि स्वभाव-शुचि-भीः कीर्णं द्विजानां गणैः |

मुक्तानां सतताधिवास-रुचिरौ वक्षोज-कुम्भाव् इमा-

वित्थं तन्वि वपुः प्रशान्तम् अपि तेरागं करोत्य् एव नः ||12||

मुग्धे धानुष्कता केयम् अपूर्वा त्वयि दृश्यते |

यया विध्यसि चेतांसि गुणैरेव न सायकैः ||13||

सति प्रदीपे सत्य् अग्नौ सत्सु तारारवीन्दुषु |

विना मे मृग-शावाक्ष्या तमो-भूतम् इदं जगत् ||14||

उद्वृत्तः स्तन-भार एष तरले नेत्रे चले भ्रू-लते

रागाधिष्ठितम् ओष्ठ-पल्लवम् इदं कुर्वन्तु नाम व्यथाम् |

सौभाग्याक्षर-मालिकेव लिखिता पुष्पायुधेन स्वयं

मध्यस्थापि करोति तापम् अधिकं रोमावलिः केन सा ||15||

मुखेन चन्द्र-कान्तेन महानीलैः शिरोरुहैः |

कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ||16||

गुरुणा स्तन-भारेण मुख-चन्द्रेण भास्वता |

शनैश्-चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ||17||

तस्याः स्तनौ यदि घनौ जघनं च हारि

वक्त्रं च चारु तव चित्त किम् आकुलत्वम् |

पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा

पुण्यैर्विना न हि भवन्ति समीहितार्थाः ||18||

इमे तारुण्य-श्री-नव-परिमलाः प्रौढ-सुरत-

प्रताप-प्रारम्भाः स्मर-विजय-दान-प्रतिभुवः |

चिरं चेतश्चोरा अभिनव-विकारैक-गुरवो

विलास-व्यापाराः किम् अपि विजयन्ते मृग-दृशाम् ||19||

प्रणय-मधुराः प्रेमोद्गारा रसाश्रयतां गताः

फणिति-मधुरा मुग्ध-प्रायाः प्रकाशित-सम्मदाः |

प्रकृति-सुभगा विस्रम्भार्द्राः स्मरोदय-दायिनी

रहसि किम् अपि स्वैरालापा हरन्ति मृगीदृशाम् ||20||

विश्रम्य विश्रम्य वन-द्रुमाणां

छायासु तन्वी विचचार काचित् |

स्तनोत्तरीयेण करोद्धृतेन

निवारयन्ती शशिनो मयूखान् ||21||

अदर्शने दर्शन-मात्र-कामा

दृष्ट्वा परिष्वङ्ग-सुखैक-लोला |

आलिङ्गितायां पुनरायताक्ष्या-

माशास्महे विग्रहयोरभेदम् ||22||

मालती शिरसि जृम्भणं मुखे

चन्दनं वपुषि कुङ्कुमाविलम् |

वक्षसि प्रियतमा मदालसा

स्वर्ग एष परिशिष्ट आगमः ||23||

प्राङ् माम् एति मनाग् अनागत-रसं जाताभिलाषां ततः

सव्रीडं तद् अनु श्लथोद्यमम् अथ प्रध्वस्त-धैर्यं पुनः |

प्रेमार्द्रं स्पृहणीय-निर्भर-रहः क्रीडा-प्रगल्भं ततो

निःसङ्गाङ्ग-विकर्षणाधिक-सुख-रम्यं कुल-स्त्री-रतम् ||24||

उरसि निपतितानां स्रस्त-धम्मिल्लकानां

मुकुलित-नयनानां किञ्चिद्-उन्मीलितानाम् |

उपरि सुरत-खेद-स्विन्न-गण्ड-स्थलाना-

मधर-मधु वधूनां भाग्यवन्तः पिबन्ति ||25||

आमीलित-नयनानां यः

सुरतरसोनु संविदं भाति |

मिथुरैर्मिथोवधारित-

मवितथम् इदम् एव काम-निर्बर्हणम् ||26||

इदम् अनुचितम् अक्रमश्च पुंसां

यद् इह जरास्व् अपि मन्मथा विकाराः |

तद् अपि च न कृतं नितम्बिनीनां

स्तन-पतनावधि जीवितं रतं वा ||27||

राजस्-तृष्णाम्बुराशेर्न हि जगति गतः कश्चिद् एवावसानं

को वार्थोर्थैः प्रभूतैः स्व-वपुषि गलिते यौवने सानुरागे |

गच्छामः सद्म यावद् विकसित-नयनेन्दीवरालोकिनीना-

माक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ||28||

रागस्यागारम् एकं नरक-शत-महा-दुःख-सम्प्राप्ति-हेतु-

र्मोहस्योत्पत्ति-बीजं जलधर-पटलं ज्ञान-ताराधिपस्य |

कन्दर्पस्यैक-मित्रं प्रकटित-विविध-स्पष्ट-दोष-प्रबन्धं

लोकेस्मिन् न ह्य् अर्थ-व्रज-कुल-भवन-यौवनाद् अन्यद् अस्ति ||29||

शृङ्गार-द्रुम-नीरदे प्रसृमर-क्रीडा-रस-स्रोतसि

प्रद्युम्न-प्रिय-बान्धवे चतुर-वाङ्-मुक्ता-फलोदन्वति |

तन्वी-नेत्र-चकोर-पावन-विधौ सौभाग्य-लक्ष्मी-निधौ

धन्यः कोपि न विक्रियां कलयति प्राप्ते नवे यौवने ||30||

संसारेस्मिन्न् असारे कुनृपति-भवन-द्वार-सेवा-कलङ्क-

व्यासङ्ग-व्यस्त-धैर्यं कथम् अमल-धियो मानसं संविदध्युः |

यद्य् एताः प्रोद्यद्-इन्दु-द्युति-निचय-भृतो न स्युरम्भोज-नेत्राः

प्रेङ्खत्-काञ्ची-कलापाः स्तन-भर-विनमन्-मध्य-भाजस्तरुण्यः ||31||

सिद्धाध्यासित-कन्दरे हर-वृष-स्कन्धावरुग्ण-द्रुमे

गङ्गा-धौत-शिला-तले हिमवतः स्थाने स्थिते श्रेयसि |

कः कुर्वीत शिरः प्रणाम-मलिनं म्लानं मनस्वी जनो

यद्-वित्रस्त-कुरङ्ग-शाव-नयना न स्युः स्मरास्त्रं स्त्रियः ||32||

संसार तव पर्यन्त-पदवी न दवीयसी |

अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाम् ||33||

दिश वन-हरिणीभ्यो वंश-काण्ड-च्छवीनां

कवलम् उपल-कोटि-च्छिन्न-मूलं कुशानाम् |

शक-युवति-कपोलापाण्डुताम्बूल-वल्ली-

दलम् अरुण-नखाग्रैः पाटितं वा वधूभ्यः ||34||

असाराः सर्वे ते विरति-विरसाः पाप-विषया

जुगुप्स्यन्तां यद् वा ननु सकल-दोषास्पदम् इति |

तथाप्य् एतद्-भूमौ नहि पर-हितात् पुण्यम् अधिकं

न चास्मिन् संसारे कुवलय-दृशो रम्यम् अपरम् ||35||

एतत्-काम-फलो लोके यद् द्वयोरेक-चित्तता |

अन्य-चित्त-कृते कामे शवयोरिव सङ्गमः ||*||

(मर्केद् अस्अन् इन्तेर्पोलतेद् वेर्से)

मात्सर्यम् उत्सार्य विचार्य कार्य-

मार्याः समर्यादम् इदं वदन्तु |

सेव्या नितम्बाः किम् उ भूधराणा-

मत स्मर-स्मेर-विलासिनीनाम् ||36||

संसारे स्वप्न-सारे परिणति-तरले द्वे गती पण्डितानां

तत्त्व-ज्ञानामृताम्भः-प्लव-ललित-धियां यातु कालः कथञ्चित् |

नो चेन् मुग्धाङ्गनानां स्तन-जघन-घनाभोग-सम्भोगिनीनां

स्थूलोपस्थ-स्थलीषु स्थगित-करतल-स्पर्श-लीलोद्यमानाम् ||37||

आवासः क्रियतां गङ्गे पाप-हारिणि वारिणि |

स्तन-द्वये तरुण्या वा मनोहारिणि हारिणि ||38||

किम् इह बहुभिरुक्तैर्युक्ति-शून्यैः प्रलापै-

र्द्वयम् इह पुरुषाणां सर्वदा सेवनीयम् |

अभिनव-मद-लीला-लालसं सुन्दरीणां

स्तन-भर-परिखिन्नं यौवनं वा वनं वा ||39||

सत्यं जना वच्मि न पक्ष-पाताल्

लोकेषु सप्तस्व् अपि तथ्यम् एतत् |

नान्यन्मनोहारि नितम्बिनीभ्यो

दुःखैक-हेतुर्न च कश्चिद् अन्यः ||40||

कान्तेत्य् उत्पल-लोचनेति विपुल-श्रोणी-भरेत्य् उन्नमत्-

पीनोत्तुङ्ग-पयोधरेति समुखाम्भोजेति सुभ्रूरिति |

दृष्ट्वा माद्यति मोदतेभिरमते प्रस्तौति विद्वान् अपि

प्रत्यक्षाशुचि-भस्त्रिकां स्त्रियम् अहो मोहस्य दुश्चेष्टितम् ||41||

स्मृता भवति तापाय दृष्टा चोन्माद-कारिणी |

स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ||42||

तावद् एवामृतमयी यावल् लोचन-गोचरा |

चक्षुष्-पथाद् अतीता तु विषाद् अप्यतिरिच्यते ||43||

नामृतं न विषं किञ्चिद् एतां मुक्त्वा नितम्बिनीम् |

सैवामृत-लता रक्ता विरक्ता विष-वल्लरी ||44||

आवर्तः संशयानाम् अविनय-भुवनं पट्टणं साहसानां

दोषाणां सन्निधानं कपट-शत-मयं क्षेत्रम् अप्रत्ययानाम् |

स्वर्ग-द्वारस्य विघ्नो नरक-पुर-मुख सर्वमायाकरण्डं

स्त्री-यन्त्रं केन सृष्टं विषम् अमृतमयं प्राणि-लोकस्य पाशः ||45||

नो सत्येन मृगाङ्क एष वदनी-भूतो न चेन्दीवर-

द्वन्द्वं लोचनतां गत न कनकैरप्यङ्ग-यष्टिः कृता |

किन्त्व् एवं कविभिः प्रतारित-मनास्तत्त्वं विजानन्न् अपि

त्वङ्-मांसास्थि-मयं वपुर्मृग-दृशां मन्दो जनः सेवते ||46||

लीलावतीनां सहजा विलासा-

स्त एव मूढस्य हृदि स्फुरन्ति |

रागो नलिन्या हि निसर्ग-सिद्ध-

स्तत्र भ्रम्त्य् एव वृथा षड्-अङ्घ्रिः ||47||

संमोहयन्ति मदयन्ति विडम्बयन्ति

निर्भर्त्स्यन्ति रमयन्ति विषादयन्ति |

एताः प्रविश्य सदयं हृदयं नराणां

किं नाम वाम-नयना न समाचरन्ति ||*||

यद् एतत् पूर्णेन्दु-द्युति-हरम् उदाराकृति परं

मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधर-मधु |

इदं तत् किं पाक-द्रुम-फलम् इदानीम् अतिरस-

व्यतीतेस्मिन् काले विषम् इव भविष्य्त्य् असुखदम् ||48||

उन्मीलत्-त्रिवली-तरङ्ग-निलया प्रोत्तुङ्ग-पीन-स्तन-

द्वन्द्वेनोद्गत-चक्रवाक-युगला वक्त्राम्बुजोद्भासिनी |

कान्ताकार-धरा नदीयम् अभितः क्रूरात्र नापेक्षते

संसारार्णव-मज्जनं यदि तदा दूरेण सन्त्यज्यताम् ||49||

जल्पन्ति सार्धम् अन्येन पश्यन्त्य् अन्यं सविभ्रमाः |

हृद्-गतं चिन्तयन्त्य् अन्यं प्रियः को नाम योषिताम् ||50||

मधु तिष्ठति वाचि योषितां हृदि हालाहलम् एव केवलम् |

अतएव निपीयतेधरो हृदयं मुष्टिभिरेव ताड्यते ||51||

अपसर सखे दूराद् अस्मात् कटाक्ष-विषानलात्

प्रकृति-विषमाद् योषित्-सर्पाद् विलास-फणाभृतः |

इतर-फणिना दष्टः शक्यश्चिकित्सितुम् औषधै-

श्चतुर्-वनिताभोगि-ग्रस्तं हि मन्त्रिणः ||52||

विस्तारितं मकर-केतन-धीवरेण

स्त्री-संज्ञितं बडिशम् अत्र भवाम्बु-राशौ |

येनाचिरात् तद्-अधरामिष-लोल-मर्त्य-

मत्स्यान् विकृष्य विपचत्य् अनुराग-वह्नौ ||53||

कामिनी-काय-कान्तारे कुच-पर्वत-दुर्गमे |

मा संचर मनः पान्थ तत्रास्ते स्मर-तस्करः ||54||

व्यादीर्घेण चलेन वक्त्र-गतिना तेजस्विना भोगिना

नीलाब्ज-द्युतिनाहिना परम् अहं दृष्टो न तच्-चक्षुषा |

दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो

मुग्धाक्ष्क्षण-वीक्षितस्य न हि मे वैद्यो न चाप्य् औषधम् ||55||

इह हि मधुर-गीतं नृत्यम् एतद्-रसोयं

स्फुरति परिमलोसौ स्पर्श एष स्तनानाम् |

इति हत-परमार्थैरिन्द्रियैर्भ्राम्यमाणः

स्व-हित-करण-धूर्तैः पञ्चभिर्वञ्चितोस्मि ||56||

न गम्यो मन्त्राणां न च भवति भैषज्य-विषयो

न चापि प्रध्वंसं व्रजति विविधैः शान्तिक-शतैः |

भ्रमावेशाद् अङ्गे कम् अपि विदधद् भङ्गम् असकृत्

स्मरापस्मारोयं भ्रमयति दृशं घूर्णयति च ||57||

जात्य्-अन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च

ग्रामीणाय च दुष्कुलाय च गलत्-कुष्ठाभिभूताय च |

यच्छन्तीषु मनोहरं निज-वपु-लक्ष्मी-लव-श्रद्धया

पण्य-स्त्रीषु विवेक-कल्प-लतिकाश-स्त्रीषु राज्येत कः ||58||

वेश्यासौ मदन-ज्वाला

रूपेन्धन-विवर्धिता |

कामिभिर्यत्र हूयन्ते

यौवनानि धनानि च ||59||

कश्चुम्बति कुल-पुरुषो वेश्याधर-पल्लवं मनोज्ञम् अपि | चारभट-चोर-चेटक-नट-विट-निष्ठीवन-शरावम् ||60||

धन्यास्त एव धवलायत-लोचनानां

तारुण्य-दर्प-घन-पीन-पयोधराणाम् |

क्षामोदरोपरि लसत्-त्रिवली-लतानां

दृष्ट्वाकृतिं विकृतिम् एति मनो न येषाम् ||61||

बाले लीला-मुकुलितम् अमी मन्थरा दृष्टि-पाताः

किं क्षिप्यन्ते विरम-विरम व्यर्थ एष श्रमस्ते |

सम्प्रत्य् अन्ये वयम् उपरतं बाल्यम् आस्था वनान्ते

क्षीणो मोहस्तृणम् इव जगज्-जालम् आलोकयामः ||62||

इयं बाला मां प्रत्य् अनवरतम् इन्दीवर-दल-

प्रभा चीरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया |

गतो मोहोस्माकं स्मर-शबर-बाण-व्यतिकर-

ज्वर-ज्वाला शान्ता तद् अपि न वराकी विरमति ||63||

किं कन्दर्प करं कदर्थयसि रे कोदण्ड-टङ्कारितं

रे रे कोकिल कोमलं कल-रवं किं वा वृथा जल्पसि |

मुग्धे स्निग्ध-विदग्ध-चारु-मधुरैर्लोलैः कटाक्षैरलं

चेतश्चुम्बित-चन्द्र-चूड-चरण-ध्यानामृतं वर्तते ||64||

विरहेपि सङ्गमः खलु

परस्परं सङ्गतं मनो येषाम् |

हृदयम् अपि विघट्टितं चेत्

सङ्गी विरहं विशेषयति ||65||

किं गतेन यदि सा न जीवति

प्राणिति प्रियतमा तथापि किम् |

इत्य् उदीक्ष्य नव-मेघ-मालिकां

न प्रयाति पथिकः स्व-मन्दिरम् ||66||

विरमत बुधा योषित्-सङ्गात् सुखात् क्षण-भङ्गुरात्

कुरुत करुणा-मैत्री-प्रज्ञा-वधू-जन-सङ्गमम् |

न खलु नरके हाराक्रान्तं घन-स्तन-मण्डलं

शरणम् अथवा श्रोणी-बिम्बं रणन्-मणि-मेखलम् ||67||

यदा योगाभ्यास-व्यसन-कृशयोरात्म-मनसो-

रविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किम् उ तैः |

प्रियाणाम् आलापैरधर-मधुभिर्वक्त्र-विधुभिः

सनिश्वासामोदैः सकुच-कलशाश्लेष-सुरतैः ||68||

यदासीद् अज्ञानं स्मर-तिमिर-सञ्चार-जनितं

तदा दृष्ट-नारी-मयम् इदम् अशेषं जगद् इति |

इदानीम् अस्माकं पटुतर-विवेकाञ्जन-जुषां

समीभूता दृष्टिस्त्रिभुवनम् अपि ब्रह्म मनुते ||69||

तावद् एव कृतिनाम् अपि स्फुर-

त्येष निर्मल-विवेक-दीपकः |

यावद् एव न कुरङ्ग-चक्षुषां

ताड्यते चटुल-लोचनाञ्चलैः ||70||

वचसि भवति सङ्ग-त्यागम् उद्दिश्य वार्ता

श्रुति-मुखर-मुखानां केवलं पण्डितानाम् |

जघनम् अरुण-रत्न-ग्रन्थि-काञ्ची-कलापं

कुवलय-नयनानां को विहातुं समर्थः ||71||

स्व-पर-प्रतारकोसौ

निन्दति योलीक-पण्डितो युवतीः |

यस्मात् तपसोपि फलं

स्वर्गः स्वर्गेपि चाप्सरसः ||72||

मत्तेभ-कुम्भ-दलने भुवि सन्ति धीराः

केचित् प्रचण्ड-मृग-राज-वधेपि दक्षाः |

किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य

कन्दर्प-दर्प-दलने विरला मनुष्याः ||73||

सन्-मार्गे तावद् आस्ते प्रभवति च नरस्तावद् एवेन्द्रियाणां

लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव |

भ्रू-चापाकृष्ट-मुक्ताः श्रवण-पथ-गता नील-पक्ष्माण एते

यावल् लीलावतीनां हृदि न धृतिमुषो दृष्टि-बाणाः पतन्ति ||74||

उन्मत्त-प्रेम-संरम्भाद्

आरभन्ते यद्-अङ्गनाः |

तत्र प्रत्यूहम् आधातुं

ब्रह्मापि खलु कातरः ||75||

तावन्महत्त्वं पाण्डित्यं

कुलीनत्वं विवेकिता |

यावज् ज्वलति नाङ्गेषु

हतः पञ्चेषु-पावकः ||76||

शास्त्रज्ञोपि प्रगुणि-तनयोत्यान्त-बाधापि बाढं

संसारेस्मिन् भवति विरलो भाजनं सद्-गतीनाम् |

येनैतस्मिन् निरय-नगर-द्वारम् उद्घाटयन्ती

वामाक्षीणां भवति कुटिला भ्रू-लता कुञ्चिकेव ||77||

कृशः काणः खञ्जः श्रवण-रहितः पुच्छ-विकलो

व्रणी पूय-क्लिन्नः कृमि-कुल-शतैरावृत-तनुः |

क्षुधा क्षामो जीर्णः पिठरक-कपालार्पित-गलः

शुनीम् अन्वेति श्वा हतम् अपि च हन्त्य् एव मदनः ||78||

स्त्री-मुद्रां कुसुमायुधस्य जयिनीं सर्वार्थ-सम्पत्-करीं

ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः |

ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः

केचित् पञ्च-शिखी-कृताश्च जटिलाः कापालिकाश्चापरे ||79||

विश्वामित्र-पराशर-प्रभृतयो वाताम्बु-पर्णाशना-

स्तेपि स्त्री-मुख-पङ्कजं सुललितं दृष्ट्वैव मोहं गताः |

शाल्यन्नं स-घृतं पयो-दधि-युतं ये भुञ्जते मानवा-

स्तेषाम् इन्द्रिय-निग्रहो यदि भवेद् विन्ध्यः प्लवेत् सागरे ||80||

परिमल-भृतो वाताः शाखा नवाङ्कुर-कोटयो

मधुर-विधुरोत्कण्ठा-भाजः प्रिया पिक-पक्षिणाम् |

विरल-विरस-स्वेदोद्गारा वधू-वदनेन्दवः

प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ||81||

मधुरयं मधुरैरपि कोकिला

कल-रवैर्मलयस्य च वायुभिः |

विरहिणः प्रहिणस्ति शरीरिणो

विपदि हन्त सुधापि विषायते ||82||

आवासः किल-किञ्चितस्य दयिता-पार्श्वे विलासालसाः

कर्णे कोकिल-कामिनी-कल-रवः स्मेरो लता-मण्डपः |

गोष्ठी सत्-कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः

केषांचित् सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः ||83||

पान्थ स्त्री-विरहानलाहुति-कलाम् आतन्वती मञ्जरी-

माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठम् आलोक्यते |

अप्य् एते नव-पाटला-परिमल-प्राग्-भार-पाटच्-चरा

वान्ति-क्लान्ति-वितान-तानव-कृतः श्रीखण्ड-शैलानिलाः ||84||

प्रथितः प्रणयवतीनां

तावत् पदम् आतनोतु हृदि मानः |

भवति न यावच् चन्दन-

तरु-सुरभिर्मलय-पवमानः ||85||

सहकार-कुसुम-केसर-

निकर-भरामोद-मूर्च्छित-दिग्-अन्ते |

मधुर-मधुर-विधुर-मधुपे

मधौ भवेत् कस्य नोत्कण्ठा ||86||

अच्छाच्छ-चन्दन-रसार्द्रतरा मृगाक्ष्यो

धारा-गृहाणि कुसुमानि च कौमुदी च |

मन्दो मरुत् सुमनसः शुचि हर्म्य-पृष्ठं

ग्रीष्मे मदं च मदनं च विवर्धयन्ति ||87||

स्रजो हृद्य् आमोदा व्यजन-पवनश्चन्द्र-किरणाः

परागः कासारो मलयज-रजः शीधु विशदम् |

शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कज-दृशो

निदाघ-र्ताव् एतद् विलसति लभन्ते सुकृतिनः ||88||

सुधा-शुभ्रं धाम स्फुरद्-अमल-रश्मिः शशधरः

प्रिया-वक्त्राम्भोजं मलयज-रजश्चातिसुरभिः |

स्रजो हृद्यामोदास्तद् इदम् अखिलं रागिणि जने

करोत्य् अन्तः क्षोभं न तु विषय-संसर्ग-विमुखे ||89||

तरुणी-वेषोद्दीपित-कामा

विकसज्-जाती-पुष्प-सुगन्धिः |

उन्नत-पीन-पयोधर-भारा

प्रावृट् तनुते कस्य न हर्षम् ||90||

वियद्-उपचित-मेघं भूमयः कन्दलिन्यो

नव-कुटज-कदम्बामोदिनो गन्धवाहाः |

शिखि-कुल-कल-केकारावरम्या वनान्ताः

सुखिनम् असुखिनं वा सर्वम् उत्कण्ठयन्ति ||91||

उपरि घनं घन-पटलं

तिर्यग् गिरयोपि नर्तित-मयूराः |

क्षितिरपि कन्दल-धवला

दृष्टिं पथिकः क्व पातयति ||92||

इतो विद्युद्-वल्ली-विलसितम् इतः केतकि-तरोः

स्फुरन् गन्धः प्रोद्यज्-जलद-निनद-स्फूर्जितम् इतः |

इतः केकि-क्रीडा-कल-कल-रवः पक्ष्मल-दृशां

कथं यास्यन्त्य् एते विरह-दिवसाः सम्भृत-रसाः ||93||

असूचि-सञ्चारे तमसि नभसि प्रौढ-जलद-

ध्वनि-प्राज्ञंमन्ये पतति पृषतानां च निचये |

इदं सौदामिन्याः कनक-कमनीयं विलसितं

मुदं च म्लानिं च प्रथयति पथि स्वैर-सुदृशाम् ||94||

आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते

शीतोत्कम्प-निमित्तम् आयत-दृशा गाढं समालिङ्ग्यते |

जाताः शीकर-शीतलाश्च मरुतोरत्यन्त-खेद-च्छिदो

धन्यानां बत दुर्दिनं सुदिनतां याति प्रिया-सङ्गमे ||95||

अर्धं सुप्त्वा निशायाः सरभस-सुरतायास-सन्न-श्लथाङ्ग-

प्रोद्भूतासह्य-तृष्णो मधु-मद-निरतो हर्म्य-पृष्ठे विविक्ते |

सम्भोग-क्लान्त-कान्ता-शिथिल-भुज-लता-वर्जितं कर्करीतो

ज्योत्स्नाभिन्नाच्छ-धारं पिबति न सलिलं शारदं मन्द-पुण्यः ||96||

हेमन्ते दधि-दुग्ध-सर्पिरशना माञ्जिष्ठ-वासो-भृतः

काश्मीर-द्रव-सान्द्र-दिग्ध-वपुषश्छिन्ना विचित्रै रतैः |

वृत्तोरु-स्तन-कामिनोजन-कृताश्लेषा गृहाभ्यन्तरे

ताम्बूली-दल-पूग-पूरित-मुखा धन्याः सुखं शेरते ||97||

प्रदुयत्-प्रौढ-प्रियङ्गु-द्युति-भृति विकसत्-कुन्द-माद्यद्-द्विरेफे

काले प्रालेय-वात-प्रचल-विलसितोदार-मन्दार-धाम्नि |

येषां नो कण्ठ-लग्ना क्षणम् अपि तुहिन-क्षोद-दक्षा मृगाक्षी

तेसाम् आयाम-यामा यम-सदन-समा यामिनी याति यूनाम् ||98||

चुम्बन्तो गण्ड-भित्तीरलकवति मुखे सीत्कृतान्य् आदधाना

वक्षः-सूत्कञ्चुकेषु स्तन-भर-पुलकोद्भेदम् आपादयन्तः |

ऊरू-नाकम्पयन्तः पृथु-जघन-तटात् स्रंसयन्तोंशुकानि

व्यक्तं कान्ता-जनानां विट-चरित-भृतः शैशिरा वान्ति वाताः ||99||

केशानाकुलयन् दृशो मुकुलयन् वासो बलाद् आक्षिप-

न्नातन्वन् पुलकोद्गमं प्रकटयन्न् आवेग-कम्पं शनैः |

बारं बारम् उदार-सीत्कृत-कृतो दन्त-च्छदान् पीडयन्

प्रायः शैशिर एष सम्प्रति मरुत् कान्तासु कान्तायते ||100||

यद्य् अस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेपि |

रमणीयेपि सुधांशौ न मनः-कामः सरोजिन्याः ||101||

वैराग्ये संचरत्य् एको नीतौ भ्रमति चापरः |

शृङ्गारे रमते कश्चिद् भुवि भेदाः परस्परम् ||102||

इति शुभं भूयात् |