Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

ऋतु-संहारम्

। महाकवि-कालिदास-विरचितम् |

प्रथमः सर्गः द्वितीयः सर्गःतृतीयः सर्गःचतुर्थः सर्गःपञ्चमः सर्गः षष्ठः सर्गः

(1)

प्रथमः सर्गः

ग्रीष्म-ऋतु-वर्णनम्

प्रचण्ड-सूर्यः स्पृहणीय-चन्द्रमाः सदावगाह-क्षत-वारि-सञ्चयः |

दिनान्तरम्योभुय्पशान्त-मन्मथो निदाघ-कालोयम् उपागतः ||1||

निशाः शशाङ्क-क्षत-नील-राजयः क्वचिद् विचित्रं जल-यन्त्र-मन्दिरम् |

मणि-प्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् ||2||

सुवासितं हर्म्य-तलं मनोहरं प्रिया-मुखोच्छ्वास-विकम्पितं मधु |

सुतन्त्रि-गीतं मदनस्य दीपनं शुचौ निशीथेनुभवन्ति कामिनः ||3||

नितम्ब-बिम्बैः सदुकूल-मेखलैः स्तनैः सहाराभरणैः स-चन्दनैः |

शिरोरुहैः स्नान-कषाय-वासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ||4||

नितान्त-लाक्षा-रस-राग-रञ्जितैर्नितम्बिनीनां चरणैः स-नूपुरैः |

पदे पदे हंस-रुतानुकारिभिर्जनस्य चित्तं क्रियते स-मन्मथम् ||5||

पयोधराश्चन्दन-पङ्क-चर्वितास्तुषार-गौरार्पित-हार-शेखराः |

नितम्ब-देशाश्च स-हेम-मेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ||6||

समुद्गत-स्वेद-चिताङ्ग-सन्धयो विमुच्य वासांसि गुरूणि साम्प्रतम् |

स्तनेषु तन्व्-अंशुकम् उन्नत-स्तना निवेशयन्ति प्रमदाः स-यौवनाः ||7||

-चन्दनाम्बु-जनोद्भवानिलैः सहार-यष्टि-स्तन-मण्डलार्पणैः |

-वल्लकी-काकलि-गीत-निःस्वनैर्निबोध्यते सुप्त इवाद्य मन्मथाः ||8||

सितेषु हर्म्येषु निशासु योषितां सुख-प्रसुप्तानि मुख्यानि चन्द्रमाः |

विलोक्य नूनं भृशं उत्सुकश्चैरं निशाक्षये याति ह्रियेव पाण्डुताम् ||9||

असह्य-वातोद्धत-रेणु-मण्डला प्रचण्ड-सूर्यातप-तापिता मही |

न शक्यते द्रष्टुम् अपि प्रवासिभिः प्रिया-वियोगानल-दग्धम् आतसैः ||10||

मृगाः प्रचण्डातप-तापिता भृशं तृषा महत्या परिशुष्क-तालवः |

वनान्तरे तोयम् इति प्रधाविताः निरीक्ष्य भिन्नाञ्जन-सन्निभं नभः ||11||

-विभ्रमैः सस्मित-जिह्म-वीक्षितैर्विलासवत्या मनसि प्रवासिनाम् |

अनङ्ग-सन्दीपनम् आशु कुर्वते यथा प्रदोषाः शशि-चारु-भूषणाः ||12||

रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि सप्त-पांसुभिः |

अवाङ्मुखो जिह्म-गतिः श्वसन् मुहुः फणी मयूरस्य तले निषीदति ||13||

तृषा महत्या हत-विक्रमोद्यमः श्वसन् मुहुर्दूर-विदारिताननः |

न हन्त्य् अदूरेपि गजान् मृगेश्वरो विलोल-जिह्वश्चलिताग्र-केसरः ||14||

विशुष्क-कण्ठाहृत-सीकराम्भसो गभस्तिभिर्भानुमतोनुतापिताः |

प्रवृद्ध-तृष्णोपहता जलार्थिनो न दन्तिनः केसरिणोपि बिभ्यति ||15||

हुताग्नि-कल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्त-शरीर-चेतसः |

न भोगिनं घ्नन्ति समीप-वर्तिनं कलाप-चक्रेषु निवेशिताननम् ||16||

सभ-द्रुमस्तं परिशुष्क-कर्दमं सरः कह्नन् नायतपोतृ-मण्डलैः |

रवेर्मयूखैरभिताप्ति भृशं वराह-यूथो विशतीव भूतलम् ||17||

विवस्वता तीक्ष्णतरांशु-मालिना सपङ्क-तोयात् सरसोभितापितः |

उत्प्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति ||18||

समुद्धृताशेष-मृणाल-जालकं विपन्न-मीनं द्रुत-भीत-सारसम् |

परस्परोत्पीअन-संहतैर्गजैः कृतं सरः सान्द्र-विमर्द-कर्दमम् ||19||

रवि-प्रभोद्भिन्न-शिरोमणि-प्रभोर्विलोल-जिह्वाद्वय-लीढ-मारुतः |

विषाग्नि-सूर्यातप-तापितः फणी न हन्ति मण्डूक-कुलं तृषाकुलम् ||20||

-फेनलोलायत-वक्त्र-सम्पुटं विनिःसृतालोहित-जिह्वम् उन्मुखम् |

तृषाकुलं निःसृतम् अद्रि-गह्वराद् अवेक्ष्यमाणं महिषी-कुलं जलम् ||21||

पटुतर-दव-दाहोच्छुष्क-सस्य-प्ररोहाः

परुष-पवन-वेगोत्क्षिप्त-संशुष्क-पर्णाः |

दिनकर-परिताप-क्षीण-तोयाः समन्ताद्

विदधति भयम् उच्चैर्वीक्ष्यमाणा वनान्ताः ||22||

श्वसिति विहग-वर्गः शीर्ण-पर्ण-द्रुम-स्थः

कपि-कुलम् उपयाति कलान्तम् अद्रेर्निकुञ्जम् |

भ्रमति गवय-यूथः सर्वतस्तोयम् इच्छञ्

छरभ-कुलम् अजिह्मं प्रोद्धरत्य् अम्बु-कूपम् ||23||

विकच-नव-कुसुम्भ-स्वच्छ-सिन्दूर-भासा

प्रबल-पवन-वेगोद्भूत-वेगेन तूर्णम् |

तट-विटप-लताग्रालिङ्गन-व्याकुलेन

दिशि दिशि परिदग्धा भूतयः पावकेन ||24||

ज्वलति पवन-वृद्धः वर्तमानां दरीषु

स्फुटति पटु-निनादैः शुष्क-वंश-स्थलीषु |

प्रसरति तृण-मध्ये लम्ब-वृद्धिः क्षणेन

ग्लपयति मृग-वर्गं प्रान्त-लग्नो दवाग्निः ||25||

बहुतर इव जातः शाल्मलीनां वनेषु

स्फुरति कनक-गौरः कोटरेषु द्रुमाणाम् |

परिणत-दल-शाखानुत्पतन् प्रांशु-वृक्षान्

भ्रमति पवन-धूतः सर्वतोग्निर्वनान्ते ||26||

गज-गवय-मृगेन्द्रा वह्नि-सन्तप्त-देहाः

सुहृद इव समेता द्वन्द्व-भावं विहाय |

हुतवह-परिखेदाद् आशु निर्गत्य कक्षाद्

विपुल-पुलिन-देशान् निम्नगां संविशन्ति ||27||

कमल-वन-चिताम्बुः पाटलामोद-रम्यः

सुख-सलिल-निषेकः सेव्य-चन्द्रांशु-हारः |

व्रजतु तव निदाघः कामिनीभिः समेतो

निशि सुललितगीते हर्म्य-पृष्ठे सुखेन ||28||

इति प्रथम-सर्गः ग्रीष्म-ऋतु-वर्णने समाप्तः

||1||

--------------------------

(2)

द्वितीयः सर्गः

वर्षा-ऋतु-वर्णनम्

समीरकाम्भोधर-मत्त-कुञ्जरस्

तडित्-पताकोशनि-शब्द-मर्दलः |

समागतो राजवद् उद्धत-द्युतिर्

घनागमः कामि-जन-प्रियः प्रिये ||1||

नितान्त-नीलोत्पल-पत्र-कान्तिभिः

क्वचित् प्रभिन्नाञ्जन-राशि-सन्निभैः |

क्वचित् सगर्भ-प्रमदा-स्तन-प्रभैः

समाचितं व्योम धनैः समन्ततः ||2||

तृषाकुलैश्चातक-पक्षिणां कुलैः

प्रयाचितास्तोय-भरावलम्बिनः |

प्रयान्ति मन्दं बहुधारवर्षिणो

बलाहकाः श्रोत्र-मनोहर-स्वनाः ||3||

बलाहकश्चाशनि-शब्द-मर्दलाः

सुरेन्द्र-चापं दधतस्तडिद्-गुणम् |

सुतीक्ष्ण-धारा-पतनोग्र-सायकैस्

तुदन्ति चेतः प्रसभं प्रवासिनाम् ||4||

प्रभिन्न-वैदूर्य-निभैस्तृणाङ्कुरैः

समाचिताप्रोत्थित-कन्दली-दलैः |

विभाति शुक्लेतर-रत्न-भूषिता

वाराङ्गनेव क्षितिरिन्द्र-गोपकैः ||5||

सदा मनोज्ञं स्वनद्-उत्सवोत्सुकं

विकीर्ण-विस्तीर्ण-कलाप-शोभितम् |

ससम्भ्रमालिङ्गन-चुम्बनाकुलं

प्रवृत्त-नृत्यं कुलम् अद्य बर्हिणाम् ||6||

निपातयन्त्यः परितस्तट-द्रुमान्

प्रवृद्ध-वेगैः सलिलैरनिर्मलैः |

स्त्रियः सुदुष्टा इव जाति-विभ्रमाः

प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ||7||

तृणोत्करैरुद्गत-कोमलाङ्कुरैर्

विचित्र-नील-हरिणी-मुख-क्षतैः |

वनानि वैन्ध्यानि हरन्ति मानसं

विभूषितान्य् उद्गत-पल्लवैर्दृशैः ||8||

विलोल-नेत्रोत्पल-शोभिताननैर्

मृगैः समन्ताद् उपजात-साध्वसैः |

समाचिता सैकतिनी वन-स्थली

समुत्सुकत्वं प्रकरोति चेतसः ||9||

अभीक्ष्णम् उच्चैर्ध्वनता पयो-मुचा

घनान्धकारीकृत-शर्वरीष्व् अपि |

तडित्-प्रभा-दर्शित-मार्ग-भूमयः

प्रयान्ति रागाद् अभिसारिकाः स्तिर्यः ||10||

पयोधरैर्भीम-गभीर-निःस्वनैस्

तडिद्भिरुद्वेजित-चेतसो भृशम् |

कृतापराधान् अपि योषितः प्रियान्

परिष्वजन्ते शयने निरन्तरम् ||11||

विलोचनेन्दीवर-वारि-बिन्दुभिर्

निषिक्त-बिम्बाधर-चारु-पल्लवाः |

निरस्त-माल्याभरणानुलेपनाः

स्थिता निराशाः प्रमदाः प्रवासिनाम् ||12||

विपाण्डुरं कीट-रजस्-तृणान्वितं

भुजङ्गवद् वक्र-गति-प्रसर्पितम् |

-साध्वसैर्भेक-कुलैर्निरीक्षितं

प्रयाति निम्नाभिमुखं नवोदकम् ||13||

विपत्र-पुष्पां नलिनीं समुत्सुका

विहाय भृङ्गाः श्रुति-हारि-निःस्वनाः |

पतन्ति मूढाः शिखिनां प्रनृत्यतां

कलाप-चक्रेषु नवोत्पलाशया ||14||

वन-द्विपानां नव-वारिद-स्वनैर्

मदान्वितानां ध्वनतां मुहुर्मुहुः |

कपोल-देशा विमलोत्पल-प्रभाः

सभृङ्ग-यूथैर्मद-वारिभिश्चिता ||15||

सितोत्पलाभाम्बुद-चुम्बितोपलाः

समाचिताः प्रस्रवणैः समन्ततः |

प्रवृत्त-नृत्यैः शिखिभिः समाकुलाः

समुत्सुकत्वं जनयन्ति भूधराः ||16||

कदम्ब-सर्जार्जुन-केतकी-वनं

विकम्पयंस्तत्-कुसुमाधिवासिनः |

समीकराभोधर-सङ्ग-शीतलः

समीरणः कं न करोति सोत्सुकम् ||17||

शिरोरुहैः श्रोणि-तटावलम्बिभिः

कृतावतंसैः कुसुमैः सुगन्धिभिः |

स्तनैः सहारैर्वदनैः ससीधुभिः

स्त्रियो रतिं सञ्जनयन्ति कामिनाम् ||18||

तडिल्-लता-शक्र-धनुर्-विभूषिताः

पयोधरास्तोय-भरावलम्बिनः |

स्त्रियश्च काञ्ची-मणि-कुण्डलोज्ज्वला

हरन्ति चेतो युगपत् प्रवासिनाम् ||19||

मालाः कदम्ब-नव-केसर-केतकीभिर्

आयोजिताः शिरसि बिभ्रति योषितोद्य |

कर्णान्तरेषु ककुभ-द्रुम-मञ्जरीभिर्

इच्छानुकूल-रचितान् अवतंसकांश्च ||20||

कालागुरु-प्रचुर-चन्दन-चर्चिताङ्ग्यः

पुष्पावतंस-सुरभी-कृत-केश-पाशाः |

श्रुत्वा ध्वनिं जल-मुचां त्वरितं प्रदोषं

शय्या-गृहं गुरु-गृहात् प्रदिशन्ति नार्यः ||21||

कुवलय-दल-नीलैरुन्नतैस्तोय-नम्रैर्

मृदु-पवनैर्मन्द-मन्दं चलद्भिः |

अपहृतम् इव चेतस्तोयदैः सेन्द्र-चापैः

पथिक-जन-वधूनां तद्-वियोगाकुलानाम् ||22||

मुदित इव कदम्बैर्जाति-पुष्पैः समन्तात्

पवन-चलित-शाखैः शाखिभिर्नृत्यतीव |

हसितम् इव विधत्ते सूचिभिः केतकीनां

नव-सलिल-निषेक-च्छिन्न-तापो वनान्तः ||23||

शिरसि बकुल-मालां मालतीभिः समेतां

विकसित-नव-पुष्पैर्यूथिका-कुड्मलैश्च |

विकच-नव-कदम्बैः कर्णपूरं वधूनां

रचयति जलदौघः कान्तवत् काल एषः ||24||

दधति वर-कुचाग्रैरुन्नतैर्हार-यष्टिं

प्रतनु-सित-दुकूलान्यायतैः श्रोणि-बिम्बैः |

नव-जल-कण-सेकाद् उद्गतां रोम-राजीं

ललित-वलि-विभङ्गैर्मध्य-देशैश्च नार्यः ||25||

नव-जल-कण-सङ्गाच् छीतताम् आददानः

कुसुम-भर-नतानां लासकः पादपानाम् |

जनित-रुचिर-गन्धः केतकीनां रजोभिः

परिहरति नभस्वान् प्रोषितानां मनांसि ||26||

जलधर-विनतानाम् आशरयोस्माकम् उच्चिअर्

अयम् इति जल-सेकैस्तोयदास्तोय-नम्राः |

अतिशय-परुषाभिर्ग्रीष्म-वह्नेः शिलाभिः

समुपजनित-तापं ह्लादयन्तीव विन्ध्यम् ||27||

बहु-गुण-रमणीयः कामिनी-चित्त-हारी

तरु-विटप-लतानां बान्धवो निर्विकारः |

जलद-समय एव प्राणिनां प्राण-भूतो

दिशतु तव हितानि प्रायशो वाञ्छितानि ||28||

इति द्वितीय-सर्गः वर्षा-ऋतु-वर्णने समाप्तः

||2||

--------------------------

(3)

तृतीयः सर्गः

शरद्-ऋतु-वर्णनम्

काशांशुका विकच-पद्म-मनोज्ञ-वक्त्रा

सोन्माद-हंस-रव-नूपुर-नाद-रम्या |

आपक्व-शालि-रुचिरा तनु-गात्र-यष्टिः

प्राप्ता शरन्-नव-वधूरिव रूप-रम्या ||1||

काशैर्मही शिशिर-दीधितिना रजन्यो

हंसैर्जलानि सरितां कुमुदैः सरांसि |

सप्त-च्छदैः कुसुम-भार-नतैर्वनान्ताः

शुक्लीकृतान्य् उपवनानि च मालतीभिः ||2||

चञ्चन्-मनोज्ञ-शफरी-रसना-कलापाः

पर्यन्त-संस्थित-सिताण्डज-पङ्क्ति-हाराः |

नद्यो विशाल-पुलिनान्त-नितम्ब-बिम्बा

मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ||3||

व्योम क्वचिद् रजत-शङ्ख-मृणाल-गौरैस्

त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः |

संलक्ष्यते पवन-वेग-चलैः पयोदै

राजेव चामर-वरैरुपवीज्यमानः ||4||

भिन्नाञ्जन-प्रचय-कान्ति नभो मनोज्ञं

बन्धूक-पुष्प-रचितारुणता च भूमिः |

वप्राश्च चारु कमलावृत-भूमि-भागाः

प्रोत्कण्ठयन्ति न मनो भुवि कस्य युतः ||5||

मन्दानिलाकुलित-चारुतराग्र-शाखः

पुष्पोद्गम-प्रचय-कोमल-पल्लवाग्रः |

मत्त-द्विरेफ-परिपीत-मधु-प्रसेकश्

चित्तं विसारयति कस्य न कोविदारः ||6||

तारा-गण-प्रवर-भूषणम् उद्वहन्ती

मेघावरोध-परिमुक्त-शशाङ्क-वक्त्रा |

ज्योत्स्ना-दुकूलम् अमलं रजनी दधाना

वृद्धिं प्रयात्य् अनुदिनं प्रमदेव बाला ||7||

कारण्डवानन-विघट्टित-वीचि-मालाः

कादम्ब-सारस-चयाकुल-तीर-देशाः |

कुर्वन्ति हंस-विरुतैः परितो जनस्य

प्रीतिं सरोरुह-रजोरुणितास्तटिन्यः ||8||

नेत्रोत्सवो हृदय-हारि-मरीचि-मालः

प्रह्लादकः शिशिर-सीकर-वारि-वर्षी |

पत्युर्वियोग-विष-दिग्ध-शर-क्षतानां

चन्द्रो वहत्य् अतितरां तनुम् अङ्गनानाम् ||9||

आकम्पयन् फल-भरानत-शालि-जालान्

आनर्तयंस्तरु-वरान् कुसुमावनम्रान् |

उत्फुल्ल-पङ्कज-वनां नलिनीं विधुन्वन्

यूनांमनश्चलयति प्रसभं नभस्वान् ||10||

सोन्माद-हंस-मिथुनैरुपशोभितानि

स्वच्छ-प्रफुल्ल-कमलोत्पल-भूषितानि |

मन्द-प्रभात-पवनोद्गत-वीचि-मालान्य्

उत्कण्ठयन्ति सहसा हृदयं सरांसि ||11||

नष्टं धनुर्-बल-भिदो जलदोदरेषु

सौदामिनी स्फुरति नाद्य वियत्-पताका |

धुन्वन्ति पक्ष-पवनैर्न नभो बलाकाः

पश्यन्ति नोन्नत-मुखा गगनं मयूराः ||12||

नृत्य-प्रयोग-रहिताञ् छिखिनो विहाय

हंसान् उपैति मदनो मधुर-प्रगीतान् |

मुक्त्वा कदम्ब-कुटजार्जुन-सर्ज-नीपान्

सप्त-च्छदानुपगता कुसुमोद्गम-श्रीः ||13||

शेफालिकाकुसुम-गन्ध-मनोहराणि

स्वस्थ-स्थिताण्डज-कुल-प्रतिमाद् इमानि |

पर्यन्त-सस्थित-मृगी-नयनोत्पलानि

प्रोत्कण्ठयन्त्य् उअप्वनानि मनांसि पुंसाम् ||14||

कह्लार-पद्म-कुमुदानि मुहुर्विधुन्वंस्

तत्-सङ्गमाद् अधिक-शीतलताम् उपेतः |

उत्कण्ठयत्य् अतितरां पवनः प्रभाते

पत्रान्त-लग्न-तुहिनाम्बु-विधूयमानः ||15||

सम्पन्न-शालि-निचयावृत-भूतलानि

स्वस्थ-स्थित-प्रचुर-गोकुल-शोभितानि |

हंसैः स-सारस-कुलैः प्रतिनादितानि

सोमान्तराणि जनयन्ति नृणां प्रमोदम् ||16||

हंसैर्जिता सुललिता गतिरङ्गनानाम्

अम्भोरुहैर्विकसितैर्मुख-चन्द्र-कान्तिः |

नीलोत्पलैर्मद-कलानि विलोकितानि

भ्रू-विभ्रमाश्च रुचिरास्तनुभिस्तरङ्गैः ||17||

श्यामा लताः कुसुम-भार-नत-प्रवाला

स्त्रीणां हरन्ति घृत-भूषण-बाहु-कान्तिम् |

दन्तावभा-विशद-स्मित-चन्द्र-कान्तिं

कङ्केलि-पुष्प-रुचिरा नव-मालती च ||18||

केशान् नितान्त-घननी-कवि-कुञ्चिताग्रान्

आपूरयन्ति वनिता नव-मालतीभिः |

कर्णेषु च प्रवर-काञ्चन-कुड्मलेषु

नीलोत्पलानि विविधानि निवेशयन्ति ||19||

हारैः स-चन्दन-रसैः स्तन-मण्डलानि

श्रोणी-तटं सुविपुलं रसना-कलापैः |

पादाम्बुजानि कल-नूपुर-शेखरैश्च

नार्यः प्रहृष्ट-मनसोद्य विभूषयन्ति ||20||

स्फुट-कुमुद-चितानां राजहंस-स्थितानां

मरकत-मणि-भासा वारिणा भूषितानाम् |

श्रियम् अतिशय-रूपां व्योम तोयाशयानां

वहति विगत-मेघं चन्द्र-तारावकीर्णम् ||21||

शरदि कुमुद-सङ्गाद् वायवो वान्ति शीता

विगत-जलद-वृन्दा दिग्-विभागा मनोज्ञाः |

विगत-कलुषम् अम्भः श्यान-पङ्का धरित्री

विमल-किरण-चन्द्रं व्योम तारा-विचित्रम् ||22||

दिवस-कर-मयूखैर्बोध्यमानं प्रभाते

वर-युवति-मुखाभं पङ्कजं जृम्भतेद्य |

कुमुदम् अपि गतेस्तं लीयते चन्द्र-बिम्बे

हसितम् इव वधूनां प्रोषितेषु प्रियेषु ||23||

असित-नयन-लक्ष्मीं लक्षयित्वोत्पलेषु

क्वणित-कनकाञ्चीं मत्त-हंस-स्वनेषु |

अधर-रुचिर-शोभां बन्धु-जीवे प्रियाणां

पथिक-जन इदानीं रोदिति भ्रान्त-चित्तः ||24||

स्त्रीणां विहाय वदनेषु शशाङ्क-लक्ष्मीं

कामं च हंस-वचनं मणि-नूपुरेषु |

बन्धूक-कान्तिम् अधरेषु मनोहरेषु

कापि प्रयाति सुभगा शरदागम-श्रीः ||25||

विकच-कमल-वक्त्रा फुल्ल-नीलोत्पलाक्षी

विकसित-नव-काश-श्वेत-वासो वसाना |

कुमुद-रुचिर-कान्तिः कामिनीवोन्मदेयं

प्रतिदिशतु शरदश्चेतसः प्रीतिम् अग्र्याम् ||26||

इति तृतीयः सर्गः शरद्-ऋतु-वर्णने समाप्तः

||3||

--------------------------

(4)

चतुर्थः सर्गः

हेमन्त-ऋतु-वर्णनम्

नव-प्रवालोद्गम-सस्य-रम्यः

प्रफुल्लोध्रः परिपक्व-शालिः |

विलीन-पद्मः प्रपतत्-तुषारो

हेमन्त-कालः समुपागतोयम् ||1||

मनोहरैः कुङ्कुम-राग-रक्तस्

तुषार-कुन्देन्दु-निभैश्च हारैः |

विलासिनीनां स्तन-शालिनीनाम्

अलंक्रियन्ते स्तन-मण्डलानि ||2||

न बाहु-युग्मेषु विलासिनीनां

प्रयान्ति सङ्गं वलयाङ्गदानि |

नितम्ब-बिम्बेषु नवं दुकूलं

तन्व्-अंशुकं पीन-पयोधरेषु ||3||

काञ्ची-गुणैः काञ्चन-रत्न-चित्रैर्

नो भूषयन्ति प्रमदा नितम्बम् |

न नूपुरैर्हंस-रुतं भजद्भिः

पादाम्बुजान्य् अम्बुज-कान्ति-भाञ्जि ||4||

गात्राणि कालीय-कचर्चितानि

सपत्रलेखानि मुखाम्बुजानि |

शिरांसि कालागुरु-धूपितानि

कुर्वन्ति नार्यः सुरतोत्सवाय ||5||

रति-श्रम-क्षाम-विपाण्डु-वक्त्राः

सम्प्राप्त-हर्षाभ्युदयास्तरुण्यः |

हसन्ति नोच्चैर्दशनाग्र-भिन्नान्

प्रपीयमानान् अधरान् अवेक्ष्य ||6||

पीन-स्तनोरः-स्थल-भाग-शोभाम्

आसाद्य तत्-पीडन-जात-खेदः |

तृणाग्र-लग्नैस्तुहिनैः पतद्भिर्

आक्रन्दतीवोषसि शीत-कालः ||7||

प्रभूत-शालि-प्रसवैश्चितानि

मृगाङ्गना-यूथ-विभूषितानि |

मनोहर-क्रौञ्च-निनादितानि

सीमान्तराण्य् उत्सुकयन्ति चेतः ||8||

प्रफुल्ल-नीलोत्पल-शोभितानि

सोन्माद-कादम्ब-विभूषितानि |

प्रसन्न-तोयानि सुशीतलानि

सरांसि चेतांसि हरन्ति पुंसाम् ||9||

पाकं व्रजन्ति हिम-जात-शीतैर्

आधूयमाना सततं मरुद्भिः |

प्रिये प्रियङ्गुः प्रिय-विप्रयुक्ताः

विपाण्डुतां याति विलासिनीव ||10||

पुष्पासवामोदि-सुगन्धि-वक्त्रो

निःश्वास-वातैः सुरभी-कृताङ्गः |

परस्पराङ्ग-व्यतिरिक्त-शायी

शेते जनः काम-रसानुविद्धः ||11||

दन्त-च्छदैः स-व्रण-दन्त-चिह्नैः

स्तनैश्च पाण्य्-अग्र-कृताभिलेखैः |

संसूच्यते निर्दयम् अङ्गनानां

रतोपयोगो नव-यौवनानाम् ||12||

काचिद् विभूषयति दर्पण-सक्त-हस्ता

बालातपेषु वनिता वदनारविन्दम् |

दन्त-च्छदं प्रियतमेन निपीत-सारं

दन्ताग्र-भिन्नम् अवकृष्य निरीक्षते च ||13||

अन्या प्रकाम-सुरत-श्रम-खिन्न-देहा

रात्रि-प्रजागर-विपाटल-नेत्र-पद्मा |

स्रस्तांस-देश-लुलिताकुल-केश-पाशा

निद्रां प्रयाति मृदु-सूर्य-कराभितप्ता ||14||

निर्माल्य-दाम परिमुक्त-मनोज्ञ-गन्धं

मूर्ध्नोपनीय घन-नील-शिरोरुहान्ताः |

पीनोन्नत-स्तन-भरानत-गात्र-यष्ट्यः

कुर्वन्ति केश-रचनाम् अपरास्तरुण्यः ||15||

अन्या प्रियेण परिमुक्तम् अवेक्ष्य गात्रं

हर्षान्विता विरचिताधर-चारु-शोभा |

कूर्पासकं परिदधाति नख-क्षताङ्गी

व्यालम्बि-नील-ललितालक-कुञ्चिताक्षी ||16||

अन्याश्चिरं सुरत-केलि-परिश्रमेण

खेदं गताः प्रशिथिलीकृत-गात्र-यष्ट्यः |

संहृष्यमाण-पुलकोरुपयोधरान्ता

अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ||17||

बहु-गुण-रमणीयो योषितां चित्त-हारी

परिणत-बहु-शालि-व्याकुल-ग्राम-सीमा |

सततम् अतिमनोज्ञः क्रौञ्च-माला-परीतः

प्रदिशतु हिम-युक्तः काल एष सुखं वः ||18||

इति चतुर्थ-सर्गः हेमन्त-ऋतु-वर्णने समाप्तः

||4||

--------------------------

(5)

पञ्चमः सर्गः

शिशिर-ऋतु-वर्णनम्

प्ररूढ-शाल्य्-अंशु-चयैर्मनोहरं

क्वचित् स्थित-क्रौञ्च-निनाद-राजितम् |

प्रकाम-कामं प्रमदा-जन-प्रियं

वरोरु कालं शिशिराह्वयं शृणु ||1||

निरुद्ध-वातायन-मन्दिरोदरं

हुताशनो भानुमतो गभस्तयः |

गुरूणि वासांस्य् अबलाः स-यौवनाः

प्रयान्ति कालेत्र जनस्य सेव्यताम् ||2||

न चन्दनं चन्द्र-मरीचि-शीतलाः

नहर्म्य-पृष्ठं शरद्-इन्दु-निर्मलम् |

न वायवः सान्द्र-तुषार-शीतला

जनस्य चित्तं रमयन्ति साम्प्रतम् ||3||

तुषार-सङ्घात-निपात-शीतलाः

सशाङ्कभाभिः शिशिरी-कृताः पुनः |

विपाण्डुतारागण-जिह्म-भूषिता

जनस्य सेव्या न भवन्ति रात्रयः ||4||

गृहीत-ताम्बूल-विलेपन-स्रजः

मुखासवामोदित-वक्त्र-पङ्कजाः |

प्रकाम-कालागुरु-धूप-वासितं

विशन्ति शय्या-गृहम् उत्सुकाः स्त्रियः ||5||

कृतापराधान् बहुशोपि तर्जितान्

सवेपथून् साध्वस-लुप्त-चेतसः |

निरीक्ष्य भर्त्न् सुरताभिलाषिणः

स्त्रियोपराधान् समदा विसस्मरुः ||6||

प्रकाम-कामैर्युवभिः सनिर्दयं

निशासु दीर्घास्वभिरामिताश्चिरम् |

भ्रमन्ति मन्दं श्रम-खेदितोरसः

क्षपावसाने नव-यौवनाः स्त्रियः ||7||

मनोज्ञ-कूर्पासक-पीडित-स्तनाः

सराग-कौशेयक-भूषितोरसः |

निवेशितान्तः-कुसुमैः शिरोरुहैर्

विभूषयन्तीव हिमागमं स्त्रियः ||8||

पयोधरैः कुङ्कुम-राग-पिञ्जरैः

सुखोपसेव्यैर्नव-यौवनोष्मभिः |

विलासिनीभिः परिपीडितोरसः

स्वपन्ति शीतं परिभूय कामिनः ||9||

सुगन्धि-निश्वास-विकम्पितोत्पलं

मनोहरं काम-रति-प्रबोधकम् |

निशासु हृष्टाः सह कामिभिः स्त्रियः

पिबन्ति मद्यं सदनीयम् उत्तमम् ||10||

अपगत-मद-रागा योषिद् एका प्रभाते

कृत-निविड-कुचाग्रा पत्युरालिङ्गनेन |

प्रियतम-परिभुक्तं वीक्षमाणा स्व-देहं

व्रजति शयन-वासाद् वासम् अन्यद् धसन्ती ||11||

अगुरु-सुरभि-धूपामोदितं केश-पाशं

गलित-कुसुम-मालं तन्वती कुञ्चिताग्रम् |

त्यजति गुरु-नितम्बा निम्न-मध्यावसाना

उषसि शयनम् अन्या कामिनी चारु-शोभाम् ||12||

कनक-कमल-कान्तैः साद्य एवाम्बुधौतैः

श्रवण-तट-निषक्तैः पाटलोपान्त-नेत्रैः |

उषसि वदम-बिम्बै रस-संसक्त-केशैः

श्रिय इव गृह-मध्ये संस्थिता योषितोद्य ||13||

पृथु-जघन-भरार्ताः किञ्चिद् आनम्र-मध्याः

स्तन-भर-परिखेदान्मन्द-मन्दं व्रजन्त्यः |

सुरत-समय-वेशं नैशम् आशु प्रहाय

दधति दिवस-योग्यं वेषम् अन्यास्तरुण्यः ||14||

नख-पद-चित-भागान् वीक्षमाणाः स्तनाग्रान्

अघरकिसलयाग्रं दन्त-भिन्नं स्पृशन्त्यः |

अभिमत-रसम् एतं नन्दयन्त्यस्तरुण्यः

सवितुरुदय-काले भूस्यन्त्याननानि ||15||

प्रचुर-गुड-विकारः स्वादु-शालीक्षु-रम्यः

प्रबल-सुरत-केलिर्जात-कन्दर्प-दर्पः |

प्रिय-जन-रहितानां चित्त-सन्ताप-हेतुः

शिशिर-समय एष श्रेयसे वोस्तु नित्यम् ||16||

इति पञ्चम-सर्गः शिशिर-ऋतु-वर्णने समाप्तः

||5||

--------------------------

(6)

षष्ठः सर्गः

वसन्त-ऋतु-वर्णनम्

प्रफुल्ल-चूताङ्कुर-तीक्ष्ण-सायो

द्विरेफ-माला-विलसद्-धनुर्-गुणः |

मनांसि वेद्धुं सुरत-प्रसङ्गिनां

वसन्त-योद्धा समुपागतः प्रिये ||1||

द्रुमाः सपुष्पाः सलिलं सपद्मं

स्तिर्यः स-कामाः पवनः सुगन्धिः |

सुखाः प्रदोषा दिवसाश्च रम्याः

सर्वं प्रिये चारुतरं वसन्ते ||2||

वापी-जलानां मणि-मेखलानां

शशाङ्क-भासां प्रमदा-जनानाम् |

चूत-द्रुमाणां कुसुमान्वितानां

ददाति सौभाग्य-मयं वसन्तः ||3||

कुसुम्भ-रागारुणितैर्दुकूलैर्

नितम्ब-बिम्बानि विलासिनीनानाम् |

रक्तांशुकैः कुङ्कुम-राग-गौरैर्

अलङ्क्रियन्ते स्तन-मण्डलानि ||4||

कर्णेषु योग्यं नव-कर्णिकारं

चलेषु नीलेष्व् अलकेष्व् अशोकम् |

पुष्पं च फुल्लं नव-मल्लिकायाः

प्रयाति कान्तिं मदाजनानाम् ||5||

स्तनेषु हाराः सित-चन्दनार्द्रा

भुजेषु सङ्गं वलयाङ्गदानि |

प्रयान्त्य् अनङ्गातुर-मानसानां

नितम्बिनीनां जघनेषु काञ्च्यः ||6||

सपत्र-लेखेषु विलासिनीनां

वक्त्रेषु हेमाम्बुरुहोपमेषु |

रत्नान्तरे मौक्तिक-सङ्ग-रम्यः

स्वेदागमो विस्तरताम् उपैति ||7||

उच्छ्वासयन्त्यः श्लथ-बन्धनानि

गात्राणि कन्दर्प-समाकुलानि |

समीप-वर्तिष्व् अधुना प्रियेषु

समुत्सुका एव भवन्ति नार्यः ||8||

तनूनि पाण्डूनि स-मन्थराणि

मुहुर्मुहुर्जृम्भण-तत्-पराणि |

अङ्गान्य् अनङ्गः प्रमदा-जनस्य

करोति लावण्य--सम्भ्रमाणि ||9||

नेत्रेषु लोलो मदिरालसेषु

गण्डेषु पाण्डुः कठिनः स्तनेषु |

मध्येषु निम्नो जघनेषु पीनः

स्त्रीणाम् अनङ्गो बहुधा स्थितोद्य ||10||

अङ्गानि निद्रालस-विभ्रमाणि

वाक्यानि किञ्चिन्मद-लालसानि |

भ्रू-क्षेप-जिह्मानि च वीक्षितानि

चकार कामः प्रमदा-जनानाम् ||11||

प्रियङ्गु-कालीयक-कुङ्कुमाक्तं

स्तनेषु गौरेषु विलासिनीभिः |

आलिप्यन्ते चन्दनम् अङ्गनाभिर्

मदालसाभिर्मृगनाभि-युक्तम् ||12||

गुरूणि वासांसि विहाय तूर्णं

तनूनि लाक्षा-रस-रञ्जितानि |

सुगन्धि-कालागुरु-धूपितानि

धत्ते जनः काम-मदालसाङ्गः ||13||

पुंस्कोकिलश्चूतर-सासवानि

मत्तः प्रियां चुम्बति राग-हृष्टः |

कूजद्-द्विरेफोप्ययम् अम्बुजस्थः

प्रियं प्रियायाः प्रकरोति चाटु ||14||

ताम्र-प्रवाल-स्तवकावनम्राश्

चूत-द्रुमाः पुष्पित-चारु-शाखाः |

कुर्वन्ति कामं पवनावधूताः

पर्युत्सुकं मानसम् अङ्गनानाम् ||15||

आमूलतो विद्रुम-राग-ताम्रं

-पल्लवाः पुष्प-चयं दधानाः |

कुर्वन्त्य् अशोका हृदयं स-शोकं

निरीक्ष्यमाणा नव-यौवनानाम् ||16||

मत्त-द्विरेफ-परिचुम्बित-चारु-पुष्पा

मन्दानिलाकुलित-नम्र-मृदु-प्रवालाः |

कुर्वन्ति कामि-मनसां सहसोत्सुकत्वं

चूताभिराम-कलिकाः समवेक्ष्यमाणाः ||17||

कान्ता-मुख-द्युति-जुषाम् अपि चोद्गतानां

शोभां परां कुरवक-द्रुम-मञ्जरीणाम् |

दृष्ट्वा प्रिये सहृदयस्य भवेन् न

कस्य कन्दर्प-बाण-पतन-व्यथितं हि चेतः ||18||

आदीप्त-वह्नि-सदृशैर्मरुतावधूतैः

सर्वत्र किंशुक-वनैः कुसुमावनम्रैः |

सद्यो वसन्त-समये हि समाचितेयं

रक्तांशुका नव-वधूरिव भाति भूमिः ||19||

किं किंशुकैः शुक-मुख-च्छविक्भिर्न भिन्नं

किं कर्णिकार-कुसुमैर्न कृतं नु दग्धम् |

यत् कोकिलः पुनरयं मधुरैर्वचोभिर्

यूनां मनः सुवदना-निहितं निहन्ति ||20||

पुंस्कोकिलैः कल-वचोभिरुपात्त-हर्षैः

कूजद्भिरुन्मद-कलानि वचांसि भृङ्गैः |

लज्जान्वितं स-विनयं हृदयं क्षणेन

पर्याकुलं कुल-गृहेपि कृतं वधूनाम् ||21||

आकम्पयन् कुसुमिताः सहकार-शाखा

विस्तारयन् परभूतस्य वचांसि दिक्षु |

वायुर्विवाति हृदयानि हरन् नराणां

नीहार-पात-विगमात् सुभगो वसन्ते ||22||

कुन्दैः सविभ्रम-वधू-हसितावदातैर्

उद्द्योतितान्य् उपवनानि मनोहराणि |

चित्तं मुनेरपि हरन्ति निवृत्त-रागं

प्राग् एव राग-मलिनानि मनांसि यूनाम् ||23||

आलम्बि-हेम-रसनाः स्तन-सक्त-हाराः

कन्दर्प-शिथिलीकृत-गात्र-यष्ट्यः |

मासे मधौ मधुर-कोकिल-भृङ्ग-नादैर्

नार्यो हरन्ति हृदयं प्रसभं नराणाम् ||24||

नाना-मनोज्ञ-कुसुम-द्रुम-भूषितान्तान्

हृष्टान्य् अपुष्ट-निनदाकुल-सानु-देशान् |

शैलेय-जाल-परिणद्ध-शिला-तलौघान्

दृष्ट्वा जनः क्षितिभृतो मुदम् एति सर्वः ||25||

नेत्रे निमीलयति रोदिति याति शोकं

करेण विरुणद्धि विरौति चोच्चैः |

कान्ता-वियोग-परिखेदित-चित्त-वृत्तिर्

दृष्ट्वाध्वगः कुसुमितान् सहकार-वृक्षान् ||26||

-मद-मधु-भराणां कोकिलानां च नादैः

कुसुमित-सहकारैः कर्णिकारैश्च रम्यः |

इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां

तुदति कुसुम-मासो मन्मथोद्वेजनाय ||27||

आम्री-मञ्जुल-मञ्जरी-वर-शरः सत्-किंशुकं यद्-धनुर्

ज्या यस्यालि-कुलं कलङ्क-रहितं छत्रं सितांशुः सितम् |

मत्तेभो मलयानिलः परभृतो यद् वन्दिनो लोक-जित्

सोयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ||28||

इति षष्ठः सर्गः वसन्त-ऋतु-वर्णने समाप्तः

||6||

समाप्तश्चायं ग्रन्थः

--------------------------