छान्दोग्योपनिषत्

(Mula Chandogya Upanishad)

आदि शंकराचार्य भाष्य सहित

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

 

अध्याय 1

आगाता ह वै कामानां भवति य तदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ 14 ॥ इति द्वितीयः खण्डः ॥ 2

(1) -- अनेकधोपास्यत्वात् अक्षरस्य प्रकारान्तरेण परोवरीयस्त्वगुणफलमुपासनान्तरमानिनाय। इतिहासस्तु सुखावबोधनार्थः। त्रयः त्रिसंख्याकाः,

इत्यैतिह्यार्थः, उद्गीथे उद्गीथज्ञानं प्रति, कुशलाः निपुणा बभूवुः; कसमिश्चिद्देशे काले च निमित्ते वा समेतानामित्यभिप्रायः। न हि सर्वस्मिञ्जगति त्रयाणामेव

कौशलमुद्गीथादिविज्ञाने। श्रूयन्ते हि उषस्तिजानश्रुतिकैकेयप्रभृतयः सर्वज्ञकल्पाः। के ते त्रय इति, आह -- शिलकः नामतः, शलावतोऽपत्यं शालावत्यः;

चिकितायनस्यापत्यं चैकितायनः, दल्भगोत्रो दाल्भ्यः, द्व्यामुष्यायणो वा; प्रवाहणो नामतः, जीवलस्यापत्यं जैवलिः इत्येते त्रयः -- ते होचुः अन्योन्यम् --

उद्गीथे वै कुशलाः निपुणा इति प्रसिध्दाः स्मः। अतो हन्त यद्यनुमतिर्भवताम् उद्गीथे उद्गीथज्ञाननिमित्तां कथां विचारणां पक्षप्रतिपक्षोपन्यासेन वदामः वादं

कुर्म इत्यर्थः। तथा च तद्विद्यसंवादे विपरीतग्रहणनाशोऽपूर्वविज्ञानोपजनः संशयनिवृत्तिश्चेति। अतः तद्विद्यसंयोगः कर्तव्य इति च इतिहासप्रयोजनम्। दृश्यते हि

शिलकादीनाम्॥

अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तध्दासुराः पाप्मना विवधुस्तस्मात्तेनोभयँ शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद्विध्दम्

5

(2) -- तथेत्युक्त्वा ते समुपविविशुः ह उपविष्टवन्तः किल। तत्र राज्ञः प्रागल्भ्योपपत्तेः स ह प्रवाहणो जैवलिरुवाच इतरौ -- भगवन्तौ पूजावन्तौ अग्रे पूर्वं

वदताम्; ब्राह्मणयोरिति लिङ्गाद्राजा असौ; युवयोर्ब्राह्मणयोः वदतोः वाचं श्रोष्यामि; अर्थरहितामित्यपरे, वाचमिति विशेषणात्॥

अथ ह मन उद्गीथमुपासाञ्चक्रिरे तध्दासुराः पाप्मना विविधुस्तस्मात्तेनोभयँ सङ्कलप्यते सङ्कल्पनीयं चासङ्कल्पनीयं च

पाप्मना ह्येतद्विध्दम् ॥ 6

(3) -- उक्तयोः स ह शिलकः शासावत्यः चैकितायनं दाल्भ्यमुवाच -- हन्त यद्यनुमंस्यसे त्वा त्वां पृच्छानि इत्युक्तः इतरः पृच्छेति होवाच॥

अथ ह य वायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तँ हासुरा

त्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वंसेत ॥ 7

(4) -- लब्धानुमतिराह -- का साम्नः -- प्रकृतत्वादुद्गीथस्य; उद्गीथो हि अत्र उपास्यत्वेन प्रकृतः; 'परोवरीयांसमुद्गीथम्'

इति च वक्ष्यति -- गतिः आश्रयः, परायणमित्येतत्। वं पृष्टो दाल्भ्य उवाच -- स्वर इति, स्वरात्मकत्वात्साम्नः। यो यदात्मकः

स तद्गतिस्तदाश्रयश्च भवतीति युक्तम्, मृदाश्रय इव घटादिः। स्वरस्य का गतिरिति, प्राण इति होवाच; प्राणनिष्पाद्यो हि

स्वरः, तस्मात्स्वरस्य प्राणो गतिः। प्राणस्य का गतिरिति, अन्नमिति होवाच; अन्नावष्टम्भो हि प्राणः, 'शुष्यति वै प्राण

तेऽन्नात्' इति श्रुतेः, 'अन्नं दाम' इति च। अन्नस्य का गतिरिति, आप इति होवाच, अप्संभवत्वादन्नस्य॥

एवं यथाश्मानमाखणमृत्वा विध्वँसत वहैव स विध्वसते य वंविदि पापं कामयते य चैनमभिदासति स षोऽश्माखणः ॥

8

(5) -- अपां का गतिरिति, असौ लोक इति होवाच; अमुष्माध्दि लोकाद्वृष्टिः संभवति। अमुष्य लोकस्य का गतिरिति पृष्टः दाल्भ्य उवाच -- स्वर्गममुं

लोकमतीत्य आश्रयान्तरं साम न नयेत्कश्चित् इति होवाच आह। अतो वयमपि स्वर्गं लोकं साम अभिसंस्थापयामः; स्वर्गलोकप्रतिष्ठं साम जानीम इत्यर्थः।

स्वर्गसंस्तावं स्वर्गत्वेन संस्तवनं संस्तावो यस्य तत्साम स्वर्गसंस्तावम्, हि यस्मात् स्वर्गो वै लोकः साम वेद इति श्रुतिः॥

नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष तेन यद नाति यत्पिबति तेनेतरान्प्राणानवति । तमु वान्ततोऽवित्त्वोक्रामति

व्याददात्येवान्तत इति ॥ 9

(6) -- तम् इतरः शिलकः शालावत्यः चैकितायनं दाल्भ्यमुवाच -- अप्रतिष्ठितम् असंस्थितम्, परोवरीयस्त्वेनासमाप्तगति सामेत्यर्थः; वै इत्यागमं स्मारयति

किलेति च, दाल्भ्य ते तव साम। यस्तु असहिष्णुः सामवित् तर्हि तस्मिन्काले ब्रूयात् कश्चिद्विपरीतविज्ञानम् -- अप्रतिष्ठितं साम प्रतिष्ठितमिति --

वंवादापराधिनो मूर्धा शिरः ते विपतिष्यति विस्पष्टं पतिष्यतीति। वमुक्तस्यापराधिनः तथैव तद्विपतेत् न संशयः; न त्वहं ब्रवीमीत्यभिप्रायः। ननु मूर्धपातार्हं

चेदपराधं कृतवान्, अतः परेणानुक्तस्यापि पतेन्मूर्धा, न चेदपराधी उक्तस्यापि नैव पतति; अन्यथा अकृताभ्यागमः कृतनाशश्च स्याताम्। नैष दोषः, कृतस्य

कर्मणः शुभाशुभस्य फलप्राप्तेर्देशकालनिमित्तापेक्षत्वात्। तत्रैवं सति मूर्धपातनिमित्तस्याप्यज्ञानस्य पराभिव्याहारनिमित्तापेक्षत्वमिति॥

हाङ्गिरा उद्गीथमुपासाञ्चक्रं तमु वाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसः ॥ 10

(7) -- एवमुक्तो दाल्भ्य आह -- हन्ताहमेतद्भगवत्तः भगवतः वेदानि यत्प्रतिष्ंठि साम इत्युक्तः प्रत्युवाच शालावत्यः -- विध्दीति होवाच। अमुष्य लोकस्य का

गतिरिति पृष्टः दाल्भ्येन शालावत्यः अयं लोक इति होवाच; अयं हि लोको यागदानहोमादिभिरमुं लोकं पुष्यतीति; 'अतः प्रदानं देवा उपजीवन्ति' इति हि

श्रुतयः; प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठेति; अतः साम्नोऽप्ययं लोकः प्रतिष्ठैवेति युक्तम्। अस्य लोकस्य का गतिरित्युक्तः आह शालावत्य -- न प्रतिष्ठाम्

इमं लोकमतीत्य नयेत् साम कश्चित्। अतो वयं प्रतिष्ठां लोकं साम अभिसंस्थापयामः; यस्मात्प्रतिष्ठासंस्तावं हि, प्रतिष्ठात्वेन संस्तुतं सामेत्यर्थः; 'इयं वै

रथंतरम् ' इति च श्रुतिः॥

तेन तह बृहस्पतिरुद्गीथमुपासाञ्चक्रं तमु व बृहस्पतिं मन्यन्ते वाग्धि बृहती तस्या ष पतिः ॥ 11 ॥ तेन तँ हायास्य

उद्गीथमुपासाञ्चक्र तमु वायास्यं मन्यन्त आस्याद्यदयते ॥

(8) -- तमेवमुक्तवन्तं ह प्रवाहणो जैवलिरुवाच अन्तवद्वै किल ते शालावत्य सामेत्यादि पूर्ववत्। ततः शालावत्य आह -- हन्ताहमेतद्भगवत्तो वेदानीति;

विध्दीति होवाच इतरः॥ इति अष्टमखण्डभाष्यम्॥

12

(1) -- ओमित्येतत् इत्यादिप्रकृतस्याक्षरस्य पुनरुपादानम् उद्गीथाक्षराद्युपासनान्तरितत्वादन्यत्र प्रसङ्गो मा भूदित्येवमर्थम्;

प्रकृतस्यैवाक्षरस्यामृताभयगुणविशिष्टस्योपासनं विधातव्यमित्यारम्भः। ओमित्यादि व्याख्यातम्॥

तेन तह बको दाल्भ्यो विदाञ्चकार । स ह नैमिषीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ 13

(2) -- देवा वै मृत्योः मारकात् बिभ्यतः किं कृतवन्त इति, उच्यते -- त्रयीं विद्यां त्रयीविहितं कर्म प्राविशन् प्रविष्टवन्तः, वैदिकं कर्म प्रारब्धवन्त इत्यर्थः, तत्

मृत्योस्त्राणं मन्यमानाः। किंच, ते कर्मण्यविनियुक्तैः छन्दोभिः मन्त्रैः जपहोमादि कुर्वन्तः आत्मानं कर्मान्तरेष्वच्छादयन् छादितवन्तः। यत् यस्मात् भिः मन्त्रैः

अच्छादयन्, तत् तस्मात् छन्दसां मन्त्राणां छादनात् छन्दस्त्वं प्रसिध्दमेव॥

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सँसृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥ 6

(3) -- तान् तत्र देवान्कर्मपरान् मृत्युः यथा लोके मत्स्यघातको मत्स्यमुदके नातिगम्भीरे परिपश्येत् बडिशोदकस्रावोपायसाध्यं मन्यमानः, वं पर्यपश्यत्

दृष्टवान्; मृत्युः कर्मक्षयोपायेन साध्यान्देवान्मेने इत्यर्थः। क्वासौ देवान्ददर्शेति, उच्यते --

चि साम्नि यजुषि,

ग्यजुःसामसंबन्धिकर्मणीत्यर्थः। ते नु देवाः वैदिकेन कर्मणा संस्कृताः शुध्दात्मानः सन्तः मृत्योश्चिकीर्षितं विदितवन्तः; विदित्वा च ते ऊर्ध्वाः व्यावृत्ताः कर्मभ्यः

चः साम्नः यजुषः

ग्यजुःसामसंबध्दात्कर्मणः अभ्युत्थायेत्यर्थः। तेन कर्मणा मृत्युभयापगमं प्रति निराशाः तदपास्य अमृताभयगुणमक्षरं स्वरं स्वरशब्दितं प्राविशन्नेव प्रविष्टवन्तः,

ओंकारोपासनपराः संवृत्ताः; व-शब्दः अवधारणार्थः सन् समुच्चयप्रतिषेधार्थः, तदुपासनपराः संवृत्ता इत्यर्थः॥ कथं पुनः स्वरशब्दवाच्यत्वमक्षरस्येति, उच्यते --

आपयिता ह वै कामानां भवति य तदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ 7

(4) -- यदा वै

चम् आप्नोति ओमित्येवातिस्वरति वं साम वं यजुः; ष उ स्वरः; कोऽसौ? यदेतदक्षरम् तदमृतम् अभयम्, तत्प्रविश्य यथागुणेव

अमृता अभयाश्च अभवन् देवाः॥

तद्वा तदनुज्ञाक्षरं यध्दि किञ्चानुजानात्योमित्येव तदाहैषो व समृध्दिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य तदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ 8

(5) -- स यः अन्योऽपि देववदेव तदक्षरम् वम् अमृताभयगुणं विद्वान् प्रणौति स्तौति; उपासनमेवात्र स्तुतिरभिप्रेता, स तथैव

तदेवाक्षरं स्वरममृतमभयं प्रविशति; तत्प्रविश्य च -- राजकुलं प्रविष्टानामिव राज्ञोऽन्तरङ्गबहिरङ्गतावत् न परस्य

ब्रह्मणोऽन्तरङ्गबहिरङ्गताविशेषः -- किं तर्हि? यदमृता देवाः येनामृतत्वेन यदमृता अभूवन्, तेनैवामृतत्वेन विशिष्टः तदमृतो

भवति; न न्यूनता नाप्यधिकता अमृतत्वे इत्यर्थः॥ इति चतुर्थखण्डभाष्यम्॥

तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शँसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन ॥ 9

(1) -- उद्गीथोपासनप्रसङ्गेन प्रस्तावप्रतिहारविषयमप्युपासनं वक्तव्यमितीदमारभ्यते; आख्यायिका तु सुखावबोधार्था।

मटचीहतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु कुरुसस्येष्वित्यर्थः। ततो दुर्भिक्षे जाते आटिक्या

अनुपजातपयोधरादिस्त्रीव्यञ्जनया सह जायया उषस्तिर्ह नामतः, चक्रस्यापत्यं चाक्रायणः; इभो हस्ती तमर्हतीति इभ्यः ईश्वरः,

हस्त्यारोहो वा, तस्य ग्रामः इभ्यग्रामः तस्मिन्; प्रद्राणकः अन्नालाभात्, 'द्रा कुत्सायां गतौ', कुत्सितां गतिं गतः, अन्त्यावस्थां

प्राप्त इत्यर्थः; उवास उषितवान् कस्यचिद्गृहमाश्रित्य॥

तेनोभौ कुरुतो य चैतदेवं वेद य च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रध्दयोपनिषदा तदेव वीर्यवत्तरं भवतीति

खल्वेतस्यैवाक्षरस्योपव्याखयानं भवति ॥ 10 ॥ इति प्रथमः खण्डः ॥ 1

(2) -- सः अन्नार्थमटन् इभ्यं कुल्माषान् कुत्सितान्माषान् खादन्तं भक्षयन्तं यदृच्छयोपलभ्य बिभिक्षे याचितवान्। तम् उषस्ंति ह

उवाच इभ्यः -- न इतः, अस्मान्मया भक्ष्यमाणादुच्छिष्टराशेः कुल्माषा अन्ये न विद्यन्ते; यच्च ये राशौ मे मम उपनिहिताः

प्रक्षिप्ताः इमे भाजने, किं करोमि; इत्युक्तः प्रत्युवाच उषस्तिः --

ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे तहासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विध्दः ॥ 2

(3) -- एतेषाम् तानित्यर्थः, मे मह्यं देहीति ह उवाच; तान् स इभ्यः अस्मै उषस्तये प्रददौ प्रदत्तवान्। पानाय समीपस्थमुदकं

च गृहीत्वा उवाच -- हन्त गृहाणानुपानम्; इत्युक्तः प्रत्युवाच -- उच्छिष्टं वै मे मम इदमुदकं पीतं स्यात्, यदि पास्यामि;

इत्युक्तवन्तं प्रत्युवाच इतरः --

अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे ताहासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यं चांनृतं च पाप्मना ह्येषा विध्दा ॥ 3

(4) -- किं न स्विदेते कुल्माषा अप्युच्छिष्टाः, इत्युक्तः आह उषस्तिः -- न वै अजीविष्यं नैव जीविष्यामि इमान् कुल्माषान्

अखादन् अभक्षयन् इति होवाच। कामः इच्छातः मे मम उदकपानं लभ्यत इत्यर्थः। अतश्चैतामवस्थां प्राप्तस्य विद्याधर्मयशोवतः

स्वात्मपरोपकारसमर्थस्यैतदपि कर्म कुर्वतो न अघस्पर्श इत्यभिप्रायः। तस्यापि जीवितं प्रति उपायान्तरेऽजुगुप्सिते सति

जुगुप्सितमेतत्कर्म दोषाय; ज्ञानावलेपेन कुर्वतो नरकपातः स्यादेवेत्यभिप्रायः, प्रद्राणकशब्दश्रवणात्॥

अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे तध्दासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विध्दम् ॥ 4

(5) -- तांश्च स खादित्वा अतिशेषान् अतिशिष्टान् जायायै कारुण्यादाजहार; सा आटिकी अग्रे व कुल्माषप्राप्तेः सुभिक्षा

शोभनभिक्षा, लब्धान्नेत्येतत्, बभूव संवृत्ता; तथापि स्त्रीस्वाभाव्यादनवज्ञाय तान्कुल्माषान् पर्त्युहस्तात्प्रतिगृह्य निदधौ

निक्षिप्तवती॥

स ष रसानाँ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ 3

(6) -- स तस्याः कर्म जानन् प्रातः उषःकाले संजिहानः शयनं निद्रां वा परित्यजन् उवाच पत्न्याः श्रृण्वन्त्याः -- यत् यदि

बतेति खिद्यमानः अन्नस्य स्तोकं लभेमहि, तद्भुक्त्वान्नं समर्थो गत्वा लभेमहि धनमात्रां धनस्याल्पम्; ततः अस्माकं जीवनं

भविष्यतीति। धनलाभे च कारणमाह -- राजासौ नातिदूरे स्थाने यक्ष्यते; यजमानत्वात्तस्य आत्मनेपदम्; स च राजा मा मां

पात्रमुपलभ्य सर्वैरात्र्विज्यैः

त्विक्कर्मभिः

त्विक्कर्मप्रयोजनायेत्यर्थः वृणीतेति॥

कतमा कतमक्र्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ 4

(7) -- एवमुक्तवन्तं जायोवाच -- हन्त गृहाण हे पते इमे व ये मध्दस्ते विनिक्षिप्तास्त्वया कुल्माषा इति। तान्खादित्वा अमुं यज्ञं

विततं विस्तारितमृत्विग्भिः याय॥

वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः । तद्वा तन्मिथुनं यद्वाक्च प्राण चर्क्च साम च ॥ 5

(8) -- तत्र च गत्वा, उद्गातृन् उद्गातृपुरुषानागत्य, आ स्तुवन्त्यस्मिन्निति आस्तावः तस्मिन्नास्तावे स्तोष्यमाणान् उपोपविवेश

समीपे उपविष्टस्तेषामित्यर्थः। उपविश्य च स ह प्रस्तोतारमुवाच॥

अयं वाव लोको हाउकारो वायुर्हाइकार चन्द्रमा अथकारः । आत्मेहकारोऽग्रिरीकारः ॥ 1

(9) -- हे प्रस्तोतः इत्यामन्त्र्य अभिमुखीकरणाय, या देवता प्रस्तावं प्रस्तावभक्तिम् अनुगता अन्वायत्ता, तां चेत् देवतां

प्रस्तावभक्तेः अविद्वान्सन प्रस्तोष्यसि, विदुषो मम समीपे -- तत्परोक्षेऽपि चेत् विपतेत्तस्य मूर्धा, कर्ममात्रविदामनधिकार व

कर्मणि स्यात्; तच्चानिष्टम्, अविदुषामपि कर्मदर्शनात्, दक्षिणमार्गश्रुतेश्च; अनधिकारे च अविदुषामुत्तर वैको मार्गः श्रूयेत; न च

स्मार्तकर्मनिमित्त व दक्षिणः पन्थाः, 'यज्ञेन दानेन' इत्यादिश्रुतेः; 'तथोक्तस्य मया' इति च विशेषणाद्विद्वत्समक्षणेव

कर्मण्यनधिकारः, न सर्वत्राग्निहोत्रस्मार्तकर्माध्ययनादिषु च; अनुज्ञायास्तत्र तत्र दर्शनात्, कर्ममात्रविदामप्यधिकारः सिध्दः

कर्मणीति -- मूर्धा ते विपतिष्यतीति॥

आदित्य ऊकारो निहव कारो वि वेदेवा औहोयि-कारः प्रजापतिर्हिङ्कारः प्राणः स्वरोऽन्नं या वाग्विराट् ॥ 2

(10) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अनिरुक्तस्त्रयोदशः स्तोभः सञ्चरो हुङ्कारः ॥ 3

(11) -- एवमेवोद्गातारं प्रतिहर्तारमुवाचेत्यादि समानमन्यत्। ते प्रस्तोत्रादंयः कर्मभ्यः समारताः उपरताः सन्तः मूर्धपातभयात्

तूष्णीमासांचक्रिरे अन्यच्चाकुर्वन्तः, अर्थित्वात्॥ इति दशमखण्डभाष्यम्॥

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य तामेवँ साम्नामुपनिषदं वेदोपनिषदं वेदेति ॥ 4 ॥ इति त्रोदशः खण्डः ॥ 13 ॥ इति

छान्दोग्योपनिषदि प्रथमोऽध्यायः ॥ 1

(1) -- अतीते खण्डेऽन्नाप्राप्तिनिमित्ता कष्टावस्थोक्ता उच्छिष्टोच्छिष्कटपर्युषितभक्षणलक्षणा; सा मा भूदित्यन्नलाभाय अथ

अनन्तरं शौवः श्वभिर्दृष्टः उद्गीथः उद्गानं साम अतः प्रस्तूयते। तत् तत्र ह किल बको नामतः, दल्भस्यापत्यं दाल्भ्यः;

ग्लावो वा नामतः, मित्रायाश्चापत्यं मैत्रेयः; वाशब्दश्चार्थे; द्व्यामुष्यायणो ह्यसौ; वस्तुविषये क्रियास्विव विकल्पानुपपत्तेः;

द्विनामा द्विगोत्र इत्यादि हि स्मृतिः; दृश्यते च उभयतः पिण्डभाक्त्वम्; उद्गीथे बध्दचित्तत्वात्

षावनादराद्वा। वा-शब्दः स्वाध्यायार्थः। स्वाध्यायं कर्तुं ग्रामाद्बहिः उद्वव्राज उद्गतवान्विविक्तदेशस्थोदकाभ्याशम्। 'उद्वव्राज' 'प्रतिपालयांचकार' इति च

कवचनाल्लिङ्गात् कोऽसौ

षिः। श्वोद्गीथकालप्रतिपालनात्

षेः स्वाध्यायकरणमन्नकामनयेति लक्ष्यत इत्यभिप्रायतः॥

ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ 1

(2) -- स्वाध्यायेन तोषिता देवता

षिर्वा श्वरूपं गृहीत्वा श्वा श्वेतः सन् तस्मै

षये तदनुग्रहार्थं प्रादुर्बभूव प्रादुश्चकार। तमन्ये शुक्लं श्वानं क्षुल्लकाः श्वानः उपसमेत्य ऊचुः उक्तवन्तः -- अन्नं नः अस्मभ्यं भगवान् आगायतु आगानेन

निष्पादयत्वित्यर्थः। मुख्यप्राणवागादयो वा प्राणमन्वन्नभुजः स्वाध्यायपरितोषिताः सन्तः अनुगृह्णीयुरेनं श्वरूपमादायेति युक्तमेवं प्रतिपत्तुम्। अशनायाम वै

बुभुक्षिताः स्मो वै इति॥

एषां भूतानां पृथिवी रसः पृथिव्या आपो रसः । अपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच

ग्रस

चः साम रसः साम्न उद्गीथो रसः ॥ 2

(3) -- एवमुक्ते श्वा श्वेत उवाच तान् क्षुल्लकान् शुनः, इहैव अस्मिन्नेव देशे मा मां प्रातः प्रातःकाले उपसमीयातेति। दर्ैध्यं छान्दसम्, समीयातेति प्रमादपाठो

वा। प्रातःकालकरणं तत्काल व कर्तव्यार्थम्, अन्नदस्य वा सवितुरपराह्णेऽनाभिमुख्यात्। तत् तत्रैव ह बको दाल्भ्यो ग्लावो वा मैत्रेय

षिः प्रतिपालयांचकार प्रतीक्षणं कृतवानित्यर्थः॥

ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सँरब्धाः सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हिं चक्रुः ॥ 4

(4) -- ते श्वानः तत्रैव आगत्य

षेः समक्षं यथैवेह कर्मणि बहिष्पवमानेन स्तोत्रेण स्तोष्यमाणाः उद्गातृपुरुषाः संरब्धाः संलग्नाः अन्योन्यमेव सर्पन्ति, वं मुखेनान्योन्यस्य पुच्छं गृहीत्वा

आससृपुः आसृप्तवन्तः, परिभ्रमणं कृतवन्त इत्यर्थः; त वं संसृप्य समुपविश्य उपविष्टाः सन्तः हिं चक्रुः हिंकारं कृतवन्तः॥

3मदा3मों3 पिबा3मों3 देवो वरुणः प्रजापतिः सविता2न्नमिहा2हरदन्नपते3ऽन्नमिहा2हरा2हरो3मिति ॥ 5 ॥ इति द्वादशः

खण्डः ॥ 12

(5) -- ओमदामों पिबामों देवः, द्योतनात्; वरुणः वर्षणाज्जगतः; प्रजापतिः, पालनात्प्रजानाम्; सविता प्रसवितृत्वात्सर्वस्य आदित्य उच्यते। तैः पर्यायैः स

वंभूतः आदित्यः अन्नम् अस्मभ्यम् इह आहरत् आहरत्विति। ते वं हिं कृत्वा पुनरप्यूचुः -- स त्वं हे अन्नपते; स हि सर्वस्यान्नस्य प्रसवितृत्वात्पतिः; न हि

तत्पाकेन विना प्रसूतमन्नमणुमात्रमपि जायते प्राणिनाम्; अतोऽन्नपतिः। हे अन्नपते, अन्नमस्मभ्यमिहाहराहरेति; अभ्यासः आदरार्थः। ओमिति॥ इति

द्वादशखण्डभाष्यम्॥

अथातः शौव उद्गीथस्तध्द बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज ॥ 1

(1) -- देवासुराः देवाश्च असुराश्च; देवाः दीव्यतेद्र्योतनार्थस्य शास्त्रोद्भासिता इन्द्रियवृत्तयः; असुराः तद्विपरीताः स्वेष्वेवासुषु विष्वग्विषयासु प्राणनक्रियासु

रमणात् स्वाभाविक्यः तमआत्मिका इन्द्रियवृत्तय व; ह वै इति पूर्ववृत्तोद्भासकौ निपातौ; यत्र यस्मिन्निमित्ते इतरेतरविषयापहारलक्षणे संयेतिरे, संपूर्वस्य यततेः

संग्रामार्थत्वमिति, संग्रामं कृतवन्त इत्यर्थः। शास्त्रीयप्रकाशवृत्त्यभिभवनाय प्रवृत्ताः स्वाभाविक्यस्तमोरूपा इन्द्रियवृत्तयः असुराः, तथा तद्विपरीताः

शास्त्रार्थविषयविवेकज्योतिरात्मानः देवाः स्वाभाविकतमोरूपासुराभिभवनाय प्रवृत्ताः इति अन्योन्याभिभवोद्भवरूपः संग्राम इव, सर्वप्राणिषु प्रतिदेहं

देवासुरसंग्रामो अनादिकालप्रवृत्त इत्यभिप्रायः। स इह श्रुत्या आख्यायिकारूपेण धर्माधर्मोत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविशुध्दिविज्ञानविधिपरतया। अतः

उभयेऽपि देवासुराः, प्रजापतेरपत्यानीति प्राजापत्याः -- प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः, 'पुरुष वोक्थमयमेव महान्प्रजापतिः' इति श्रुत्यन्तरात्; तस्य हि

शास्त्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरुध्दाः अपत्यानीव, तदुद्भवत्वात्। तत् तत्र उत्कर्षापकर्षलक्षणनिमित्ते ह देवाः उद्गीथम्

उद्गीथभक्त्युपलक्षितमौद्गात्रं कर्म आजह्नुः आहृतवन्तः; तस्यापि केवलस्य आहरणासंभवात् ज्योतिष्टोमाद्याहृतवन्त इत्यभिप्रायः। तत्किमर्थमाजह्नुरिति,

उच्यते -- अनेन कर्मणा नान् असुरान् अभिभविष्याम इति वमभिप्रायाः सन्तः॥ यदा च तदुद्गीथं कर्म आजिहीर्षवः, तदा --

तस्मै वा चेतः प्रादुर्बभूव तमन्ये वान उपसमेत्योचुरन्नं नो भगवानाग़ायत्वशनायाम वा इति ॥ 2

(2) -- ते ह देवाः नासिक्यं नासिकायां भवं प्राणं चेतनावन्तं घ्राणम् उद्गीथकर्तारम् उद्गातारम् उद्गीथभक्त्या उपासांचक्रिरे उपासनं कृतवन्त इत्यर्थः;

नासिक्यप्राणदृष्टया उद्गीथाख्यमक्षरमोंकारम् उपासांचक्रिरे इत्यर्थः। वं हि प्रकृतार्थपरित्यागः अप्रकृतार्थोपादानं च न कृतं स्यात् -- 'खल्वेतस्याक्षरस्य'

इत्योंकारो हि उपास्तया प्रकृतः। ननु उद्गीथोपलक्षितं कर्म आहृतवन्त इत्यवोचः; इदानीमेवं कथं नासिक्यप्राणदृष्टया उद्गीथाख्यमक्षरमोंकारम् उपासांचक्रिर

इत्यात्थ? नैष दोषः; उद्गीथकर्मण्येव हि तत्कर्तृप्राणदेवतादृष्टया उद्गीथभक्त्यवयवश्च ओंकारः उपास्यत्वेन विवक्षितः, न स्वतन्त्रः; अतः तादर्थ्येन कर्म

आहृतवन्त इति युक्तमेवोक्तम्। तम् वं देवैर्वृतमुद्गातारं ह असुराः स्वाभाविकतमआत्मानः ज्योतीरूपं नासिक्यं प्राणं देवं स्वकीयेन पाप्मना अधर्मासङ्गरूपण

विविधुः विध्दवन्तः, संसर्गं कृतवन्त इत्यर्थः। स हि नासिक्यः प्राणः कल्याणगन्धग्रहणाभिमानासङ्गाभिभूतविवेकविज्ञानो बभूव; स तेन दोषेण पाप्मसंसर्गी

बभूव; तदिदमुक्तमसुराः पाप्मना विविधुरिति। यस्मादासुरेण पाप्मना विध्दः, तस्मात् तेन पाप्मना प्रेरितः प्राणः दुर्गन्धग्राहकः प्राणिनाम्। अतः तेन उभयं जिघ्रति

लोकः सुरभि च दुर्गन्धि च, पाप्मना हि षः यस्मात् विध्दः। उभयग्रहणम् अविवक्षितम् -- 'यस्योभयं हविरार्तिमार्च्छति' इति यद्वत्; 'यदेवेदमप्रतिरूपं जिघ्रति'

इति समानप्रकरणश्रुतेः॥

तान्होवाचेहैव मा प्रातरुपसमीयातेति तध्द बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार ॥ 3

(3) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा

भगवानवोचत्कतमा सा देवतेति ॥ 8

(4) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अन्नमिति होवाच सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां

चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ 9 ॥ इत्येकादशः खण्डः ॥ 11

(5) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥ 9

(6) -- मुख्यप्राणस्य उपास्यत्वाय तद्विशुध्दत्वानुभवार्थः अयं विचारः श्रुत्या प्रवर्तितः। अतः चक्षुरादिदेवताः क्रमेण विचार्य आसुरेण पाप्मना विध्दा इत्यपोह्यन्ते।

समानमन्यत् -- अथ ह वाचं चक्षुः श्रोत्रं मन इत्यादि। अनुक्ता अप्यन्याः त्वग्रसनादिदेवताः द्रष्टव्याः, 'एवमु खल्वेता देवताः पाप्मभिः' इति श्रुत्यन्तरात्॥

एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ 10

(7) -- आसुरेण पाप्मना विध्दत्वात् प्राणादिदेवताः अपोह्य, अथ अनन्तरम्, , य वायं प्रसिध्दः, मुखे भवः मुख्यः प्राणः, तम् उद्गीथम् उपासांचक्रिरे, तं ह

असुराः पूर्ववत्

त्वा प्राप्य विदध्वंसुः विनष्टाः, अभिप्रायमात्रेण, अकृत्वा किंचिदपि प्राणस्य; कथं विनष्टा इति, अत्र दृष्टान्तमाह -- यथा लोके

अश्मानम् आखणम् -- न शक्यते खनितुं कुद्दालादिभिरपि, टङ्कैश्च छेत्तुं न शक्यः अखनः, अखन व आखणः, तम् --

त्वा -- सामर्थ्यात् लोष्टः पांसुपिण्डः, श्रुत्यन्तराच्च -- अश्मनि क्षिप्तः अशमभेदनाभिप्रायेण, तस्य अश्मनः किंचिदप्यकृत्वा स्वयं विध्वंसेत विदीर्येत -- वं

विदध्वंसुरित्यर्थः। वं विशुध्दः असुरैरधर्षितत्वात् प्राणः इति॥

एवमेव प्रतिहर्तारमुवाच् प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीती ते ह

समारतास्तूष्णीमासाञ्चक्रिरे ॥ 11 ॥ इति दशमः खण्डः ॥ 10

(8) -- एवंविदः प्राणात्मभूतस्य इदं फलमाह -- यथाश्मानमिति। ष व दृष्टान्तः; वं हैव स विध्वंसते विनश्यति; कोऽसाविति, आह -- य वंविदि

यथोक्तप्राणविदि पापं तदनर्हं कर्तुं कामयते इच्छति यश्चापि नम् अभिदासति हिनस्ति प्राणविदं प्रति आक्रोशताडनादि प्रयुङ्क्ते, सोऽप्येवमेव विध्वंसत इत्यर्थः;

यस्मात् स ष प्राणवित् प्राणभूतत्वात् अश्माखण इव अश्माखणः अधर्षणीय इत्यर्थः। ननु नासिक्योऽपि प्राणः वाय्वात्मा, यथा मुख्यः; तत्र नासिक्यः प्राणः

पाप्मना विध्दः -- प्राण व सन्, न मुख्यः -- कथम्? नैष दोषः; नासिक्यस्तु स्थानकरणवैगुण्यात् असुरैः पाप्मना विध्दः, वाय्वात्मापि सन्; मुख्यस्तु तदसंभवात्

स्थानदेवताबलीयस्त्वात् न विध्द इति श्लिष्टम् -- यथा वास्यादयः शिक्षावत्पुरुषाश्रयाः कार्यविशेषं कुर्वन्ति, न अन्यहस्तगताः, तद्वत् दोषवध्द्राणसचित्वाद्विध्दा

घ्राणदेवता, न मुख्यः॥

आदित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुञ्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो

मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ 7

(9) -- यस्मान्न विध्दः असुरैः मुख्यः, तस्मात् नैव तेन सुरभि न दुर्गन्धि च विजानाति लोकः; घ्राणेनैव तदुभयं विजानाति; अतश्च पाप्मकार्यादर्शनात्

अपहतपाप्मा अपहतः विनाशितः अपनीतः पाप्मा यस्मात् सोऽयमपहतपाप्मा हि षः, विशुध्द इत्यर्थः। यस्माच्च आत्मंभरयः कल्याणाद्यासङ्गवत्त्वात् ग्राणादयः -

- न तथा आत्मंभरिर्मुख्यः; किं तर्हि? सर्वार्थः; कथमिति, उच्यते -- तेन मुख्येन यदश्नाति यत्पिबति लोकः तेन अशितेन पीतेन च इतरान् प्राणान् घ्राणादीन्

अवति पालयति; तेन हि तेषां स्थितिर्भवतीत्यर्थः; अतः सर्वंभरिः प्राणः; अतो विशुध्दः। कथं पुनर्मुख्याशितपीताभ्यां स्थितिः इतरेषां गम्यत इति, उच्यते -- तमु

व मुख्यं प्राणं मुख्यप्राणस्य वृत्तिम्, अन्नपाने इत्यर्थः, अन्ततः अन्ते मरणकाले अवित्त्वा अलब्ध्वा उत्क्रामति, घ्राणादिप्राणसमुदाय इत्यर्थः; अप्राणो हि न

शक्नोत्यशितुं पातुं वा; तदा उत्क्रान्तिः प्रसिध्दा घ्राणादिकलापस्य; दृश्यते हि उत्क्रान्तौ प्राणस्याशिशिषा, यतः व्याददात्येव, आस्यविदारणं करोतीत्यर्थः; तध्दि

अन्नालाभे उत्क्रान्तस्य लिङ्गम्॥

अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा

सा देवतेति ॥ 6

(10) -- तं ह अङ्गिराः -- तं मुख्यं प्राणं ह अङ्गिरा इत्येवंगुणम् उद्गीथम् उपासांचक्रे उपासनं कृतवान्, बको दाल्भ्य इति वक्ष्यमाणेन संबध्यते; तथा

बृहस्पतिरिति, आयास्य इति च उपासांचक्रे बकः इत्येवं संबन्धं कृतवन्तः केचित्, तमु वाङ्गिरसं बृहस्पतिमायास्यं प्राणं मन्यन्ते -- इति वचनात्। भवत्येवं

यथाश्रुतासंभवे; संभवति तु यथाश्रुतम्

षिचोदनायामपि -- श्रुत्यन्तरवत् -- 'तस्माच्छतर्चिन इत्याचक्षते तमेव सन्तम्'

षिमपि; तथा माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिः इत्यादीन्

षीनेव प्राणमापादयति श्रुतिः; तथा तानपि

षीन् प्राणोपासकान् अङ्गिरोबृहस्पत्यायास्यान् प्राणं करोत्यभेदविज्ञानाय -- 'प्राणो ह पिता प्राणो माता' इत्यादिवच्च। तस्मात्

षिः अङ्गिरा नाम, प्राण व सन्, आत्मानमङ्गिरसं प्राणमुद्गीथम् उपासांचक्रे इत्येतत्; यत् यस्मात् सः अङ्गानां प्राणः सन्

रसः, तेनासौ अङ्गिरसः।

प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यो मूर्धा ते

व्यपतिष्यत्तथोक्तस्य मयेति ॥ 5

(11) -- तथा वाचो बृहत्याः पतिः तेनासौ बृहस्पतिः॥

अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ 4

(12) -- तथा यत् यस्मात् आस्यात् अयते निर्गच्छति तेन आयास्यः

षिः प्राण व सन् इत्यर्थः। तथा अन्योऽप्युपासकः आत्मानमेव आङ्गिरसादिगुणं प्राणमुद्गीथमुपासीतेत्यर्थः॥

भगवाँ स्त्वेव मे सर्वैरात्र्विज्यैरिति तथेत्यथ तह्येर्त व समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति तथेति ह

यजमान उवाच ॥ 3

(13) -- न केवलमङ्गिरःप्रभृतय उपासांचक्रिरे; तं ह बको नाम दल्भस्यापत्यं दाल्भ्यः विदांचकार यथादर्शितं प्राणं विज्ञातवान्; विदित्वा च स ह नैमिशीयानां

सत्रिणाम् उद्गाता बभूव; स च प्राणविज्ञानसामर्थ्यात् भ्यः नैमिशीयेभ्यः कामान् आगायति स्म ह आगीतवान्किलेत्यर्थः॥

स होवाच भगवन्तं वा अहमेभिः सर्वैरात्र्विज्यैः पयैषिषं भगवतो वा अहमवित्त्यान्यानवृषि ॥ 2

(14) -- तथा अन्योऽप्युद्गाता आगाता ह वै कामानां भवति; य तत् वं विद्वान् यथोक्तगुणं प्राणम् अक्षरमुद्गीथमुपास्ते, तस्य तद्दृष्टं फलम् उक्तम्,

प्राणात्मभावस्त्वदृष्टम् -- 'देवो भूत्वा देवानप्येति' इति श्रुत्यन्तारत्सिध्दमेवेत्यभिप्रायः। इत्यध्यात्मम् -- तत् आत्मविषयम् उद्गीथोपासनम् इति उक्तोपसंहारः,

अधिदैवतोद्गीथोपासने वक्ष्यमाणे, बुध्दिसमाधानार्थः॥ इति द्वितीयखण्डभाष्यम्॥

अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चाक्त्रायण इति होवाच ॥ 1

(1) -- अथ अनन्तरं ह नम् उषस्ंति यजमानः राजा उवाच भगवन्तं पूजावन्तम् वै अहं विविदिषाणि वेदितुमिच्छामि; इत्युक्तः उषस्तिः अस्मि चाक्रायणः तवापि

श्रोत्रपथमागतो यदि -- इति ह उवाच उक्तवान॥

तं जायोवाच हन्त पत इम व कुल्माषा इति तान्खादित्वामुं यज्ञं विततमेयाय ॥ 7

(2) -- स ह यजमानः उवाच -- सत्यमेवमहं भगवन्तं बहुगुणमश्रौषम्, सर्वैश्च

त्विक्कर्मभिः आत्र्विज्यैः पर्यैषिषं पर्येषणं कृतवानस्मि; अन्विष्य भगवतो वा अहम् अवित्त्या अलाभेन अन्यानिमान् अवृषि

वृतवानस्मि॥

तत्रोद्गातृनास्तावे स्तोष्यमाणानुपोपविवेश स ह प्रस्तोतारमुवाच ॥ 8

(3) -- अद्यापि भगवांस्त्वेव मे मम सर्वैरात्र्विज्यैः

त्विक्कर्मार्थम् अस्तु, इत्युक्तः तथेत्याह उषस्तिः; किं तु अथैव तर्हि ते व त्वया पूर्वं वृताः मया समतिसृष्टाः मया सम्यक्प्रसन्नेनानुज्ञाताः सन्तः स्तुवताम्; त्वया

त्वेतत्कार्यम् -- यावत्त्वेभ्यः प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्याः प्रयच्छसि, तावन्मम दद्याः; इत्युक्तः तथेति ह यजमानः उवाच॥

न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानमिति ॥ 4

(4) -- अथ ह नम् औषस्त्यं वचः श्रुत्वा प्रस्तोता उपससाद उषस्ंति विनयेनोपजगाम। प्रस्तोतर्या देवतेत्यादि मा मां भगवानवोचत्पूर्वम् -- कतमा सा देवता या

प्रस्तावभक्तिमन्वायत्तेति॥

स ह खादित्वातिशेषाञ्जायाया आजहार साग्र व सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ 5

(5) -- पृष्टः प्राण इति ह उवाच; युक्तं प्रस्तावस्य प्राणो देवतेति। कथम्? सर्वाणि स्थावरजङ्गमानि भूतानि प्राणमेव अभिसंविशन्ति प्रलयकाले, प्राणमभि

लक्षयित्वा प्राणात्मनैवोज्जिहते प्राणादेवोद्गच्छन्तीत्यर्थः उत्पत्तिकाले; अतः सैषा देवता प्रस्तावमन्वायत्ता; तां चेदविद्वान् त्वं प्रास्तोष्यः प्रस्तवनं प्रस्तावभक्तिं

कृतवानसि यदि, मूर्धा शिरः ते व्यपतिष्यत् विपतितमभविष्यत् तथोक्तस्य मया तत्काले मूर्धा ते विपतिष्यतीति। अतस्त्वया साधु कृतम्; मया निषिध्दः कर्मणो

यदुपरममकार्षीरित्यभिप्रायः॥

स ह प्रातः सञ्जिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्राँ राजासौ यक्ष्यते स मा सर्वैरात्र्विज्यैर्वृणीतेति ॥ 6

(6) -- तथोद्गाता पप्रच्छ कतमा सा उद्गीथभक्तिमनुगता अन्वायत्ता देवतेति॥

स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तँ होवाच । नेतोऽन्ये विद्यन्ते यञ्च ये म इम उपनिहिता इति ॥ 2

(7) -- पृष्टः आदित्य इति होवाच। सर्वाणि ह वा इमानि भूतानि आदित्यम् उच्चैः ऊर्ध्वं सन्तं गायन्ति शब्दयन्ति, स्तुवन्तीत्यभिप्रायः, उच्छब्दसामान्यात्,

प्रशब्दसामान्यादिव प्राणः। अतः सैषा देवतेत्यादि पूर्ववत्॥

एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतँ स्यादिति होवाच ॥ 3

(8) -- एवमेवाथ ह नं प्रतिहर्ता उपससाद कतमा सा देवता प्रतिहारमन्वायत्तेति॥

तँ हैतमतिधन्वा शौनक उदरशाण्डल्यायोक्त्वोवाच यावत्त नं प्रजांयामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्ंमिल्लोके जीवनं

भविष्यति ॥ 3

(9) -- पृष्टः अन्नमिति होवाच। सर्वाणि ह वा इमानि भूतान्यन्नमेव आत्मानं प्रति सर्वतः प्रतिहरमाणानि जीवन्ति। सैषा देवता

प्रतिशब्दसामान्यात्प्रतिहारभक्तिमनुगता। समानमन्यत्तथोक्तस्य मयेति। प्रस्तावोद्गीथप्रतिहारभक्तीः प्राणादित्यान्नदृष्टयोपासीतेति समुदायार्थः। प्राणाद्यापत्तिः

कर्मसमृध्दिर्वा फलमिति॥ इति कादशखण्डभाष्यम्॥

तथामुष्ंमिल्लोके लोक इति स य तदेवं विद्वानुपास्ते परोवरीय व हास्यास्ंमिल्लोके जीवनं भवति तथामुष्ंमिल्लोके लोक इति

लोके लोक इति ॥ 4 ॥ इति नवमः खण्डः ॥ 9

(1) -- अथ खलु य उद्गीथः स प्रणवः बह्वृचानाम्, यश्च प्रणवः तेषां स व च्छान्दोग्ये उद्गीथशब्दवाच्यः। असौ वा आदित्य उद्गीथः ष प्रणवः;

प्रणवशब्दवाच्योऽपि स व बह्वृचानाम्, नान्यः। उद्गीथ आदित्यः कथम्? उद्गीथाख्यमक्षरम् ओमिति तत् षः हि यस्मात् स्वरन् उच्चारयन्,

अनेकार्थत्वाध्दातूनाम्; अथवा स्वरन् गच्छन् ति। अतः असावुद्गीथः सविता।

तँ ह शिलकः शालावत्य चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीती

मूर्धा ते विपतेदिति ॥ 6

(2) -- तम् तम् उ व अहम् अभ्यगासिषम् आभिमुख्येन गीतवानस्मि, आदित्यरश्म्यभेदं कृत्वा ध्यानं कृतवानस्मीत्यर्थः। तेन तस्मात्कारणात् मम त्वमेकोऽसि

पुत्र इति ह कौषीतकिः कुषीतकस्यापत्यं कौषीतकिः पुत्रमुवाच उक्तवान्। अतः रश्मीनादित्यं च भेदेन त्वं पर्यावर्तयात् पर्यावर्तयेत्यर्थः, त्वंयोगात्। वं बहवो वै

ते तव पुत्रा भविष्यन्तीत्यधिदैवतम्।

हन्ताहमेतद्भगवतो वेदानीति विध्दीति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न

प्रतिष्ठां लोकमतिनयेदिति होवाच प्रतिष्ठां वयं लोकँसामाभिसँस्थापयामः प्रतिष्ठासँस्तावँहि सामेति ॥ 7

(3) -- अथ अनन्तरम् अध्यात्मम् उच्यते। य वायं मुख्यः प्राणस्तमुद्गीथमुपासीतेत्यादि पूर्ववत्। तथा ओमिति ह्येष प्राणोऽपि स्वरन्नेति ओमिति ह्यनुज्ञां

कुर्वन्निव वागादिप्रवृत्त्यर्थमेतीत्यर्थः। न हि मरणकाले मुमूर्षोः समीपस्थाः प्राणस्योंकरणं श्रृण्वन्तीति। तत्सामान्यादादित्येऽप्योंकरणमनुज्ञामात्रं द्रष्टव्यम्।

मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्त्रायण इभ्यग्रामे प्रद्राणक उवास ॥ 1

(4) -- एतमु वाहमभ्यगासिषमित्यादि पूर्ववदेव। अतो वागादीन्मुख्यं च प्राणं भेदगुणविशिष्टमुद्गीथं पश्यन् भूमानं मनसा अभिगायतात्, पूर्ववदावर्तयेत्यर्थः;

बहवो वै मे मम पुत्रा भविष्यन्तीत्येवमभिप्रायः सन्नित्यर्थः। प्राणादित्यैकत्वोद्गीथदृष्टेः कपुत्रत्वफलदोषेणापोदितत्वात् रश्मिप्राणभेददृष्टेः कर्तव्यता चोद्यते

अस्मिन्खण्डे बहुपुत्रफलत्वार्थम्।

का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का

गतिरित्याप इति होवाच ॥ 4

(5) -- अथ खलु य उद्गीथ इत्यादि प्रणवोद्गीथैकत्वदर्शनमुक्तम्, तस्यैतत्फलमुच्यते -- होतृषदनात् होता यत्रस्थः शंसति तत्स्थानं होतृषदनम्,

हौत्रात्कर्मणः सम्यक्प्रयुक्तादित्यर्थः। न हि देशमात्रात्फलमाहर्तुं शक्यम्। किं तत्? ह वापि दुरुद्गीतं दुष्टमुद्गीतम् उद्गानं कृतम् उद्गात्रा स्वकर्मणि क्षतं

कृतमित्यर्थः; तदनुसमाहरति अनुसंधत्त इत्यर्थः -- चिकित्सयेव धातुवैषम्यसमीकरणमिति। इति पञ्चमखण्डभाष्यम्॥

अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य का गतिरिति न स्वर्गं लोकमतिनयेदिति होवाच स्वर्गं वयं लोकँ

सामाभिसँ स्थापयामः स्वर्गसँस्तावँ हि सामेति ॥ 5

(1) -- ओमित्येतदक्षरमुद्गीथमुपासीत -- ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम्; तस्मिन्हि प्रयुज्यमाने स प्रसीदति, प्रियनामग्रहण इव लोकः; तदिह

इतिपरं प्रयुक्तम् अभिधायकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते; तथा च अर्चादिवत् परस्यात्मनः प्रतीकं संपद्यते; वं नामत्वेन प्रतीकत्वेन च

परमात्मोपासनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्ववगतम्; जपकर्मस्वाध्यायाद्यन्तेषु च बहुशः प्रयोगात् प्रसिध्दमस्य श्रैष्ठयम्; अतः तदेतत्, अक्षरं वर्णात्मकम्,

उद्गीथभक्त्यवयवत्वादुद्गीथशब्दवाच्यम्, उपासीत -- कर्माङ्गावयवभूते ॐकारे परमात्मप्रतीके दृढामैकायलक्षणां मतिं संतनुयात्। स्वयमेव श्रुतिः ओंकारस्य

उद्गीथशब्दवाच्यत्वे हेतुमाह -- ओमिति ह्युद्गायति; ओमित्यारभ्य, हि यस्मात्, उद्गायति, अत उद्गीथ ओंकार इत्यर्थः। तस्य उपव्याख्यानम् -- तस्य

अक्षरस्य, उपव्याख्यानम् वमुपासनमेवंविभूत्येवंफलमित्यादिकथनम् उपव्याख्यानम्, प्रवर्तत इति वाक्यशेषः --

स ष परोबरीयानुद्गीथः स षोऽनन्तः परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य तदेवं विद्वान्

परोवरीयाँसमुद्गीथमुपास्ते ॥ 2

(2) -- एषां चराचराणां भूतानां पृथिवी रसः गतिः परायणमवष्टम्भः; पृथिव्या आपः रसः -- अप्सु हि ओता च प्रोता च पृथिवी; अतः ताः रसः पृथिव्याः।

अपाम् ओषधयः रसः, अप्परिणामत्वादोषधीनाम्; तासां पुरुषो रसः, अन्नपरिणामत्वात्पुरुषस्य; तस्यापि पुरुषस्य वाक् रसः -- पुरुषावयवानां हि वाक् सारिष्ठा,

अतो वाक् पुरुषस्य रस उच्यते; तस्या अपि वाचः,

क् रसः सारतरा;

चः साम रसः सारतरम्; तस्यापि साम्नः उद्गीथः प्रकृतत्वादोंकारः सारतरः।

अस्य लोकम्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यम्तं यन्त्याकाशो

ह्येवैभ्यो ज्यायानाकाशः परायणम् ॥ 1

(3) -- एवम् -- स षः उद्गीथाख्य ॐकारः, भूतादीनामुत्तरोत्तररसानाम्, अतिशयेन रसः रसतमः; परमः, परमात्मप्रतीकत्वात्; परार्ध्यः -- अर्धं स्थानम्, परं

च तदर्धं च परार्धम्, तदर्हतीति परार्ध्यः, -- परमात्मस्थानार्हः, परमात्मवदुपास्यत्वादित्यभिप्रायः; अष्टमः -- पृथिव्यादिरससंख्यायाम्; यदुद्गीथः य उद्गीथः।

तँह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालवत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति

हन्ताहमेतद्भगवतो वेदानीति विध्दीति होवाच ॥ 8 ॥ इत्यष्टमः खण्डः ॥ 8

(4) -- वाच

ग्रसः -- इत्युक्तम्; कतमा सा

क्? कतमत्तत्साम? कतमो वा स उद्गीथः? कतमा कतमेति वीप्सा आदरार्था। ननु'वा बहूनां जातिपरिप्रश्ने डतमच्' इति डतमच्प्रत्ययः इष्टः; न हि अत्र

ग्जातिबहुत्वम्; कथं डतमच्प्रयोगः? नैष दोषः; जातौ परिप्रश्नो जातिपरिप्रश्नः -- इत्येतस्मिन्विग्रहे जातावृग्व्यक्तीनां

बहुत्वोपपत्तेः, न तु जातेः परिप्रश्न इति विगृह्यते। ननु जातेः परिप्रश्नः -- इत्यस्मिन्विग्रहे'कतमः कठः' इत्याद्युदाहरणमुपपन्नम्,

जातौ परिप्रश्न इत्यत्र तु न युज्यते -- तत्रापि कठादिजातावेव व्यक्तिबहुत्वाभिप्रायेण परिप्रश्न इत्यदोषः। यदि जातेः परिप्रश्नः

स्यात्,'कतमा कतमर्क्' इत्यादावुपसंख्यानं कर्तव्यं स्यात्। विमृष्टं भवति विमर्शः कृतो भवति।

त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्य चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ 1

(5) -- विमर्शे हि कृते सति, प्रतिवचनोक्तिरुपपन्ना -- वागेव

क् प्राणः साम ओमित्येतदक्षरमुद्गीथः इति। वागृचोरेकत्वेऽपि न अष्टमत्वव्याघातः, पूर्वस्मात् वाक्यान्तरत्वात्; आप्तिगुणसिध्दये हि ओमित्येतदक्षरमुद्गीथः

इति। वाक्प्राणौ

क्सामयोनी इति वागेव

क् प्राणः साम इत्युच्यते; यथाक्रमम्

क्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्वासामृचां सर्वेषां च साम्नामवरोधः कृतः स्यात्; सरर्वक्सामावरोधे च

क्सामसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात्; तदवरोधे च सर्वे कामा अवरुध्दाः स्युः। ओमित्येतदक्षरम् उद्गीथः इति भक्त्याशङ्का निवर्त्यते। तद्वा तत्

इति मिथुनं निर्दिश्यते। किं तन्मिथुनमिति, आह -- यद्वाक्च प्राणश्च सरर्वक्सामकारणभूतौ मिथुनम्;

क्च साम चेति

क्सामकारणौ

क्सामशब्दोक्तावित्यर्थः; न तु स्वातन्त्र्येण

क्च साम च मिथुनम्। अन्यथा हि वाक्प्राणश्च इत्येकं मिथुनम्,

क्साम च अपरम्, इति द्वे मिथुने स्याताम्; तथा च तद्वा तन्मिथुनम् इत्येकवचननिर्देशोऽनुपपन्नः स्यात्; तस्मात्

क्सामयोन्योर्वाक्प्राणयोरेव मिथुनत्वम्।

तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचँ श्रोष्यामीति ॥ 2

(6) -- तदेतत् वंलक्षणं मिथुनम् ओमित्येतस्मिन्नक्षरे संसृज्यते; वं सर्वकामाप्तिगुणविशिष्टं मिथुनम् ओंकारे संसृष्टं विद्यत इति ओंकारस्य सर्वकामाप्तिगुणवत्त्वं

सिध्दम्; वाङ्मयत्वम् ओंकारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्वम्। मिथुनस्य कामापयितृत्वं प्रसिध्दमिति दृष्टान्त उच्यते -- यथा लोके मिथुनौ

मिथुनावयवौ स्त्रीपुंसौ यदा समागच्छतः ग्राम्यधर्मतया संयुज्येयातां तदा आपयतः प्रापयतः अन्योन्यस्य इतरेतरस्य तौ कामम्, तथा स्वात्मानुप्रविष्टेन मिथुनेन

सर्वकामाप्तिगुणवत्त्वम् ओंकारस्य सिध्दमित्यभिप्रायः। तदुपासकोऽप्युद्गाता तध्दर्मा भवतीत्याह --

स ह शिलकः शालावत्य चैकितायनं दाल्भ्यमुवाच हन्त वा पृच्छानीति पृच्छेति होवाच ॥ 3

(7) -- आपयिता ह वै कामानां यजमानस्य भवति, य तत् अक्षरम् वम् आप्तिगुणवत् उद्गीथम् उपास्ते, तस्य तद्यथोक्तं फलमित्यर्थः,'तं यथा यथोपासते

तदेव भवति' इति श्रुतेः।

कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य वं विद्वान्साम गायति साम गायति ॥ 9 ॥ इति सप्तमः खण्डः ॥ 7

(8) -- समृध्दिगुणवांश्च ओंकारः; कथम्? तत् वै तत् प्रकृतम्, अनुज्ञाक्षरम् अनुज्ञा च सा अक्षरं च तत्; अनुज्ञा च अनुमतिः, ओंकार इत्यर्थः। कथमनुज्ञेति,

आह श्रुतिरेव -- यध्दि किंच यत्ंकिच लोके ज्ञानं धनं वा अनुजानाति विद्वान् धनी वा, तत्रानुमतिं कुर्वन् ओमित्येव तदाह; तथा च वेदे'त्रयस्ंत्रिशदित्योमिति

होवाच' इत्यादि; तथा च लोकेऽपि तवेदं धनं गृह्णामि इत्युक्ते ओमित्येव आह। अत षा उ व षैव हि समृध्दिः यदनुज्ञा या अनुज्ञा सा समृध्दिः,

तन्मूलत्वादनुज्ञायाः; समृध्दो हि ओमित्यनुज्ञां ददाति; तस्मात् समृध्दिगुणवानोंकार इत्यर्थः। समृध्दिगुणोपासकत्वात् तध्दर्मा सन् समर्धयिता ह वै कामानां

यजमानस्य भवति; य तदेवं विद्वानक्षरमुद्गीथमुपास्ते इत्यादि पूर्ववत्।

अथ य तदेवं विद्वान्साम गायत्युभौ स गायति सोऽमुनैव स ष ये चामुष्मात्पराञ्चो लोकास्ताँ चाप्नोति देवकामाँ च ॥ 7

(9) -- अथ इदानीमक्षरं स्तौति, उपास्यत्वात्, प्ररोचनार्थम्; कथम्? तेन अक्षरेण प्रकृतेन इयम्

ग्वेदादिलक्षणा त्रयीविद्या, त्रयीविद्याविहितं कर्मेत्यर्थः -- न हि त्रयीविद्यैव -- आश्रावणादिभिर्वर्तते। कर्म तु तथा प्रवर्तत इति

प्रसिध्दम्; कथम्? ओमित्याश्रावयति ओमिति शंसति ओमित्युद्गायति; लिङ्गाच्च सोमयाग इति गम्यते। तच्च कर्म तस्यैव

अक्षरस्य अपचित्यै पूजार्थम्; परमात्मप्रतीकं हि तत्; तदपचितिः परमात्मन व स्यात्,'स्वकर्मणा तमभ्यर्च्य सिध्दिं विन्दति

मानवः' इति स्मृतेः। किंच, तस्यैवाक्षरस्य महिम्ना महत्त्वेन

त्विग्यजमानादिप्राणैरित्यर्थः; तथा तस्यैवाक्षरस्य रसेन व्रीहियवादिरसनिर्वृत्तेन हविषेत्यर्थः; यागहोमादि अक्षरेण क्रियते; तच्च आदित्यमुतिष्ठते; ततो

वृष्टयादिक्रमेण प्राणोऽन्नं च जायते; प्राणैरन्नेन च यज्ञस्तायते; अत उच्यते -- अक्षरस्य महिम्ना रसेन इति। तत्र अक्षरविज्ञानवतः कर्म कर्तव्यमिति

स्थितमाक्षिपति --

अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताँ चाप्नोति मनुष्यकामाँ च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ 8

(10) -- तेन अक्षरेण उभौ कुरुतः, यश्च तत् अक्षरम् वं यथाव्याख्यातं वेद, यश्च कर्ममात्रवित् अक्षरयाथात्म्यं न वेद, तावुभौ कुरुतः कर्म; तयोश्च

कर्मसामर्थ्यादेव फलं स्यात्, किं तत्राक्षरयाथात्म्यविज्ञानेन इति; दृष्टं हि लोके हरीतकीं भक्षयतोः तद्रसाभिज्ञेतरयोः विरेचनम् -- नैवम्; यस्मात् नाना तु विद्या

च अविद्या च, भिन्ने हि विद्याविद्ये, तु-शब्दः पक्षव्यावृत्त्यर्थः; न ओंकारस्य कर्माङ्गत्वमात्रविज्ञानमेव रसतमाप्तिसमृध्दिगुणवद्विज्ञानम्; किं तर्हि? ततोऽभ्यधिकम्;

तस्मात् तदङ्गाधिक्यात् तत्फलाधिक्यं युक्तमित्यभिप्रायः; दृष्टं हि लोके वणिक्शबरयोः पद्मरागादिमणिविक्रये वणिजो विज्ञानाधिक्यात् फलाधिक्यम्; तस्मात्

यदेव विद्यया विज्ञानेन युक्तः सन् करोति कर्म श्रध्दया श्रद्दधानश्च सन्, उपनिषदा योगेन युक्तश्चेत्यर्थः, तदेव कर्म वीर्यवत्तरम् अविद्वत्कर्मणोऽधिकफलं

भवतीति; विद्वत्कर्मणो वीर्यवत्तरत्ववचनादविदुषोऽपि कर्म वीर्यवदेव भवतीत्यभिप्रायः। न च अविदुषः कर्मण्यनधिकारः, औषस्त्ये काण्डे

अविदुषामप्यात्र्विज्यदर्शनात्। रसतमाप्तिसमृध्दिगुणवदक्षरमित्येकमुपासनम्, मध्ये प्रयत्नान्तरादर्शनात्; अनेकैर्हि विशेषणैः अनेकधा उपास्यत्वात् खलु तस्यैव

प्रकृतस्य उद्गीथाख्यस्य अक्षरस्य उपव्याख्यानं भवति। इति प्रथमखण्डभाष्यम्॥

स ष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ 6

(1) -- अथ अधुना अध्यात्ममुच्यते -- वागदेव

क् प्राणः साम, अधरोपरिस्थानत्वसामान्यात्। प्राणो घ्राणमुच्यते सह वायुना। वागेव सा प्राणोऽम इत्यादि पूर्ववत्॥

अथ य षोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ 5

(2) -- चक्षुरेव

क् आत्मा साम। आत्मेति च्छायात्मा, तत्स्थत्वात्साम॥

तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स ष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य वं वेद

7

(3) -- श्रोत्रमेव

क् मनः साम, श्रोत्रस्याधिष्ठातृत्वान्मनसः सामत्वम्॥

तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता स ष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ॥ 8 ॥ इति

षष्ठाः खण्डः ॥ 6

(4) अथ यदेतदक्ष्णः शुक्लं भाः सैव

क्। अथ यन्नीलं परः कृष्णमादित्य इव दृक्शक्त्यधिष्ठानं तत्साम॥

अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयते । वागेव सा प्राणोऽमस्तत्साम ॥ 1

(5) अथ य षोऽन्तरक्षिणि पुरुषो दृश्यते, पूर्ववत्। सैव

क् अध्यात्मं वागाद्या, पृथिव्याद्या च अधिदैवतम्; प्रसिध्दा च

क् पादबध्दाक्षरात्मिका; तथा साम; उक्थसाहचर्याद्वा स्तोत्रं साम

क शस्त्रम् उक्थादन्यत् तथा यजुः स्वाहास्वधावषडादि सर्वमेव वाग्यजुः तत्स व। सर्वात्मकत्वात्सर्वयोनित्वाच्चेति ह्यवोचाम।

गादिप्रकरणात् तद्ब्रह्मेति

यो वेदाः। तस्यैतस्य चाक्षुषस्य पुरुषस्य तदेव रूपमतिदिश्यते। किं तत्? यदमुष्य आदित्यपुरुषस्य -- हिरण्मय इत्यादि

यदधिदैवतमुक्तम्, यावमुष्य गेष्णौ पर्वणी, तावेवास्यापि चाक्षुषस्य गेष्णौ; यच्चामुष्य नाम उदित्युद्गीथ इति च तदेवास्य नाम।

स्थानभेदात् रूपगुणनामातिदेशात् ईशितृत्वविषयभेदव्यपदेशाच्च आदित्यचाक्षुषयोर्भेद इति चेत्, ;'अमुना''अनेनैव'

इत्येकस्योभयात्मत्वप्राप्त्यनुपपत्तेः। द्विधाभावेनोपपद्यत इति चेत् -- वक्ष्यति हि'स कधा भवति त्रिधा भवति' इत्यादि, ;

चेतनस्यैकस्य निरवयवत्वाद्विधाभावानुपपत्तेः। तस्मादध्यात्माधिदैवतयोरेकत्वमेव। यत्तु रूपाद्यतिदेशो भेदकारणमवोचः,

तद्भेदावगमाय; किं तर्हि, स्थानभेदाद्भेदाशङ्का मा भूदित्येवमर्थम्॥

चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयते । चक्षुरेव सात्मामस्त्साम ॥ 2

(6) -- स षः चाक्षुषः पुरुषः ये च तस्मात् आध्यात्मिकादात्मनः अर्वाञ्चः अर्वाग्गताः लोकाः तेषां चेष्टे मनुष्यसंबिन्धनां च

कामानाम्। तत् तस्मात् य इमे वीणायां गायन्ति गायकाः त तमेव गायन्ति। यस्मादीश्वरं गायन्ति तस्मात्ते धनसनयः

धनलाभयुक्ताः, धनवन्त इत्यर्थः।

श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयते । श्रोत्रमेव सा मनोऽमस्तत्साम ॥ 3

(7) -- अथ य तदेवं विद्वान् यथोक्तं देवमुद्गीथं विद्वान् साम गायति उभौ स गायति चाक्षुषमादित्यं च। तस्यैवंविदः

फलमुच्यते -- सोऽमुनैव आदित्येन स ष ये च अमुष्मात्पराञ्चः लोकाः तांश्च आप्नोति, आदित्यान्तर्गतदेवो भूत्वेत्यर्थः,

देवकामांश्च।

अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयते ॥ 5

(8 -- 9) -- अथ अनेनैव चाक्षुषेणैव ये च तस्मादर्वाञ्चो लोकाः तांश्च आप्नोति, मनुष्यकामांश्च -- चाक्षुषो भूत्वेत्यर्थः।

तस्मादु ह वंवित् उद्गाता ब्रूयात् यजमानम् -- कम् इष्टं ते तव काममागायानीति। ष हि यस्मादुद्गाता कामागानस्य

उद्गानेन कामं संपादयितुमीष्टे समर्थः इत्यर्थः। कोऽसौ? य वं विद्वान् साम गायति। द्विरुक्तिरुपासनसमाप्त्यर्था॥ इति

सप्तमखण्डभाष्यम्॥

अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदम तत्सामाथ य षोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश

आप्रणखात्सर्व व सुवर्णः ॥ 6

(8 -- 9) -- अथ अनेनैव चाक्षुषेणैव ये च तस्मादर्वाञ्चो लोकाः तांश्च आप्नोति, मनुष्यकामांश्च -- चाक्षुषो भूत्वेत्यर्थः।

तस्मादु ह वंवित् उद्गाता ब्रूयात् यजमानम् -- कम् इष्टं ते तव काममागायानीति। ष हि यस्मादुद्गाता कामागानस्य

उद्गानेन कामं संपादयितुमीष्टे समर्थः इत्यर्थः। कोऽसौ? य वं विद्वान् साम गायति। द्विरुक्तिरुपासनसमाप्त्यर्था॥ इति

सप्तमखण्डभाष्यम्॥ ॥छान्दोग्योपनिषत्॥

अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गय यन्नीलं परः कृष्णं तत्साम तदेतदेतस्याममृच्यध्यूढँ साम त मादृच्यध्यूढँ साम गीयते । अथ यदेवैतदक्ष्णः शुक्लं भाः सैव

साथ यन्नीलं परः कृष्णं तदमस्तत्साम ॥ 4

(1) -- इयमेव पृथिवी

क्;

चि पृथिवीदृष्टिः कार्या। तथा अग्निः साम; साम्नि अग्निदृष्टिः। कथं पृथिव्यग्न्योः

क्सामत्वमिति, उच्यते -- तदेतत् अग्न्याख्यं साम तस्यां पृथिव्याम्

चि अध्यूढम् अधिगतम् उपरिभावेन स्थितमित्यर्थः;

चीव साम; तस्मात् अत व कारणात्

च्यध्यूढमेव साम गीयते इदानीमपि सामगैः। यथा च

क्सामनी नात्यन्तं भिन्ने अन्योन्यम्, तथैतौ पृथिव्यग्नी; कथम्? इयमेव पृथिवी सा सामनामार्धशब्दवाच्या; इतरार्धशब्दवाच्यः अग्निः अमः; तत् तत्पृथिव्यग्निद्वयं

सामैकशब्दाभिधेयत्वमापन्नं साम; तस्मान्नान्योन्यं भिन्नं पृथिव्यग्निद्वयं नित्यसंश्लिष्टमृक्सामनी इव। तस्माच्च पृथिव्यग्न्योः

क्सामत्वमित्यर्थः। सामाक्षरयोः पृथिव्यग्निदृष्टिविधानार्थमियमेव सा अग्निरम इति केचित्।

अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तत्साम ॥ 2

(2) -- अन्तरिक्षमेव

क् वायुः साम इत्यादि पूर्ववत्।

द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयते द्यौरेव सादित्योऽमस्तत्साम ॥ 3

(3) -- क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

नक्षत्राण्येवर्क्चन्द्रमाः साम तदेतदेत यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयते नक्षत्राण्येव सा चन्द्रमा अम तत्साम ॥ 4

(4) -- नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम।

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति होतृषदनाद्वैवापि दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति ॥ 5

इति पञ्चमः खण्डः ॥ 5

(5) -- अथ यदेतदादित्यस्य शुक्लं भाः शुक्ला दीप्तिः सैव

क्। अथ यदादित्ये नीलं परः कृष्णं परोऽतिशयेन कार्ष्ण्यं तत्साम। तद्ध्येकान्तसमाहितदृष्टेर्दृश्यते।

इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयत इयमेव साग्निरमस्तत्साम ॥ 1

(6) -- ते वैते भासौ शुक्लकृष्णत्वे सा च अमश्च साम। अथ य षः अन्तरादित्ये आदित्यस्यान्तः मध्ये हिरण्मयः हिरण्मय इव

हिरण्मयः। न हि सुवर्णविकारत्वं देवस्य संभवति,

क्सामगेष्णत्वापहतपाप्मत्वासंभवात्; न हि सौवर्णेऽचेतने पाप्मादिप्राप्तिरस्ति, येन प्रतिषिध्येत, चाक्षुषे च अग्रहणात्; अतः लुप्तोपम व हिरण्मयशब्दः, ज्योतिर्मय

इत्यर्थः। उत्तरेष्वपि समाना योजना। पुरुषः पुरि शयनात् पूरयति वा स्वेन आत्मना जगदिति; दृश्यते निवृत्तचक्षुर्भिः समाहितचेतोभिर्ब्रह्मचर्यादिसाधनापेक्षैः।

तेजस्विनोऽपि श्मश्रुकेशादयः कृष्णाः स्युरित्यतो विशिनष्टि -- हिरण्यश्मश्रुर्हिरण्यकेश इति; ज्योतिर्मयान्वेवास्य श्मश्रूणि केशाश्चेत्यर्थः। आप्रणखात् प्रणखः

नखाग्रं नखाग्रेण सह सर्वः सुवर्ण इव भारूप इत्यर्थः।

तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि । ते नु विदित्वोर्ध्वा

चः साम्नो यजुषः स्वरमेव प्राविशन् ॥ 3

(7) -- तस्य वं सर्वतः सुवर्णवर्णस्याप्यक्ष्णोर्विशेषः। कथम्? तस्य यथा कपेः मर्कटस्य आसः कप्यासः; आसेरुपवेशनार्थस्य

करणे घञ्; कपिपृष्ठान्तः येनोपविशति; कप्यास इव पुण्डरीकम् अत्यन्ततेजस्वि वम् देवस्य अक्षिणी; उपमितोपमानत्वात् न

हीनोपमा। तस्य वंगुणविशिष्टस्य गौणमिदं नाम उदिति; कथं गौणत्वम्? स षः देवः सर्वेभ्यः पाप्मभ्यः पाप्मना सह तत्कार्येभ्य

इत्यर्थः,'य आत्मापहतपाप्मा' इत्यादि वक्ष्यति, उदितः उत् इतः, उद्गत इत्यर्थः। अतः असौ उन्नामा। तम् वंगुणसंपन्नमुन्नामानं

यथोक्तेन प्रकारेण यो वेद सोऽप्येवमेव उदेति उद्गच्छति सर्वेभ्यः पाप्मभ्यः -- ह वै इत्यवधारणार्थौ निपातौ -- उदेत्येवेत्यर्थः।

यदा वा

चमाप्नोत्योमित्येवातिस्वरत्येवँ सामैवं यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ॥ 4

(8) -- तस्योद्गीथत्वं देवस्य आदित्यादीनामिव विवक्षित्वा आह -- तस्य

क्च साम च गेष्णौ पृथिव्याद्युक्तलक्षणे पर्वणी। सर्वात्मा हि देवः। परापरलोककामेशितृत्वादुपपद्यते

पृथिव्यग्न्याद्यृक्सामगेष्णत्वम्, सर्वयोनित्वाच्च। यत वमुन्नामा च असौ

क्सामगेष्णश्च तस्मादृक्सामगेष्णत्वे प्राप्ते उद्गीथत्वमुच्यते परोक्षेण, परोक्षप्रियत्वाद्देवस्य, तस्मादुद्गीथ इति। तस्मात्त्वेव हेतोः उदं गायतीत्युद्गाता। यस्माध्दि

तस्य यथोक्तस्योन्नाम्नः गाता असौ अतो युक्ता उद्गातेति नामप्रसिध्दिः उद्गातुः। स षः देवः उन्नामा ये च अमुष्मात् आदित्यात् पराञ्चः परागञ्चनात् ऊर्ध्वा

लोकाः तेषां लोकानां च ईष्टे न केवलमीशितृत्वमेव, च-शब्दाध्दारयति च,'स दाधार पृथिवीं द्यामुतेमाम्' इत्यादिमन्त्रवर्णात्। किंच, देवकामानामीष्टे इति तत्

अधिदैवतं देवताविषयं देवस्योद्गीथस्य स्वरूपमुक्तम्॥ इति षष्ठखण्डभाष्यम्॥

स य तदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरँ स्वरममृतमभयं प्रवशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ 5 ॥ इति चतुर्थ

खण्डः ॥ 4

(1) -- अयं वाव अयमेव लोकः हाउकारः स्तोभो रथंतरे साम्नि प्रसिध्दः -- 'इयं वै रथंतरम्' इत्यस्मात्संबन्धसामान्यात् हाउकारस्तोभोऽयं लोकः

इत्येवमुपासीत। वायुर्हाइकारः; वामदेव्ये सामनि हाइकारः प्रसिध्दः; वाय्वप्संबन्धश्च वामदेव्यस्य साम्नो योनिः इत्यस्मात्सामान्यात् हाइकारं वायुदृष्टयोपासीत।

चन्द्रमा अथकारः; चन्द्रदृष्टया अथकारमुपासीत; अन्ने हीदं स्थितम्; अन्नात्मा चन्द्रः; थकाराकारसामान्याच्च। आत्मा इहकारः; इहेति स्तोभः; प्रत्यक्षो ह्यात्मा

इहेति व्यपदिश्यते; इहेति च स्तोभः, तत्सामान्यात्। अग्निरीकारः; ईनिधनानि च आग्नेयानि सर्वाणि सामानीत्यतस्तत्सामान्यात्॥

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीथ ष प्रणव ओमिति ह्येष स्वरन्नेति ॥ 1

(2) -- आदित्यः ऊकारः; उच्चैरर्ूध्वं सन्तमादित्यं गायन्तीति ऊकारश्चायं स्तोभः; आदित्यदैवत्ये साम्नि स्तोभ इति आदित्य ऊकारः। निहव इत्याह्वानम्;

कारः स्तोभः; हीति च आह्वयन्तीति तत्सामान्यात्। विश्वेदेवा औहोयिकारः, वैश्वदेव्ये साम्नि स्तोभस्य दर्शनात्। प्रजापतिर्हिंकारः, आनिरुक्त्यात्, हिंकारस्य

च अव्यक्तत्वात्। प्राणः स्वरः; स्वर इति स्तोभः; प्राणस्य च स्वरहेतुत्वसामान्यात्। अन्नं या या इति स्तोभः अन्नम्, अन्नेन हीदं यातीत्यतस्तत्सामान्यात्।

वागिति स्तोभो विराट् अन्नं देवताविशेषो वा, वैराजे साम्नि स्तोभदर्शनात्॥

एतमु वाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच रश्मींस्तवं पर्यावर्तयाद्बहवो वै ते

भविष्यन्तीत्यधिदैवतम् ॥ 2

(3) -- अनिरुक्तः अव्यक्तत्वादिदं चेदं चेति निर्वक्तुं न शक्यत इत्यतः संचरः विकल्प्यमानस्वरूप इत्यर्थः। कोऽसाविति, आह -- त्रयोदशः स्तोभः हुंकारः।

अव्यक्तो ह्ययम्; अतोऽनिरुक्तविशेष वोपास्य इत्यभिप्रायः। स्तोभाक्षरोपासनाफलमाह --

अथाध्यात्मं य धायं मुख्यः प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ 3

(4) -- दुग्धेऽस्मै वाग्दोहमित्याद्युक्तार्थम्। य तामेवं यथोक्तलक्षणां साम्नां सामावयवस्तोभाक्षरविषयाम् उपनिषदं दर्शनं वेद, तस्य तद्यथोक्तं फलमित्यर्थः।

द्विरभ्यासः अध्यायपरिसमाप्त्यर्थः। सामावयवविषयोपासनाविशेषपरिसमाप्त्यर्थः इति-शब्द इति॥ इति त्रयोदशखण्डभाष्यम्॥ इति

श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये प्रथमोऽध्यायः समाप्तः॥

एतमु वाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणाँस्त्वं भूमानमभिगायताद्बहतो वै मे भविष्यन्तीति

4

(1) -- अथ अनन्तरम् अधिदैवतं देवताविषयमुद्गीथोपासनं प्रस्तुतमित्यर्थः, अनेकधा उपास्यत्वादुद्गीथस्य; य वासौ आदित्यः तपति, तम् उद्गीथमुपासीत

आदित्यदृष्टया उद्गीथमुपासीतेत्यर्थः; तमुद्गीथम् इति उद्गीथशब्दः अक्षरवाची सन् कथमादित्ये वर्तत इति, उच्यते -- उद्यन् उद्गच्छन् वै षः प्रजाभ्यः

प्रजार्थम् उद्गायति प्रजानामन्नोत्पत्त्यर्थम्; न हि अनुद्यति तस्मिन्, व्रीह्यादेः निष्पत्तिः स्यात्; अतः उद्गायतीवोद्गायति -- यथैवोद्गाता अन्नार्थम्; अतः

उद्गीथः सवितेत्यर्थः। किंच उद्यन् नैशं तमः तज्जं च भयं प्राणिनाम् अपहन्ति; तमेवंगुणं सवितारं यः वेद, सः अपहन्ता नाशयिता ह वै भयस्य

जन्ममरणादिलक्षणस्य आत्मनः तमसश्च तत्कारणस्याज्ञानलक्षणस्य भवति। यद्यपि स्थानभेदात्प्राणादित्यौ भिन्नाविव लक्ष्येते, तथापि न स तत्त्वभेदस्तयोः।

कथम् --

अथ खल्वाशीः समृध्दिरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ 8

(2) -- समान उ व तुल्य व प्राणः सवित्रा गुणतः, सविता च प्राणेन; यस्मात् उष्णोऽयं प्राणः उष्णश्चासौ सविता। किंच स्वर इति इमं प्राणमाचक्षते

कथयन्ति, तथा स्वर इति प्रत्यास्वर इति च अमुं सवितारम्; यस्मात् प्राणः स्वरत्येव न पुनर्मृतः प्रत्यागच्छति, सविता तु अस्तमित्वा पुनरप्यहन्यहनि

प्रत्यागच्छति, अतः प्रत्यास्वरः; अस्मात् गुणतो नामतश्च समानावितरेतरं प्राणादित्यौ। अतः तत्त्वाभेदात् तं प्राणम् इमम् अमुं च आदित्यम् उद्गीथमुपासीत।

संयामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामधावेत् ॥ 9

(3) -- अथ खलु इति प्रकारान्तरेणोपासनमुद्गीथस्योच्यते; व्यानमेव वक्ष्यमाणलक्षणं प्राणस्यैव वृत्तिविशेषम् उद्गीथम् उपासीत। अधुना तस्य तत्त्वं निरूप्यते

-- यद्वै पुरुषः प्राणिति मुखनासिकाभ्यां वायुं बहिर्निःसारयति, स प्राणाख्यो वायोर्वृत्तिविशेषः; यदपानिति अपश्वसिति ताभ्यामेवान्तराकर्षति वायुम्, सः अपानः

अपानाख्या वृत्तिः। ततः किमिति, उच्यते -- अथ यः उक्तलक्षणयोः प्राणापानयोः संधिः तयोरन्तरा वृत्तिविशेषः, सः व्यानः; यः सांख्यादिशास्त्रप्रसिध्दः, श्रुत्या

विशेषनिरूपणात् -- नासौ व्यान इत्यभिप्रायः। कस्मात्पुनः प्राणापानौ हित्वा महता आयासेन व्यानस्यैवोपासनमुच्यते? वीर्यवत्कर्महेतुत्वात्। कथं

वीर्यवत्कर्महेतुत्वमिति, आह -- यः व्यानः सा वाक्, व्यानकार्यत्वाद्वाचः। यस्माद्व्याननिरर्वत्या वाक्, तस्मात् अप्राणन्ननपानन् प्राणापानव्यापारावकुर्वन्

वाचमभिव्याहरति उच्चारयति लोकः।

येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्तँ स्तोममुपधावेत् ॥ 10

(4) -- तथा वाग्विशेषामृचम्,

क्संस्थं च साम, सामावयवं चोद्गीथम्, अप्राणन्ननपान् व्यानेनैव निर्वर्तयतीत्यभिप्रायः।

यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ 11

(5) -- न केवलं वागाद्यभिव्याहरणमेव; अतः अस्मात् अन्यान्यपि यानि वीर्यवन्ति कर्माणि प्रयत्नाधिक्यनिरर्वत्यानि -- यथा

अग्नेर्मन्थनम्, आजेः मर्यादायाः सरणं धावनम्, दृढस्य धनुषः आयमनम् आकर्षणम् -- अप्राणन्ननपानंस्तानि करोति; अतो

विशिष्टः व्यानः प्राणादिवृत्तिभ्यः। विशिष्टस्योपासनं ज्यायः, फलवत्त्वाद्राजोपासनवत्। तस्य हेतोः तस्मात्कारणात्

व्यानमेवोद्गीथमुपासीत, नान्यद्वृत्त्यन्तरम्। कर्मवीर्यवत्तरत्वं फलम्।

आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ 12 ॥ इति तृतीयाः खण्डः

3

(6) -- अथ अधुना खलु उद्गीथाक्षराण्युपासीत भक्त्यक्षराणि मा भूवन्नित्यतो विशिनष्टि -- उद्गीथ इति;

उद्गीथनामाक्षराणीत्यर्थः -- नामाक्षरोपासनेऽपि नामवत वोपासनं कृतं भवेत् अमुकमिश्रा इति यद्वत्। प्राण व उत्,

उदित्यस्मिन्नक्षरे प्राणदृष्टिः। कथं प्राणस्य उत्त्वमिति, आह -- प्राणेन हि उत्तिष्ठति सर्वः, अप्राणस्यावसाददर्शनात्;

अतोऽस्त्युदः प्राणस्य च सामान्यम्। वाक् गीः, वाचो हि गिर इत्याचक्षते शिष्टाः। तथा अन्नं थम्, अन्ने हि इदं सर्वं स्थितम्;

अतः अस्त्यन्नस्य थाक्षरस्य च सामान्यम्। त्रयाणां श्रुत्युक्तानि सामान्यानि; तानि तेनानुरूपेण शेषेष्वपि द्रष्टव्यानि --

ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ 1

(7) -- द्यौरेव उत् उच्चैःस्थानात्, अन्तरिक्षं गीः गिरणाल्लोकानाम्, पृथिवी थं प्राणिस्थानात्; आदित्य व उत् ऊर्ध्वत्वात्, वायुः

गीः अग्न्यादीनां गिरणात्, अग्निः थं याज्ञीयकर्मावस्थानात्; सामवेद व उत् स्वर्गसंस्तुतत्वात्, यजुर्वेदो गीः यजुषां प्रत्तस्य

हविषो देवतानां गिरणात्,

ग्वेदः थम्

च्यध्यूढत्वात्साम्नः। उद्गीथाक्षरोपासनफलमधुनोच्यते -- दुग्धे दोग्धि अस्मै साधकाय; का सा? वाक्; कम्? दोहम्; कोऽसौ

दोह इति, आह -- यो वाचो दोहः,

ग्वेदादिशब्दसाध्यं फलमित्यभिप्रायः, तत् वाचो दोहः तं स्वयमेव वाक् दोग्धि आत्मानमेव दोग्धि। किंच अन्नवान् प्रभूतान्नः अन्नादश्च दीप्ताग्निर्भवति, य तानि

यथोक्तानि वं यथोक्तगुणानि उद्गीथाक्षराणि विद्वान्सन् उपास्ते उद्गीथ इति।

देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशँस्ते छन्दोभिरच्छादयन्यदेभिरच्छादयँ स्तच्छन्दसां छन्दस्त्वम् ॥ 2

(8) -- अथ खलु इदानीम्, आशीःसमृध्दिः आशिषः कामस्य समृध्दिः यथा भवेत् तदुच्यत इति वाक्यशेषः, उपसरणानि उपसर्तव्यान्युपगन्तव्यानि ध्येयानीत्यर्थः;

कथम्? इत्युपासीत वमुपासीत; तद्यथा -- येन साम्ना येन सामविशेषण स्तोष्यन् स्तुतिं करिष्यन् स्यात् भवेदुद्गाता तत्साम उपधावेत् उपसरेत्

चिन्तयेदुत्पत्त्यादिभिः।

अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति प्राण वोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह गिर इत्याचक्षतेऽन्नं थमन्ने हीदँ सर्वं स्थितम्

6

(9) -- यस्यामृचि तत्साम तां च

चम् उपधावेत् देवतादिभिः; यदार्षेयं साम तं च

षिम्; यां देवतामभिष्टोष्यन्स्यात् तां देवतामुपधावेत्।

द्यौरेवोदन्तरिक्षंगीः पृथिवी थमादित्य वोद्वायुर्गीरग्निस्थँ सामवेद वोद्यजुर्वेदो गी

ग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य तान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ 7

(10) -- येन च्छन्दसा गायत्र्यादिना स्तोष्यन्स्यात् तच्छन्द उपधावेत्; येन स्तोमेन स्तोष्यमाणः स्यात्, स्तोमाङ्गफलस्य

कर्तृगामित्वादात्मनेपदं स्तोष्यमाण इति, तं स्तोममुपधावेत्।

12

(11) -- यां दिशमभिष्टोष्यन्स्यात् तां दिशमुपधावेत् अधिष्ठात्रादिभिः।

तेन तह बको दाल्भ्यो विदाञ्चकार । स ह नैमिषीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ 13

(12) -- आत्मानम् उद्गाता स्वं रूपं गोत्रनामादिभिः -- सामादीन् क्रमेण स्वं च आत्मानम् -- अन्ततः अन्ते उपसृत्य स्तुवीत,

कामं ध्यायन् अप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः प्रमादमकुर्वन्। ततः अभ्याशः क्षिप्रमेव ह यत् यत्र अस्मै वंविदे स कामः समृध्येत

समृध्दिं गच्छेत्। कोऽसौ? यत्कामः यः कामः अस्य सोऽयं यत्कामः सन् स्तुवीतेति। द्विरुक्तिरादरार्था। इति

तृतीयखण्डभाष्यम्॥

आगाता ह वै कामानां भवति य तदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ 14 ॥ इति द्वितीयः खण्डः ॥ 2

अथाधिदैवतं य वासौ तपति तमुद्गीथमुपासीतोद्यन्वा ष प्रजाभ्य उद्गायति । उद्यँस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य

तमसो भवति य वं वेद ॥ 1

समान उ वाचं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्युमं तस्माद्वा तमिममसुं चोद्गीथमुपासीत ॥ 2

अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः । अथ यः प्राणापानयोः सन्धिः स व्यानो यो

व्यानः सा वाक् । तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ 3

तेन तह बृहस्पतिरुद्गीथमुपासाञ्चक्रं तमु व बृहस्पतिं मन्यन्ते वाग्धि बृहती तस्या ष पतिः ॥ 11 ॥ तेन तँ हायास्य उद्गीथमुपासाञ्चक्र तमु वायास्यं

मन्यन्त आस्याद्यदयते ॥

अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानँस्तानि करोत्येतस्य

हेतोर्व्यानमेवोद्गीथमुपासीत ॥ 5

या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ 4

नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष तेन यद नाति यत्पिबति तेनेतरान्प्राणानवति । तमु वान्ततोऽवित्त्वोक्रामति

व्याददात्येवान्तत इति ॥ 9

हाङ्गिरा उद्गीथमुपासाञ्चक्रं तमु वाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसः ॥ 10

ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे तहासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना

ह्येष विध्दः ॥ 2

अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे ताहासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यं चांनृतं च पाप्मना ह्येषा विध्दा ॥ 3

अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे तध्दासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विध्दम्

4

अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तध्दासुराः पाप्मना विवधुस्तस्मात्तेनोभयँ शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद्विध्दम् ॥ 5

अथ ह मन उद्गीथमुपासाञ्चक्रिरे तध्दासुराः पाप्मना विविधुस्तस्मात्तेनोभयँ सङ्कलप्यते सङ्कल्पनीयं चासङ्कल्पनीयं च

पाप्मना ह्येतद्विध्दम् ॥ 6

ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ 1

एषां भूतानां पृथिवी रसः पृथिव्या आपो रसः । अपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच

ग्रस

चः साम रसः साम्न उद्गीथो रसः ॥ 2

स ष रसानाँ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ 3

कतमा कतमक्र्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ 4

वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः । तद्वा तन्मिथुनं यद्वाक्च प्राण चर्क्च साम च ॥ 5

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सँसृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥ 6

आपयिता ह वै कामानां भवति य तदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ 7

तद्वा तदनुज्ञाक्षरं यध्दि किञ्चानुजानात्योमित्येव तदाहैषो व समृध्दिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य तदेवं

विद्वानक्षरमुद्गीथमुपास्ते ॥ 8

एवं यथाश्मानमाखणमृत्वा विध्वँसत वहैव स विध्वसते य वंविदि पापं कामयते य चैनमभिदासति स षोऽश्माखणः ॥ 8

अथ ह य वायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तँ हासुरा

त्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वंसेत ॥ 7

देवासुरा ह वै यत्र संयेतिर उभये प्राजापत्यास्तध्द देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ 1

तेनोभौ कुरुतो य चैतदेवं वेद य च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रध्दयोपनिषदा तदेव वीर्यवत्तरं भवतीति

खल्वेतस्यैवाक्षरस्योपव्याखयानं भवति ॥ 10 ॥ इति प्रथमः खण्डः ॥ 1

अध्याय 2

(1) -- अजा हिंकार इत्यादि पूर्ववत्। पशुषु प्रोताः॥

अथ जुहोति नम आदित्येभ्य च वि वेभ्य च देवेभ्यो दिविक्षिद्भयो लोकक्षिद्भयो लोकं मे यजमानाय विन्दत ॥ 14

(2) -- पशून न निन्देत्, तद्व्रतम्॥ इति अष्टादशखण्डभाष्यम्॥

एष वै यजमानस्य लोक तास्म्यत्र यजमानः परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ 15

(1) -- अथ अनन्तरं सप्तविधस्य समस्तस्य साम्न उपासनं साध्विदमारभ्यते। वाचि इति सप्तमी पूर्ववत्, वाग्दृष्टिविशिष्टं सप्तविधं सामोपासीतेत्यर्थः। यत्ंकिच

वाचः शब्दस्य हुमिति यो विशेषः स हिंकारः, हकारसामान्यात्। यत्प्रेति शब्दरूपं स प्रस्तावः, प्र-सामान्यात्। यत् आ इति स आदिः, आकारसामान्यात्।

आदिरित्योंकारः, सर्वादित्वात्॥

तस्मा आदित्या च वि वे च देवास्तृतीयसवनँ सम्प्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य वं वेद य वं वेद ॥ 16 ॥ इति

चतुर्विंशः खण्डः ॥ 24 ॥ इति छान्दोग्योपनिषदि द्वितीयोऽध्यायः ॥ 2

(2) -- यदुदिति स उद्गीथः, उत्पूर्वत्वादुद्गीथस्य; यत्प्रतीति स प्रतिहारः, प्रतिसामान्यात्; यदुपेति स उपद्रवः, उपोपक्रमत्वादुपद्रवस्य; यन्नीति तन्निधनम्,

नि-शब्दसामान्यात्॥

लो3कद्वारमपावा3र्णू33 पश्येम त्वा वयँ स्वारा 33333 हु3म् आ33ज्या3यो332111 इति ॥ 12

(3) -- दुग्धेऽस्मै इत्याद्युक्तार्थम्॥ इति अष्टमखण्डभाष्यम्॥

आदित्यमथ वै वदेवं लो3कद्वारमपावा3र्णू33 पश्येम त्वा वयँ साम्रा33333 हु3म् आ33ज्या3यो332111 इति ॥ 13

(1) -- उद्यन्सविता स हिंकारः, प्राथम्याद्दर्शनस्य। उदितः प्रस्तावः, प्रस्तवनहेतुत्वात्कर्मणाम्। मध्यंदिन उद्गीथः, श्रैष्ठयात्। अपराह्णः प्रतिहारः, पश्वादीनां

गृहान्प्रति हरणात्। यदस्तं यंस्तन्निधनम्, रात्रौ गृहे निधानात्प्राणिनाम्। तद्बृहत् आदित्ये प्रोतम्, बृहतः आदित्यदैवत्यत्वात्॥

पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख उपविश्य स रौद्रँ सामाभिगायति ॥ 7

(2) -- स य इत्यादि पूर्ववत्। तपन्तं न निन्देत्; तद्व्रतम्॥ इति चतुर्दशखण्डभाष्यम्॥

लो3कद्वारमपावा3र्णू33 पश्येम त्वा वयं वैरा 33333 हु3म् आ33ज्या3यो3यो332111 इति ॥ 8

(1) -- सर्वास्वप्सु पञ्चविधं साम उपासीत। वृष्टिपूर्वकत्वात्सर्वासामपामानन्तर्यम्। मेधो यत्संप्लवते कीभावेनेतरेतरं घनीभवति मेघः यदा उन्नतः, तदा संप्लवते

इत्युच्यते, तदा अपामारम्भः स हिंकारः; यद्वर्षति स प्रस्तावः; आपः सर्वतो व्याप्तुं प्रस्तुताः। याः प्राच्यः स्यन्दन्ते स उद्गीथः, श्रैष्ठयात्; याः प्रतीच्यः स

प्रतिहारः, प्रतिशब्दसामान्यात्; समुद्रो निधनम्, तन्निधनत्वादपाम्॥

अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक तास्मि ॥ 9

(2) -- न ह अप्सु प्रैति। नेच्छति चेत्। अप्सुमान् अस्मान्भवति फलम्॥ इति चतुर्थखण्डभाष्यम्॥

अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्यन्दिनँ सवनँ सम्प्रयच्छन्ति ॥ 10

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद:1 सामोपासनप्रसङ्गेन कर्मगुणभूतत्वान्निवर्त्य ओंकारं परमात्मप्रतीकत्वादमृतत्वहेतुत्वेन महीकृत्य प्रकृतस्यैव यज्ञस्य अङ्गभूतानि

सामहोममन्त्रोत्थानान्युपदिदिक्षन्नाह -- (1) -- ब्रह्मवादिनो वदन्ति, यत्प्रातःसवनं प्रसिध्दं तद्वसूनाम्। तैश्च प्रातःसवनसंबध्दोऽयं लोको वशीकृतः

प्रातःसवनेशानैः। तथा रुद्रैर्माध्यंदिनसवनेशानैः अन्तरिक्षलोकः। आदित्यैश्च विश्वैर्देवैश्च तृतीयसवनेशानैस्तृतीयो लोको वशीकृतः। इति यजमानस्य लोकोऽन्यः

परिशिष्टो न विद्यते॥

पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यँ स वै वदेवँ सामाभिगायति ॥ 11

(2) -- अतः क्व तर्हि यजमानस्य लोकः, यदर्थं यजते; न क्वचिल्लोकोऽस्तीत्यभिप्रायः -- -'लोकाय वै यजते यो यजते' इति श्रुतेः। लोकाभावे च स यो

यजमानः तं लोकस्वीकरणोपायं सामहोममन्त्रोत्थानलक्षणं न विद्यात् न विजानीयात्, सोऽज्ञः कथं कुर्यात् यज्ञम्, न कथंचन तस्य कर्तृत्वमुपपद्यत इत्यर्थः।

सामादिविज्ञानस्तुतिपरत्वात् न अविदुषः कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते -- स्तुतये च सामादिविज्ञानस्य, अविद्वत्कर्तृत्वप्रतिषेधाय च इति हि भिद्येत वाक्यम्।

आद्ये च औषस्त्ये काण्डे अविदुषोऽपि कर्मास्तीति हेतुमवोचाम। अथ तद्वक्ष्यमाणं सामाद्युपायं विद्वान्कुर्यात्॥

अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक तास्मि ॥ 5

(3) -- किं तद्वेद्यमिति, आह -- पुरा पूर्वं प्रातरनुवाकस्य शस्त्रस्य प्रारम्भात् जघनेन गार्हपत्यस्य पश्चात् उदङ्मुखः सन् उपविश्य सः वासवं वसुदैवत्यं साम

अभिगायति॥

अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनँ सम्प्रयच्छन्ति ॥ 6

(4) -- लोकद्वारम् अस्य पृथिवीलोकस्य प्राप्तये द्वारम् अपावृणु हे अग्ने तेन द्वारेण पश्येन त्वा त्वां राज्यायेति॥

प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया तान्यक्षराणि सम्प्रास्रवन्त भूर्भुवः

स्वरिति ॥ 2

(5) -- अथ अनन्तरं जुहोति अनेन मन्त्रेण -- नमोऽग्नये प्रह्वीभूताः तुभ्यं वयं पृथिवीक्षिते पृथिवीनिवासाय लोकक्षिते लोकनिवासाय,

पृथिवीलोकनिवासायेत्यर्थः; लोकं मे मह्यं यजमानाय विन्द लभस्व; ष वै मम यजमानस्य लोकः ता गन्ता अस्मि॥

तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः सम्प्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोङ्कारेण सर्वा वाक्संतृण्णोङ्कार

वेदँ सर्वमोङ्कार वेदँ सर्वम् ॥ 3 ॥ इति त्रयोविंशः खण्डः ॥ 23

(6) -- अत्र अस्ंमिल्लोके यजमानः अहम् आयुषः परस्तात् ऊर्ध्वं मृतः सन् इत्यर्थः। स्वाहेति जुहोति। अपजहि अपनय परिघं लोकद्वारार्गलम् -- इति तं

मन्त्रम् उक्त्वा उत्तिष्ठति। वमेतैर्वसुभ्यः प्रातःसवनसंबध्दो लोको निष्क्रीतः स्यात्। ततस्ते प्रातःसवनं वसवो यजमानाय संप्रयच्छन्ति॥

ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातःसवनँ रुद्राणां माध्यंदिनँ सवनमादित्यानां च वि वेषां च देवानां तृतीयसवनम् ॥ 1

(7) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

क्क तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं कुर्यादथ विद्वान्कुर्यात् ॥ 2

(8) -- तथा आग्नीध्रीयस्य दक्षिणाग्नेः जघनेन उदङ्मुख उपविश्य सः रौद्रं साम अभिगायति यजमानः रुद्रदैवत्यं वैराज्याय॥

पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन गार्हपत्यस्योदङ्मुख उपविश्य स वासवँ सामाभिगायति ॥ 3

(9) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

लो3कद्वारमपावा3र्णू33 पश्येम त्वा वयँररा33333 हु3म् आ33 ज्या3यो332111 इति ॥ 4

(10) -- अन्तरिक्षक्षित इत्यादि समानम्॥

तदेष लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति ॥ 3

(11) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

यस्तद्वेद स वेद सर्वं सर्वा दिशो बलिमस्मै हरन्ति सर्वमस्मीत्युपासीत तद्व्रतं तद्व्रतम् ॥ 4 ॥ इत्येकविंशः खण्डः ॥ 21

(12) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

(13) -- तथा आहवनीयस्योदङ्मुख उपविश्य सः आदित्यदैवत्यम् आदित्यं वैश्वदेवं च साम अभिगायति क्रमेण स्वाराज्याय साम्राज्याय॥

विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु लक्ष्णं वायोः लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं

बृहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ 1

(14) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन

आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ 2

(15) -- दिविक्षिभ्द्य इत्येवमादि समानमन्यत्। विन्दत अपहत इति बहुवचनमात्रं विशेषः। याजमानं त्वेतत्, तास्म्यत्र यजमान इत्यादिलिङ्गात्॥

सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरेषूपालभेतेन्द्रँ शरणं प्रपन्नोऽभूवं

स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ 3

(16) -- एष ह वै यजमानः वंवित् यथोक्तस्य सामादेर्विद्वान् यज्ञस्य मात्रां यज्ञयाथात्म्यं वेद यथोक्तम्। य वं वेदेति द्विरुक्तिरध्यायपरिसमाप्त्यर्था॥ इति

चतुर्विंशखण्डभाष्यम्॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोवन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये

द्वितीयोऽध्यायः॥ समाप्तः॥

अथ यद्येनमूष्मसूपालभेत प्रजापतिं शरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं ब्रूयादथ यद्येनँ स्पर्शेषूपालभेत मृत्युँ शरणं

प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ 4

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद: 1मृत्युः आदित्यः, अहोरात्रादिकालेन जगतः प्रमापयितृत्वात्। तस्य अतितरणाय इदं सामोपासनमुपदिश्यते --

सर्वे स्वरा घोषवन्तो बलवन्तो वक्त्व्या इन्द्रे बलं ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानं

परिददानीति सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं परिहराणीति ॥ 5 ॥ इति द्वाविंशः खण्डः ॥ 22

(1) -- अथ खलु अनन्तरम्, आदित्यमृत्युविषयसामोपासनस्य; आत्मसंमितं स्वावयवतुल्यतया मितम्, परमात्मतुल्यतया वा संमितम्, अतिमृत्यु,

मृत्युजयहेतुत्वात्; यथा प्रथमेऽध्याये उद्गीथभक्तिनामाश्रराणि उद्गीथ इत्युपास्यत्वेनोक्तानि, तथेह साम्नः सप्तविधभक्तिनामाक्षराणि समाहृत्य त्रिभिस्त्रिभिः

समतया सामत्वं परिकल्प्य उपास्यत्वेन उच्यन्ते। तदुपासनं मृत्युगोचराक्षरसंख्यासामान्येन मृत्युं प्राप्य, तदतिरिक्ताक्षरेण तस्य आदित्यस्य मृत्योरतिक्रमणायैव

संक्रमणं कल्पयति। अतिमृत्यु सप्तविधं साम उपासीत, मृत्युमतिक्रान्तमतिरिक्ताक्षरसंख्यया इत्यतिमृत्यु साम। तस्य प्रथमभक्तिनामाक्षराणि हिंकार इति; तत्

त्र्यक्षरं भक्तिनाम। प्रस्ताव इति च भक्तेस्त्र्यक्षरमेव नाम; तत् पूर्वेण समम्॥

(2) -- आदिरिति द्व्यक्षरम्; सप्तविधस्य साम्नः संख्यापूरणे ओंकारः आदिरित्युच्यते। प्रतिहार इति चतुरक्षरम्। तत इहैकमक्षरमवच्छिद्य आद्यक्षरयोः

प्रक्षिप्यते; तेन तत् सममेव भवति॥

त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप व द्वितीयो ब्रह्मचार्याचार्यकुलवासी

तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व ते पुण्यलोका भवन्ति ब्रह्मसँस्थोऽमृतत्वमेति ॥ 1

(3) -- उद्गीथ इति त्र्यक्षरम् उपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवति। अक्षरमतिशिष्यते अतिरिच्यते। तेन वैषम्ये प्राप्ते, साम्नः समत्वकरणाय आह --

तदेकमपि सदक्षरमिति त्र्यक्षरमेव भवति। अतः तत् समम्॥

इति षोडशः खण्डः ॥ 16

(4) -- निधनमिति त्र्यक्षरं तत्सममेव भवति। वं त्र्यक्षरसमतया सामत्वं संपाद्य यथाप्राप्तान्येवाक्षराणि संख्यायन्ते -- तानि ह वा तानि सप्तभक्तिनामाक्षराणि

द्वाविंशतिः॥

पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो लोकेषु प्रोताः ॥ 1

(5) -- तत्रैकविंशत्यक्षरसंख्यया आदित्यमाप्नोति मृत्युम्। यस्मादेकविंशः इतः अस्माल्लोकात् असावादित्यः संख्यया। 'द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका

असावादित्य कविंशः' इति श्रुतेः; अतिशिष्टेन द्वाविंशेनाक्षरेण परं मृत्योः आदित्यात् जयति आप्नोतीत्यर्थः। यच्च तदादित्यात्परम्; किं तत्? नाकम्, कमिति

सुखं तस्य प्रतिषेधोऽकं तन्न भवतीति नाकम्, कमेवेत्यर्थः, अमृत्युविषयत्वात्। विशोकं च तत् विगतशोकं मानसदुःखरहितमित्यर्थः -- तदाप्नोतीति॥

स य वमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति सर्वमायुरेति ज्योग्जीवति महन्प्रजया पशुभिर्भवति महानर्कीत्या लोकान्न

निन्देत्तद्व्रतम् ॥ 2 ॥ इति सप्तदशः खण्डः ॥ 17

(6) -- उक्तस्यैव पिण्डितार्थमाह -- कविंशतिसंख्यया आदित्यस्य जयमनु, परो ह, अस्य वंविदः आदित्यजयात् मृत्युगोचरात् परो जयो भवति,

द्वाविंशत्यक्षरसंख्ययेत्यर्थः। य तदेवं विद्वानित्याद्युक्तार्थम्, तस्यैतद्यथोक्तं फलमिति। द्विरभ्यासः साप्तविध्यसमाप्त्यर्थः॥ इति दशमखण्डभाष्यम्॥

अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽ वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ 1

(1) -- अभिमन्थति स हिंकारः, प्राथम्यात्। अग्नेर्धूमो जायते स प्रस्तावः, आनन्तर्यात्। ज्वलति स उद्गीथः, हविःसंबन्धाच्छ्रैष्ठयं ज्वलनस्य। अङ्गारा भवन्ति

स प्रतिहारः, अङ्गाराणां प्रतिहृतत्वात्। उपशमः, सावशेषत्वादग्नेः, संशमः निःशेषोपशमः; समाप्तिसामान्यान्निधनम्। तद्रथंतरम् अग्नौ प्रोतम्। मन्थने हि

अग्निर्गीयते॥

स य वमेता रेवत्यः पशुषु प्रोता वेद पशुमान्भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महानर्कीत्या पशून्न

निन्देत्तद्व्रतम् ॥ 2 ॥ इत्याष्टादशः खण्डः ॥ 18

(2) -- स य इत्यादि पूर्ववत्। ब्रह्मवर्चसी वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम्। तेजस्तु केवलं त्विड्भावः। अन्नादो दीप्ताग्निः। न प्रत्यक्, अग्नेरभिमुखो न

आचामेत् न भक्षयेत्ंकिचित्; न निष्ठीवेत् श्लेष्मनिरसनं च न कुर्यात्; तद्व्रतम् ॥ इति द्वादशखण्डभाष्यम्॥

लोभ हिङ्कारस्त्वक्प्रस्तावो माँसमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ 1

(1) -- सामोपासनप्रसङ्गेन गानविशेषादिसंपत् उद्गातुरुपदिश्यते, फलविशेषसंबन्धात्। विनर्दि विशिष्टो नर्दः स्वरविशेषः

षभकूजितसमोऽस्यास्तीति विनर्दि गानमिति वाक्यशेषः। तच्च साम्नः संबन्धि पशुभ्यो हितं पशव्यम् अग्नेः अग्निदेवत्यं च

उद्गीथः उद्गानम्। तदहमेवंविशिष्टं वृणे प्रार्थये इति कश्चिद्यजमानः उद्गाता वा मन्यते। अनिरुक्तः अमुकसमः

इत्यविशेषितः प्रजापतेः प्रजापतिदेवत्यः स गानविशेषः, आनिरुक्त्यात्प्रजापतेः। निरुक्तः स्पष्टः। सोमस्य सोमदेवत्यः स

उद्गीथ इत्यर्थः। मृदु श्लक्ष्णं च गानं वायोः वायुदेवत्यं तत्। श्लक्ष्णं बलवच्च प्रयत्नाधिक्योपेतं च इन्द्रस्य ेन्द्रं तद्गानम्।

क्रौञ्चं क्रौञ्च पक्षिनिनादसमं बृहस्पतेः बार्हस्पत्यं तत्। अपध्वान्तं भिन्नकांस्यस्वरसमं वरुणस्य तद्गानम्। तान्सर्वानेवोपसेवेत

प्रयुञ्जीत वारुणं त्वेवैकं वर्जयेत्॥

स य वमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महानर्कीत्या संवत्सरं मज्ज्ञो

ना नीयात्तद्व्रतं मज्ज्ञो ना नीयादिति वा ॥ 2 ॥ इत्येकोनविंशः खण्डः ॥ 19

(2) -- अमृतत्वं देवेभ्य आगायानि साधयानि; स्वधां पितृभ्य आगायानि; आशां मनुष्येभ्यः, आशां प्रार्थनां प्रार्थितमित्येतत्;

तृणोदकं पशुभ्यः; स्वर्गं लोकं यजमानाय; अन्नम् आत्मने मह्यम् आगायानि; इत्येतानि मनसा चिन्तयन् ध्यायन् अप्रमत्तः

स्वरोष्मव्यञ्जनादिभ्यः स्तुवीत॥

अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहार चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतम् ॥ 1

(3) -- सर्वे स्वरा अकारादय इन्द्रस्य बलकर्मणः प्राणस्य आत्मानः देहावयवस्थानीयाः। सर्वे ऊष्माणः शषसहादयः

प्रजापतेर्विराजः कश्यपस्य वा आत्मानः। सर्वे स्पर्शाः कादयो व्यञ्जनानि मृत्योरात्मानः। तमेवंविदमुद्गातारं यदि कश्चित्

स्वरेषूपालभेत -- स्वरस्त्वया दुष्टः प्रयुक्त इति, वमुपालब्धः इन्द्रं प्राणमीश्वरं शरणम् आश्रयं प्रपन्नोऽभूवं स्वरान्प्रयुञ्जानोऽहम्,

स इन्द्रः यत्तव वक्तव्यं त्वा त्वां प्रति वक्ष्यति स व देव उत्तरं दास्यतीत्येनं ब्रूयात्॥

स य वमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानाँ सलोकताँ साष्र्टिताँ सायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महानर्कीत्या

ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ 2 ॥ इति विंशः खण्डः ॥ 20

(4) -- अथ यद्येनमूष्मसु तथैवोपालभेत, प्रजापतिं शरणं प्रपन्नोऽभूवम्, स त्वा प्रति पेक्ष्यति संचूर्णयिष्यतीत्येनं ब्रूयात्। अथ

यद्येनं स्पर्शेषूपालभेते, मृत्युं शरणं प्रपन्नोऽभूवम्, स त्वा प्रति धक्ष्यति भस्मीकरिष्यतीत्येनं ब्रूयात्॥

(5) -- यत इन्द्राद्यात्मानः स्वरादयः, अतः सर्वे स्वराः घोषवन्तः बलवन्तो वक्तव्याः। तथा अहमिन्द्रे बलं ददानि

बलमादधानीति। तथा सर्वे ऊष्माणः अग्रस्ताः अन्तरप्रवेशिताः अनिरस्ताः बहिरप्रक्षिप्ताः विवृताः विवृतप्रयत्नोपेताः।

प्रजापतेरात्मानं परिददानि प्रयच्छानीति। सर्वे स्पर्शाः लेशेन शनकैः अनभिनिहिताः अनभिनिक्षिप्ता वक्तव्याः। मृत्योरात्मानं

बालानिव शनकैः परिहरन् मृत्योरात्मानं परिहराणीति॥ इति द्वाविंशखण्डभाष्यम्॥

त्रयी विद्या हिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयाँसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत्साम

सर्वस्मिन्प्रोतम् ॥ 1

(1) -- कानि पुनस्तानि साधुदृष्टिविशिष्टानि समस्तानि सामान्युपास्यानीति, इमानि तान्युच्यन्ते -- लोकेषु पञ्चविधम्

इत्यादीनि। ननु लोकादिदृष्टया तान्युपास्यानि साधुदृष्टया च इति विरुध्दम्; , साध्वर्थस्य लोकादिकार्येषु,

कारणस्यानुगतत्वात् -- मृदादिवध्दटादिविकारेषु। साधुशब्दवाच्योऽर्थो धर्मो ब्रह्म वा सर्वथापि लोकादिकार्येष्वनुगतम्। अतः यथा

यत्र घटादिदृष्टिः मृदादिदृष्टयनुगतैव सा, तथा साधुदृष्टयनुगतैव लोकादिदृष्टिः -- धर्मादिकार्यत्वाल्लोकादीनाम्। यद्यपि

कारणत्वमविशिष्टं ब्रह्मधर्मयोः, तथापि धर्म व साधुशब्दवाच्य इति युक्तम्, साधुकारी साधुर्भवति इति धर्मविषये

साधुशब्दप्रयोगात्। ननु लोकादिकार्येषु कारणस्यानुगतत्वादर्थप्राप्तैव तद्दृष्टिरिति 'साधु सामेत्युपास्ते' इति न वक्तव्यम्; ,

शास्त्रगम्यत्वात्तद्दृष्टेः; सर्वत्र हि शास्त्रप्रापिता व धर्मा उपास्याः, न विद्यमाना अप्यशास्त्रीयाः॥ लोकेषु पृथिव्यादिषु पञ्चविधं

पञ्चभक्तिभेदेन पञ्चप्रकारं साधु समस्तं सामोपासीत। कथम्? पृथिवी हिंकारः। लोकेष्विति या सप्तमी, तां प्रथमात्वेन

विपरिणमय्य पृथिवीदृष्टया हिंकारे पृथिवी हिंकार इत्युपासीत। व्यत्यस्य वा सप्तमीश्रुतिं लोकविषयां हिंकारादिषु

पृथिव्यादिदृष्ंटि कृत्वोपासीत। तत्र पृथिवी हिंकारः, प्राथम्यसामान्यात्। अग्निः प्रस्तावः। अग्नौ हि कर्माणि प्रस्तूयन्ते।

प्रस्तावश्च भक्तिः। अन्तरिक्षमुद्गीथः। अन्तरिक्षं हि गगनम्। गकारविशिष्टश्चोद्गीथः। आदित्यः प्रतिहारः,

प्रतिप्राण्यभिमुखत्वान्मां प्रि मां प्रतीति। द्यौर्निधनम्। दिवि निधीयन्ते हि इतो गता इतर्यूध्वेषर्ूध्वगतेषु लोकदृष्टया सामोपासनम्॥

स य वमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वं ह भवति ॥ 2

(2) -- अथ आवृत्तेषु अवाङ्मुखेषु पञ्चविधमुच्यते सामोपासनम्। गत्यागतिविशिष्टा हि लोकाः। यथा ते, तथादृष्टयैव

सामोपासनं विधीयते यतः, अत आवृत्तेषु लोकेषु। द्यौर्हिकारः, प्राथम्यात्। आदित्यः प्रस्तावः, उदिते ह्यादित्ये प्रस्तूयन्ते कर्माणि

प्राणिनाम्। अन्तरिक्षमुद्गीथः पूर्ववत्। अग्निः प्रतिहारः, प्राणिभिः प्रतिहरणादग्नेः। पृथिवी निधनम्, तत आगतानामिह

निधनात्॥

वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ 1

(3) -- उपासनफलं -- कल्पन्ते समर्था भवन्ति ह अस्मै लोका ऊर्ध्वाश्च आवृत्ताश्च, गत्यागतिविशिष्टा भोग्यत्वेन व्यवतिष्ठन्त

इत्यर्थः। य तदेवं विद्वान् लोकेषु पञ्चविधं समस्तं साधु सामेत्युपास्ते इति सर्वत्र योजना पञ्चविधे सप्तविधे च॥ इति

द्वितीयखण्डभाष्यम्॥

स य वमेतद्वैराजमृतुषु प्रोतं वेद विराजति प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महानर्कीत्यर्तून्न निन्देत्तद्व्रतम् ॥ 2

(1) -- विना नामग्रहणं पञ्चविधस्य सप्तविधस्य च साम्न उपासनमुक्तम्। अथेदानीं गायत्रादिनामग्रहणपूर्वकं विशिष्टफलानि

सामोपासनान्तारण्युच्यन्ते। यथाक्रमं गायत्रादीनां कर्मणि प्रयोगः, तथैव मनो हिंकारः, मनसः सर्वकरणवृत्तीनां प्राथम्यात्।

तदानन्तर्यात् वाक् प्रस्तावः; चक्षुः उद्गीथः, श्रैष्ठयात्। श्रोत्रं प्रतिहारः, प्रतिहृतत्वात्। प्राणो निधनम्, यथोक्तानां प्राणे

निधनात्स्वापकाले। तद्गायत्रं साम प्राणेषु प्रोतम्, गायत्र्याः प्राणसंस्तुतत्वात्॥

स य वमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपाँ च सुरूपाँ च पशूनवरुन्धे सर्वमायुरेति ज्योजीवति महान्प्रजया पशुभिर्भवति महानर्कीत्या वर्षन्तं न निन्देत्तद्व्रतम्

2 ॥ इति पञ्चदशः खण्डः ॥ 15

(2) -- सः, य वमेतद्गायत्रं प्राणेषु प्रोतं वेद, प्राणी भवति; अविकलकरणो भवतीत्येतत्। सर्वमायुरेति, शतं वर्षाणि सर्वमायुः

पुरुषस्य इति श्रुतेः। ज्योक् उज्ज्वलः सन् जीवति। महान् भवति प्रजादिभिः। महांश्च कर्ीत्या। गायत्रोपासकस्य तत् व्रतं

भवति, यत् महामनाः अक्षुद्रचित्तः स्यादित्यर्थः॥ इति कादशखण्डभाष्यम्॥

उद्यन्हिङ्कार उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ 1

(1) -- लोम हिंकारः, देहावयवानां प्राथम्यात्। त्वक् प्रस्तावः, आनन्तर्यात्। मांसम् उद्गीथः, श्रैष्ठयात्। अस्थि प्रतिहारः,

प्रतिहृतत्वात्। मज्जा निधनम्, आन्त्यात्। तद्यज्ञायज्ञीयं नाम साम देहावयवेषु प्रोतम्॥

स य वमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महानर्कीत्या तपन्तं न निन्देत्तद्व्रतम् ॥ 2 ॥ इति

चतुर्दशः खण्डः ॥ 14

(2) -- अङ्गी भवति समग्राङ्गो भवतीत्यर्थः। नाङ्गेन हस्तपादादिना विहूर्छति न कुटिलीभवति, पङ्गुः कुणी वा इत्यर्थः।

संवत्सरं संवत्सरमात्रं मज्ज्ञो मांसानि नाश्नीयात् न भक्षयेत्। बहुवचनं मत्स्योपलक्षणार्थम्। मज्ज्ञो नाश्नीयात् सर्वदैव

नाश्नीयादिति वा, तद्व्रतम्॥ इति कोनविंशखण्डभाष्यम्॥

अभ्राणि संप्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरुपं पर्जन्ये प्रोतम् ॥ 1

(1) -- त्रयी विद्या हिंकारः। अग्न्यादिसाम्न आनन्तर्यं त्रयीविद्याया अग्न्यादिकार्यत्वश्रुतेः। हिंकारः प्राथम्यात्सर्वकर्तव्यानाम्।

त्रय इमे लोकास्तत्कार्यत्वादन्तरा इति प्रस्तावः। अग्न्यादीनामुद्गीथत्वं श्रैष्ठयात्। नक्षत्रादीनां प्रतिहृतत्वात्प्रतिहारत्वम्।

सर्पादीनां धकारसामान्यान्निधनत्वम्। तत्साम नामविशेषाभावात्सामसमुदायः सामशब्दः सर्वस्मिन् प्रोतम्। त्रयीविद्यादि हि सर्वम्।

त्रयीविद्यादिदृष्टया हिंकारादिसामभक्तय उपास्याः। अतीतेष्वपि सामोपासनेषु येषु येषु प्रोतं यद्यत्साम, तद्दृष्टया तदुपास्यमिति।

कर्माङ्गानां दृष्टिविशेषेणेवाज्यस्य संस्कार्यत्वात्॥

अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधनँ सँशाम्यति तन्निधनमेतद्रथन्तरमग्नौ

प्रोतम् ॥ 1

(2) -- सर्वविषयसामविदः फलम् -- सर्वं ह भवति सर्वेश्वरो भवतीत्यर्थः। निरुपचरितसर्वभावे हि दिक्स्थेभ्यो

बलिप्राप्त्यनुपपत्तिः॥

स य वमेतद्रथन्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महानर्कीत्या न प्रत्यङ्मग्निमाचामेन्न

निष्ठीवेत्तद्व्रतम् ॥ 2 ॥ इति द्वादशः खण्डः ॥ 12

(3) -- तत् तस्मिन्नर्थे षः श्लोकः मन्त्रोऽप्यस्ति। यानि पञ्चधा पञ्चप्रकारेण हिंकारादिविभागैः प्रोक्तानि त्रीणि त्रीणि

त्रयीविद्यादीनि, तेभ्यः पञ्चत्रिकेभ्यः ज्यायः महत्तरं परं च व्यतिरिक्तम् अन्यत् वस्त्वन्तरं नास्ति न विद्यत इत्यर्थः। तत्रैव हि

सर्वस्यान्तर्भावः॥

उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति

तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ 1

(4) -- यः तत् यथोक्तं सर्वात्मकं साम वेद, स वेद सर्वं स सर्वज्ञो भवतीत्यर्थः। सर्वा दिशः सर्वदिक्स्था अस्मै वंविदे बलिं

भोगं हरन्ति प्रापयन्तीत्यर्थः। सर्वम् अस्मि भवामि इति वम् तत्साम उपासीत, तस्य तदेव व्रतम्। द्विरुक्तिः

सामोपासनसमाप्त्यर्था॥ इति कविंशखण्डभाष्यम्॥

स य वमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनीभवति मिथुनान्मिथुनात्प्रजायते सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महानर्कीत्या न काञ्चन

परिहरेत्तद्व्रतम् ॥ 2 ॥ इति त्रयोदशः खण्डः ॥ 13

(1) -- अवयमात्रे साम्न्यादित्यदृष्टिः पञ्चविधेषूक्ता प्रथमे चाध्याये। अथ इदानीं खलु अमुमादित्यं समस्ते

साम्न्यवयवविभागशोऽध्यस्य सप्तविधं सामोपासीत। कथं पुनः सामत्वमादित्यस्येति, उच्यते -- उद्गीथत्वे हेतुवदादित्यस्य

सामत्वे हेतुः। कोऽसौ? सर्वदा समः वृध्दिक्षयाभावात्; तेन हेतुना साम आदित्यः। मां प्रति मां प्रतीति तुल्यां बुध्दिमुत्पादयति;

अतः सर्वेण समः; अतः साम, समत्वादित्यर्थः। उद्गीथभक्तिसामान्यवचनादेव लोकादिषूक्तसामान्यात् हिंकारादित्वं गम्यत इति

हिंकारादित्वे कारणं नोक्तम्। सामत्वे पुनः सवितुरनुक्तं कारणं न सुबोधमिति समत्वमुक्तम्॥

उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ॥ 3

(2) -- तस्मिन् आदित्ये अवयवविभागशः इमानि वक्ष्यमाणानि सर्वाणि भूतानि अन्वायत्तानि अनुगतान्यादित्यमुपजीव्यत्वेन इति

विद्यात्। कथम्? तस्य आदित्यस्य यत्पुरोदयात् धर्मरूपम्, स हिंकारः भक्तिः; तत्रेदं सामान्यम्, यत्तस्य हिंकारभक्तिरूपम्।

तदस्यादित्यस्य साम्नः पशवः गवादयः अन्वायत्ताः अनुगताः तद्भक्तिरूपमुपजीवन्तीत्यर्थः। यस्मादेवम्, तस्मात्ते हिं कुर्वन्ति

पशवः प्रागुदयात्। तस्माध्दिंकारभाजिनो हि तस्य आदित्याख्यस्य साम्नः, तद्भक्तिभजनशीलत्वाध्दि त वं वर्तन्ते॥

निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा तानि द्वावँशतिरक्षराणि ॥ 4

(3) -- अथ यत्प्रथमोदिते सवितृरूपम्, तदस्य आदित्याख्यस्य साम्नः स प्रस्तावः; तदस्य मनुष्या अन्वायत्ताः पूर्ववत्। तस्मात्ते

प्रस्तुतिं प्रशंसां कामयन्ते, यस्मात्प्रस्तावभाजिनो हि तस्य साम्नः॥

कव्शिंत्यादित्यमाप्नोत्येकव्शिंो वा इतोऽसावादित्यो द्वाव्शिेंन परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ 5

(4) -- अथ यत् संगववेलायां गवां रश्मीनां संगमनं संगवो यस्यां वेलायाम्, गवां वा वत्सैः सह, सा संगववेला तस्मिन्काले

यत्सावित्रं रूपम्, स आदिः भक्तिविशेषः ओंकारः। तदस्य वयांसि पक्षिणोऽन्वायत्तानि। यत वम्, तस्मात् तानि वयांसि अन्तरिक्षे

अनारम्बणानि अनालम्बनानि, आत्मानमादाय आत्मानमेव आलम्बनत्वेन गृहीत्वा, परिपतन्ति गच्छन्ति; अत

आकारसामान्यादादिभक्तिभाजीनि हि तस्य साम्नः॥

आप्नोति हादित्यस्य जयं परो हास्यादित्यजयाज्जयो भवति य तदेवं विद्वानात्मसम्मितमतिमृत्यु सप्तविधँ सामोपास्ते सामोपास्ते ॥ 6 ॥ इति दशमः खण्डः

10

(5) -- अथ यत् संप्रतिमध्यंदिने

जुमध्यंदिने इत्यर्थः, स उद्गीथभक्तिः, तदस्य देवा अन्वायत्ताः, द्योतनातिशयात्तत्काले। तस्मात्ते सत्तमाः विशिष्टतमाः प्राजापत्यानां प्रजापत्यपत्यानाम्,

उद्गीथभाजिनो हि तस्य साम्नः॥

अथ खल्वात्मसम्मितमतिमृत्यु सप्तविधँ सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ 1

(6) -- अथ यदर्ूध्वं मध्यंदिनात् प्रागपराह्णात् यद्रूपं सवितुः, स प्रतिहारः; तदस्य गर्भा अन्वायत्ताः। अतः ते सवितुः प्रतिहारभक्तिरूपेणोर्ध्वं प्रतिहृताः सन्तः

नावपद्यन्ते नाधः पतन्ति, तद्वारे सत्यपीत्यर्थः। यतः प्रतिहारभाजिनो हि तस्य साम्नो गर्भाः॥

आदिरिति द्वयक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ 2

(7) -- अथ यदर्ूध्वमपराह्णात् प्रागस्तमयात् स उपद्रवः, तदस्य आरण्याः पशवः अन्वायत्ताः। तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षम् अरण्यं श्वभ्रं भयशून्यमिति

उपद्रवन्ति उपगच्छन्ति; दृष्ट्वोपद्रवणात् उपद्रवभाजिनो हि तस्य साम्नः॥

अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशँसाकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ॥

3

(8) -- अथ यत् प्रथमास्तमितेऽदर्शनं जिगमिषति सवितरि, तन्निधनम्, तदस्य पितरः अन्वायत्ताः; तस्मात्तान्निदधति -- पितृपितामहप्रपितामहरूपेण दर्भेषु

निक्षिपन्ति तान्; तदर्थं पिण्डान्वा स्थापयन्ति। निधनसंबन्धान्निधनभाजिना हि तस्य साम्नः पितरः। वमवयवशः सप्तधा विभक्तं खलु अमुमादित्यं सप्तविधं

सामोपास्ते यः, तस्य तदापत्तिः फलमिति वाक्यशेषः॥ इति नवमखण्डभाष्यम्॥

अथ यत्सङ्गववेलायाँ स आदिस्तदस्य वयाँ स्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिपतन्त्यादिभाजीनि

ह्येतस्य साम्नः ॥ 4

(1) -- अग्निः हिंकारः, प्रथमस्थानत्वात्। वायुः प्रस्तावः, आनन्तर्यसामान्यात्। आदित्यः उद्गीथः, श्रैष्ठयात्। नक्षत्राणि प्रतिहारः, प्रतिहृतत्वात्। चन्द्रमा

निधनम्, कर्मिणां तन्निधनात्। तद्राजनं देवतासु प्रोतम्, देवतानां दीप्तिमत्त्वात्॥

अथ यत्सम्प्रति मध्यन्दिने स उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥

5

(2) -- विद्वत्फलम् -- तासामेवाग्न्यादीनां देवतानां सलोकतां समानलोकतां साष्र्टितां समानर्ध्दित्वं सायुज्यं सयुग्भावम् कदेहदेहित्वमित्येतत्, वा-शब्दोऽत्र

लुप्तो द्रष्टव्यः; सलोकतां वा इत्यादि; भावनाविशेषतः फलविशेषोपपत्तेः। गच्छति प्राप्नोति; समुच्चयानुपपत्तेश्च। ब्राह्मणान् न निन्देत्, तद्व्रतम्। 'एते वै देवाः

प्रत्यक्षं यद्ब्राह्मणाः' इति श्रुतेः ब्राह्मणनिन्दा देवतानिन्दैवेति॥ इति विंशखण्डभाष्यम्॥

अथ यदर्ूध्वं मध्यन्दिनात्प्रागपराह्णात्स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तम्मात्ते प्रतिहृता नावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य

साम्नः ॥ 6

(1) -- अभ्राणि अब्भरणात्। मेघः उदकसेक्तृत्वात्। उक्तार्थमन्यत्। तद्वैरूपं नाम साम पर्जन्ये प्रोतम्। अनेकरूपत्वात् अभ्रादिभिः पर्जन्यस्य, वैरूप्यम्॥

अथ यदर्ूध्वमपराह्णात्प्रागस्तमयात्स उपद्रवस्तदस्ंयारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्षँ वभ्रमित्युपद्रवन्ति

उपद्रवभाजिनो ह्येतस्य साम्नः ॥ 7

(2) -- विरूपांश्च सुरूपांश्चाजाविप्रभृतीन्पशूनवरुन्धे प्राप्नोतीत्यर्थः। वर्षन्तं न निन्देत् तद्व्रतम्॥ इति पञ्चदशखण्डभाष्यम्॥

अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो ह्येतस्य साम्न वं खल्वमुमादित्यँ

सप्तविधँ सामोपास्ते ॥ 8 ॥ इति नवमः खण्डः ॥ 9

(1) --

तुषु पञ्चविधं साम उपासीत।

तुव्यवस्थाया यथोक्ताम्बुनिमित्तत्वादानन्तर्यम्। वसन्तो हिंकारः, प्राथम्यात्; ग्रीष्मः प्रस्तावः; यवादिसंग्रहः प्रस्तूयते हि प्रावृडर्थम्; वर्षा उद्गीथः, प्राधान्यात्;

शरत् प्रतिहारः, रोगिणां मृतानां च प्रतिहरणात्; हेमन्तो निधनम्, निवाते निधनात्प्राणिनाम्॥

भवन्ति हास्य पशवः पशुमान्भवति य तदेवं विद्वान्पशुषु पञ्चविधँ सामोपास्ते ॥ 2 ॥ इति षष्ठः खण्डः ॥ 6

(2) -- फलम् -- कल्पन्ते ह

तुव्यवस्थानुरूपं भोग्यत्वेनास्मै उपासकाय

तवः।

तुमान् आर्तवैर्भोगैश्च संपन्नो भवतीत्यर्थः॥ इति पञ्चमखण्डभाष्यम्॥

प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिङ्कारो वाक्प्रस्ताव चक्षुरुद्गीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयाँसि वा तानि ॥ 1

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद:1 'ओमित्येतदक्षरम्' इत्यादिना सामावयवविषयमुपासनमनेकफलमुपदिष्टम्। अनन्तरं च

स्तोभाक्षरविषयमुपासनमुक्तम् -- सर्वथापि सामैकदेशसंबध्दमेव तदिति। अथेदानीं समस्ते साम्नि समस्तसामविषयाण्युपासनानि

वक्ष्यामीत्यारभते श्रुतिः। युक्तं हि कदेशोपासनान्तरमेकदेशिविषयमुपासनमुच्यत इति॥ (1) -- समस्तस्य सर्वावयवविशिष्टस्य

पाञ्चभक्तिकस्य साप्तभक्तिकस्य च इत्यर्थः। खल्विति वाक्यालंकारार्थः। साम्न उपासनं साधु। समस्ते साम्नि

साधुदृष्टिविधिपरत्वान्न पूर्वापासननिन्दार्थत्वं साधुशब्दस्य। ननु पूर्वत्राविद्यमानं साधुत्वं समस्ते साम्न्यभिधीयते। न, 'साधु

सामेत्युपास्ते' इत्युपसंहारात्। साधुशब्दः शोभनवाची। कथमवगम्यत इति, आह -- यत्खलु लोके साधु शोभनमनवद्यं प्रसिध्दम्,

तत्सामेत्याचक्षते कुशलाः। यदसाधु विपरीतम्, तदसामेति॥

परोवरीयो हास्य भवति परोवरायसो ह लोकाञ्जयति य तदेवं विद्वान् प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ 2 ॥ इति सप्तमः

खण्डः ॥ 7

(2) -- तत् तत्रैव साध्वसाधुविवेककरणे उताप्याहुः -- साम्ना नं राजानं सामन्तं च उपागात् उपगतवान्; कोऽसौ? यतः

असाधुत्वप्राप्त्याशङ्का स इत्यभिप्रायः; शोभनाभिप्रायेण साधुना नमुपागात् इत्येव तत् तत्र आहुः लौकिकाः

बन्धनाद्यसाधुकार्यमपश्यन्तः। यत्र पुनर्विपर्ययेण बन्धनाद्यसाधुकार्यं पश्यन्ति, तत्र असाम्ना नमुपागादिति असाधुनैनमुपागादित्येव

तदाहुः॥

अथ सप्तविधस्य वाचि सप्तविधँ सामोपासीत यत्किञ्च वाचो हुमिति स हिङ्कारो यत्प्रेति स प्रस्तावो यदेति स आदिः ॥ 1

(3) -- अथोताप्याहुः स्वसंवेद्यं साम नः अस्माकं बतेति अनुकम्पयन्तः संवृत्तमित्याहुः; तत्तैरुक्तं भवति, यत्साधु भवति साधु

बतेत्येव तदाहुः; विपर्यये जाते असाम नो बतेति; यदसाधु भवति असाधु बतेत्येव तदाहुः; तस्मात्सामसाधुशब्दयोरेकार्थत्वं

सिध्दम्॥

यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ 2

(4) -- अतः स यः कश्चित्साधु सामेति साधुगुणवत्सामेत्यापास्ते समस्तं साम साधुगुणवद्विद्वान्, तस्यैतत्फलम् अभ्याशो ह

क्षिप्रंह, यत् इति क्रियाविशेषणार्थम्, नम् उपासकं साधवः शोभनाः धर्माः श्रुतिस्मृत्यविरुध्दाः आ च गच्छेयुः आगच्छेयुश्च;

केवलमागच्छेयुः, उप च नमेयुः उपनमेयुश्च, भोग्यत्वेनोपतिष्ठेयुरित्यर्थः॥ इति प्रथमखण्डभाष्यम्॥

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य तदेवं विद्वान्वाचि सप्तविधँ सामोपास्ते ॥ 3 ॥ इत्यष्टमः खण्डः ॥ 8

(1) -- पृथिवी हिंकार इत्यादि पूर्ववत्। शक्वर्य इति नित्यं बहुवचनं रेवत्य इव। लोकेषु प्रोताः॥

अथ खल्वमुमादित्यँ सप्तविधँ सामोपासीत सर्वदा समस्तेन साम मां प्रतिति सर्वेण समस्तेन साम ॥ 1

(2) -- लोकी भवति लोकफलेन युज्यत इत्यर्थः। लोकान्न निन्देत्, तद्व्रतम्॥ इति सप्तदशखण्डभाष्यम्॥

तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात्तस्य यत्पुरोदयात्स हिङ्कारस्तदस्य पशवोऽन्वायत्तास्त स्मात्ते हिं कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः ॥

2

(1) -- प्राणेषु पञ्चविधं परोवरीयः साम उपासीत, परं परं वरीयस्त्वगुणवत्प्राणदृष्टिविशिष्टं सामोपासीतेत्यर्थः। प्राणो हिंकारः,

उत्तरोत्तरवरीयसां प्राथम्यात्; वाक् प्रस्तावः, वाचा हि प्रस्तूयते सर्वम्, वाग्वरीयसी प्राणात् -- अप्राप्तमप्युच्यते वाचा, प्राप्तस्यैव

तु गन्धस्य ग्राहकः प्राणः; चक्षुरुद्गीथः, वाचो बहुतरविषयं प्रकाशयति चक्षुः, अतो वरीयो वाचः उद्गीथः, श्रैष्ठयात्; श्रोत्रं

प्रतिहारः, प्रतिहृतत्वात्; वरीयश्चक्षुषः, सर्वतः श्रवणात्; मनो निधनम्, मनसि हि निधीयन्ते पुरुषस्य भोग्यत्वेन सर्वेन्द्रियाहृता

विषयाः; वरीयस्त्वंच श्रोत्रान्मनसः, सर्वेन्द्रियविषयव्यापकत्वात्; अतीन्द्रियविषयोऽपि मनसो गोचर वेति। यथोक्तहेतुभ्यः

परोवरीयांसि प्राणादीनि वै तानि॥

कल्पन्ते हास्मा

तव

तुमान्भवति य तदेवं विद्वानृतुषु पञ्चविधँ सामोपास्ते ॥ 2 ॥ इति पञ्चमः खण्डः ॥ 5

(2) -- एतद्दृष्टया विशिष्टं यः परोवरीयः साम उपास्ते, परोवरीयो ह अस्य जीवनं भवतीत्युक्तार्थम्। इति तु पञ्चविधस्य साम्न

उपासनमुक्तमिति सप्तविधे वक्ष्यमाणविषये बुध्दिसमाधानार्थम्। निरपेक्षो हि पञ्चविधे, वक्ष्यमाणे बुध्दिं समाधित्सति॥ इति

सप्तखण्डभाष्यम्॥

पशुषु पञ्चविधँ सामोपासीताजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽ वाः प्रतिहारः पुरुषो निधनम् ॥ 1

(1) -- वसन्तो हिंकारः, प्राथम्यात्। ग्रीष्मः प्रस्तावः इत्यादि पूर्ववत्॥

ॐ। समस्तस्य खलु साम्न उपासनँ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ 1

(2) -- एतद्वैराजमृतुषु प्रोतं वेद, विराजति

तुवत् -- यथा

तवः आर्तवैर्धर्मैर्विराजन्ते, वं प्रजादिभिर्विद्वानिति। उक्तमन्यत्।

तून्न निन्देत्, तद्व्रतम्॥ इति षोडशखण्डभाष्यम्॥

तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ॥ 2

(1) -- पशुषु पञ्चविधं साम उपासीत। सम्यग्वृत्तेष्वृतुषु पशव्यः काल इत्यानन्तर्यम्। अजा हिंकारः, प्राधान्यात्, प्राथम्याद्वा -- 'अजः पशूनां प्रथमः' इति श्रुतेः;

अवयः प्रस्तावः, साहचर्यदर्शनादजावीनाम्; गाव उद्गीथः, श्रैष्ठयात्; अश्वाः प्रतिहारः, प्रतिहरणात्पुरुषाणाम्; पुरुषो निधनम्, पुरुषाश्रयत्वात्पशूनाम्॥

अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ 3

(2) -- फलम् -- भवन्ति ह अस्य पशवः पशुमान्भवति, पशुफलैश्च भोगत्यागादिभिर्युज्यत इत्यर्थः॥ इति षष्ठखण्डभाष्यम्॥

स य तदेवं विद्वान्साधु सामेत्युपास्तेऽभ्याशो ह यदेनँ साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ 4 ॥ इति प्रथमः खण्डः ॥

1

(1) -- उपमन्त्रयते संकेतं करोति, प्राथम्यात् स हिंकारः। ज्ञपयते तोषयति, स प्रस्तावः। सहशयनम् कपर्यङ्कगमनम्, स उद्गीथः, श्रैष्ठयात्। प्रति स्त्रीं

शयनं स्त्रिया अभिमुखीभावः, स प्रतिहारः। कालं गच्छति मैथुनेन, पारं समाप्ंति गच्छति तन्निधनम्; तद्वामदेव्यं मिथुने प्रोतम्, वाय्वम्बुमिथुनसंबन्धात्॥

लोकेषु पञ्चविधँ सामोपासीत पृथिवी हिङ्कारः । अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमितर्यूध्वेषु ॥ 1

(2) -- स य इत्यादि पूर्ववत्। मिथुनीभवति अविधुरो भवतीत्यर्थः। मिथुनान्मिथुनात्प्रजायते इति अमोघरेतस्त्वमुच्यते। न कांचन, कांचिदपि स्त्रियं

स्वात्मतल्पप्राप्तां न परिहरेत् समागमार्थिनीम्, वामदेव्यसामोपासनाङ्गत्वेन विधानात्। तस्मादन्यत्र प्रतिषेधस्मृतयः। वचनप्रामाण्याच्च धर्मावगतेर्न

प्रतिषेधशास्त्रेणास्य विरोधः॥ इति त्रयोदशखण्डभाष्यम्॥

अथावृत्तेषु द्यौर्हिङ्कार आदित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी निधनम् ॥ 2

(1) -- वृष्टौ पञ्चविधं साम उपासीत। लोकस्थितेः वृष्टिनिमित्तत्वादानन्तर्यम्। पुरोवातो हिंकारः। पुरोवाताद्युद्ग्रहणान्ता हि वृष्टिः, यथा साम

हिंकारादिनिधनान्तम्; अतः पुरोवातो हिंकारः, प्राथम्यात्। मेधो जायते स प्रस्तावः; प्रावृषि मेघजनने वृष्टेः प्रस्ताव इति हि प्रसिध्दिः; वर्षति स उद्गीथः,

श्रैष्ठयात्; विद्योतते स्तनयति स प्रतिहारः, प्रतिहृतत्वात्; उद्गृह्णाति तत् निधनम्, समाप्तिसामान्यात्॥

कल्पन्ते हास्मै लोका उर्ध्वा चावृत्ता च य तदेवं विद्वाँल्लोकेषु पञ्चविधं सामोपास्ते ॥ 3 ॥ इति द्वितीयाः खण्डः ॥ 2

(2) -- फलमुपासनस्य -- वर्षति ह अस्मै इच्छातः। तथा वर्षयति ह असत्यामपि वृष्टौ। य तदित्यादि पूर्ववत्॥ इति तृतीयखण्डभाष्यम्॥

वृष्टौ पञ्चविधँ सामोपासीत पुरोवातो हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहारः

1

(1) -- ओंकारस्योपासनविध्यर्थं त्रयो धर्मस्कन्धा इत्याद्यारभ्यते। नैवं मन्तव्यं सामावयवभूतस्यैवोद्गीथादिलक्षणस्योंकारस्योपासनात्फलं प्राप्यत इति; किं तर्हि,

यत्सर्वैरपि सामोपासनैः कर्मभिश्चाप्राप्यं तत्फलममृतत्वं केवलादोंकारोपासनात्प्राप्यत इति। तत्स्तुत्यर्थं सामप्रकरणे तदुपन्यासः। त्रयः त्रिसंख्यका धर्मस्य

स्कन्धा धर्मस्कन्धाः धर्मप्रविभागा इत्यर्थः; के ते इति, आह -- यज्ञः अग्निहोत्रादिः, अध्ययनं सनियमस्य

गादेरभ्यासः, दानं बहिर्वेदि यथाशक्ति द्रव्यसंविभागो भिक्षमाणेभ्यः, इति षः प्रथमः धर्मस्कन्धः गृहस्थसमवेतत्वात् तन्निर्वर्तकेन

गृहस्थेन निर्दिश्यते; प्रथमः क इत्यर्थः, द्वितीयतृतीयश्रवणात् न आद्यार्थः। तप व द्वितीयः; तप इति कृच्छ्रचान्द्रायणादि तद्वान्

तापसः परिव्राड्वा, न ब्रह्मसंस्थः आश्रमधर्ममात्रसंस्थः, ब्रह्मसंस्थस्य तु अमृतत्वश्रवणात्; द्वितीयः धर्मस्कन्धः। ब्रह्मचारी

आचार्यकुले वस्तुं शीलमस्येत्याचार्यकुलवासी। अत्यन्तं यावज्जीवम् आत्मानं नियमैः आचार्यकुले अवसादयन् क्षपयन् देहं

तृतीयः धर्मस्कन्धः। अत्यन्तमित्यादिविशेषणान्नैष्ठिक इति गम्यते। उपकुर्वाणस्य स्वाध्यायग्रहणार्थत्वात् न पुण्यलोकत्वं

ब्रह्मचर्येण। सर्व ते त्रयोऽप्याश्रमिणः यथोक्तैर्धर्मैः पुण्यलोका भवन्ति; पुण्यो लोको येषां त इमे पुण्यलोका आश्रमिणो भवन्ति।

अवशिष्टस्त्वनुक्तः परिव्राट् तुरीयः ब्रह्मसंस्थः ब्रह्मणि सम्यक्स्थितः, सोऽमृतत्वं पुण्यलोकविलक्षणममरणभावमात्यन्तिकम् ति,

आपेक्षिकम्, देवाद्यमृतत्ववत्, पुण्यलोकात्पृथक् अमृतत्वस्य विभागकरणात्॥ यदि च पुण्यलोकातिशयमात्रममृतत्वमभविष्यत्,

ततः पुण्यलोकत्वाद्विभक्तं नावक्ष्यत्। विभक्तोपदेशाच्च आत्यन्तिकममृतत्वमिति गम्यते। अत्र च आश्रमधर्मफलोपन्यासः

प्रणवसेवास्तुत्यर्थः, न तत्फलविध्यर्थः, स्तुतये च प्रणवसेवायाः, आश्रमधर्मफलविधये च, इति हि भिद्येत वाक्यम्।

तस्मात्स्मृतिप्रसिध्दाश्रमफलानुवादेन प्रणवसेवाफलममृतत्वं ब्रुवन् प्रणवसेवां स्तौति। यथा पूर्णवर्मणः सेवा भक्तपरिधानमात्रफला,

राजवर्मणस्तु सेवा राज्यतुल्यफलेति -- तद्वत्। प्रणवश्च तत्सत्यं परं ब्रह्म तत्प्रतीकत्वात्। 'एतध्दयेवाक्षरं ब्रह्म तद्ध्येवाक्षरं

परम्' इत्याद्याम्नानात्काठके, युक्तं तत्सेवातोऽमृतत्वम्॥ अत्र आहुः केचित् -- चतुर्णामाश्रमिणामविशेषेण

स्वधर्मानुष्ठानात्पुण्यलोकता इहोक्ता ज्ञानवर्जितानाम् 'सर्व ते पुण्यलोका भवन्ति' इति। नात्र परिव्राजवशेषितः; परिव्राजकस्यापि

ज्ञानं यमा नियमाश्च तप वेति; तप व द्वितीय इत्यत्र तपःशब्देन परिव्राट्तापसौ गृहीतौ। अतस्तेषामेव चतुर्णां यो ब्रह्मसंस्थः

प्रणवसेवकः सोऽमृतत्वमेतीति चतुर्णामधिकृतत्वाविशेषात्, ब्रह्मसंस्थत्वेऽप्रतिषेधाच्च, स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां

सामर्थ्योपपत्तेः। न च यववराहादिशब्दवत् ब्रह्मसंस्थशब्दः परिव्राजके रूढः, ब्रह्मणि संस्थितिनिमित्तमुपादाय प्रवृत्तत्वात्। न हि

रूढिशब्दा निमित्तमुपाददते। सर्वेषां च ब्रह्मणि स्थितिरुपपद्यते। यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिः, तस्य तस्य

निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिव्राडेकविषये संकोचे कारणाभावात् निरोध्दुमयुक्तम्। न च

पारिव्राज्याश्रमधर्ममात्रेणामृतत्वम्, ज्ञानानर्थक्यप्रसङ्गात्। पारिव्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाधनमिति चेत्, ,

आश्रमधर्मत्वाविशेषात्। धर्मो वा ज्ञानविशिष्टोऽमृतत्वसाधनमित्येतदपि सर्वाश्रमधर्माणामविशिष्टम्। न च वचनमस्ति

परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षः, नान्येषाम् इति। ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिध्दान्तः। तस्माद्य व ब्रह्मसंस्थः

स्वाश्रमविहितधर्मवताम्, सोऽमृतत्वमेतीति॥ न, कर्मनिमित्तविद्याप्रत्यययोर्विरोधात्। कत्र्रादिकारकक्रियाफलभेदप्रत्ययवत्त्वं हि

निमित्तमुपादाय इदं कुरु इदं मा कार्षीः इति कर्मविधयः प्रवृत्ताः। तच्च निमित्तं न शास्त्रकृतम्, सर्वप्राणिषु दर्शनात्।

'सत्...कमेवाद्वितीयम्' 'आत्मैवेदं सर्वम्' 'ब्रह्मैवेदं सर्वम्' इति शास्त्रजन्यः प्रत्ययो विद्यारूपः स्वाभाविकं

क्रियाकारकफलभेदप्रत्ययं कर्मविधिनिमित्तमनुपमृद्य न जायते, भेदाभेदप्रत्ययोर्विरोधात्। न हि

तैमिरिकद्विचन्द्रादिभेदप्रत्ययमनुपमृद्य तिमिरापगमे चन्द्राद्येकत्वप्रत्यय उपजायते, विद्याविद्याप्रत्यययोर्विरोधात्। तत्रैवं सति यं

भेदप्रत्ययमुपादाय कर्मविधयः प्रवृत्ताः, स यस्योपमर्दितः 'सत्...कमेवाद्वितीयम्' 'तत्सत्यम्' 'विकारभेदोऽनृतम्'

इत्येतद्वाक्यप्रमाणजनितेनैकत्वप्रत्ययेन, स सर्वकर्मभ्यो निवृत्तः, निमित्तनिवृत्तेः; स च निवृत्तकर्मा ब्रह्मसंस्थं उच्यते; स च

परिव्राडेव, अन्यस्यासंभवात्, अन्यो हि अनिवृत्तभेदप्रत्ययः सोऽन्यत्पश्यञ्श्रृण्वन्मन्वानो विजानन्निदं कृत्वेदं प्राप्नुयामिति हि

मन्यते। तस्यैवं कुर्वतो न ब्रह्मसंस्थता, वाचारम्भणमात्रविकारानृताभिसंधिप्रत्ययवत्त्वात्। न च असत्यमित्युपमर्दिते भेदप्रत्यये

सत्यमिदमनेन कर्तव्यं मयेति प्रमाणप्रमेयबुध्दिरुपपद्यते -- आकाश इव तलमलबुध्दिर्विवेकिनः। उपमर्दितेऽपि भेदप्रत्यये कर्मभ्यो

न निवर्तते चेत्, प्रागिव भेदप्रत्ययानुपमर्दनादेकत्वप्रत्ययविधायकं वाक्यमप्रमाणीकृतं स्यात्। अभक्ष्यभक्षणादिप्रतिषेधवाक्यानां

प्रामाण्यत् युक्तमेकत्ववाक्यस्यापि प्रामाण्यम्, सर्वोपनिषदां तत्परत्वात्। कर्मविधीनामप्रामाण्यप्रसङ्ग इति चेत्, ,

अनुपमर्दितभेदप्रत्ययवत्पुरुषविषये प्रामाण्योपपत्तेः स्वप्नादिप्रत्यय इव प्राक्प्रबोधात्। विवेकिनामकरणात् कर्मविधिप्रामाण्योच्छेद

इति चेत्, , काम्यविध्यनुच्छेददर्शनात्। न हि, कामात्मता न प्रशस्तेत्येवं विज्ञानवद्भिः काम्यानि कर्माणि नानुष्ठीयन्त इति,

काम्यकर्मविधय उच्छिद्यन्ते, अनुष्ठीयन्त व कामिभिरिति; तथा ब्रह्मसंस्थैर्ब्रह्मविद्भिर्नानुष्ठीयन्ते कर्माणीति न तद्विधय

उच्छिद्यन्ते, अब्रह्मविद्भिरनुष्ठीयन्त वेति। परिव्राजकानां भिक्षाचरणादिवत् उत्पन्नैकत्वप्रत्ययानामपि

गृहस्थादीनामग्निहोत्रादिकर्मानिवृत्तिरिति चेत्, , प्रामाण्यचिन्तायां पुरुषप्रवृत्तेरदृष्टान्तत्वात् -- न हि, नाभिचरेदिति

प्रतिषिध्दमप्यभिरचणं कश्चित्कुर्वन्दृष्ट इति, शत्रौ द्वेषरहितेनापि विवेकिना अभिरचरणं क्रियते। न च कर्मविधिप्रवृत्तिनिमित्ते

भेदप्रत्यये बाधिते अग्निहोत्रादौ प्रवर्तकं निमित्तमस्ति, परिव्राजकस्येव भिक्षाचरणादौ बुभुक्षादि प्रवर्तकम्। इहाप्यकरणे

प्रत्यवायभयं प्रवर्तकमिति चेत्, , भेदप्रत्ययवतोऽधिकृतत्वात्। भेदप्रत्ययवान् अनुपमर्दितभेदबुध्दिर्विद्यया यः, स कर्मण्यधिकृत

इत्यवोचाम; यो हि अधिकृतः कर्मणि, तस्य तदकरणे प्रत्यवायः; न निवृत्ताधिकारस्य, गृहस्थस्येव, ब्रह्मचारिणो

विशेषधर्माननुष्ठाने। वं तर्हि सर्वः स्वाश्रमस्थः उत्पन्नैकत्वप्रत्ययः परिव्राडिति चेत्, , स्वस्वामित्वभेदबुध्दयनिवृत्तेः, कर्मार्थत्वाच्च

इतराश्रमाणाम् -- 'अथ कर्म कुर्वीय' इति श्रुतेः। तस्मात् स्वस्वामित्वाभावात् भिक्षुरेक व परिव्राट्, न गृहस्थादिः।

कत्वप्रत्ययविधिजनितेन प्रत्ययेन विधिनिमित्तभेदप्रत्ययस्योपमर्दितत्वात् यमनियमाद्यमुपपत्तिः परिव्राजकस्येति चेत्, ,

बुभुक्षादिना कत्वप्रत्ययात्प्रच्यावितस्योपपत्तेः, निवृत्त्यर्थत्वात्। न च प्रतिषिध्दसेवाप्राप्तिः, कत्वप्रत्ययोत्पत्तेः प्रागेव प्रतिषिध्दत्वात्।

न हि रात्रौ कूपे कण्टके वा पतितः उदितेऽपि सवितरि पतति तस्मिन्नेव। तस्मात् सिध्दं निवृत्तकर्मा भिक्षुक व ब्रह्मसंस्थ इति।

यत्पुनरुक्तं सर्वेषां ज्ञानवर्जितानां पुण्यलोकतेति -- सत्यमेतत्। यच्चोक्तं तपःशब्देन परिव्राडप्युक्त इति -- तदसत्। कस्मात्?

परिव्राजकस्यैव निवृत्तभेदप्रत्ययस्य ब्रह्मसंस्थतासंभवात्। स व हि अवशेषित इत्यवोचाम।

कत्वविज्ञानवतोऽग्निहोत्रादिवत्तपोनिवृत्तेश्च। भेदबुध्दिमत व हि तपःकर्तव्यता स्यात्। तेन कर्मच्छिद्रे ब्रह्मसंस्थतासामर्थ्यम्,

अप्रतिषेधश्च प्रत्युक्तः। तथा ज्ञानवानेव निवृत्तकर्मा परिव्राडिति ज्ञानवैयर्थ्यं प्रत्युक्तम्। यत्पुनरुक्तं यववराहादिशब्दवत्परिव्राजके

न रूढो ब्रह्मसंस्थशब्द इति, तत्परिहृतम्; तस्यैव ब्रह्मसंस्थतासंभवान्नान्यस्येति। यत्पुनरुक्तं रूढशब्दाः निमित्तं नोपाददत इति,

तन्न, गृहस्थपक्षपरिव्राजकादिशब्ददर्शनात्। गृहस्थितिपारिव्राज्यतक्षणादिनिमित्तोपादाना अपि, गृहस्थपरिव्राजकावाश्रमिविशेषे,

विशिष्टजातिमति च तक्षेति, रूढा दृश्यन्ते शब्दाः। न यत्र यत्र निमित्तानि तत्र तत्र वर्तन्ते, प्रसिध्दयभावात्। तथा इहापि

ब्रह्मसंस्थशब्दो निवृत्तसर्वकर्मतत्साधनपरिव्राडेकविषयेऽत्याश्रमिणि परमहंसाख्ये वृत्त इह भवितुमर्हति, मुख्यामृतत्वफलश्रवणात्।

अतश्चेदमेवैकं वेदोक्तं पारिव्राज्यम्, न यज्ञोपवीतत्रिदण्डकमण्डल्वादिपरिग्रह इति; 'मुण्डोऽपरिग्रहोऽसङ्गः' इति च। श्रुतेः

'अत्याश्रमिभ्यः परमं पवित्रम्' इत्यादि च श्वेताश्वतरीये; 'निस्तुतिर्निर्नमस्कारः' इत्यादिस्मृतिभ्यश्च; 'तस्मात्कर्म न कुर्वन्ति

यतयः पारदर्शिनः। तस्मादलिङ्गो धर्मज्ञोऽव्यक्तिलिङ्गः' इत्यादिस्मृतिभ्यश्च॥ यत्तु सांख्यैः कर्मत्यागोऽभ्युपगम्यते,

क्रियाकारकफलभेदबुध्देः सत्यत्वाभ्युपगमात्, तन्मृषा। यच्च बौध्दैः शून्यताभ्युपगमात् अकर्तृत्वमभ्युपगम्यते, तदप्यसत्,

तदभ्युपगन्तुः सत्त्वाभ्युपगमात्। यच्च अज्ञैरलसतया अकर्तृत्वाभ्युपगमः, सोऽप्यसत्, कारकबुध्देरनिवर्तितत्वात्प्रमाणेन। तस्मात्

वेदान्तप्रमाणजनितैकत्वप्रत्ययवत व कर्मनिवृत्तिलक्षणं पारिव्राज्यं ब्रह्मसंस्थत्वं चेति सिध्दम्। तेन गृहस्थस्यैकत्वविज्ञाने सति

पारिव्राज्यमर्थसिध्दम्॥ ननु अग्न्युत्सादनदोषभाक्स्यात् परिव्रजन् -- 'वीरहा वा ष देवानां योऽग्निमुद्वासयते' इति श्रुतेः, ,

दैवोत्सादितत्वात्, उत्सन्न व हि स कत्वदर्शने जाते -- 'अपागादग्नेरग्नित्वम्' इति श्रुतेः। अतो न दोषभाक् गृहस्थः

परिव्रजन्निति॥ यत्संस्थः अमृतत्वमेति, तन्निरूपणार्थमाह --

उद्गृह्णाति तन्निधनं वर्षति हास्मै वर्षयति ह य तदेवं विद्वान्वृष्टौ पञ्चविधँ सामोपास्ते ॥ 2 ॥ इति तृतीयः खण्डः ॥ 3

(2) -- प्रजापतिः विराट् कश्यपो वा, लोकान् उद्दिश्य तेषु सारजिघृक्षया अभ्यतपत् अभितापं कृतवान् ध्यानं तपः

कृतवानित्यर्थः; तेभ्यः अभितप्तेभ्यः सारभूता त्रयी विद्या संप्रास्रवत् प्रजापतेर्मनसि प्रत्यभादित्यर्थः। तामभ्यतपत् -- पूर्ववत्।

तस्या अभितप्तायाः तान्यक्षराणि संप्रास्रवन्त भूर्भुवः स्वरिति व्याहृतयः॥

सर्वास्वप्सु पञ्चविधँ सामोपासीत मेघो यत्संप्लवते स हिङ्कारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम्

1

(3) -- तानि अक्षराणि अभ्यतपत्, तेभ्यः अभितप्तेभ्यः ॐकारः संप्रास्रवत्। तत् ब्रह्म कीदृशमिति, आह -- तद्यथा शङ्कुना

पर्णनालेन सर्वाणि पर्णानि पत्रावयवजातानि संतृण्णानि निविध्दानि व्याप्तानीत्यर्थः। वम् ओंकारेण ब्रह्मणा परमात्मनः

प्रतीकभूतेन सर्वा वाक् शब्दजातं संतृण्णा -- 'अकारो वै सर्वा वाक्' इत्यादिश्रुतेः। परमात्मविकारश्च नामधेयमात्रम् इत्यतः

ओंकार वेदँ सर्वमिति। द्विरभ्यासः आदरार्थः। लोकादिनिष्पादनकथनम् ओंकारस्तुत्यर्थमिति॥ इति त्रयोंविशखण्डभाष्यम्॥

न हाप्सु प्रैत्यप्सुमान्भवति य तदेवं विद्वान्सर्वास्वप्सु पञ्चविधँ सामोपास्ते ॥ 2 ॥ इति चतुर्थः खण्डः ॥ 4

अध्याय 3

अथ यञ्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अ चन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ 1

(1) -- मनोमय ईश्वर उक्तः आकाशात्मेति च ब्रह्मणो गुणैकदेशत्वेन। अथेदानीं मनआकाशयोः समस्तब्रह्मदृष्टिविधानार्थ आरम्भः मनो ब्रह्मेत्यादि। मनः

मनुतेऽनेनेत्यन्तःकरणं तद्ब्रह्म परमित्युपासीतेति तदात्मविषयं दर्शनम् अध्यात्मम्। अथ अधिदैवतं देवताविषयमिदं वक्ष्यामः। आकाशो ब्रह्मेत्युपासीत;

वमुभयमध्यात्ममधिदैवतं च उभयं ब्रह्मदृष्टिविषयम् आदिष्टम् उपदिष्टं भवति; आकाशमनसोः सूक्ष्मत्वात् मनसोपलभ्यत्वाच्च ब्रह्मणः, योग्यं मनो ब्रह्मदृष्टेः,

आकाशश्च, सर्वगतत्वात्सूक्ष्मत्वादुपाधिहीनत्वाच्च॥

त तदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ 2

(2) -- तदेतत् मनआख्यं चतुष्पाद्ब्रह्म, चत्वारः पादा अस्येति। कथं चतुष्पात्त्वं मनसो ब्रह्मण इति, आह -- वाक्प्राणश्चक्षुःश्रोत्रमित्येते पादाः इत्यध्यात्मम्।

अथाधिदैवतम् आकाशस्य ब्रह्मणोऽग्निर्वायुरादित्यो दिश इत्येते। वमुभयमेव चतुष्पाद्ब्रह्म आदिष्टं भवति अध्यात्मं चैवाधिदैवतं च। तत्र वागेव मनसो

ब्रह्मणश्चतुर्थः पाद इतरपादत्रयापेक्षा -- वाचा हि पादेनेव गवादि वक्तव्यविषयं प्रति तिष्ठति; अतो मनसः पाद इव वाक्। तथा प्राणो घ्राणः पादः; तेनापि

गन्धविषयं प्रति च क्रामति। तथा चक्षुः पादः श्रोत्रं पाद इत्येवमध्यात्मं चतुष्पात्त्वं मनसो ब्रह्मणः। अथाधिदैवतम् अग्निवाय्वादित्यदिशः आकाशस्य ब्रह्मण उदर

इव गोः पादा इव लग्ना उपलभ्यन्ते; तेन तस्य आकाशस्य अग्न्यादयः पादा उच्यन्ते। वमुभयमध्यात्मं चैवाधिदैवतं च चतुष्पादादिष्टं भवति॥

स य तदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स तदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥

3

(3) -- तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पादः। सोऽग्निना अधिदैवतेन ज्योतिषा भाति च दीप्यते तपति च संतापं च औष्ण्यं करोति। अथवा

तैलघृताद्याग्नेयाशनेन इध्दा वाग्भाति च तपति च वदनायोत्साहवती स्यादित्यर्थः। विद्वत्फलम्, भाति च तपति च कर्ीत्या यशसा ब्रह्मवर्चसेन, य वं यथोक्तं

वेद॥

स यावदादित्यः प चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यँ स्वाराज्यं पर्येता

4 ॥ इति नवमः खण्डः ॥ 9

(4) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

त तदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ 2

(5) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

स य तदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स तदेव रूपमभिसंविशत्येतस्माद्रपादुदेति ॥ 3

(6) -- तथा प्राण व ब्रह्मणश्चतुर्थः पादः। स वायुना गन्धाय भाति च तपति च। तथा चक्षुः आदित्येन रूपग्रहणाय, श्रोत्रं दिग्भिः शब्दग्रहणाय। विद्याफलं

समानं सर्वत्र ब्रह्मसंपत्तिरदृष्टं फलं य वं वेद। द्विरुक्तिर्दर्शनसमाप्त्यर्था॥ इति अष्टादशखण्डभाष्यम्॥

स यावदादित्यः पुरस्तादुदेता प चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यँ स्वाराज्यं पर्येता

4 ॥ इति सप्तमः खण्डः ॥ 7

(1) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अ नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ 1

(2) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

त तदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ 2

(3) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

स य तदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्टवा तृप्यति स तदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति

3

(4) -- तथा पश्चात् उत्तरतः ऊर्ध्वमुदेता विपर्ययेण अस्तमेता। पूर्वस्मात्पूर्वस्माद्विगुणोत्तरोत्तरेण कालेनेत्यपौराणं दर्शनम्। सवितुः

चतुर्दिशमिन्द्रयमवरुणसोमपुरीषु उदयास्तमयकालस्य तुल्यत्वं हि पौराणिकैरुक्तम्, मानसोत्तरस्य मूर्धनि मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वादिति। अत्रोक्तः परिहारः

आचार्यैः। अमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्वासः स्यात्। उदयश्च नाम सवितुः तन्निवासिनां प्राणिनां चक्षुर्गोचरापत्तिः, तदत्ययश्च अस्तमनम्;

न परमार्थत उदयास्तमने स्तः। तन्निवासिनां च प्राणिनामभावे तान्प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति, चक्षुर्गोचरापत्तेस्तदत्ययस्य च अभावात्।

तथा अमरावत्याः सकाशाद्विगुणं कालं संयमनी पुरी वसति, अतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इव उदेति उत्तरतोऽस्तमेति इत्युच्यतेऽस्मद्बुध्दिं च

अपेक्ष्य। तथोत्तरास्वपि पुरीषु योजना। सर्वेषां च मेरुरुत्तरतो भवति। यदा अमरावत्यां मध्याह्नगतः सविता, तदा संयमन्यामुद्यन्दृश्यते; तत्र मध्याह्नगतो

वारुण्यामुद्यन्दृश्यते; तथोत्तरस्याम्, प्रदक्षिणावृत्तेस्तुल्यत्वात्। इलावृतवासिनां सर्वतः पर्वतप्राकारनिवारितादित्यरश्मीनां सविता ऊर्ध्व इव उदेता अर्वागस्तमेता

दृश्यते, पर्वतोर्ध्वच्छिद्रप्रवेशात्सवितृप्रकाशस्य। तथा

गाद्यमृतोपजीविनाममृतानां च द्विगुणोत्तरोत्तरवीर्यवत्त्वमनुमीयते भोगकालद्वैगुण्यलिङ्गेन। उद्यमनसंवेशनादि देवानां रुद्रादीनां

विदुषश्च समानम्॥ इति अष्टमखण्डभाष्यम्॥

स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्प चादुदेता पुरस्तादस्तमेतादित्यानामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ॥ 4 ॥ इत्यष्टमः खण्डः ॥

8

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद : 1पुनस्तस्यैव त्रिपादमृतस्य ब्रह्मणोऽनन्तगुणवतोऽनन्तशक्तेरनेकभेदोपास्यस्य

विशिष्टगुणशक्तिमत्त्वेनोपासनं विधित्सन् आह -- (1) -- सर्वं समस्तम्, खल्विति वाक्यालंकारार्थो निपातः। इदं जगत्

नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्म कारणम्; वृध्दतमत्वात् ब्रह्म। कथं सर्वस्य ब्रह्मत्वमित्यत आह -- तज्जलानिति;

तस्माद्ब्रह्मणो जातं तेजोबन्नादिक्रमेण सर्वम्; अतः तज्जम्; तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि लीयते

तदात्मतया श्लिष्यत इति तल्लम्; तथा तस्मिन्नेव स्थितिकाले, अनिति प्राणिति चेष्टत इति। वं ब्रह्मात्मतया त्रिषु

कालेष्वविशिष्टम्, तद्व्यतिरेकेणाग्रहणात्। अतः तदेवेदं जगत्। यथा च इदं तदेवैकमद्वितीयं तथा षष्ठे विस्तरेण वक्ष्यामः।

यस्माच्च सर्वमिदं ब्रह्म, अतः शान्तः रागद्वेषादिदोषरहितः संयतः सन्, यत् तत्सर्वं ब्रह्म तत् वक्ष्यमाणैर्गुणैरुपासीत।

कथमुपासीत? क्रतुं कुर्वीत -- क्रतुः निश्चयोऽध्यवसायः वमेव नान्यथेत्यविचलः प्रत्ययः, तं क्रतुं कुर्वीत उपासीत इत्यनेन

व्यवहितेन संबन्धः। किं पुनः क्रतुकरणेन कर्तव्यं प्रयोजनम्? कथं वा क्रतुः कर्तव्यः? क्रतुकरणं च अभिप्रेतार्थसिध्दिसाधनं

कथम्? इत्यस्यार्थस्य प्रतिपादनार्थम् अथेत्यादिग्रन्थः। अथ खल्विति हेत्वर्थः। यस्मात्क्रतुमयः क्रतुप्रायोऽध्यवसायात्मकः पुरुषः

जीवः; यथाक्रतुः यादृशः क्रतुः अस्य सोऽयं यथाक्रतुः यथाध्यवसायः यादृङिनश्चयः अस्मिल्लाँके जीवन् इह पुरुषो भळति,

तथा इतः अस्माद्देहात् प्रेत्य मृत्वा भवति; क्रत्वनुरूपफलात्मको भवतीत्यर्थः। वं हि तच्छास्त्रतो दृष्टम् -- 'यं यं वापि स्मरन्भावं

त्यजत्यन्ते कलेबरम्' इत्यादि। यत वं व्यवस्था शास्त्रदृष्टा, अतः सः वं जानन् क्रतुं कुर्वीत; यादृशं क्रतुं वक्ष्यामः तम्। यत वं

शास्त्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं फलम्, अतः स कर्तव्यः क्रतुः॥

तद्वयक्षरत्तदादित्यभितोऽश्रयत्तद्वा तद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ 3

(2) -- कथम्? मनोमयः मनःप्रायः; मनुतेऽनेनेति मनः तत् स्ववृत्त्या विषयेषु प्रवृत्तं भवति, तेन मनसा तन्मयः; तथा प्रवृत्त इव

तत्प्रायो निवृत्त इव च। अत व प्राणशरीरः प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वयसंमूर्छितः, 'यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा

स प्राणः' इति श्रुतेः। सः शरीरं यस्य, स प्राणशरीरः, 'मनोमयः प्राणशरीरनेता' इति च श्रुत्यन्तरात्। भारूपः भा दीप्तिः

चैतन्यलक्षणं रूपं यस्य सः भारूपः। सत्यसंकल्पः सत्या अवितथाः संकल्पाः यस्य, सोऽयं सत्यसंकल्पः; न यथा संसारिण

इवानैकान्तिकफलः संकल्प ईश्वरस्येत्यर्थः। संसारिणः इवानैकान्तिकफलः संकल्प ईश्वरस्यैत्यर्थः। संसारिणः अनृतेन

मिथ्याफलत्वहेतुना प्रत्यूढत्वात् संकल्पस्य मिथ्याफलत्वं वक्ष्यति -- 'अनृतेन हि प्रत्यूढाः' इति। आकाशात्मा आकाश इव

आत्मा स्वरूपं यस्य सः आकाशात्मा। सर्वगतत्वं सूक्ष्मत्वं रूपादिहीनत्वं च आकाशतुल्यता ईश्वरस्य। सर्वकर्मा सर्वं विश्वं

तेनेश्वरेण क्रियत इति जगत्सर्वं कर्म यस्य स सर्वकर्मा, 'स हि सर्वस्य कर्ता' इति श्रुतेः। सर्वकामः सर्वे कामा दोषरहिता

अस्येति सर्वकामः, 'धर्माविरुध्दो भूतेषु कामोऽस्मि' इति स्मृतेः। ननु कामोऽस्मीति वचनात् इह बहुब्रीहिर्न संभवति सर्वकाम

इति। न, कामस्य कर्तव्यत्वात् शब्दादिवत्पारार्थ्यप्रसङ्गाच्च देवस्य। तस्मात् यथेह सर्वकाम इति बहुव्रीहिः, तथा कामोऽस्मीति

स्मृत्यर्थो वाच्यः। सर्वगन्धः सर्वे गन्धाः सुखकरा अस्य सोऽयं सर्वगन्धः, 'पुण्यो गन्धः पृथिव्याम्' इति स्मृतेः। तथा रसा अपि

विज्ञेयाः; अपुण्यगन्धरसग्रहणस्य पाप्मसंबन्धनिमित्तत्वश्रवणात्, 'तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च। पाप्मना ह्येष

विध्दः' इति श्रुतेः। न च पाप्मसंसर्ग ईश्वरस्य, अविद्यादिदोषस्यानुपपत्तेः। सर्वमिदं जगत् अभ्यात्तः अभिव्याप्तः।

अततेर्व्याप्त्यर्थस्य कर्तरि निष्ठा। तथा अवाकी -- उच्यते अनयेति वाक् वागेव वाकः, यद्वा वचेर्घञन्तस्य करणे वाकः, स यस्य

विद्यते स वाकी, न वाकी अवाकी। वाक्प्रतिषेधश्च अत्र उपलक्षणार्थः। गन्धरसादिश्रवणात् ईश्वरस्य प्राप्तानि घ्राणादीनि

करणानि गन्धादिग्रहणाय; अतः वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि; 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः'

इत्यादिमन्त्रवर्णात्। अनादरः असंभ्रमः; अप्राप्तप्राप्तौ हि संभ्रमः स्यादनाप्तकामस्य। न तु आप्तकामत्वात् नित्यतृप्तस्येश्वरस्य

संभ्रमोऽस्ति क्वचित्॥

ते वा ते रसानाँ रसा वेदा हि रसास्तेषामेते रसास्तानि वा तान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ 4 ॥ इति पञ्चमः खण्डः ॥ 5

(3) -- एषः यथोक्तगुणः मे मम आत्मा अन्तर्हृदये हृदयपुण्डरीकस्यान्तः मध्ये अणीयान् अणुतरः, व्रीहेर्वा यवाद्वा इत्यादि

अत्यन्तसूक्ष्मत्वप्रदर्शनार्थम्। श्यामाकाद्वा श्यामाकतण्डुलाद्वा इति परिच्छिन्नपरिमाणात् अणीयानित्युक्तेऽणुपरिमाणत्वं

प्राप्तमाशङ्कय, अतः तत्प्रतिषेधायारभते -- ष म आत्मान्तर्हृदये ज्यायान्पृथिव्या इत्यादिना। ज्यायःपरिमाणाच्च ज्यायस्त्वं

दर्शयन् अनन्तपरिमाणत्वं दर्शयति -- मनोमय इत्यादिना ज्यायानेभ्यो लोकेभ्य इत्यन्तेन॥

तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अ नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ 1

(4) -- यथोक्तगुणलक्षणः ईश्वरः ध्ययेः, न तु तद्गुणविशिष्ट व -- यथा राजपुरुषमानयं चित्रगुं वा इत्युक्ते न

विशेषणस्याप्यानये व्याप्रियते, तद्वदिहापि प्राप्तम; अतस्तन्निवृत्त्यर्थं सर्वकर्मेत्यादि पुनर्वचनम्। तस्मात् मनोमयत्वादिगुणविशिष्ट

वेश्वरो ध्येयः। अत व षष्ठसप्तमयोरिव 'तत्त्वमसि' 'आत्मैवेदं सर्वम्' इति नेह स्वाराज्येऽभिषिञ्चति, ष म आत्मा

तद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मि इति लिङ्गात्; न तु आत्मशब्देन प्रत्यगात्मैव उच्यते, ममेति षष्ठयाः

संबन्धार्थप्रत्यायकत्वात्, तमभिसंभवितास्मीति च कर्मकर्तृत्वनिर्देशात्। ननु षष्ठेऽपि 'अथ संपत्स्ये' इति सत्संपत्तेः

कालान्तरितत्वं दर्शयति। न, आरब्धसंस्कारशेषस्थित्यर्थपरत्वात्; न कालान्तरितार्थता, अन्यथा तत्त्वमसीत्येतस्यार्थस्य

बाधप्रसङ्गात्। यद्यपि आत्मशब्दस्य प्रत्यगर्थत्वं सर्वं खल्विदं ब्रह्मेति च प्रकृतम् ष म आत्मान्तर्हृदय तद्ब्रह्मेत्युच्यते, तथापि

अन्तर्धानमीषदपरित्यज्यैव तमात्मानं इतः अस्माच्छरीरात् प्रेत्य अभिसंभवितास्मीत्युक्तम्। यथाक्रतुरूपस्य आत्मनः

प्रतिपत्तास्मीति यस्यैवंविदः स्यात् भवेत् अध्दा सत्यम् वं स्यामहं प्रेत्य, वं न स्यामिति न च विचिकित्सा अस्ति इत्येतस्मिन्नर्थे

क्रतुफलसंबन्धे, स तथैवेश्वरभावं प्रतिपद्यते विद्वान्, इत्येतदाह स्म उक्तवान्किल शाण्डिल्यो नाम

षिः। द्विरभ्यासः आदरार्थः॥ इति चतुर्दशखण्डभाष्यम्॥

त तदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ 2

(1) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

स य तदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्टवा तृप्यति स तदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ 3

(2) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

स यावदादित्यः पुरस्तादुदेता प चादस्तमेता वसूनामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ॥ 4 ॥ इति षष्ठः खण्डः ॥ 6

(3) -- अथ येऽस्योदञ्चो रश्मय इत्यादि समानम्। अथर्वाङ्गिरसः अथर्वणा अङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः, कर्मणि प्रयुक्ता मधुकृतः।

इतिहासपुराणं पुष्पम्। तयोश्चेतिहासपुराणयोरश्वमेधे पारिप्लवासु रात्रिषु कर्माङ्गत्वेन विनियोगः सिध्दः। मधु तदादित्यस्य परं कृष्णं रूपम् अतिशयेन

कृष्णमित्यर्थः॥ इति चतुर्थखण्डभाष्यम्॥

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद: 1यत वमतिशयफलैषा ब्रह्मविद्या, अतः सा प्रकारान्तरेणापि वक्तव्येति 'गायत्री वा' इत्याद्यारभ्यते। गायत्रीद्वारेण च उच्यते ब्रह्म,

सर्वविशेषरहितस्य 'नेति नेति' इत्यादिविशेषप्रतिषेधगम्यस्य दुर्बोधत्वात्। सत्स्वनेकेषु च्छन्दःसुगायत्र्या व ब्रह्मज्ञानद्वारतयोपादानं प्राधान्यात्। सोमाहरणात्

इतरच्छन्दोक्षराहरणेन इतरच्छन्दोव्याप्त्या च सर्वसवनव्यापकत्वाच्च यज्ञे प्राधान्यं गायत्र्याः। गायत्रीसारत्वाच्च ब्राह्मणस्य मातरमिव, हित्वा गुरुतरां गायत्रीं

ततोऽन्यद्गुरुतरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति, तस्यामत्यन्तगौरवस्य प्रसिध्दत्वात्। अतो गायत्रीमुखेनैव ब्रह्मोच्यते -- (1) -- गायत्री वा इत्यवधारणार्थो वै-

शब्दः। इदं सर्वं भूतं प्राणिजातं यत्ंकिच स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव। तस्याश्छन्दोमात्रायाः सर्वभूतत्वमनुपपन्नमिति गायत्रीकारणं वाचं

शब्दरूपामापादयति गायत्रीं वाग्वै गायत्रीति। वाग्वा इदं सर्वं भूतम्। यस्मात् वाक् शब्दरूपा सती सर्वं भूतं गायति शब्दयति -- असौ गौः असावश्व इति च,

त्रायते च रक्षति -- अमुष्मान्मा भैषीः किं ते भयमुत्थितम् इत्यादिना सर्वतो भयान्निवर्त्यमानः वाचा त्रातः स्यात्। यत् वाक् भूतं गायति च त्रायते च, गायत्र्येव

तत् गायति च त्रायते च, वाचः अनन्यत्वाद्गायत्र्याः। गानान्त्राणाच्च गायत्र्या गायत्रीत्वम्॥

अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन न वै देवा अ नन्तिन पिबन्त्येतदेवामृतं दृष्टवा तृप्यन्ति ॥ 1

(2) -- या वै सा वंलक्षणा सर्वभूतरूपा गायत्री, इयं वाव सा येयं पृथिवी। कथं पुनरियं पृथिवी गायत्रीति, उच्यते -- सर्वभूतसंबन्धात्। कथं सर्वभूतसंबन्धः,

अस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरं जङ्गमं च भूतं प्रतिष्ठितम्, तामेव पृथिवीं नातिशीयते नातिवर्तत इत्येतत्। यथा गानत्राणाभ्यां भूतसंबन्धो गायत्र्याः, वं

भूतप्रतिष्ठानाद्भूतसंबध्दा पृथिवी; अतो गायत्री पृथिवी॥

ते वा तेऽथर्वाङ्गिरस तदितिहासपुराणमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत ॥ 2

(3) -- या वै सा पृथिवी गायत्री इयं वाव सा इदमेव। तत्किम्? यदिदमस्मिन्पुरुषे कार्यकरणसंघाते जीवति शरीरम्, पार्थित्वाच्छरीरस्य। कथं शरीरस्य

गायत्रीत्वमिति, उच्यते -- अस्मिन्हि इमे प्राणाः भूतशब्दवाच्याः प्रतिष्ठिताः, अतः पृथिवीवद्भूतशब्दवाच्यप्राणप्रतिष्ठानात् शरीरं गायत्री, तदेव यस्माच्छरीरं

नातिशीयन्ते प्राणाः॥

तद्वयक्षरत्तदादित्यमभितोऽश्रयत्तद्वा तद्यदेतदादित्यस्य परं कृष्णँ रूपम् ॥ 3 ॥ इति चतुर्थः खण्डः ॥ 4

(4) -- यद्वै तत्पुरुषे शरीरं गायत्री इदं वाव तत्। यदिदमस्मिन्नन्तः मध्ये पुरुषे हृदयं पुण्डरीकाख्यम् तद्गायत्री। कथमिति, आह -- अस्मिन्हि इमे प्राणाः

प्रतिष्ठिताः, अतः शरीरवत् गायत्री हृदयम्। तदेव च नातिशीयन्ते प्राणाः। 'प्राणो ह पिता। प्राणो माता' 'अहिंसन्सर्वभूतानि' इति श्रुतेः भूतशब्दवाच्याः

प्राणाः॥

(5) -- सैषा चतुष्पदा षडक्षरपदा छन्दोरूपा सती भवति गायत्री षड्विधा -- वाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड्विधा भवति।

वाक्प्राणयोरन्यार्थनिर्दिष्टयोरपि गायत्रीप्रकारत्वम्, अन्यथा षड्विधसंख्यापूरणानुपपत्तेः। तत् तस्मिन्नर्थे तत् गायत्र्याख्यं ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तम्

चा अपि मन्त्रेणाभ्यूनक्तं प्रकाशितम्॥

अथ येऽस्योर्ध्वा रश्मयस्ता वास्योर्ध्वा मधुनाडयो गुह्या वादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ 1

(6) -- तावान् अस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः, यावांश्चतुष्पात्षड्विधश्च ब्रह्मणो विकारः पादो

गायत्रीति व्याख्यातः। अतः तस्माद्विकारलक्षणाद्गायत्र्याख्याद्वाचारम्भणमात्रात् ततो ज्यायान् महत्तरश्च

परमार्थसत्यरूपोऽविकारः पूरुषः पुरुषः सर्वपूरणात् पुरि शयनाच्च। तस्य अस्य पादः सर्वा सर्वाणि भूतानि तेजोबन्नादीनि

सस्थावरजङ्गमानि, त्रिपात् त्रयः पादा अस्य सोऽयं त्रिपात्; त्रिपादमृतं पुरुषाख्यं समस्तस्य गायत्र्यात्मनो दिवि द्योतनवति

स्वात्मन्यवस्थितमित्यर्थः इति॥

ते वा ते गुह्या आदेशा तह्ब्रह्माभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत ॥ 2

(7) -- यद्वै तत् त्रिपादमृतं गायत्रीमुखेनोक्तं ब्रह्मेति, इदं वाव तत् इदमेव तत्; योऽयं प्रसिध्दः बहिर्धा बहिः पुरुषादाकाशः

भौतिको यो वै, स बहिर्धा पुरुषादाकाश उक्तः॥

तद्वयक्षरत्तदादित्यमभितोऽश्रयत्तद्वा तद्यदेतदादित्यस्य कृष्णँ रूपम् ॥ 3 ॥ इति तृतीयः खण्डः ॥ 3

(8) -- अयं वाव सः, योऽयमन्तः पुरुषे शरीरे आकाशः। यो वै सोऽन्तः पुरुष आकाशः॥

अथ येऽस्योदञ्चो रश्मयस्ता वास्योदीच्यो मधुनाडयोऽथर्वाङ्गिरस व मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ॥ 1

(9) -- अयं वाव सः, योऽमन्तर्हृदये हृदयपुण्डरीके आकाशः। कथमेकस्य सत आकाशस्य त्रिधा भेद इति, उच्यते --

बाह्येन्द्रियविषये जागरितस्थाने नभसि दुःखबाहुल्यं दृश्यते। ततोऽन्तःशरीरे स्वप्नस्थानभूते मन्दतरं दुःखं भवति। स्वप्नान्पश्यतो

हृदयस्थे पुनर्नभसि न कंचन कामं कामयते न कंचन स्वप्नं पश्यति। अतः सर्वदुःखनिवृत्तिरूपमाकाशं सुषुप्तस्थानम्। अतो

युक्तमेकस्यापि त्रिधा भेदान्वाख्यानम्। बहिर्धा पुरुषादारभ्य आकाशस्य हृदये संकोचकरणं चेतःसमाधानस्थानस्तुतये -- यथा

'त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते। अर्धस्तु कुरुक्षेत्रमर्धतस्तु पृथूदकम्' इति, तद्वत्। तदेतध्दार्दाकाशाख्यं ब्रह्म पूर्णं

सर्वगतम्, न हृदयमात्रपरिच्छिन्नमिति मन्तव्यम्, यद्यपि हृदयाकाशे चेतः समाधीयते। अप्रवर्तित न कुतश्चित्क्वचित्प्रवर्तितुं

शीलमस्येत्यप्रवर्ति, तदनुच्छित्तिधर्मकम्। यथा अन्यानि भूतानि परिच्छिन्नान्युच्छित्तिधर्मकाणि, न तथा हार्दं नभः।

पूर्णामप्रवर्तिनीमनुच्छेदात्मिकां श्रियं विभूतिं गुणफलं लभते दृष्टम्। य वं यथोक्तं पूर्णाप्रवर्तिगुणं ब्रह्म वेद जानाति इहैव जीवन्

तद्भावं प्रतिपद्यत इत्यर्थः॥ इति द्वादशखण्डभाष्यम्॥

तानि वा तानि यजूँष्येतं यजुर्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत ॥ 2

(1) -- अथ ये अस्य दक्षिणा रश्मय इत्यादि समानम्। यजूंष्येव मधुकृतः यजुर्वेदविहिते कर्मणि प्रयुक्तानि, पूर्ववन्मधुकृत इव।

यजुर्वेदविहितं कर्म पुष्पस्थानीयं पुष्पमित्युच्यते। ता व सोमाद्या अमृता आपः॥

तद्वयक्षरत्तदादित्यमभितोऽश्रयत्तद्वा तद्यदेतदादित्यस्य शुक्लँ रूपम् ॥ 3 ॥ इति द्वितीयः खण्डः ॥ 2

(2) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अथ येऽस्य प्रत्यञ्चो रश्मयस्ता वास्य प्रतीच्यो मधुनाडयः सामन्येव मधुकृतः सामवेद व पुष्पं ता अमृता आपः ॥ 1

(3) -- तानि वा तानि यजूंष्येतं यजुर्वेदमभ्यतपन् इत्येवमादि सर्वं समानम्। मधु तदादित्यस्य दृश्यते शुक्लं रूपम्॥ इति

द्वितीयखण्डभाष्यम्॥

तानि वा तानि सामान्येतँ सामवेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत ॥ 2

(1) -- कृत्वैवमुदयास्तमनेन प्राणिनां स्वकर्मफलभोगनिमित्तमनुग्रहम्, तत्कर्मफलभोगक्षये तानि प्राणिजातान्यात्मनि संहृत्य, अथ

ततः तस्मादनन्तरं प्राण्यनुग्रहकालादर्ूध्वः सन् आत्मन्युदेत्य उद्गम्य यान्प्रत्युदेति तेषां प्राणिनामभावात् स्वात्मस्थः नैवोदेता

नास्तमेता कलः अद्वितीयः अनवयवः मध्ये स्वात्मन्येव स्थाता। तत्र कश्चिद्विद्वान्वस्वादिसमानचरणः रोहिताद्यमृतभोगभागी

यथोक्तक्रमेण स्वात्मानं सवितारमात्मत्वेनोपेत्य समाहितः सन् तं मन्त्रं दृष्ट्वा उत्थितः अन्यस्मै पृष्टवते जगाद --

यतस्त्वमागतो ब्रह्मलोकात् किं तत्राप्यहोरात्राभ्यां परिवर्तमानः सविता प्राणिनामायुः क्षपयति यथेहास्माकम्; इत्येवं पृष्टः प्रत्याह

-- तत् तत्र यथा पृष्टे यथोक्ते च अर्थे ष श्लोको भवति तेनोक्तो योगिनेति श्रुतेर्वचनमिदम्॥

स य तमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनँ साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ 4 ॥ इत्येकोनविंशः खण्डः ॥ 19 ॥ इति

छान्दोग्योपनिषदि तृतीयोऽध्यायः ॥ 3

(2) -- न वै तत्र यतोऽहं ब्रह्मलोकादागतः तस्मिन्न वै तत्र तदस्ति यत्पृच्छसि। न हि तत्र निम्लोच अस्तमगमत्सविता न च

उदियाय उद्गतः कुतश्चित् कदाचन कस्ंमिश्चिदपि काले इति। उदयास्तमयवर्जितः ब्रह्मलोकः इत्यनुपपन्नम् इत्युक्तः

शपथमिव प्रतिपेदे -- हे देवाः साक्षिणो यूयं श्रृणुत, यथा मयोक्तं सत्यं वचः तेन सत्येन अहं ब्रह्मणा ब्रह्मस्वरूपेण मा विराधिषि

मा विरुध्येयम्, अप्राप्तिर्ब्रह्मणो मम मा भूदित्यर्थः॥ सत्यं तेनोक्तमित्याह श्रुतिः --

अथ येऽस्य दक्षिणा रश्मयस्ता वास्य दक्षिणा मधुनाडयो यजूँष्येव मधुकृतो यजुर्वेद व पुष्पं ता अमृता आपः ॥ 1

(3) -- न ह वा अस्मै यथोक्तब्रह्मविदे न उदेति न निम्लोचति नास्तमेति, किं तु ब्रह्मविदेऽस्मै सकृद्दिवा हैव सदैव अहर्भवति,

स्वयंज्योतिष्ट्वात्; य तां यथोक्तां ब्रह्मोपनिषदं वेदगुह्यं वेद, वं तन्त्रेण वंशादित्रयं प्रत्यमृतसंबन्धं च यच्च अन्यदवोचाम वं

जानातीत्यर्थः। विद्वान् उदयास्तमयकालापरिच्छेद्यं नित्यमजं ब्रह्म भवतीत्यर्थः॥

श्रोत्रमेव ब्रह्मण चतुर्थः पादः स दिगर्भिज्योतिषा भाति च तपति च भाति च तपति च कर्ीत्या यशसा ब्रह्मवर्चसेन य वं वेद य वं वेद ॥ 6 ॥ इत्यष्टादशः

खण्डः ॥ 18

(4) -- तध्दैतत् मधुज्ञानं ब्रह्मा हिरण्यगर्भः विराजे प्रजापतये उवाच; सोऽपि मनवे; मनुरिक्ष्वाक्वाद्याभ्यः प्रजाभ्यः प्रोवाचेति

विद्यां स्तौति -- ब्रह्मादिविशिष्टक्रमागतेति। किं च, तध्दैतत् मधुज्ञानम् उद्दालकाय आरुणये पिता ब्रह्मविज्ञानं ज्येष्ठाय पुत्राय

प्रोवाच॥

आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् ॥ तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले

रजतं च सुवर्णं चाभवताम् ॥ 1

(5) -- इदं वाव तद्यथोक्तम् अन्योऽपि ज्येष्ठाय पुत्राय सर्वप्रियार्हाय ब्रह्म प्रब्रूयात्। प्रणाय्याय वा योग्याय अन्तेवासिने

शिष्याय॥

तद्यद्रजतँ सेयं पृथिवी यत्सुवर्णं सा द्यैर्यज्जरायु ते पर्वता यदुल्बं समेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रः ॥ 2

(6) -- नान्यस्मै कस्मैचन प्रब्रूयात्। तीर्थद्वयमनुज्ञातमनेकेषां प्राप्तानां तीर्थानामाचार्यादीनाम्। कस्मात्पुनस्तीर्थसंकोचनं विद्यायाः

कृतमिति, आह -- यद्यपि अस्मै आचार्याय इमां कश्चित्पृथिवीम् अद्भिः परिगृहीतां समुद्रपरिवेष्टितां समस्तामपि दद्यात्, अस्या

विद्याया निष्कयार्थम्, आचार्याय धनस्य पूर्णां संपन्नां भोगोपकरणैः; नासावस्य निष्क्रयः, यस्मात् ततोऽपि दानात् तदेव

यन्मधुविद्यादानं भूयः बहुतरफलमित्यर्थः। द्विरभ्यासः आदरार्थः॥ इति कादशखण्डभाष्यम्॥

अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन्सर्वाणि च भूतानि सर्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा

उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ 3

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद: 1 आदित्यो ब्रह्मणः पाद उक्त इति तस्मिन्सकलब्रह्मदृष्टयर्थमिदमारभ्यते -- (1) -- आदित्यो

ब्रह्मेत्यादेशः उपदेशः; तस्योपव्याख्यानं क्रियते स्तुत्यर्थम्। असत् अव्याकृतनामरूपम् इदं जगत् अशेषमग्रे प्रागवस्थायामुत्पत्तेः

आसीत्, न त्वसदेव; 'कथमसतः सज्जायेत' इति असत्कार्यत्वस्य प्रतिषेधात्। ननु इहासदेवेति विधानाद्विकल्पः स्यात्। न,

क्रियास्विव वस्तुनि विकल्पानुपपत्तेः। कथं तर्हि इदमसदेवेति? नन्ववोचाम अव्याकृतनामरूपत्वादसदिवासदिति।

नन्वेवशब्दोऽवधारणार्थः; सत्यमेवम्, न तु सत्त्वाभावमवधारयति; किं तर्हि, व्याकृतनामरूपाभावमवधारयति;

नामरूपव्याकृतविषये सच्छब्दप्रयोगो दृष्टः। तच्च नामरूपव्याकरणमादित्यायत्तं प्रायशो जगतः। तदभावे हि अन्धं तम इव इदं

न प्रज्ञायेत किंचन इत्यतः तत्स्तुतिपरे वाक्ये सदपीदं प्रागुत्पत्तेर्जगदसदेवेत्यादित्यं स्तौति ब्रह्मदृष्टयर्हत्वाय; आदित्यनिमित्तो

हि लोके सदिति व्यवहारः -- यथा असदेवेदं राज्ञः कुलं सर्वगुणसंपन्ने पूर्णवर्मणि राजन्यसतीति तद्वत्। न च सत्त्वमसत्त्वं वा

इह जगतः प्रतिपिपादयिषितम्, आदित्यो ब्रह्मेत्यादेशपरत्वात्। उपसंहरिष्यत्यन्ते आदित्यं ब्रह्मेत्युपास्त इति। तत्सदासीत् तत्

असच्छब्दवाच्यं प्रागुत्पत्तेः स्तिमितम् अनिस्पन्दमसदिव सत्कार्याभिमुखम् ईषदुपजातप्रवृत्ति सदासीत्; ततो लब्धपरिस्पन्दं

तत्समभवत् अल्पतरनामरूपव्याकरणेन अङ्कुरीभूतमिव बीजम्। ततोऽपि क्रमेण स्थूलभवत् अभ्द्यः आण्डं समवर्तत संवृत्तम्।

आण्मिति दर्ैध्यं छान्दसम्। तदण्डं संवत्सरस्य कालस्य प्रसिध्दस्य मात्रां परिमाणम् अभिन्नस्वरूपमेव अशयत स्थितं बभूव। तत्

ततः संवत्सरपरिमाणात्कालादर्ूध्वं निरभिद्यत निर्भिन्नम् -- वयसामिवाण्डम्। तस्य निर्भिन्नस्याण्डस्य कपाले द्वे रजतं च सुवर्णं च

अभवतां संवृत्ते॥

वागेव ब्रह्मण चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कर्ीत्या यशसा ब्रह्मवर्चसेन य वं वेद ॥ 3

(2) -- तत् तयोः कपालयोः यद्रजतं कपालमासीत्, सेयं पृथिवी पृथिव्युपलक्षितमधोऽण्डकपालमित्यर्थः। यत्सुवर्णं कपालं सा

द्यौः द्युलोकोपलक्षितमर्ूध्वं कपालमित्यर्थः। यज्जरायु गर्भपरिवेष्टनं स्थूलम् अण्डस्य द्विशकलीभावकाले आसीत्, ते पर्वता

बभूवुः। यदुल्बं सूक्ष्मं गर्भपरिवेष्टनम्, तत् सह मेघैः समेघः नीहारोऽवश्यायः बभूवेत्यर्थः। या गर्भस्य जातस्य देहे धमनयः

शिराः, तानद्यो बभूबुः। यत् तस्य वस्तौ भवं वास्तेयमुदकम्, स समुद्रः॥

प्राण व ब्रह्मण चतुर्शः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कर्ीत्या यशसा ब्रह्मवर्चसेन य वं वेद ॥ 4

(3) -- अथ यत्तदजायत गर्भरूपं तस्मिन्नण्डे, सोऽसावादित्यः; तमादित्यं जायमानं घोषाः शब्दाः उलूलवः उरूरवो

विस्तीर्णरवाः उदतिष्ठन् उत्थिवन्तः ईश्वरस्येवेह प्रथमपुत्रजन्मनि सर्वाणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां

कामाः काम्यन्त इति विषयाः स्त्रीवस्त्रान्नादयः। यस्मादादित्यजन्मनिमित्ता भूतकामोत्पत्तिः, तस्मादद्यत्वेऽपि तस्यादित्यस्योदयं

प्रति प्रत्यायनं प्रति अस्तगमनं च प्रति, अथवा पुनः पुनः प्रत्यागमनं प्रत्यायनं तत्प्रति तन्निमित्तीकृत्येत्यर्थः; सर्वाणि च भूतानि

सर्वे च कामा घोषा उलूलवश्चानुतिष्ठन्ति। प्रसिध्दं हि तदुदयादौ सवितुः॥

चक्षुरेव ब्रह्मण चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कर्ीत्या यशसा ब्रह्मवर्चसेन य वं वेद ॥ 5

(4) -- स यः कश्चित् तमेवं यथोक्तमहिमानं विद्वान्सन् आदित्यं ब्रह्मेत्युपास्ते, स तद्भावं प्रतिपद्यत इत्यर्थः। किंच दृष्टं फलम्

अभ्याशः क्षिप्रं तद्विदः, यदिति क्रियाविशेषणम्, नमेवंविदं साधवः शोभना घोषाः, साधुत्वं घोषादीनां यदुपभोगे पापानुबन्धाभावः,

आ च गच्छेयुः आगच्छेयुश्च, उप च निम्रेडेरन् उपनिम्रेडेरंश्च -- न केवलमागमनमात्रं घोषाणाम् उपसुखयेयुश्च उपसुखं च

कुर्युरित्यर्थः। द्विरभ्यासः अध्यायपरिसमाप्त्यर्थः आदरार्थश्च॥ इति कोनविंशखण्डभाष्यम्॥ इति

श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये

तृतीयोऽध्यायः समाप्तः॥

आदित्प्रत्नस्य रेतसः । उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरं स्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ 7 ॥ इति

सप्तदशः खण्डः ॥ 17

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद:1 'अस्य कुले वीरो जायते' इत्युक्तम्। न वीरजन्ममात्रं पितुस्त्राणाय, 'तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः'

इति श्रुत्यन्तरात्। अतस्तद्दीर्घायुष्ट्वं कथं स्यादित्येवमर्थं कोशविज्ञानारम्भः। अभ्यर्हितविज्ञानव्यासङ्गादनन्तरमेव नोक्तं

तदिदानीमेव आरभ्यते -- (1) -- अन्तरिक्षम् उदरम् अन्तःसुषिरं यस्य सोऽयम् अन्तरिक्षो दरः, कोशः कोश इव

अनेकधर्मसादृश्यात्कोशः; स च भूमिबुध्नः भूमिर्बुध्नो मूलं यस्य स भूमिबुध्नः, न जीर्यति न विनश्यति, त्रैलोक्यात्मकत्वात्।

सहस्रयुगकालावस्थायी हि सः। दिशो हि अस्य सर्वाः स्रक्तयः कोणाः। द्यौरस्य कोशस्य उत्तरम् ऊर्ध्वं बिलम्; स ष

यथोक्तगुणः कोशः वसुधानः वसु धीयतेऽस्मिन्प्राणिनां कर्मफलाख्यम्, अतो वसुधानः। तस्मिन्नन्तः विश्वं समस्तं प्राणिकर्मफलं

सह तत्साधनैः इदं यद्गृह्यते प्रत्यक्षादिप्रमाणैः श्रितम् आश्रितं स्थितमित्यर्थः॥

(2) -- तस्यास्य प्राची दिक् प्राग्गतो भागः जुहूर्नाम जुह्वत्यस्यां दिशि कर्मिणः प्राङ्मुखाः सन्त इति जुहूर्नाम। सहमाना नाम

सहन्तेऽस्यां पापकर्मफलानि यमपुर्यां प्राणिन इति सहमाना नाम दक्षिणा दिक्। तथा राज्ञी नाम प्रतीची पश्चिमा दिक्, राज्ञी

राज्ञा वरुणेनाधिष्ठिता, संध्यारागयोगाद्वा। सुभूता नाम भूतिमद्भिरीश्वरकुबेरादिभिरधिष्ठितत्वात् सुभूता नाम उदीची। तासां

दिशां वायुः वत्सः, दिग्जत्वाद्वायोः, पुरोवात इत्यादिदर्शनात्। स यः कश्चित् पुत्रदीर्घजीवितार्थी वं यथोक्तगुणं वायुं दिशां

वत्सम् अमृतं वेद, स न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति, पुत्रो न म्रियत इत्यर्थः। यत वं विशिष्टं कोशदिग्वत्सविषयं

विज्ञानम्, अतः सोऽहं पुत्रजीवितार्थी वमेतं वायुं दिशां वत्सं वेद जाने। अतः पुत्ररोदं मा रुदं पुत्रमरणनिमित्तं पुत्ररोदो मम मा

भूदित्यर्थः॥

मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ 1

(3) -- अरिष्टम् अविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि पुत्रायुषे। अमुनामुनामुनेति त्रिर्नाम गृह्णाति पुत्रस्य। तथा प्राणं

प्रपद्येऽमुनामुनामुना, भूः प्रपद्येऽमुनामुनामुना, भुवः प्रपद्येऽमुनामुनामुना, स्वः प्रपद्येऽमुनामुनामुना, सर्वत्र प्रपद्ये इति त्रिर्नाम

गृह्णाति पुनः पुनः॥

तदेतञ्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पाद चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं

भवत्यध्यात्मं चैत्राधिदैवतं च ॥ 2

(4) -- स यदवोचं प्राणं प्रपद्य इति व्याख्यानार्थमुपन्यासः। प्राणो वा इदँ सर्वं भूतं यदिदं जगत्। 'यथा वारा नाभौ' इति

वक्ष्यति। अतस्तमेव सर्वं तत् तेन प्राणप्रतिपादनेन प्रापत्सि प्रपन्नोऽभूवम्॥

एतध्द स्म वै तद्विद्वानाह महिदास ेतरेयः स किं म तदुपतपसि योऽहमनेन न प्रेष्यामिति स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं वर्षशतं जीवति य वं वेद ॥

7 ॥ इति षोडशः खण्डः ॥ 16

(5) -- तथा भूः प्रपद्ये इति त्रील्लोंकान्भूरादीन्प्रद्ये इति तदवोचम्॥

स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ 1

(6) -- अथ यदवोचं भुवः प्रपद्ये इति, अग्न्यादीन्प्रपद्ये इति तदवोचम्॥

अथ यद नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ 2

(7) -- अथ यदवोचं स्वः प्रपद्ये इति,

ग्वेदादीन्प्रपद्ये इत्येव तदवोचमिति। उपरिष्टान्मान्त्रान् जपेत् ततः पूर्वोक्तमजरं कोशं सदिग्वत्सं यथावध्दयात्वा। द्विर्वचनमादरार्थम्॥ इति

पञ्चदशखण्डभाष्यम्॥

अथ यध्दसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदति ॥ 3

(1) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ 4

(2) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावभृथः ॥ 5

(3) -- अथ येऽस्योर्ध्वा रश्मय इत्यादि पूर्ववत्। गुह्या गोप्या रहस्या व आदेशा लोकद्वारीयादिविधय उपासनानि च कर्माङ्गविषयाणि मधुकृतः, ब्रह्मैव

शब्दाधिकारात्प्रणवाख्यं पुष्पम्। समानमन्यत्। मधु तत् आदित्यस्य मध्ये क्षोभत इव समाहितदृष्टेर्दृश्यते संचलतीव॥

तध्दैतद्धोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास व स बभूव सोऽन्तवेलायामेतत्त्र्यं प्रतिद्येताक्षितमस्यच्युतमसि

प्राणसँशितमसीति तत्रैते द्वे

चौ भवतः ॥ 6

(4) -- ते वा ते यथोक्ता रोहितादिरूपविशेषा रसानां रसाः। केषां रसानामिति, आह -- वेदा हि यस्माल्लोकनिष्यन्दत्वात्सारा

इति रसाः, तेषां रसानां कर्मभावमापन्नानामप्येते रोहितादिविशेषो रसा अत्यन्तसारभूता इत्यर्थः। तथा अमृतानाममृतानि वेदा

ह्यमृताः, नित्यत्वात्, तेषामेतानि रोहितादीनि रूपाण्यमृतानि। रसानां रसा इत्यादि कर्मस्तुतिरेषा -- यस्यैवंविशिष्टान्यमृतानि

फलमिति॥ इति पञ्चमखण्डभाष्यम्॥

तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसन्तनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युध्दैव तत

त्यगदो हैव भवति ॥ 6

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद: 1 'असौ वा आदित्यः' इत्यादि अध्यायारम्भे संबन्धः। अतीतानन्तराध्यायान्ते उक्तम् 'यज्ञस्य मात्रां वेद'

इति। यज्ञविषयाणि च सामहोममन्त्रोत्थानानि विशिष्टफलप्राप्तये यज्ञाङ्गभूतान्युपदिष्टानि। सर्वयज्ञानां च कार्यनिर्वृत्तिरूपः

सविता महत्या श्रिया दीप्यते। स ष सर्वप्राणिकर्मफलभूतः प्रत्यक्षं सर्वैरुपजीव्यते। अतो यज्ञव्यपदेशानन्तरं

तत्कार्यभूतसवितृविषयमुपासनं सर्वपुरुषार्थेभ्यः श्रेष्ठतमफलं विधास्यामीत्येवमारभते श्रुतिः -- (1) -- असौ वा आदित्यो

देवमध्वित्यादि। देवानां मोदनात् मध्विव मधु असौ आदित्यः। वस्वादीनां च मोदनहेतुत्वं वक्ष्यति सर्वयज्ञफलरूपत्वादादित्यस्य।

कथं मधुत्वमिति, आह -- तस्य मधुनः द्यौरेव भ्रामरस्येव मधुनः तिरश्चीनवंशः तिरश्चीनश्चासौ वंशश्चेति तिरश्चीनवंशः।

तिर्यग्गतेव हि द्यौर्लक्ष्यते। अन्तरिक्षं च मध्वपूपः द्युवंशे लग्नः सन् लम्बत इव, अतो मध्वपूपसामान्यात् अन्तरिक्षं मध्वपूपः,

मधुनः सवितुराश्रयत्वाच्च। मरीचयः रश्मयः रश्मिस्था आपो भौमाः सवित्राकृष्टाः। 'एता वा आपः स्वराजो यन्मरीचयः' इति हि

विज्ञायन्ते। ता अन्तरिक्षमध्वपूपस्थरश्म्यन्तर्गतत्वात् भ्रमरबीजभूताः पुत्रा इव हिता लक्ष्यन्त इति पुत्रा इव पुत्राः,

मध्वपूपनाडयन्तर्गता हि भ्रमरपुत्राः॥

अथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिंशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावादित्या ते हीदँ सर्वमाददते

5

(2) -- तस्य सवितुः मध्वाश्रयस्य मधुनो ये प्राञ्चः प्राच्यां दिशि गताः रश्मयः, ता व अस्य प्राच्यः प्रागञ्चनात् मधुनो नाडयः

मधुनाडय इव मध्वाधारच्छिद्राणीत्यर्थः। तत्र

च व मधुकृतः लोहितरूपं सवित्राश्रयं मधु कुर्वन्तीति मधुकृतः भ्रमरा इव; यतो रसानादाय मधु कुर्वन्ति, तत्पुष्पमिव पुष्पम्

ग्वेद व। तत्र

ग्ब्राह्मणसमुदायस्य

ग्वेदाख्यत्वात् शब्दमात्राच्च भोग्यरूपरसनिस्रावासंभवात्

ग्वेदशब्देन अत्र

ग्वेदविहितं कर्म, ततो हि कर्मफलभूतमधुरसनिस्रावसंभवात्। मधुकरैरिव पुष्पस्थानीयादृग्वेदविहितात्कर्मणः अप आदाय

ग्भिर्मधु निरर्वत्यते। कास्ता आप इति, आह -- ताः कर्मणि प्रयुक्ताः सोमाज्यपयोरूपाः अग्नौ प्रक्षिप्ताः तत्पाकाभिनिर्वृत्ता अमृताः अमृतार्थत्वादत्यन्तरसवत्यः

आपो भवन्ति। तद्रसानादाय ता वा ता

चः पुष्पेभ्यो रसमाददाना इव भ्रमरा

चः॥

अथ यानि चतु चत्वारिंशद्वर्षाणि तन्माध्यन्दिनँ सवनं चतु चत्वारिंशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यन्दिनँ सवनं तदस्य रुद्रा

अन्वायत्ताः प्राणा वाव रुद्रा ते हीदँ सर्वं रोदयन्ति ॥ 3

(3) -- एतम्

ग्वेदम्

ग्वेदविहितं कर्म पुष्पस्थानीयम् अभ्यतपन् अभितापं कृतवत्य इव ता

चः कर्मणि प्रयुक्ताः।

ग्भिर्हि मन्त्रैः शस्त्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं रसं मुञ्चतीत्युपपद्यते, पुष्पाणीव भ्रमरैराचूष्यमाणानि। तदेतदाह -- तस्य

ग्वेदस्य अभितप्तस्य। कोऽसौ रसः, यः

ङ्मधुकराभितापनिःसृत इत्युच्यते? यशः विश्रुतत्वं तेजः देहगता दीप्तिः इन्द्रियं सामर्थ्योपेतैरिन्द्रियैरवैकल्यं वीर्यं सामर्थ्यं बलमित्यर्थः, अन्नाद्यम् अन्नं च तदाद्यं

च येनोपयुज्यमानेनाहन्यहनि देवानां स्थितिः स्यात् तदन्नाद्यम् ष रसः अजायत यागादिलक्षणात्कर्मणः॥

तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यन्दिनँ सवनं तृतीयसवनमनुसन्तनुतेति माहं प्राणानाँ रुद्राणां

मध्ये यज्ञो विलोप्सीयेत्युध्दैव तत त्यगदो ह भवति ॥ 4

(4) -- यश आद्यन्नाद्यपर्यन्तं तत् व्यक्षरत् विशेषेणाक्षरत् अगमत्। गत्वा च तदादित्यम् अभितः पर्ाश्वतः पूर्वभागं सवितुः अश्रयत् आंश्रितवदित्यर्थः।

अमुष्मिन्नादित्ये संचितं कर्मफलाख्यं मधु भोक्ष्यामह इत्येवं हि यशआदिलक्षणफलप्राप्तये कर्माणि क्रियन्ते मनुष्यैः -- केदारनिष्पादनमिव कर्षकैः। तत्प्रत्यक्षं

प्रदर्श्यते श्रध्दाहेतोः। तद्वा तत्; किं तत्? यदेतत् आदित्यस्य उद्यतो दृश्यते रोहितं रूपम्॥ इति प्रथमखण्डभाष्यम्॥ ॥छान्दोग्योपनिषत्॥

पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातःसवनं चतुर्विंशत्यक्षरा गायत्री गायत्रं प्रातः- सवनं तदस्य

वसवोऽन्वायत्ताः प्राणा वाव वसव ते हीदँ सर्वं वासयन्ति ॥ 1

(1) -- स यदशिशिषतीत्यादियज्ञसामान्यनिर्देशः पुरुषस्य पूर्वेणैव संबध्यते। यदशिशिषति अशितुमिच्छति; तथा पिपासति पातुमिच्छति; यन्न रमते

इष्टाद्यप्राप्तिनिमित्तम्; यदेवंजातीयकं दुःखमनुभवति, ता अस्य दीक्षाः; दुःखसामान्याद्विधियज्ञस्येव॥

तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा वसव इदं मे प्रातःसवनं माध्यन्दिनँ सवनमनुसन्तनुतेति माहं प्राणानां वसूनां

मध्य यज्ञो विलोप्सीयेत्युध्दैव तत त्यगदो ह भवति ॥ 2

(2) -- अथ यदश्नाति यत्पिबति यद्रमते रतिं च अनुभवति इष्टादिसंयोगात्, तत् उपसदैः समानतामेति। उपसदां च पयोव्रतत्वनिमित्तं सुखमस्ति।

अल्पभोजनीयानि च अहान्यासन्नानि इति प्रश्वासः; अतोऽशनादीनामुपसदां च सामान्यम्॥

अथ यदवोचं भुवः प्रपद्य इत्यग्ंनि प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ 6

(3) -- अथ यध्दसति यज्जक्षति भक्षयति यन्मैथुनं चरति, स्तुतशस्त्रैरेव तत्समानतामेति; शब्दवत्त्वसामान्यात्॥

अथ यदवोचँ स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ 7 ॥ इति पञ्चदशः

खण्डः ॥ 15

(4) -- अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति, ता अस्य दक्षिणाः, धर्मपुष्टिकरत्वसामान्यात्॥

सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर ष म आत्मान्तर्हृदय तद्ब्रह्मैतमितः प्रेत्याभिसम्भवितास्मीति

यस्य स्यादध्दा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ 4 ॥ इति चतुर्दशः खण्डः ॥ 14

(5) -- यस्माच्च यज्ञः पुरुषः, तस्मात् तं जनयिष्यति माता यदा, तदा आहुरन्ये सोष्यतीति तस्य मातरम्; यदा च प्रसूता भवति, तदा असोष्ट पूर्णिकेति;

विधियज्ञे इव सोष्यति सोमं देवदत्तः, असोष्ट सोमं यज्ञदत्त इति; अतः शब्दसामान्याद्वा पुरुषो यज्ञः। पुनरुत्पादनमेवास्य तत् पुरुषाख्यस्य यज्ञस्य,

यत्सोष्यत्यसोष्टेति शब्दसंबन्धित्वं विधियज्ञस्येव। किंच तन्मरणमेव अस्य पुरुषयज्ञस्य अवभृथः, समाप्तिसामान्यात्॥

अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति । दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलम् । स ष कोशो वसुधानस्तस्मिन्वि वमिदँ

श्रितम् ॥ 1

(6) -- तध्दैतत् यज्ञदर्शनं घोरः नामतः, आङ्गिरसः गोत्रतः, कृष्णाय देवकीपुत्राय शिष्याय उक्त्वा, उवाच तदेतन्त्रयम् इत्यादिव्यवहितेन संबन्धः। स च

तद्दर्शनं श्रुत्वा अपिपास वान्याभ्यो विद्याभ्यो बभूव। इत्थं च विशिष्टा इयम्, यत्कृष्णस्य देवकीपुत्रस्य अन्यां विद्यां प्रति तृड्विच्छेदकरी इति पुरुषयज्ञविद्यां

स्तौति। घोर आङ्गिरसः कृष्णायोक्त्वेमां विद्यां किमुवाचेति, तदाह -- स वं यथोक्तयज्ञवित् अन्तवेलायां मरणकाले तत् मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः। किं

तत्? अक्षितम् अक्षीणम् अक्षतं वा असि इत्येकं यजुः। सामर्थ्यादादित्यस्थं प्राणं च कीकृत्य आह। तथा तमेव आह, अच्युतं स्वरूपादप्रच्युतमसि इति द्वितीयं

यजुः। प्राणसंशितं प्राणश्च स संशितं सम्यक्तनूकृतं च सूक्ष्मं तत् त्वमसि इति तृतीयं यजुः। तत्र तस्मिन्नर्थे विद्यास्तुतिपरे द्वे

चौ मन्त्रौ भवतः, न जपार्थे, त्रयं प्रतिपद्येत इति त्रित्वसंख्याबाधनात्; पञ्चसंख्या हि तदा स्यात्॥

तस्य प्राची दिग्जुहूर्नाम सहमानां नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य तमेवं वायुं दिशां वत्सं वेद न पुत्ररोदँ रोदिति

सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदँ रुदम् ॥ 2

(7) -- आदित् इत्यत्र आकारस्यानुबन्धस्तकारः अनर्थक इच्छब्दश्च। प्रत्नस्य चिरंतनस्य पुराणस्येत्यर्थः; रेतसः कारणस्य

बीजभूतस्य जगतः, सदाख्यस्य ज्योतिः प्रकाशं पश्यन्ति। आशब्द उत्सृष्टानुबन्धः पश्यन्तीत्यनेन संबध्यते; किं तज्ज्योतिः

पश्यन्ति; वासरम् अहः अहरिव तत् सर्वतो व्याप्तं ब्रह्मणो ज्योतिः; निवृत्तचक्षुषो ब्रह्मविदः ब्रह्मचर्यादिनिवृत्तिसाधनैः

शुध्दान्तःकरणाः आ समन्ततः ज्योतिः पश्यन्तीत्यर्थः। परः परमिति लिङ्गव्यत्ययेन, ज्योतिष्परत्वात्, यत् इध्यते दीप्यते दिवि

द्योतनवति परस्मिन्ब्रह्मणि वर्तमानम् येन ज्योतिषेध्दः सविता तपति चन्द्रमा भाति विद्युद्विद्योतते ग्रहतारागणा विभासन्ते। किं च,

अन्यो मन्त्रदृगाह यथोक्तं ज्योतिः पश्यन् -- उद्वयं तमसः अज्ञानलक्षणात् परि परस्तादिति शेषः; तमसो वा अपनेतृ यज्ज्योतिः

उत्तरम् -- आदित्यस्थं परिपश्यन्तः वयम् उत् अगन्म इति व्यवहितेन संबन्धः; तज्ज्योतिः स्वः स्वम् आत्मीयमस्मध्दृदि स्थितम्,

आदित्यस्थं च तदेकं ज्योतिः; यत् उत्तरम् उत्कृष्टतरमर्ूध्वतरं वा अपरं ज्योतिरपेक्ष्य, पश्यन्तः उदगन्म वयम्। कमुदगन्मेति,

आह। देवं द्योतनवन्तं देवत्रा देवेषु सर्वेषु, सूर्यं रसानां रश्मीनां प्राणानां च जगतः ईरणात्सूर्यः तमुदगन्म गतवन्तः, ज्योतिरुत्तमं

सर्वज्योतिर्भ्य उत्कृष्टतमम् अहो प्राप्ता वयमित्यर्थः। इदं तज्ज्योतिः, यत्

ग्भ्यां स्तुतं यद्यजुस्त्रयेण प्रकाशितम्। द्विरभ्यासो यज्ञकल्पनापरिसमाप्त्यर्थः॥ इति सप्तदशखण्डभाष्यम्॥

अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः

प्रपद्येऽमुनामुनामुना ॥ 3

(1) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदँ सर्वं भूतं यदिदं किञ्च तमेव तत्प्रापत्सि ॥ 4

(2) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तिरक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ 5

(3) -- अथ यद्वितीयममृतं तद्रुद्रा उपजीवन्तीत्यादि समानम्॥

सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्ंमिल्लोके पुरुषो भवति तथेतः प्रेत्य

भवति स क्रतुं कुर्वीत ॥ 1

(4) -- स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत् ततो द्विगुणं कालं दक्षिणत उदेता उत्तरतोऽस्तमेता रुद्राणां तावद्भोगकालः। इति

सप्तखण्डभाष्यम्॥

मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः

2

(1) -- तत् तत्र यत्प्रथमममृतं रोहितरूपलक्षणं तद्वसवः प्रातःसवनेशाना उपजीवन्ति अग्निना मुखेन अग्निना प्रधानभूतेन, अग्निप्रधानाः सन्त उपजीन्वतीत्यर्थः।

'अन्नाद्यं रसोऽजायत' इति वचनात् कबलग्राहमश्चन्तीति प्राप्तम्, तत्प्रतिषिध्यते -- न वै देवा अश्नन्ति न पिबन्तीति। कथं तर्हि उपजीवन्तीति, उच्यते --

तदेव हि यथोक्तममृतं रोहितं रूपं दृष्ट्वा उपलभ्य सर्वकरणैरनुभूय तृप्यन्ति, दृशेः सर्वकरणद्वारोपलबध्यर्थत्वात्। ननु रोहितं रूपं दृष्ट्वेत्युक्तम्;

कथमन्येन्द्रियविषयत्वं रूपस्येति; , यशआदीनां श्रोत्रादिगम्यत्वात्। श्रोत्रग्राह्यं यशः। तेजोरूपं चाक्षुषम्। इन्द्रियं विषयग्रहणकार्यानुमेयं करणसामर्थ्यम्। वीर्यं

बलं देहगत उत्साहः प्राणवत्ता। अन्नायं प्रत्यहमुपजीव्यमानं शरीरस्थितिकरं यद्भवति। रसो ह्येवमात्मकः सर्वः। यं दृष्ट्वा तृप्यन्ति सर्वे। देवा दृष्ट्वा

तृप्यन्तीति तत्सर्वं स्वकरणैरनुभूय तृप्यन्तीत्यर्थः। आदित्यसंश्रयाः सन्तो वैगन्ध्यादिदेहकरणदोषरहिताश्च॥

एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हृदये ज्यायान्पृथिव्या

ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ 3

(2) -- किं ते निरुद्यमा अमृतमुपजीवन्ति? ; कथं तर्हि, तदेव रूपम् अभिलक्ष्य अधुना भोगावसरो नास्माकमिति बुद्ध्वा अभिसंविशन्ति उदासते। यदा वै

तस्यामृतस्य भोगावसरो भवेत्, तदैतस्मादमृतादमृतभोगनिमित्तमित्यर्थः; तस्माद्रूपात् उद्यन्ति उत्साहवन्तो भवन्तीत्यर्थः। न हि

अनुत्साहवतामननुतिष्ठतामलसानां भोगप्राप्तिर्लोके दृष्टा॥

अथ यदतः परो दिवो ज्योतिर्दीप्यते वि वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदिमस्मिन्नन्तः पुरुषे

ज्योतिस्तस्यैषा दृष्टिर्यत्रैतदस्मित्र्छरीरे सँम्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव

नदथुरिवाग्नेरिव ज्वलत उपश्रृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य वं वेद य वं वेद ॥ 7 ॥ इति

त्रयोदशः खण्डः ॥ 13

(3) -- स यः कश्चित् तदेवं यथोदितम्

ङ्मधुकरतापरससंक्षरणम्

ग्वेदविहितकर्मपुष्पात् तस्य च आदित्यसंश्रयणं रोहितरूपत्वं च अमृतस्य प्राचीदिग्गतरश्मिनाडीसंस्थतां वसुदेवभोग्यतां तद्विदश्च सहैकतां गत्वा अग्निना

मुखेनोपजीवनं दर्शनमात्रेण तृप्ंति च स्वभोगावसरे उद्यमनं तत्कालापाये च संवेशनं वेद, सोऽपि वसुवत् सर्वं तथैवानुभवति॥

ते वा ते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य तानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो

जायते प्रतिपद्यते स्वर्गं लोकं य तानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेद ॥ 6

(4) -- कियन्तं कालं विद्वांस्तदमृतमुपजीवतीति, उच्यते -- स विद्वान् यावदादित्यः पुरस्तात् प्राच्यां दिशि उदेता पश्चात् प्रतीच्याम् अस्तमेता, तावद्वसूनां

भोगकालः तावन्तमेव कालं वसूनामाधिपत्यं स्वाराज्यं पर्येता परितो गन्ता भवतीत्यर्थः। न यथा चन्द्रमण्डलस्थः केवलकर्मी परतन्त्रो देवानामन्नभूतः; किं तर्हि,

अयम् आधिपत्यं स्वाराज्यं स्वराड्भावं च अघिगच्छति॥ इति षष्ठखण्डभाष्यम्॥

अथ योऽस्य प्रत्यङ्सुषिः सो पानः सा वाक्सोऽग्रिस् देतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य वं वेद ॥ 3

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद:1 पुत्रायुष उपासनमुक्तं जपश्च। अथेदानीमात्मनः दीर्घजीवनायेदमुपासनं जपं च विदधदाह; जीवन्हि स्वयं पुत्रादिफलेन युज्यते,

नान्यथा। इत्यतः आत्मानं यज्ञं संपादयति पुरुषः -- (1) -- पुरुषः जीवनविशिष्टः कार्यकरणसंघातः यथाप्रसिध्द व; वावशब्दोऽवधारणार्थः; पुरुष व यज्ञ

इत्यर्थः। तथा हि सामान्यैः संपादयति यज्ञत्वम्। कथम्? तस्य पुरुषस्य यानि चतुर्विंशतिवर्षाण्यायुषः, तत्प्रातःसवनं पुरुषाख्यस्य यज्ञस्य। केन सामान्येनेति,

आह -- चतुर्विंशत्यक्षरा गायत्री छन्दः, गायत्रं गायत्रीछन्दस्कं हि विधियज्ञस्य प्रातःसवनम्; अतः प्रातःसवनसंपन्नेन चतुर्विंशतिवर्षायुषा युक्तः पुरुषः अतो

विधियज्ञसादृश्यात् यज्ञः। तथोत्तरयोरप्यायुषोः सवनद्वयसंपत्तिः त्रिष्टुब्जगत्यक्षरसंख्यासामान्यतो वाच्या। किंच, तदस्य पुरुषयज्ञस्य प्रातःसवनं विधियज्ञस्येव

वसवः देवा अन्वायत्ताः अनुगताः; सवनदेवतात्वेन स्वामिन इत्यर्थः। पुरुषयज्ञेऽपि विधियज्ञ इव अग्न्यादयो वसवः देवाः प्राप्ता इत्यतो विशिनष्टि -- प्राणा वाव

वसवः वागादयो वायवश्च। ते हि यस्मात् इदं पुरुषादिप्राणिजातम् ते वासयन्ति। प्राणेषु हि देहे वसत्सु सर्वमिदं वसति, नान्यथा। इत्यतो वसनाद्वासनाच्च

वसवः॥

अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्ति च व्युष्टि चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य वं वेद ॥ 4

(2) -- तं चेत् यज्ञसंपादिनम् तस्मिन् प्रातःसवनसंपन्ने वयसि किंचित् व्याध्यादि मरणशङ्काकारणम् उपतपेत् दुःखमुत्पादयेत्, स तदा यज्ञसंपादी पुरुषः

आत्मानं यज्ञं मन्यमानः ब्रूयात् जपेदित्यर्थः इमं मन्त्रम् -- हे प्राणाः वसवः इदं मे प्रातःसवनं मम यज्ञस्य वर्तते, तत् माध्यंदिनं सवनम् अनुसंतनुतेति

माध्यंदिनेन सवनेन आयुषा सहितं कीभूतं संततं कुरुतेत्यर्थः। मा अहं यज्ञः युष्माकं प्राणानां वसूनां प्रातःसवनेशानां मध्ये विलोप्सीय विलुप्येय

विच्छिद्येयेत्यर्थः। इतिशब्दो मन्त्रपरिसमाप्त्यर्थः। स तेन जपेन ध्यानेन च ततः तस्मादुपतापात् उत् ति उद्गच्छति। उद्गम्य विमुक्तः सन् अगदो ह अनुपतापो

भवत्येव॥

अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोज च मह चेत्युपासीतौजस्वी महस्वान्भवति य वं वेद ॥ 5

(3) -- अथ यानि चतुश्वत्वारिंशद्वर्षाणीत्यादि समानम्। रुदन्ति रोदयन्तीति प्राणा रुद्राः। क्रूरा हि ते मध्यमे वयसि, अतो रुद्राः॥

तस्य ह वा तस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तञ्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत

तेजस्व्यन्नादो भवति य वं वेद ॥ 1

(4) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रँ स चन्द्रमास्तदेतच्छ्री च यश चेत्युपासीत श्रीमान्यशस्वी भवति य वं वेद ॥ 2

(5) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

इदं वाच तज्ज्येष्ठाय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ 5

(6) -- तथा आदित्याः प्राणाः। ते हि इदं शब्दादिजातम् आददते, अत आदित्याः। तृतीयसवनमायुः षोडशोत्तरवर्षशतं समापयत अनुसंतनुत यज्ञं

समापयतेत्यर्थः। समानमन्यत्॥ निश्चिता हि विद्या फलायेत्येतद्दर्शयन् उदाहरति --

नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥ 6

इत्येकादशः खण्डः ॥ 11

(7) -- एतत् यज्ञदर्शनं ह स्म वै किल तद्विद्वानाह महिदासो नामतः; इतराया अपत्यम् ेतरेयः। किं कस्मात् मे मम तत् उपतपनम् उपतपसि स त्वं हे रोग;

योऽहं यज्ञः अनेन त्वत्कृतेनोपतापेन न प्रेष्यामि न मरिष्यामि; अतो वृथा तव श्रम इत्यर्थः। इत्येवमाह स्म -- इति पूर्वेण संबन्धः। स वंनिश्चयः सन् षोडशं

वर्षशतमजीवत्। अन्योऽप्येवंनिश्चयः षोडशं वर्षशतं प्रजीवति, य वं यथोक्तं यज्ञसंपादनं वेद जानाति, स इत्यर्थः॥ ॥छान्दोग्योपनिषत्॥ इति

षोडशखण्डभाष्यम्॥

गायत्री वा इदँ सर्वं भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा इदँ सर्वं भूतं गायति च त्रायते च ॥ 1

(1) -- तस्य ह वा इत्यादिना गायत्र्याख्यस्य ब्रह्मणः उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थमारभ्यते। यथा लोके द्वारपालाः राज्ञ उपासनेन वशीकृता

राजप्राप्त्यर्था भवन्ति, तथेहापीति। तस्य इति प्रकृतस्य हृदयस्येत्यर्थः। तस्य अनन्तरनिर्दिष्टस्य पञ्च पञ्चसंख्याकाः देवानां सुषयः देवसुषयः

स्वर्गलोकप्राप्तिद्वारच्छिद्राणि, देवैः प्राणादित्यादिभिः रक्ष्यमाणानि इत्यतो देवसुषयः; तस्य स्वर्गलोकभवनस्य हृदयस्य अस्य यः प्राङ्सुषिः पूर्वाभिमुखस्य प्राग्गतं

यच्छिद्रं द्वारं स प्राणः; तत्स्थः तेन द्वारेण यः संचरति वायुविशेषः स प्रागनितीति प्राणः। तेनैव संबध्दमव्यतिरिक्तं तच्चक्षुः; तथैव स आदित्यः 'आदित्यो ह वै

बाह्यप्राणः' इति श्रुतेः चक्षूरूपप्रतिष्ठाक्रमेण हृदि स्थितः; 'स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषि' इत्यादि हि वाजसनेयके। प्राणवायुदेवतैव हि का

चक्षुरादित्यश्च सहाश्रयेण। वक्ष्यति च -- प्राणाय स्वाहेति हुतं हविः सर्वमेतत्तपर्यतीति। तदेतत् प्राणाख्यं स्वर्गलोकद्वारपालत्वात् ब्रह्म। स्वर्गलोकं प्रतिपित्सुः

तेजस्वी तत् चक्षुरादित्यस्वरूपेण अन्नाद्यत्वाच्च सवितुः तेजः अन्नाद्यम् इत्याभ्यां गुणाभ्याम् उपासीत। ततः तेजस्व्यन्नादश्च आमयावित्वरहितो भवति; य वं वेद

तस्यैतद्गुणफलम्। उपासनेन वशीकृतो द्वारपः स्वर्गलोकप्राप्तिहेतुर्भवतीति मुख्यं च फलम्॥

या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याँ हीदँ सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ 2

(2) -- अथ योऽस्य दक्षिणः सुषिः तत्स्थो वायुविशेषः स वीर्यवत्कर्म कुर्वन् विगृह्य वा प्राणापानौ नाना वा अनितीति व्यानः। तत्संबध्दमेव च तच्छ्रोत्रमिन्द्रियम्।

तथा स चन्द्रमाः -- श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च इति श्रुतेः। सहाश्रयौ पूर्ववत्; तदेतत् श्रीश्च विभूतिः श्रोत्रचन्द्रमसोज्र्ञानान्नहेतुत्वम्; अतस्ताभ्यां श्रीत्वम्।

ज्ञानान्नवतश्च यशः ख्यातिर्भवतीति यशोहेतुत्वात् यशस्त्वम्। अतस्ताभ्यां गुणाभ्यामुपासीतेत्यादि समानम्॥

या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता तदेव नातिशीयन्ते ॥ 3

(3) -- अथ योऽस्य प्रत्यङ्सुषिः पश्चिमः तत्स्थो वायुविशेषः स मूत्रपुरीषाद्यपनयन् अधोऽनितीत्यपानः। सा तथा वाक्, तत्संबन्धात्; तथा अग्निः;

तदेतद्ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः ब्रह्मवर्चसम्, अग्निसंबन्धाद्वृत्तस्वाध्यायस्य। अन्नग्रसनहेतुत्वात् अपानस्य अन्नाद्यत्वम् । समानमन्यत्॥

यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता तदेव नातिशीयन्ते ॥ 4

(4) -- अथ योऽस्योदङ् सुषिः उदग्गतः सुषिः तत्स्थो वायुविशेषः सोऽशितपीते समं नयतीति समानः। तत्संबध्दं मनोऽन्तःकरणम्, स पर्जन्यो वृष्टयात्मको

देवः पर्जन्यनिमित्ताश्च आप इति, 'मनसा सृष्टा आपश्च वरुणश्च' इति श्रुतेः। तदेतत्कीर्तिश्च, मनसो ज्ञानस्य कीर्तिहेतुत्वात्। आत्मपरोक्षं विश्रुतत्वं

कीर्तिर्यशः। स्वकरणसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिर्देहगतं लावण्यम्। ततश्च कीर्तिसंभवात्कीर्तिश्चेति। समानमन्यत्॥

सैषा चतुष्पदा षडिवधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ 5

(5) -- अथ योऽस्योर्ध्वः सुषिः स उदानाः आ पादतलादारभ्योर्ध्वमुत्क्रमणात् उत्कर्षार्थं च कर्म कुर्वन् अनितीत्युदानः। स वायुः तदाधारश्च आकाशः। तदेतत्

वाय्वाकाशयोरोजोहेतुत्वादोजः बलं महत्वाच्च मह इति। समानमन्यत्॥

तावानस्य महिमा ततो ज्यायाँ च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिंवि ॥ इति ॥ 6

(6) -- ते वा ते यथोक्ताः पञ्चसुषिसंबन्धात् पञ्च ब्रह्मणो हार्दस्य पुरुषाः राजपुरुषा इव द्वारस्थाः स्वर्गस्य हार्दस्य लोकस्य द्वारपाः द्वारपालाः। तैर्हि

चक्षुःश्रोत्रवाङ्मनःप्राणैर्बहिर्मुखप्रवृत्तैर्ब्रह्मणा हार्दस्य प्राप्तिद्वाराणि निरुध्दानि। प्रत्यक्षं हि तदजितकरणतया बाह्यविषयासङ्गानृतप्ररूढत्वात् न हार्दे ब्रह्मणि

मनस्तिष्ठति । तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपा इति। अतः स य तानेवं यथोक्तगुणविशिष्टान् स्वर्गस्य लोकस्य द्वारपान् वेद

उपास्ते उपासनया वशीकरोति, स राजद्वारपालानिवोपासनेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्गं लोकं राजानमिव हार्दं ब्रह्म। किं च अस्य विदुषः कुले

वीरः पुत्रो जायते वीरपुरुषसेवनात्। तस्य च

णापाकरणेन ब्रह्मोपासनप्रवृत्तिहेतुत्वम्। ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्येण भवतीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम्॥

यद्वै तह्ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ 7

(7) -- अथ यत् असौ विद्वान् स्वर्गं लोकं वीरपुरुषसेवनात्प्रतिपद्यते, यच्चोक्तं त्रिपादस्यामृतं दिवीति, तदिदं लिङ्गेन

चक्षुःश्रोत्रेन्द्रियगोचरमापादयितव्यम्, यथा अग्न्यादि धूमादिलिङ्गेन। तथा हि वमेवेदमिति यथोक्ते अर्थे दृढा प्रतीतिः स्यात् --

अनन्यत्वेन च निश्चय इति। अत आह -- यदतः अमुष्मात् दिवः द्युलोकात्, परः परमिति लिङ्गव्यत्ययेन, ज्योतिर्दीप्येत,

स्वयंप्रभं सदाप्रकाशत्वाद्दीप्यत इव दीप्यत इत्युच्यते, अग्न्यादिवज्ज्वलक्षणाया दीप्तेरसंभवात्। विश्वतः पृष्ठेष्वित्येतस्य

व्याख्यानं सर्वतः पृष्ठेष्विति, संसारादुपरीत्यर्थः; संसार व हि सर्वः, असंसारिणः कत्वान्निर्भेदत्वाच्च। अनुत्तमेषु,

तत्पुरुषसमासाशङ्कानिवृत्तये आह उत्तमेषु लोकेष्विति; सत्यलोकादिषु हिरण्यगर्भादिकार्यरूपस्य परस्येश्वरस्य

आसन्नत्वादुच्यते उत्तमेषु लोकेष्विति। इदं वाव इदमेव तत् यदिदमस्मिन्पुरुषे अन्तः मध्ये ज्योतिः चक्षुःश्रोत्रग्राह्येण

लिङ्गेनोष्णिम्ना शब्देन च अवगम्यते। यत् त्वचा स्पर्शरूपेण गृह्यते तच्चक्षुषैव, दृढप्रतीतिकरत्वात्त्वचः, अविनाभूतत्वाच्च

रूपस्पर्शयोः॥

अयं वाव स योऽयमन्तः पुरुष आक्राशो यो वै सोऽन्तः पुरुष आकाशः ॥ 8

(8) -- कथं पुनः तस्य ज्योतिषः लिङ्गं त्वग्दृष्टिगोचरत्वमापद्यत इति, आह -- यत्र यस्मिन्काले, तदिति क्रियाविशेषणम्,

अस्मिञ्शरीरे हस्तेन आलभ्य संस्पर्शेन उष्णिमानं रूपसहभाविनमुष्णस्पर्शभावं विजानाति, स हि उष्णिना नामरूपव्याकरणाय

देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषः लिङ्गम्, अव्यभिचारात्। न हि जीवन्तमात्मानमुष्णिमा व्यभिचरति। उष्ण व जीविष्यन्

शीतो मरिष्यन् इति हि विज्ञायते। मरणकाले च तेजः परस्यां देवतायामिति परेणाविभागत्वोपगमात्। अतः असाधारणं

लिङ्गमौष्ण्यमग्नेरिव धूमः। अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः। तथा तस्य ज्योतिषः षा श्रुतिः

श्रवणं श्रवणोपायोऽप्युच्यमानः। यत्र यदा पुरुषः ज्योतिषो लिङ्गं शुश्रूषति श्रोतुमिच्छति, तदा तत् कर्मावपिगृह्य, तच्छब्दः

क्रियाविशेषणम्, अपिगृह्य अपिधायेत्यर्थः, अङ्गुलिभ्यां प्रोर्णुत्य निनदमिव रथस्येव घोषो निनदः तमिव श्रृणोति, नदथुरिव

षभकूजितमिव शब्दः, यथा च अग्नेर्बहिर्ज्वलतः वं शब्दमन्तःशरीरे उपश्रृणोति, तदेतत् ज्योतिः दृष्टश्रुतलिङ्गत्वात् दृष्टं च श्रुतं च इत्युपासीत। तथोपासनात्

चक्षुष्यः दर्शनीयः श्रुतः विश्रुतश्च। यत् स्पर्शगुणोपासननिमित्तं फलं तत् रूपे संपादयति चक्षुष्य इति, रूपस्पर्शयोः सहभावित्वात्, इष्टत्वाच्च दर्शनीयतायाः। वं

च विद्यायाः फलमुपपन्नं स्यात्, न तु मृदुत्वादिस्पर्शवत्त्वे। य वं यथोक्तौ गुणौ वेद। स्वर्गलोकप्रतिपत्तिस्तु उक्तमदृष्टं फलम्। द्विरभ्यासः आदरार्थः॥ इति

त्रयोदशखण्डभाष्यम्॥

अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेवस्पूर्णमप्रवर्ति पूर्णामप्रवर्तिनीं श्रियं लभते य वं वेद ॥ 9 ॥ इति द्वादशः खण्डः

12

(1) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

न वै तत्र न निम्लोच नोदियाय कदाचन । देवास्तेनाहँ सत्येन मा विराधिषि ब्रह्मणा ॥ इति ॥ 2

(2) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य तामेवं ब्रह्मोपनिषदं वेद ॥ 3

(3) -- अथ येऽस्य प्रत्यञ्चो रश्मय इत्यादि समानम्। तथा साम्नां मधु, तदादित्यस्य कृष्णं रूपम्॥ इति तृतीयखण्डभाष्यम्॥

तध्दैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तध्दैतदुद्दालकायारुण्ये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ 4

त तदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ 2

स य तदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स तदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति

3

स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदर्ूध्व उदेतार्वाङस्तमेता साध्यानामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ॥ 4 ॥ इति दशमः खण्डः ॥

10

अथ तत उर्ध्व उदेत्य नैवोदेता नास्तमेतैकल व मध्ये स्थाता तदेष लोकः ॥ 1

तद्वयक्षरत्तदादित्यमभितोऽश्रयत्तद्वा तद्येतदादित्यस्य रोहितँ रूपम् ॥ 4 ॥ इति प्रथमः खण्डः॥ 1

अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अ नन्ति व पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ 1

ॐ। असौ वा आदित्यो देवमधु तस्य द्यौरेव तिर चीनवँशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ 1

तस्य ये प्राञ्चो रश्मयस्ता वास्य प्राच्यो मधुनाडयः।

च व मधुकृत

ग्वेद व पुष्पं ता अमृता आपस्ता वा ता

चः ॥ 2

अध्याय 4

 

अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य ष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स वाहमस्मीति ॥ 1

(1) -- हंसोऽपि मद्गुष्टे पादं वक्तेत्युपरराम। मद्गुः उदकचरः पक्षी, स च अप्संबन्धात्प्राणः। स ह श्वोभूते इत्यादि पूर्ववत्।

स य तमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीं भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं

भुञ्जामोऽस्ंमि च लोकेऽमुष्ंम्श्चि य तमेंव विद्वानुपास्ते ॥ 2 ॥ इत्येकादशः खण्डः ॥ 11

(2 -- 3) -- स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राणः कलेत्याद्यायतनवानित्येवं नाम। आयतनं नाम मनः सर्वकरणोपहृतानां भोगानां तद्यस्मिन्पादे

विद्यत इत्यायतनवान्नाम पादः।

स ह क्षत्तान्विषय नाविदमिति प्रत्येयाय तँ होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्छेति ॥ 7

(2 -- 3) -- स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राणः कलेत्याद्यायतनवानित्येवं नाम। आयतनं नाम मनः सर्वकरणोपहृतानां भोगानां तद्यस्मिन्पादे

विद्यत इत्यायतनवान्नाम पादः।

सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश तँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्क इत्यहँ ह्यरा3 इति ह प्रतिजज्ञे स ह

क्षत्ताविदमिति प्रत्येयाय ॥ 8 ॥ इति प्रथमः खण्डः ॥ 1

(4) -- तं पादं तथैवोपास्ते यः स आयतनवान् आश्रयवानस्ंमिल्लोके भवति। आयतनवत व सावकाशाँल्लोकान्मतो जयति। य तमेवमित्यादि पूर्ववत्। इति

अष्टमखण्डभाष्यम्॥

उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादश वर्षाण्यग्नीन्परिचचार स ह स्मान्यानन्तेवासिनः

समावर्तयँस्तँ ह स्मैव न समावर्तयति ॥ 1

(1) --

तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ 2

ते पुनः संभूयोचुः ह -- उपकोसल षा सोम्य ते तव अस्मद्विद्या अग्निविद्येत्यर्थः; आत्मविद्या पूर्वोक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति च; आचार्यस्तु ते गतिं वक्ता

विद्याफलप्राप्त्ये इत्युक्त्वा उपरेमुरग्नयः। आजगाम ह अस्य आचार्यः कालेन। तं च शिष्यम् आचार्यो अभ्युवाद उपकोसल3 इति।

स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु ना नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा

नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ 3

(2) -- भगव इति ह प्रतिशुश्राव। ब्रह्मविद इव सोम्य ते मुखं प्रसन्नं भाति को नु त्वा अनुशशास इत्युक्तः प्रत्याह -- को नु मा अनुशिष्यात् अनुशासनं कुर्यात्

भो भगवन् त्वयि प्रोषिते, इति इह अप इव निह्नुते अपनिह्नुत इवेति व्यवहितेन संबन्धः, न च अपनिह्नुते, न च यथावदग्निभिरुक्तं ब्रवीतीत्यभिप्रायः।

कथम्? इमे अग्न्यः मया परिचरिताः उक्तवन्तः नूनम्, यतस्त्वां दृष्ट्वा वेपमाना इव ईदृशा दृश्यन्ते पूर्वमन्यादृशाः सन्तः, इति इह अग्नीन् अभ्यूदे अभ्युक्तवान्

काक्वा अग्नीन्दर्शयन्। किं नु सोम्य किल ते तुभ्यम् अवोचन् अग्नयः? इति, पृष्टः इत्येवम् इदमुक्तवन्तः इत्येवं ह प्रतिजज्ञे प्रतिज्ञातवान् प्रतीकमात्रं किंचित्,

न सर्वं यथोक्तमग्निभिरुक्तमवोचत्। यत आह आचार्यः -- लोकान्वाव पृथिव्यादीन् हे सोम्य किल ते अवोचन्, न ब्रह्म साकल्येन। अहं तु ते तुभ्यं तद्ब्रह्म

यदिच्छसि त्वं श्रोतुं वक्ष्यामि, श्रृणु तस्य मयोच्यमानस्य ब्रह्मणो ज्ञानमाहात्म्यम् -- यथा पुष्करपलाशे पद्मपत्रे आपो न श्लिष्यन्ते, वं यथा वक्ष्यामि ब्रह्म, वं

विदि पापं कर्म न श्लिष्यते न संबध्यते इति। वमुक्तवति आचार्ये आह उपकोसलः -- ब्रवीतु मे भगवानिति। तस्मै ह उवाच आचार्यः। इति

चतुर्दशखण्डभाष्यम्॥

अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीध्दन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणी ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ 4

(1) -- सर्वं वागाद्यग्न्यादि च अन्नान्नादत्वसंस्तुतं जगदेकीकृत्य षोडशधा प्रविभज्य तस्मिन्ब्रह्मदृष्टिर्विधातव्येत्यारभ्यते। श्रध्दातपसोर्ब्रह्मोपासनाङ्गत्वप्रदर्शनाय

आख्यायिका। सत्यकामो ह नामतः, ह-शब्द ेतिह्यार्थः, जबालाया अपत्यं जाबालः जबालां स्वां मातरम् आमन्त्रयांचक्रे आमन्त्रितवान्। ब्रह्मचर्यं

स्वाध्यायग्रहणाय हे भवति विवत्स्यामि आचार्यकुले, किंगोत्रोऽहं किमस्य मम गोत्रं सोऽहं किंगोत्रो नु अहमस्मीति।

स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं

च हास्मै तदाकाशं चोचुः ॥ 5 ॥ इति दशमः खण्डः ॥ 10

(2) -- एवं पृष्टा जबाला सा ह नं पुत्रमुवाच -- नाहमेतत् तव गोत्रं वेद, हे तात यद्गोत्रस्त्वमसि। कस्मान्न वेत्सीत्युक्ता आह -- बहु भर्तृगृहे

परिचर्याजातमतिथ्यभ्यागतादि चरन्ती अहं परिचारिणी परिचरन्तीति परिचरणशीलैवाहम्, परिचरणचित्ततया गोत्रादिस्मरणे मम मनो नाभूत्। यौवने च तत्काले

त्वामलभे लब्धवत्यस्मि। तदैव ते पितोपरतः; अतोऽनाथा अहम्, साहमेतन्न वेद यद्गोत्रस्त्वमसि। जबाला तु नामाहमस्मि, सत्यकामो नाम त्वमसि, स त्वं

सत्यकाम वाहं जाबालोऽस्मीत्याचार्याय ब्रुवीथाः; यद्याचार्येण पृष्ट इत्यभिप्रायः।

तमु ह परः प्रत्युवाच कम्वर नमेतत्सन्तँ सयुग्वानमिव रैक्कमात्थेति यो नु कथँ सयुग्वा रैकक् इति ॥ 3

(3 -- 4) -- स ह सत्यकामः हारिद्रुमतं हरिद्रुमतोऽपत्यं हारिद्रुमतं गौतमं गोत्रतः त्य गत्वा उवाच -- ब्रह्मचर्यं भगवति पूजावति त्वयि वत्स्यामि अतः उपेयाम्

उपगच्छेयं शिष्यतया भगवन्तम् इत्युक्तवन्तं तं ह उवाच गौतमः -- किंगोत्रः नु सोम्य असीति, विज्ञातकुलगोत्रः शिष्य उपनेतव्यः; इति पृष्टः प्रत्याह

सत्यकामः। स ह उवाच -- नाहमेतद्वेद भो, यद्गोत्रोऽहमस्मि; किं तु अपृच्छं पृष्टवानस्मि मातरम्; सा मया पृष्टा मां प्रत्यब्रवीन्माता; वह्वहं चरन्तीत्यादि

पूर्ववत्; तस्या अहं वचः स्मरामि; सोऽहं सत्यकामो जाबालोऽस्मि भो इति।

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ सर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त

इति ॥ 4

(3 -- 4) -- स ह सत्यकामः हारिद्रुमतं हरिद्रुमतोऽपत्यं हारिद्रुमतं गौतमं गोत्रतः त्य गत्वा उवाच -- ब्रह्मचर्यं भगवति पूजावति त्वयि वत्स्यामि अतः उपेयाम्

उपगच्छेयं शिष्यतया भगवन्तम् इत्युक्तवन्तं तं ह उवाच गौतमः -- किंगोत्रः नु सोम्य असीति, विज्ञातकुलगोत्रः शिष्य उपनेतव्यः; इति पृष्टः प्रत्याह

सत्यकामः। स ह उवाच -- नाहमेतद्वेद भो, यद्गोत्रोऽहमस्मि; किं तु अपृच्छं पृष्टवानस्मि मातरम्; सा मया पृष्टा मां प्रत्यब्रवीन्माता; वह्वहं चरन्तीत्यादि

पूर्ववत्; तस्या अहं वचः स्मरामि; सोऽहं सत्यकामो जाबालोऽस्मि भो इति।

तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह सञ्जिहान व क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्कमात्थेति यो नु कथँ

सयुग्वा रैक्क इति ॥ 5

(5) -- तं ह उवाच गौतमः -- नैतद्वचः अब्राह्मणो विशेषेण वक्तुमर्हति आर्जवार्थसंयुक्तम्।

जवो हि ब्राह्मणा नेतरे स्वभावतः। यस्मान्न सत्यात् ब्राह्मणजातिधर्मात् अगाः नापेतवानसि, अतः ब्राह्मणं त्वामुपनेष्ये; अंतः

संस्कारार्थं होमाय समिधं सोम्य आहर, इत्युक्त्वा तमुपनीय कृशानामबलानां गोयूथान्निराकृत्य अपकृष्य चतुःशता

चत्वारिशतानि गवाम् उवाच -- इमाः गाः सोम्य अनुसंव्रज अनुगच्छ। इत्युक्तः ता अरण्यं प्रत्यभिप्रस्थापयन्नुवाच -- नासहस्रेण

अपूर्णेन सहस्रेण नावर्तेय न प्रत्यागच्छेयम्। स वमुक्त्वा गाः अरण्यं तृणोदकबहुलं द्वन्द्वरहितं प्रवेश्य स ह वर्षगणं दीर्घं प्रोवास

प्रोषितवान्। ताः सम्यग्गावः रक्षिताः यदा यस्मिन्काले सहस्रं संपेदुः संपन्ना बभूवुः। इति चतुर्थखण्डभाष्यम्॥

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ सर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद मयैतदुक्त इति ॥ 6

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद:1 पुनर्ब्रह्मविद्यां प्रकारान्तरेण वक्ष्यामीत्यारभते गतिं च तद्विदोऽग्निविद्यां च । आख्यायिका

पूर्ववच्छ्रध्दातसोर्ब्रह्मविद्यासाधनत्वप्रदर्शनार्था -- (1) -- उपकोसलो ह वै नामतः कमलस्यापत्यं कामलायनः सत्यकामे जाबाले

ब्रह्मचर्यमुवास। तस्य, ह ेतिह्यार्थः, तस्य आचार्यस्य द्वादश वर्षाणि अग्नीन्परिचचार अग्नीनां परिचरणं कृतवान्। स ह स्म

आचार्यः अन्यान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयन् तमेवोपकोसलमेकं न समावर्तयति स्म ह॥

ॐ जानश्रुतिर्ह पौत्रायणः श्रध्दादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयाञ्चक्रे सर्वत व मेऽन्नमत्स्यन्तीति ॥ 1

(2) -- तम् आचार्यं जाया उवाच -- तप्तो ब्रह्मचारी कुशलं सम्यक् अग्नीन् परिचचारीत् परिचरितवान्; भगवांश्च अग्निषु भक्तं

न समावर्तयति; अतः अस्मद्भक्तं न समावर्तयतीति ज्ञात्वा त्वाम् अग्नयः मा परिप्रवोचन् गर्हां तव मा कुर्युः; अतः प्रब्रूहि अस्मै

विद्यामिष्टाम् उपकोसलायेति। तस्मै वं जायया उक्तोऽपि ह अप्रोच्यैव अनुक्त्वैव किंचित्प्रवासांचक्रे प्रवसितवान्॥

अथ ह हँसा निशायामतिपेतुस्तध्दैवँ हँसो हँसमभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा

मा प्रधाक्षीरिति ॥ 2

(3) -- स ह उपकोसलः व्याधिना मानसेन दुःखेन अनशितुम् अनशनं कर्तुं दध्रे धृतवान्मनः। तं तूष्णीमग्न्यागारेऽवस्थितम्

आचार्यजायोवाच -- हे ब्रह्मचारिन् अशान भुङ्क्ष्व, किं तु कस्मान्नु कारणान्नाश्नासि? इति। स ह उवाच -- बहवः

अनेकेऽस्मिन्पुरुषेऽकृतार्थे प्राकृते कामाः इच्छाः कर्तव्यं प्रति नाना अत्ययः अतिगमनं येषां व्याधीनां कर्तव्यचिन्तानां ते

नानात्ययाः व्याधयः कर्तव्यताप्राप्तिनिमित्तानि चित्तदुःखानीत्यर्थः; तैः प्रतिपूर्णोऽस्मि; अतो नाशिष्यामीति॥

अथ हैनमन्वाहार्यमचनोऽनुशशासापो दिशो नक्षत्राणि चन्द्रमा इति य ष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स वाहमस्मीति ॥ 1

(4) -- उक्त्वा तूष्णींभूते ब्रह्मचारिणि, अथ ह अग्न्यः शुश्रूषयावर्जिताः कारुण्याविष्टाः सन्तः त्रयोऽपि समूदिरे संभूयोक्तवन्तः -

- हन्त इदानीम् अस्मै ब्रह्मचारिणे अस्मद्भक्ताय दुःखिताय तपस्विने श्रद्दधानाय सर्वेऽनुशास्मः अनुप्रब्रवाम ब्रह्मविद्याम्, इति वं

संप्रधार्य, तस्मै ह ऊचुः उक्तवन्तः -- प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति॥

स य तमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवित नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्ंमि च लोकेऽमुष्ंमि च य

तमेवं विद्वानुपास्ते ॥ 2 ॥ इति द्वादशः खण्डः ॥ 12

(5) -- स ह उवाच ब्रह्मचारी -- विजानाम्याहं यद्भवद्भिरुक्तं प्रसिध्दपदार्थकत्वात्प्राणो ब्रह्मेति, सः यस्मिन्सति जीवनं

यदपगमे च न भवति, तस्मिन्वायुविशेषे लोके रूढः; अतः युक्तं ब्रह्मत्वं तस्य; तेन प्रसिध्दपदार्थकत्वाद्विजानाम्यहं यत्प्राणो

ब्रह्मेति। कं च तु खं च न विजानामीति। ननु कंखंशब्दयोरपि सुखाकाशविषयत्वेन प्रसिध्दपदार्थकत्वमेव,

कस्माद्ब्रह्मचारिणोऽज्ञानम्? नूनम्, सुखस्य कंशब्दवाच्यस्य क्षणप्रध्वंसित्वात् खंशब्दवाच्यस्य च आकाशस्याचेतनस्य कथं

ब्रह्मत्वमिति मन्यते; कथं च भगवतीं वाक्यमप्रमाणं स्यादिति; अतो न विजानामीत्याह। तम् वमुक्तवन्तं ब्रह्मचारिणं ते ह अग्नय

ऊचुः -- यद्वाव यदेव वयं कम् अवोचाम, तदेव खम् आकाशम्, इत्येवं खेन विशेष्यमाणं कं विषयेन्द्रियसंयोगजात्सुखान्निवर्तितं

स्यात् -- नीलेनेव विशेष्यमाणमुत्पलं रक्तादिभ्यः। यदेव खम् इत्याकाशमवोचाम्, तदेव च कं सुखमिति जानीहि। वं च सुखेन

विशेष्यमाणं खं भौतिकादचेतनात्खान्निवर्तितं स्यात् -- नीलोत्पलवदेव। सुखमाकाशस्थं नेतरल्लौकिकम्, आकाशं च सुखाश्रयं

नेतरद्भौतिकमित्यर्थः। नन्वाकाशं चेत् सुखेन विशेषयितुमिष्टम्, अस्त्वन्यतरदेव विशेषणम् -- यद्वाव कं तदेव खम् इति,

अतिरिक्तमितरत्; यदेव खं कमिति पूर्वविशेषणं वा; ननु सुखाकाशयोरुभयोरपि लौकिकसुखाकाशाभ्यां व्यावृत्तिरिष्टेत्यवोचाम।

सुखेन आकाशे विशेषिते व्यावृत्तिरुभयोरर्थप्राप्तैवेति चेत्, सत्यमेवम्; किंतु सुखेन विशेषितस्यैव आकाशस्य ध्येयत्वं विहितम्;

त्वाकाशगुणस्य विशेषणस्य सुखस्य ध्येयत्वं विहितं स्यात्, विशेषणोपादानस्य विशेष्यनियन्तृत्वेनैवोपक्षयात्। अतः खेन सुखमपि

विशेष्यते ध्येयत्वाय। कुतश्चैतन्निश्चीयते? कंशब्दस्यापि ब्रह्मशब्दसंबन्धात् कं ब्रह्मेति। यदि हि सुखगुणविशिष्टस्य खस्य

ध्येयत्वं विवक्षितं स्यात्, कं खं ब्रह्मेति ब्रूयुः अग्नयः प्रथमम्। न चैवमुक्तवन्तः। किं तर्हि? कं ब्रह्म खं ब्रह्मेति। अतः

ब्रह्मचारिणो मोहापनयनाय कंखंशब्दयोरितरेतरविशेषविशेष्यत्वनिर्देशो युक्त व यद्वाव कमित्यादिः। तदेतदग्निभिरुक्तं

वाक्यार्थमस्मद्बोधाय श्रुतिराह -- प्राणं च ह असमै ब्रह्मचारिणे, तस्य आकाशः तदाकाशः, प्राणस्य संबन्धी आश्रयत्वेन हार्द

आकाश इत्यर्थः, सुखगुणवत्त्वनिर्देशात्; तं च आकाशं सुखगुणविशिष्टं ब्रह्म तत्स्थं च प्राणं ब्रह्मसंपर्कादेव ब्रह्मेत्युभयं प्राणं च

आकाशं च समुच्चित्य ब्रह्मणी ऊचुः अग्नय इति॥ इति दशखण्डभाष्यम्॥

अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य ष विद्युति पुरुषो दृश्यते सोऽहमस्मि स वाहमस्मीति ॥ 1

(1) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

स य तमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावस्पुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्ंमि च लोकेऽमुष्ंमि च य

तमेवं विद्वानुपास्ते ॥ 2 ॥ इति त्रयोदशः खण्डः ॥ 13

(2) -- अथ ह नम् अन्वाहार्यपचनः अनुशशास दक्षिणाग्निः -- आपो दिशो नक्षत्राणि चन्द्रमा इत्येता मम चतस्रस्तनवः चतुर्धा

अहमन्वाहार्यपचने आत्मानं प्रविभज्यावस्थितः। तत्र य ष चन्द्रमसि पुरुषो दृश्यते, सोऽहमस्मि, स वाहमस्मीति पूर्ववत्।

अन्नसंबन्धाज्ज्योतिष्ट्वसामान्याच्च अन्वाहार्यपचनचन्द्रमसोरेकत्वं दक्षिणदिक्संबन्धाच्च। अपां नक्षत्राणां च पूर्ववदन्नत्वेनैव

संबन्धः, नक्षत्राणां चन्द्रमसो भोग्यत्वप्रसिध्देः। अपामन्नोत्पादकत्वादन्नत्वं दक्षिणाग्नेः -- पृथिवीवद्गार्हपत्यस्य। समानमन्यत्॥

इति द्वादशखण्डभाष्यम्॥

ते होचुरुपकोसलैषा सोभ्य तेऽस्मद्विद्यात्मविद्या चाचार्यस्तु ते गतिं वक्तेत्याजगाम हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल3 इति ॥ 1

(1) -- तत् तत्र

षेर्गार्हस्थ्यं प्रति अभिप्रायं बुद्ध्वा धनार्थितां च उ ह व जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कं कण्ठहारम् अश्वतरीरथम् अश्वतरीभ्यां युक्तं रथं तदादाय

धनं गृहीत्वा प्रतिचक्रमे रैक्वं प्रति गतवान्। तं च गत्वा अभ्युवाद ह अभ्युक्तवान्।

भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव निह्नुत इमे

नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे किं नु सोम्य किल तेऽवोचन्निति ॥ 2

(2) -- हे रैक्व गवां षट् शतानि इमानि तुभ्यं मया आनीतानि, अयं निष्कः अश्वतरीरथश्चायम् तध्दनमादत्स्व। भगवोऽनुशाधि च मे माम् ताम्, यां च देवतां

त्वमुपास्से तद्देवतोपदेशेन मामनुशाधीत्यर्थः।

इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न  िलष्यन्त वमेवंविदि पापं

कर्म न  िलष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ 3 ॥ इति चतुर्दशः खण्डः ॥ 14

(3) -- तम् वमुक्तवन्तं राजानं प्रत्युवाच परो रैक्वः। अहेत्ययं निपातो विनिग्रहार्थीयोऽन्यत्र, इह त्वनर्थकः, वशब्दस्य पृथक्प्रयोगात्। हारेत्वा हारेण युक्ता इत्वा

गन्त्री सेयं हारेत्वा गोभिः सह तवैवास्तु तवैव तिष्ठतु न मम अपर्याप्तेन कर्मार्थमनेन प्रयोजनमित्यभिप्रायः। हे शूद्रेति -- ननु राजासौ क्षत्तृसंबन्धात्, स ह

क्षत्तारमुवाचेत्युक्तम्; विद्याग्रहणाय च ब्राह्मणसमीपोपगमात् शूद्रस्य च अनधिकारात् कथमिदमननुरूपं रैक्वेणोच्यते हे शूद्रेति। तत्राहुराचार्याः --

हंसवचनश्रवणात् शुगेनमाविवेश; तेनासौ शुचा श्रुत्वा रैक्वस्य महिमानं वा आद्रवतीति

षिः आत्मनः परोक्षज्ञतां दर्शयन् शूद्रेत्याहेति। शूद्रवद्वा धनेनैव नं विद्याग्रहणायोपजगाम न च शुश्रूषया। न तु जात्यैव शूद्र

इति। अपरे पुनराहुः अल्पं धनमाहृतमिति रुषैव नमुक्तवान् शूद्रेति। लिङ्गं च बह्वाहरणे उपादानं धनस्येति। तदु ह

षेर्मतं ज्ञात्वा पुनरेव जानश्रुतिः पौत्रायणो गवां सहस्रमधिकं जायां च

षेरभिमतां दुहितरमात्मनः तदादाय प्रतिचक्रमे क्रान्तवान्।

एष ह वै यज्ञो योऽयं पवत ष ह यन्निदँ सर्वं पुनाति यदेष यन्निदँ सर्वं पुनाति तस्मादेष व यज्ञस्तस्य मन च वाक्च वर्तनी ॥ 1

(4 -- 5) -- रैक्व इदं गवां सहस्रम् अयं निष्कः अयमश्वतरीरथः इयं जाया जायार्थं मम दुहिता आनीता अयं च ग्रामः

यस्मिन्नास्से तिष्ठसि स च त्वदर्थे मया कल्पितः; तदेतत्सर्वमादाय अनुशाध्येव मा मां हे भगवः, इत्युक्तः तस्या

जायार्थमानीताया राज्ञो दुहितुः ह व मुखं द्वारं विद्याया दाने तीर्थम् उपोद्गृह्ण्न् जानन्नित्यर्थः।'ब्रह्मचारी धनदायी मेधावी

श्रोत्रियः प्रियः। विद्यया वा विद्यां प्राह तानि तीर्थानि षण्मम' इति विद्याया वचनं विज्ञायते हि। वं जानन् उपोद्गृह्ण्न् उवाच

उक्तवान्। आजहार आहृतवान् भवान् इमाः गाः यच्चान्यध्दनं तत्साध्विति वाक्यशेषः। शूद्रेति पूर्वोक्तानुकृतिमात्रं न तु

कारणान्तरापेक्षया पूर्ववत्। अनेनैव मुखेन विद्याग्रहणतीर्थेन आलापयिष्यथाः आलापयसीति मां भाणयसीत्यर्थः। ते ह ते ग्रामा

रैक्वपर्णा नाम विख्याता महावृषेषु देशेषु यत्र येषु ग्रामेषु उवास उषितवान् रैक्वः, तानसौ ग्रामानदादस्मै रैक्वाय राजा। तस्मै

राज्ञे धनं दत्तवते ह किल उवाच विद्यां सः रैक्वः।

तयोरन्यतरां मनसा सँस्करोति ब्रह्मा वाचा होताध्वर्युरुद्गातान्यतराँ स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यववदति ॥ 2

(4 -- 5) -- रैक्व इदं गवां सहस्रम् अयं निष्कः अयमश्वतरीरथः इयं जाया जायार्थं मम दुहिता आनीता अयं च ग्रामः

यस्मिन्नास्से तिष्ठसि स च त्वदर्थे मया कल्पितः; तदेतत्सर्वमादाय अनुशाध्येव मा मां हे भगवः, इत्युक्तः तस्या

जायार्थमानीताया राज्ञो दुहितुः ह व मुखं द्वारं विद्याया दाने तीर्थम् उपोद्गृह्ण्न् जानन्नित्यर्थः।'ब्रह्मचारी धनदायी मेधावी

श्रोत्रियः प्रियः। विद्यया वा विद्यां प्राह तानि तीर्थानि षण्मम' इति विद्याया वचनं विज्ञायते हि। वं जानन् उपोद्गृह्ण्न् उवाच

उक्तवान्। आजहार आहृतवान् भवान् इमाः गाः यच्चान्यध्दनं तत्साध्विति वाक्यशेषः। शूद्रेति पूर्वोक्तानुकृतिमात्रं न तु

कारणान्तरापेक्षया पूर्ववत्। अनेनैव मुखेन विद्याग्रहणतीर्थेन आलापयिष्यथाः आलापयसीति मां भाणयसीत्यर्थः। ते ह ते ग्रामा

रैक्वपर्णा नाम विख्याता महावृषेषु देशेषु यत्र येषु ग्रामेषु उवास उषितवान् रैक्वः, तानसौ ग्रामानदादस्मै रैक्वाय राजा। तस्मै

राज्ञे धनं दत्तवते ह किल उवाच विद्यां सः रैक्वः। इति द्वितीयखण्डभाष्यम्॥

अन्यतरामेव वर्तनीं सँस्करोति हीयतेऽन्यतरा स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यति यज्ञँ रिष्यन्तं यजमानोऽनुरिष्यति स

इष्ट्वा पापीयान्भवति ॥ 3

(1) -- संभूयाग्नयः ब्रह्मचारिणे ब्रह्म उक्तवन्तः। अथ अनन्तरं प्रत्येकं स्वस्वविषयां विद्यां वक्तुमारेभिरे। तत्र आदौ नं

ब्रह्मचारिणं गार्हपत्यः अग्निः अनुशशास -- पृथिव्यग्निरन्नमादित्य इति ममैताश्चतस्रस्तनवः। तत्र य आदित्ये ष पुरुषो दृश्यते,

सोऽहमस्मि गार्हपत्योऽग्निः, यश्च गार्हपत्योऽग्निः स वाहमादित्ये पुरुषोऽस्मि, इति पुनः परावृत्त्या स वाहमस्मीति वचनम्।

पृथिव्यन्नयोरिव भोज्यत्वलक्षणयोः संबन्धो न गार्हपत्यादित्ययोः। अत्तृत्वपक्तृत्वप्रकाशनधर्मा अविशिष्टा इत्यतः

कत्वमेवानयोरत्यनत्म्। पृथिव्यन्नयोस्तु भोज्यत्वेन आभ्यां संबन्धः।

अथ यत्रोषाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यववदत्युभे व वर्तनी सँस्कुर्वन्ति न हीयतेऽन्यतरा ॥ 4

(2) -- स यः कश्चित् वं यथोक्तं गार्हपत्यमग्निम् अन्नान्नादत्वेन चतुर्धा प्रविभक्तम् उपास्ते, सोऽपहते विनाशयति पापकृत्यां पापं

कर्म। लोकी लोकवांश्चास्मदीयेन लोकेनाग्नेयेन तद्वान्भवति यथा वयम्। इह च लोके सर्वं वर्षशतम् आयुरेति प्राप्नोति। ज्योक्

उज्ज्वलं जीवति नाप्रख्यात इत्येतत्। न च अस्य अवराश्च ते पुरुषाश्च अस्य विदुषः संततिजा इत्यर्थः, न क्षीयन्ते

संतत्युच्छेदो न भवतीत्यर्थः। किं च तं वयम् उपभुञ्जामः पालयामः अस्ंमिश्च लोके जीवन्तम् अमुष्ंमिश्च परलोके। य तमेवं

विद्वानुपास्ते, यथोक्तं तस्य तत्फलमित्यर्थः। इति कादशखण्डभाष्यम्॥

स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इष्टवा श्रेयान्भवति ॥

5 ॥ इति षोडशः खण्डः ॥ 16

(1) -- स वं ब्रह्मवित्सन् प्राप ह प्राप्तावानाचार्यकुलम्। तमाचार्योऽभ्युवाद सत्यकाम3 इति; भगव इति ह प्रतिशुश्राव।

(2) -- ब्रह्मविदिव वै सोम्य भासि। प्रसन्नेन्द्रियः प्रहसितवदनश्च निश्चिन्तः कृतार्थो ब्रह्मविद्भवति। अत आह आचार्यो

ब्रह्मविदिव भासीति; को न्विति वितर्कयन्नुवाच -- कस्त्वामनुशशासेति। स च आह सत्यकामः अन्ये मनुष्येभ्यः। देवता

मामनुशिष्टवत्यः। कोऽन्यो भगवच्छिष्यं मां मनुष्यः सन् अनुशासितुमुत्सहेतेत्यभिप्रायः। अतोऽन्ये मनुष्येभ्य इति ह प्रतिजज्ञे

प्रतिज्ञातवान्। भगवांस्त्वेव मे कामे ममेच्छायां ब्रूयात् किमन्यैरुक्तेन, नाहं तद्गणयामीत्यभिप्रायः।

प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाँ रसान्प्रावृहदग्ंनि पृथिव्या वायुमन्तरिक्षादादित्यं दिवः ॥ 1

(3) -- किंच श्रुतं हि यस्मात् मम विद्यते वास्मिन्नर्थे भगवद्दृशेभ्यो भगवत्समेभ्यः

षिभ्यः। आचार्याध्दैव विद्या विदिता साधिष्ठं साधुतमत्वं प्रापति प्राप्नोति; अतो भगवानेव ब्रूयादित्युक्तः आचार्यः अब्रवीत् तस्मै तामेव दैवतैरुक्तां विद्याम्। अत्र ह

न किंचन षोडशकलविद्यायाः किंचिदेकदेशमात्रमपि न वीयाय न विगतमित्यर्थः। द्विरभ्यासो विद्यापरिसमाप्त्यर्थः। इति नवमखण्डभाष्यम्॥

स तास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाँ रसान्प्रावृहदग्नेर्

चो वायोर्यजूँषि सामान्यादित्यात् ॥ 2

(1) -- य षोऽक्षिणि पुरुषः दृश्यते निवृत्तचक्षुर्भिर्ब्रह्मचर्यादिसाधनसंपन्नैः शान्तैर्विवेकिभिः दृष्टेर्द्रष्टा,'चक्षुषश्चक्षुः'

इत्यादिश्रुत्यन्तरात्; ननु अग्निभिरुक्तं वितथम्, यतः आचार्यस्तु ते गतिं वक्ता इति गतिमात्रस्य वक्तेत्यवोचन्,

भविष्यद्विषयापरिज्ञानं च अग्नीनाम्; नैष दोषः, सुखाकाशस्यैव अक्षिणि दृश्यत इति द्रष्टुरनुवादात्। ष आत्मा प्राणिनामिति ह

उवाच वमुक्तवान्; तत् यदेव आत्मतत्त्वमवोचाम, तदमृतम् अमरणधर्मि अविनाशि अत वाभयम्, यस्य हि विनाशाशङ्का तस्य

भयोपपत्तिः तदभावादभयम्, अत व तद्ब्रह्म बृहदनन्तमिति। किंच, अस्य ब्रह्मणोऽक्षिपुरुषस्य माहात्म्यम् -- तत् तत्र पुरुषस्य

स्थाने अक्षिणि यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति, वर्त्मनी व गच्छति पक्ष्मावेव गच्छति; न चक्षुषा संबध्यते --

पद्मपत्रेणेवोदकम्। स्थानस्याप्येतन्माहात्म्यम्, किं पुनः स्थानिनोऽक्षिपुरुषस्य निरञ्जनत्वं वक्तव्यमित्यभिप्रायः।

स तां त्रयीं विद्यामभ्यतपत्तस्याम्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजर्ुभ्यः स्वरिति सामभ्यः ॥ 3

(2) -- एतं यथोक्तं पुरुषं संयद्वाम इत्याचक्षते। कस्मात्? यस्मादेतं सर्वाणि वाभानि वननीयानि संभजनीयानि शोभनानि

अभिसंयन्ति अभिसंगच्छन्तीत्यतः संयद्वामः। तथा वंविदमेनं सर्वाणि वामान्यभिसंयन्ति य वं वेद।

तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टँ सन्दधाति ॥ 4

(3) -- एष उ व वामनीः, यस्मादेष हि सर्वाणि वामानि पुण्यकर्मफलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति वहति च

आत्मधर्मत्वेन। विदुषः फलम् -- सर्वाणि वामानि नयति य वं वेद।

अथ यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन वीर्येण यजुषां यज्ञस्य विरिष्टँ सन्दधाति ॥ 5

(4) -- एष उ व भामनीः, ष हि यस्मात् सर्वेषु लोकेषु आदित्यचन्द्राग्न्यादिरूपैः भाति दीप्यते,'तस्य भासा सर्वमिदं विभाति'

इति श्रुतेः। अतो भामानि नयतीति भामनीः। य वं वेद, असावपि सर्वेषु लोकेषु भाति।

अथ यदि सामतों रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टँ सन्दधाति ॥ 6

(5) -- अथेदानीं यथोक्तब्रह्मविदः गतिरुच्यते। यत् यदि उ च व अस्मिन् वंविदि शव्यं शवकर्म मृते कुर्वन्ति, यदि च न

कुर्वन्ति

त्विजः, सर्वथाप्येवंवित् तेन शवकर्मणा अकृतेनापि प्रतिबध्दो न ब्रह्म न प्राप्नोति; न च कृतेन शवकर्मणा अस्य कश्चनाभ्यधिको लोकः,'न कर्मणा वर्धते नो

कनीयान्' इति श्रुत्यन्तरात्। शवकर्मण्यनादरं दर्शयन् विद्यां स्तौति, न पुनः शवकर्म वंविदः न कर्तव्यमिति। अक्रियमाणे हि शवकर्मणि कर्मणां फलारम्भे

प्रतिबन्धः कश्चिदनुमीयतेऽन्यत्र। यत इह विद्याफलारम्भकाले शवकर्म स्याद्वा न वेति विद्यावतः अप्रतिबन्धेन फलारम्भं दर्शयति। ये सुखाकाशमक्षिस्थं संयद्वामो

वामनीर्भामनीरित्येवंगुणमुपासते प्राणसहितामग्निविद्यां च, तेषामन्यत्कर्म भवतु मा वा भूत् सर्वथा अपि ते अर्चिषमेवाभिसंभवन्ति अर्चिरभिमानिनीं

देवतामभिसंभवन्ति प्रतिपद्यन्त इत्यर्थः। अर्चिषः अचिर्देवताया अहः अहरभिमानिनीं देवताम्, अह्नः आपूर्यमाणपक्षं शुक्लपक्षदेवताम्, आपूर्यमाणपक्षात्

यान्षण्मासान् उदङ् उत्तरां दिशम् ति सविता तान्मासान् उत्तरायणदेवताम्, तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवताम्, ततः संवत्सरादादित्यम्,

आदित्याच्चन्द्रमसम्, चन्द्रमसो विद्युतम्। तत् तत्रस्थान् तान् पुरुषः कश्चिद्ब्रह्मलोकादेत्य अमानवः मानव्यां सृष्टौ भवः मानवः न मानवः अमानवः स पुरुषः

नान्ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितृत्वव्यपदेशेभ्यः, सन्मात्रब्रह्मप्राप्तौ तदनुपपत्तेः।'ब्रह्मैव सन्ब्रह्माप्येति' इति हि तत्र वक्तुं न्याय्यम्।

सर्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यति। न च अदृष्टो मार्गोऽगमनायोपतिष्ठते,'स नमविदितो न भुनक्ति' इति श्रुत्यन्तरात्। ष देवपथः

देवैरर्चिरादिभिर्गमयितृत्वेनाधिकृतैरुपलक्षितः पन्था देवपथ उच्यते। ब्रह्म गन्तव्यं तेन च उपलक्षित इति ब्रह्मपथः। तेन प्रतिपद्यमाना गच्छन्तो ब्रह्म इमं मानवं

मनुसंबन्धिनं मनोः सृष्टिलक्षणमावर्तं नावर्तन्ते आवर्तन्तेऽस्मिञ्जननमरणप्रबन्धचक्रारूढा घटीयन्त्रवत्पुनः पुनरित्यावर्तः तं न प्रतिपद्यन्ते। नावर्तन्ते इति द्विरुक्तिः

सफलाया विद्यायाः परिसमाप्तिप्रदर्शनार्था। इति पञ्चदशखण्डभाष्यम्॥

तद्यथा लवणेन सुवर्णं सन्दध्यात्सुवर्णेन रजतँ रजतेन त्रपु त्रपुणा सीसँ सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ 7

(1) --

एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टँ सन्दधाति भेषजकृतो ह वा ष यज्ञो यत्रैवंविह्ब्रह्मा

भवति ॥ 8

तमेतं श्रध्दातपोभ्यां सिध्दं वायुदेवता दिक्संबन्धिनी तुष्टा सति

षभमनुप्रविश्य

षभभावमापन्ना अनुग्रहाय अथ ह नमृषभोऽभ्युवाद अभ्युक्तवान् सत्यकाम3 इति संबोध्य। तम् असौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ। प्राप्ताः

सोम्य सहस्रं स्मः, पूर्णा तव प्रतिज्ञा, अतः प्रापय नः अस्मानाचार्यकुलम्।

एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविह्ब्रह्मा भवत्येवंविदँ ह वा षा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥ 9

(2) -- किंच अहं ब्रह्मणः परस्य ते तुभ्यं पादं ब्रवाणि कथयानि। इत्युक्तः प्रत्युवाच -- ब्रवीतु कथयतु मे मह्यं भगवान्। इत्युक्तः

षभः तस्मै सत्यकामाय ह उवाच -- प्राची दिक्कला ब्रह्मणः पादस्य चतुर्थो भागः। तथा प्रतीची दिक्कला दक्षिणा दिक्कला

उदीची दिक्कला, ष वै सोम्य ब्रह्मणः पादः चतुष्कलः चतस्रः कला अवयवा यस्य सोऽयं चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम

प्रकाशवानित्येव नाम अभिधानं यस्य। तथोत्तरेऽपि पादास्त्रयश्चतुष्कला ब्रह्मणः।

मानवो ब्रह्मैवैक

त्विक्कुरून वाभिरक्षत्येवंविध्द वै ब्रह्मा यज्ञं यजमानँ सर्वां चत्र्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं

नानेवंविदम् ॥ 10 ॥ इति सप्तदशः खण्डः ॥ 17 ॥ इति छान्दोग्योपनिषदि चतुर्थोऽध्यायः ॥ 4

(3) -- स यः कश्चित् वं यथोक्तमेतं ब्रह्मणः चतुष्कलं पादं विद्वान् प्रकाशवानित्यनेन गुणेन विशिष्टम् उपास्ते, तस्येदं फलम् -- प्रकाशवानस्ंमिल्लोके भवति

प्रख्यातो भवतीत्यर्थः; तथा अदृष्टं फलम् -- प्रकाशवतः ह लोकान् देवादिसंबन्धिनः मृतः सन् जयति प्राप्नोति; य तमेवं विद्वान् चतुष्कलं पादं ब्रह्मणः

प्रकाशवानित्युपास्ते। इति पञ्चमखण्डभाष्यम्॥

तदु ह जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कम वतरीरथं तदादाय प्रतिचक्त्रमे तँ हाभ्युवाद ॥ 1

(1) -- जानश्रुतिः जनश्रुतस्यापत्यम्। ह ेतिह्यार्थः। पुत्रस्य पौत्रः पौत्रायणः स व श्रध्दादेयः श्रध्दापुरःसरमेव ब्राह्मणादिभ्यो देयमस्येति श्रध्दादेयः। बहुदायी प्रभूतं

दातुं शीलमस्येति बहुदायी। बहुपाक्यः वहु पक्तव्यमहन्यहनि गृहे यस्यासौ बहुपाक्यः; भोजनार्थिभ्यो बह्वस्य गृहेऽन्नं पच्यत इत्यर्थः। वंगुणसंपन्नोऽसौ

जानश्रुतिः पौत्रायणो विशिष्टे देशे काले च कस्ंमिश्चित् आस बभूव। स ह सर्वतः सर्वासु दिक्षु ग्रामेषु नगरेषु आवसथान् त्य वसन्ति येष्विति आवसथाः तान्

मापयांचक्रे कारितवानित्यर्थः। सर्वत व मे मम अन्नं तेष्वावसथेषु वसन्तः अत्स्यन्ति भोक्ष्यन्त इत्येवमभिप्रायः।

रैक्केमानि षट् शतानि गवामयं निष्कोऽयम वतरीरथोऽन्तु म तां भगवो देवताँ शाधि यां देवतामुपास्स इति ॥ 2

(2) -- तत्रैवं सति राजनि तस्मिन्धर्मकाले हर्म्यतलस्थे अथ ह हंसा निशायां रात्रौ अतिपेतुः।

षयो देवता वा राज्ञोऽन्नदानगुणैस्तोषिताः सन्तः हंसरूपा भूत्वा राज्ञो दर्शनगोचरे अतिपेतुः पतितवन्तः। तत् तस्मिन्काले तेषां

पततां हंसानाम् कः पृष्ठतः पतन् अग्रतः पतन्तं हंसमभ्युवाद अभ्युक्तवान् -- हो होयीति भो भो इति संबोध्य भल्लाक्ष

भल्लाक्षेत्यादरं दर्शयन् यथा पश्य पश्याश्चर्यमिति तद्वत्; भल्लाक्षेति मन्ददृष्टित्वं सूचयन्नाह; अथवा

सम्यगब्रह्मदर्शनाभिमानवत्त्वात्तस्य असकृदुपालब्धस्तेन पीडयमानोऽमर्षितया तत्सूचयति भल्लाक्षेति; जानश्रुतेः पौत्रायणस्य समं

तुल्यं दिवा द्युलोकेन ज्योतिः प्रभास्वरम् अन्नदानादिजनितप्रभावजम् आततं व्याप्तं द्युलोकस्पृगित्यर्थः; दिवा अह्ना वा समं

ज्योतिरित्येतत्; तन्मा प्रसाङ्क्षीः सञ्जनं सक्तिं तेन ज्योतिषा संबन्धं मा कार्षीरित्यर्थः। तत्प्रसञ्जनेन तत् ज्योतिः त्वा त्वां मा

प्रधाक्षीः मा दहत्वित्यर्थः; पुरुषव्यत्ययेन मा प्रधाक्षीदिति।

तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कम वतरीरथं दुहितरं तदादाय प्रतिचक्त्रमे

3

(3) -- तम् वमुक्तवन्तं परः इतरोऽग्रगामी प्रत्युवाच -- अरे निकृष्टोऽयं राजा वराकः, तं कमु नं सन्तं केन माहात्म्येन युक्तं

सन्तमिति कुत्सयति नमेवं सबहुमानमेतद्वचनमात्थ रैक्वमिव सयुग्वानम्, सह युग्वना गन्त्र्या वर्तत इति सयुग्वा रैक्वः, तमिव

आत्थ नम्; अननुरूपमस्मिन्नयुक्तमीदृशं वक्तुं रैक्व इवेत्यभिप्रायः। इतरश्च आह -- यो नु कथं त्वयोच्यते सयुग्वा रैक्वः।

इत्युक्तवन्तं भल्लाक्ष आह -- श्रृणु यथा स रैक्वः।

तँ हाभ्युवाद रैकेंदँ सहस्रं गवामयं निष्कोऽयम वतरीरथ इयं जायायं ग्रामो यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ 4

(4) -- यथा लोके कृतायः कृतो नामायो द्यूतसमये प्रसिध्दश्चतुरङ्कः, स यदा जयति द्यूते प्रवृत्तानाम्, तस्मै विजिताय

तदर्थमितरे त्रिद्व्येकाङ्का अधरेयाः त्रेताद्वापरकलिनामानः संयन्ति संगच्छन्तेऽन्तर्भवन्ति; चतुरङ्के कृताये भिद्व्येकाङ्कानां

विद्यमानत्वात्तदन्तर्भवन्तीत्यर्थः। यथा अयं दृष्टान्तः, वमेनं रैक्वं कृतायस्थानीयं त्रेताद्ययस्थानीयं सर्वं तदभिसमैति अन्तर्भवति

रैक्वे। किं तत्? यत्ंकिच लोके सर्वाः प्रजाः साधु शोभनं धर्मजातं कुर्वन्ति, तत्सर्वं रैक्वस्य धर्मेऽन्तर्भवति, तस्य च फले

सर्वप्राणिधर्मफलमन्तर्भवतीत्यर्थः। तथा अन्योऽपि कश्चित् यः तत् वेद्यं वेद। किं तत्? यत् वेद्यं सः रैक्वः वेद; तद्वेद्यमन्योऽपि

यो वेद, तमपि सर्वप्राणिधर्मजातं तत्फलं च रैक्वमिवाभिसमैतीत्यनुवर्तते। सः वंभूतः अरैक्वोऽपि मया विद्वान् तदुक्तः वमुक्तः,

रैक्ववत्स व कृतायस्थानीयो भवतीत्यभिप्रायः।

तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति ते हैते रैक्कपर्णा नाम महावृषेषु यत्रास्मा उवास तस्मै होवाच ॥ 5 ॥ इति

द्वितीयः खण्डः ॥ 2

(5 -- 6) -- तदु ह तदेतदीदृशं हंसवाक्यमात्मनः कुत्सारूपमन्यस्य विदुषो रैक्वादेः प्रशंसारूपम् उपशुश्राव श्रुतवान्हर्म्यतलस्थो

राजा जानश्रुतिः पौत्रायणः। तच्च हंसवाक्यं स्मरन्नेव पौनःपुन्येन रात्रिशेषमतिवाहयामास। ततः स वन्दिभी राजा

स्तुतियुक्ताभिर्वाग्भिः प्रतिबोध्यमानः उवाच क्षत्तारं संजिहान व शयनं निद्रां वा परित्यजन्नेव, हेऽङ्ग वत्स अरे सयुग्वानमिव

रैक्वमात्थ किं माम्; स व स्तुत्यर्हो नाहमित्यभिप्रायः। अथवा सयुग्वानं रैक्वमात्थ गत्वा मम तद्दिदृक्षाम्। तदा

इवशब्दोऽवधारणार्थोऽनर्थको वा वाच्यः। स च क्षत्ता प्रत्युवाच रैक्वानयनकामो राज्ञोऽभिप्रायज्ञः -- यो नु कथं सयुग्वा रैक्व

इति, राज्ञा वं चोक्तः आनेतुं तच्चिह्नं ज्ञातुमिच्छन् यो नु कथं सयुग्वा रैक्व इत्यवोचत्। स च भल्लाक्षवचनमेवावोचत् तस्य

स्मरन्।

सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो विवत्स्यामि किंगोत्रो न्वहमस्मीति ॥ 1

(5 -- 6) -- तदु ह तदेतदीदृशं हंसवाक्यमात्मनः कुत्सारूपमन्यस्य विदुषो रैक्वादेः प्रशंसारूपम् उपशुश्राव श्रुतवान्हर्म्यतलस्थो

राजा जानश्रुतिः पौत्रायणः। तच्च हंसवाक्यं स्मरन्नेव पौनःपुन्येन रात्रिशेषमतिवाहयामास। ततः स वन्दिभी राजा

स्तुतियुक्ताभिर्वाग्भिः प्रतिबोध्यमानः उवाच क्षत्तारं संजिहान व शयनं निद्रां वा परित्यजन्नेव, हेऽङ्ग वत्स अरे सयुग्वानमिव

रैक्वमात्थ किं माम्; स व स्तुत्यर्हो नाहमित्यभिप्रायः। अथवा सयुग्वानं रैक्वमात्थ गत्वा मम तद्दिदृक्षाम्। तदा

इवशब्दोऽवधारणार्थोऽनर्थको वा वाच्यः। स च क्षत्ता प्रत्युवाच रैक्वानयनकामो राज्ञोऽभिप्रायज्ञः -- यो नु कथं सयुग्वा रैक्व

इति, राज्ञा वं चोक्तः आनेतुं तच्चिह्नं ज्ञातुमिच्छन् यो नु कथं सयुग्वा रैक्व इत्यवोचत्। स च भल्लाक्षवचनमेवावोचत् तस्य

स्मरन्।

सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो

नाम त्वमसि स सत्यकाम व जाबालो ब्रुवीथा इति ॥ 2

(7) -- स ह क्षत्ता नगरं ग्रामं वा गत्वा अन्विष्य रैक्वं नाविदं न व्यज्ञासिषमिति प्रत्येयाय प्रत्यागतवान्। तं होवाच क्षत्तारम् --

अरे यत्र ब्राह्मणस्य ब्रह्मविद कान्तेऽरण्ये नदीपुलिनादौ विविक्ते देशे अन्वेषणा अनुमार्गणं भवति, तत् तत्र नं रैक्वम् अर्च्छ

च्छ गच्छ, तत्र मार्गणं कुर्वित्यर्थः।

स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ 3

(8) --

तँ होवाच किंगोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरँ सा मा प्रत्यब्रवीद्बह्वहं चरन्ती

परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहँ

सत्यकामो जाबालोऽस्मि भो इति ॥ 4

इत्युक्तः क्षत्ता अन्विष्य तं विजने देशे अधस्ताच्छकटस्य गन्त्र्याः पामानं खर्जूं कषमाणं कण्डूयमानं दृष्ट्वा, अयं नूनं सयुग्वा रैक्व इति उप समीपे उपविवेश

विनयेनोपविष्टवान्। तं च रैक्वं ह अभ्युवाद उक्तवान्। त्वमसि हे भगवः भगवन् सयुग्वा रैक्व इति। वं पृष्टः अहमस्मि हि अरा3 अरे इति ह अनादर व

प्रतिजज्ञे अभ्युपगतवान् -- स तं विज्ञाय अविदं विज्ञातवानस्मीति प्रत्येयाय प्रत्यागत इत्यर्थः। इति प्रथमखण्डभाष्यम्॥

तँ होवाच नैतदब्राह्मणो विवक्त्तुमर्हति समिधँ सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा

निराकृत्योवाचेमाः सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा सहस्रँ सम्पेदुः ॥

5 ॥ इति चतुर्थः खण्डः ॥ 4

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद: 1अत्र ब्रह्मणो मौनं विहितम्, तद्रेषे ब्रह्मत्वकर्मणि च अथान्यस्ंमिश्च हौत्रादिकर्मरेषे व्याहृतिहोमः प्रायश्चित्तमिति तदर्थं व्याहृतयो

विधातव्या इत्याह -- (1) -- प्रजापतिः लोकानभ्यतपत् लोकानुद्दिश्य तत्र सारजिघृक्षया ध्यानलक्षणं तपश्चचार। तेषां तप्यमानानां लोकानां रसान्

साररूपान्प्रावृहत् उध्दृतवान् जग्राहेत्यर्थः। कान्? अग्ंनि रसं पृथिव्याः, वायुमन्तरिक्षात्, आदित्यं दिवः॥

अथ हैनमृषभोऽभ्युवाद सत्यकाम3 इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य

(2) -- पुनरप्येवमेवाग्न्याद्याः स तास्तिस्रो देवता उद्दिश्य अभ्यतपत्। ततोऽपि सारं रसं त्रयीविद्यां जग्राह॥

सहस्रँ स्मः प्रापय न आचार्यकुलम् ॥ 1

(3) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

ब्रह्मण च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची

दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ 2

(4) -- स तां पुनरभ्यतपत् त्रयीं विद्याम्। तस्यास्तप्यमानाया रसं भूरिति व्याहृतिम्

ग्भ्यो जग्राह; भुवरिति व्याहृतिं यजर्ुभ्यः; स्वरिति व्याहृतिं सामभ्यः। अत व लोकदेववेदरसा महाव्याहृतयः। अतः तत् तत्र यज्ञे

यदि

क्तः

क्संबन्धादृङ्निमित्तं रिष्येत् यज्ञः क्षतं प्राप्नुयात्, भूः स्वाहेति गार्हपत्ये जुहुयात्। सा तत्र प्रायश्चित्तिः। कथम्?

चामेव, तदिति क्रियाविशेषणम्, रसेन

चां वीर्येण ओजसा

चां यज्ञस्य

क्संबन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं क्षतरूपमुत्पन्नं संदधाति प्रतिसंधत्ते॥

स य तमेवं विद्वाँ चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्ंमिल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य तमेवं विद्वाँ चतुष्कलं पादं ब्रह्मणः

प्रकाशवानित्युपास्ते ॥ 3 ॥ इति पञ्चमः खण्डः ॥ 5

(5) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अग्निष्टे पादं वक्तेति स ह वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय प चादग्नेः प्राङुपोपविवेश

1

(6) -- अथ यदि यजुष्टो यजुर्निमित्तं रिष्येत्, भुवः स्वाहेति दक्षिणाग्नौ जुहुयात्। तथा सामनिमित्ते रेषे स्वः स्वाहेत्याहवनीये

जुहुयात्। तथा पूर्ववद्यज्ञं संदधाति। ब्रह्मनिमित्ते तु रेषे त्रिष्वग्निषु तिसृभिर्वाहृतिभिर्जुहुयात्। त्रय्या हि विद्यायाः स रेषः, 'अत

केन ब्रह्मत्वमित्ययनैव त्रय्या विद्यया' इति श्रुतेः। न्यायान्तरं वा मृग्यं ब्रह्मत्वनिमित्ते रेषे॥

तमग्निरभ्युवाद सत्यकाम3 इति भगव इति ह प्रतिशुश्राव ॥ 2

(7) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो

ब्रह्मणोऽनन्तवान्नाम ॥ 3

(8) -- तद्यथा लवणेन सुवर्णं संदध्यात्। क्षारेण टङ्कणादिना खरे मृदुत्वकरं हि तत्। सुवर्णेन रजतमशक्यसंधानं संदध्यात्।

रजतेन तथा त्रपु, त्रपुणा सीसम्, सीसेन लोहम्, लोहेन दारु, दारु चर्मणा चर्मबन्धनेन। वमेषां लोकानामासां

देवतानामस्यास्त्रय्या विद्याया वीर्येण रसाख्येनौजसा यज्ञस्य विरिष्टं संदधाति। भेषजकृतो ह वा ष यज्ञः -- रोगार्त इव

पुमांश्चिकित्सकेन सुशिक्षितेन ष यज्ञो भवति। कोऽसौ? यत्र यस्मिन्यज्ञे वंवित् यथोक्तव्याहृतिहोमप्रायश्चित्तवित् ब्रह्मा

त्विग्भवति स यज्ञ इत्यर्थः॥

स य तमेवं विद्वाँ चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्ंमिल्लोके भवत्यनन्तवतो ह लोकाञ्जुयति य तमेवं

विद्वाँ चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ 4 ॥ इति षष्ठः

(9) -- किं च, ष ह वा उदक्प्रवण उदङ्निमनो दक्षिणोच्छ्रायो यज्ञो भवति; उत्तमार्गप्रतिपत्तिहेतुरित्यर्थः। यत्रैवंविद्ब्रह्मा भवति। वंविदं ह वै ब्रह्माणम्

त्विजं प्रति षा अनुगाथा ब्रह्मणः स्तुतिपरा -- यतो यत आवर्तते कर्म प्रदेशात्

त्विजां यज्ञः क्षतीभवन्, तत्तद्यज्ञस्य क्षतरूपं प्रतिसंदधत् प्रायश्चित्तेन गच्छति परिपालयतीत्येतत्॥

खण्डः ॥ 6

(10) -- मानवो ब्रह्मा मौनाचरणान्मननाद्वा ज्ञानवत्त्वात्; ततो ब्रह्मैवैकः

त्विक् कुरून् कर्तृन् -- योध्दृनारूढानश्वा बडबा यथा अभिरक्षति, वंवित् ह वै ब्रह्मा यज्ञं यजमानं सर्वांश्च

त्विजोऽभिरक्षति, तत्कृतदोषापनयनात्। यत वं विशिष्टो ब्रह्मा विद्वान्, तस्मादेवंविदमेव यथोक्तव्याहृत्यादिविदं ब्रह्माणं कुर्वीत, नानेवंविदं कदाचनेति।

द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः॥ इति सप्तदशखण्डभाष्यम्॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः

कृतौ छान्दोग्योपनिषद्भाष्ये चतुर्थोऽध्यायः समाप्तः॥

हँसस्ते पादं वक्तेति स ह वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभि सायं बभूचुस्तत्राग्निमुपसमाधाय गा उपरुध्य

समिधमाधाय प चादग्रेः प्राङुपोपविवेश ॥ 1

(1) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

तँ हँस उपनिपत्याभ्युवाद सत्यकाम3 इति भगव इति ह प्रतिशुश्राव ॥ 2

(2) -- सोऽग्निः हंसः ते पादं वक्तेत्युक्त्वा उपरराम। हंस आदित्यः, शौक्लयात्पतनसामान्याच्च। स ह श्वोभूते इत्यादि समानम्॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्य

चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ 3

(3) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

स य तमेवं विद्वाँ चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्ंमिल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयिति य

तमेवं विद्वाँ चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ 4 ॥ इति सप्तमः खण्डः ॥ 7

(4) -- अग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्येति ज्योतिर्विषयमेव च दर्शनं प्रोवाच; अतो हंसस्य आदित्यत्वं प्रतीयते। विद्वत्फलम् --

ज्योतिष्मान् दीप्तियुक्तोऽस्मिल्लाँके भवति। चन्द्रादित्यादीनां ज्योतिष्मत व च मृत्वा लोकान् जयति। समानमुत्तरम्॥ इति सप्तखण्डभाष्यम्॥

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद: 1रहस्यप्रकरणे प्रसङ्गात् आरण्यकत्वसामान्याच्च यज्ञे क्षत उत्पन्ने व्याहृतयः प्रायश्चित्तार्था विधातव्याः, तदभिज्ञस्य च

त्विजो ब्रह्मणो मौनमित्यत इदमारभ्यते --

मद्गुष्टे पादं वक्तेति स ह वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय प चादग्नेः प्राङुपोपविवेश

1

(1) -- एष वै ष वायुः योऽयं पवते अयं यज्ञः। ह वै इति प्रसिध्दार्थावद्योतकौ निपातौ। वायुप्रतिष्ठो हि यज्ञः प्रसिध्दः श्रुतिषु,

'स्वाहा वातेधाः' 'अयं वै यज्ञो योऽयं पवते' इत्यादिश्रुतिभ्यः। वात व हि चलनात्मकत्वात्क्रियासमवायी, 'वात व यज्ञस्यारम्भको

वातः प्रतिष्ठा' इति च श्रवणात्। ष ह यन् गच्छन् चलन् इदं सर्वं जगत् पुनाति पावयति शोधयति। न हि अचलतः

शुध्दिरस्ति। दोषनिरसनं चलतो हि दृष्टं न स्थिरस्य। यत् यस्माच्च यन् ष इदं सर्वं पुनाति, तस्मादेष व यज्ञः यत्पुनातीति।

तस्यास्यैवं विशिष्टस्य यज्ञस्य वाक्च मन्त्रोच्चारणे व्यापृता, मनश्च यथाभूतार्थज्ञाने व्यापृतम्, ते ते वाङ्मनसे वर्तनी मार्गौ,

याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी; 'प्राणापानपरिचलनवत्या हि वाचश्चित्तस्य चोत्तरोत्तरक्रमो यद्यज्ञः' इति हि श्रुत्यन्तरम्।

अतो वाङ्मनसाभ्यां यज्ञो वर्तत इति वाङ्मनसे वर्तनी उच्येते यज्ञस्य॥

तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम3 इति भगव इति ह प्रतिशुश्राव ॥ 2

(2) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण

आयतनवान्नाम ॥ 3

(3) -- तयोः वर्तन्योः अन्यतरां वर्तनीं मनसा विवेकज्ञानवता संस्करोति ब्रह्मा

त्विक्, वाचा वर्तन्या होताध्वर्युरुद्गाता इत्येते त्रयोऽपि त्रत्विजः अन्यतरां वाग्लक्षणां वर्तनीं वाचैव संस्कुर्वन्ति। तत्रैवं सति वाङ्मनसे वर्तनी संस्कार्ये यज्ञे।

अथ स ब्रह्मा यत्र यस्मिन्काले उपाकृते प्रारब्धे प्रातरनुवाके शस्त्रे, पुरा पूर्वं परिधानीयाया

चः ब्रह्मा तस्मिन्नन्तरे काले व्यवदति मौनं परित्यजति यदि, तदा अन्यतरामेव वाग्वर्तनीं संस्करोति। ब्रह्मणा संस्क्रियमाणा

मनोवर्तनी हीयते विनश्यति छिद्रीभवति अन्यतरा; स यज्ञः वाग्वर्तन्यैव अन्यतरया वर्तितुमशक्नुवन् रिष्यति। कथमिवेति, आह

-- स यथैकपात् पुरुषः व्रजन् गच्छन्नध्वानं रिष्यति, रथो वैकेन चक्रेण वर्तमानो गच्छन् रिष्यति, वमस्य यजमानस्य कुब्रह्मणा

यज्ञो रिष्यति विनश्यति। यज्ञं रिष्यन्तं यजमानोऽनुरिष्यति। यज्ञप्राणो हि यजमानः। अतो युक्तो यज्ञरेषे रेषस्तस्य। सः तं

यज्ञमिष्ट्वा तादृशं पापीयान् पापतरो भवति॥

स य तमेवं विद्वाचतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवानसंमिल्लोके भवत्यायतनवतो ह लोकाञ्जयति य तमेवं विद्वाचतुष्कलं पादं ब्रह्मण

आयतनवानित्युपास्ते ॥ 4 ॥ इत्यष्टमः खण्डः ॥ 8

(4) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

प्राप हाचार्यकुलं तमाचार्योऽभ्युवाद सत्यकाम3 इति भगव इति ह प्रतिशुश्राव ॥

(5) -- अथ पुनः यत्र ब्रह्मा विद्वान् मौनं परिगृह्य वाग्विसर्गमकुर्वन् वर्तते यावत्परिधानीयाया न व्यवदति, तथैव सर्वत्र्विजः, उभे

व वर्तनी संस्कुर्वन्ति न हीयतेऽन्यतरापि। किमिवेत्याहपूर्वोक्तविपरीतौ दृष्टान्तौ। वमस्य यजमानस्य यज्ञः स्ववर्तनीभ्यां वर्तमानः

प्रतितिष्ठति स्वेन आत्मनाविनश्यन्वर्तत इत्यर्थः। यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति। सः यजमानः वं

मौनविज्ञानवद्ब्रह्मोपेतं यज्ञमिष्ट्वा श्रेयान्भवति श्रेष्ठो भवतीत्यर्थः॥ इति षोडशखण्डभाष्यम्॥

1

(1) -- सोऽग्निः ते पादं वक्तेत्युपरराम

षभः। सः सत्यकामः ह श्वोभूते परेद्युः नैत्यकं नित्यं कर्म कृत्वा गाः अभिप्रस्थापयांचकार आचार्यकुलं प्रति। ताः शनैश्चरन्त्यः आचार्यकुलाभिमुख्यः प्रस्थिताः

यत्र यस्मिन्काले देशोऽभि सायं निशायामभिसंबभूवुः कत्राभिमुख्यः संभूताः, तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्मुखः उपविवेश

षभवचो ध्यायन्॥

ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवाँस्त्वेव मे कामे ब्रूयात् ॥ 2

(2) --

अध्याय 5

 

ॐ। यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठ च ह वै श्रेष्ठ च भवति प्राणो वाव ज्येष्ठ च श्रेष्ठ च ॥ 1

(1) -- तान् यथोक्तवैश्वानरदर्शनवतो ह उवाच -- ते यूयम्, वै खल्वित्यनर्थकौ, यूयं पृथगिव अपृथक्सन्तमिममेकं वैश्वानरमात्मानं विद्वांसः अन्नमत्थ,

परिच्छिन्नात्मबुध्दयेत्येतत् -- हस्तिदर्शन इव जात्यन्धाः। यस्त्वेतमेवं यथोक्तावयवैः द्युमूर्धादिभिः पृथिवीपादान्तैर्विशिष्टमेकं प्रादेशमात्रं प्रादेशैः द्युमूर्धादिभिः

पृथिवीपादान्तैः अध्यात्मं मीयते ज्ञायत इति प्रादेशमात्रम्। मुखादिषु वा करणेष्वत्तृत्वेन मीयत इति प्रादेशमात्रः। द्युलोकादिपृथिव्यन्तप्रदेशपरिमाणो वा

प्रादेशमात्रः। प्रकर्षेण शास्त्रेण आदिश्यन्त इति प्रादेशा द्युलोकादय व तावत्परिमाणः प्रादेशमात्रः। शाखान्तरे तु मूर्धादिश्चिबुकप्रतिष्ठ इति प्रादेशमात्रं

कल्पयन्ति। इह तु न तथा अभिप्रेतः, 'तस्य ह वा तस्यात्मनः' इत्याद्युपसंहारात्। प्रत्यगात्मतया अभिविमीयतेऽहमिति ज्ञायत इत्यभिविमानः तमेतमात्मानं

वैश्वानरम् -- विश्वान्नरान्नयति पुण्यपापानुरूपां गतिं सर्वात्मैष ईश्वरो वैश्वानरः, विश्वरो नर व वा सर्वात्मत्वात्, विश्वैर्वा नरैः प्रत्यगात्मतया प्रविभज्य नीयत

इति वैश्वानरः तमेवमुपास्ते यः, सोऽदन् अन्नादी सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनोबुध्दिषु, तेषु हि

आत्मकल्पनाव्यपदेशः, प्राणिनामन्नमत्ति, वैश्वानरवित्सर्वात्मा सन् अन्नमत्ति। न यथा अज्ञः पिण्डमात्राभिमानः सन् इत्यर्थः॥

यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्वाव वसिष्ठः ॥ 2

(2) -- कस्मादेवम्? यस्मात्तस्य ह वै प्रकृतस्यैव तस्य आत्मनो वैश्वानरस्य मूर्धैव सुतेजाः चक्षुर्विश्वरूपः प्राणः पृथगर्वत्मात्मा संदेहः बहुलो बस्तिरेव रयिः

पृथिव्येव पादौ। अथवा विध्यर्थमेतद्वचनम् -- वमुपास्य इति। अथेदानीं वैश्वानरविदो भोजनेऽग्निहोत्रं संपिपादयिषन् आह -- तस्य वैश्वानरस्य भोक्तुः उर व

वेदिः, आकारसामान्यात्। लोमानि बर्हिः, वेद्यामिवोरसि लोमान्यास्तीर्णानि दृश्यन्ते। हृदयं गार्हपत्यः, हृदयाध्दि मनः प्रणीतमिवानन्तरी भवति;

अतोऽन्वाहार्यपचनोऽग्निः मनः। आस्यं मुखमाहवनीय इह आहवनीयो हूयतेऽस्मिन्नन्नमिति॥ इति अष्टादशखण्डभाष्यम्॥

यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्ंमि च लोकेऽमुष्ंमि च चक्षुर्वाव प्रतिष्ठा ॥ 3

(1) -- योषा वाव गौतमाग्निः। तस्या उपस्थ व समित्, तेन हि सा पुत्राद्युत्पादनाय समिध्यते। यदुपमन्त्रयते स धूमः, स्त्रीसंभवादुपमन्त्रणस्य। योनिरर्चिः,

लोहितत्वात्। यदन्तः करोति तेऽङ्गाराः, अग्निसंबन्धात्। अभिनन्दाः सुखलवाः विस्फुलिङ्गाः, क्षुद्रत्वात्॥

यो ह वै सम्पदं वेद सँ हास्मै कामाः पद्यन्ते दैवा च मानुषा च श्रोत्रं वाव सम्पत् ॥ 4

(2) -- तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति। तस्या आहुतेर्गर्भः संभवतीति। वं श्रध्दासोमवर्षान्नरेतोहवनपर्यायक्रमेण आप व गर्भीभूतास्ताः। तत्र

अपामाहुतिसमवायित्वात् प्राधान्यविवक्षा -- आपः पञ्चम्यामाहुतौ पुरुषवचसो भवन्तीति। न त्वाप व केवलाः सोमादिकार्यमारभन्ते। न च आपोऽत्रिवृत्कृताः

सन्तीति। त्रिवृत्कृतत्वेऽपि विशेषसंज्ञालाभो दृष्टः -- पृथिवीयमिमा आपोऽयमग्निरित्यन्यतमबाहुल्यनिमित्तः। तस्मात्समुदितान्येव भूतान्यब्बाहुल्यात्कर्मसमवायीनि

सोमादिकार्यारम्भकाण्याप इत्युच्यन्ते। दृश्यते च द्रवबाहुल्यं सोमवृष्टयन्नरेतोदेहेषु। बहुद्रवं च शरीरं यद्यपि पार्थिवम्। तत्र पञ्चम्यामाहुतौ हुतायां रेतोरूपा

आपो गर्भीभूताः॥ इति अष्टमखण्डभाष्यम्॥

यो ह वा आयतनं वेदायतनँ ह स्वानां भवति मनो ह वा आयतनम् ॥ 5

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद: 1'पञ्चम्यामाहुतावापः' इत्ययं प्रश्नः प्राथम्येनापाक्रियते, तदपाकरणमनु इतरेषामपाकरणमनुकूलं भवेदिति। अग्निहोत्राहुत्योः कार्यारम्भो

यः, स उक्तो वाजसनेयके -- तं प्रति प्रश्नाः। उत्क्रान्तिराहुत्योर्गतिः प्रतिष्ठा तृप्तिः पुनरावृत्तिर्लोकं प्रत्युत्थायी इति। तेषां च अपाकरणमुक्तं तत्रैव -- 'ते वा ते

आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्लामाहुतिं ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामत' इत्यादि;

वमेव पूर्ववद्दिवं तर्पयतस्ते तत आवर्तेते। इमामाविश्य तर्पयित्वा पुरुषमाविशतः। ततः स्त्रियमाविश्य लोकं प्रत्युत्थायी भवति इति। तत्र अग्निहोत्राहुत्योः

कार्यारम्भमात्रमेवंप्रकारं भवतीत्युक्तम्, इह तु तं कार्यारम्भमग्निहोत्रापूर्वविपरिणामलक्षणं पञ्चधा प्रविभज्य अग्नित्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विधित्सन्

आह -- (1) -- असौ वाव लोको गौतमाग्निरित्यादि। इह सायंप्रातरग्निहोत्राहुती हुते पयआदिसाधने श्रध्दापुरःसरे

आहवनीयाग्निसमिध्दूमार्चिरङ्गारविस्फुलिङ्गभाविते कत्र्रादिकारकभाविते च अन्तरिक्षक्रमेणोत्क्रम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते अप्समवायित्वादप्शब्दवाच्ये

श्रध्दाहेतुत्वाच्च श्रध्दाशब्दवाच्ये। तयोरधिकरणः अग्निः अन्यच्च तत्संबन्धं समिदादीत्युच्यते। या च असावग्न्यादिभावना आहुत्योः, सापि तथैव निर्दिश्यते। असौ

वाव लोकोऽग्निः हे गौतम् -- यथाग्निहोत्राधिकरणमाहवनीय इह। तस्याग्नेर्द्युलोकाख्यस्य आदित्य व समित्, तेन हि इध्दः असौ लोको दीप्यते, अतः

समिन्धनात् समिदादित्यः। रश्मयो धूमः, तदुत्थानात्; समिधो हि धूम उत्तिष्ठति। अहरर्चिः प्रकाशसामान्यात्, आदित्यकार्यत्वाच्च। चन्द्रमा अङ्गाराः, अह्नः

प्रशमेऽभिव्यक्तेः; अर्चिषो हि प्रशमेऽङ्गारा अभिव्यज्यन्ते। नक्षत्राणि विस्फुलिङ्गाः, चन्द्रमसोऽवयवा इव विप्रकीर्णत्वसामान्यात्॥

अथ ह प्राणा अहँश्रेयसि व्यूदिरेऽहँ श्रेयानस्भ्यां श्रेयानस्मीति ॥ 6

(2) -- तस्मिन्नेतस्मिन् यथोक्तलक्षणेऽग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदैवतम्। श्रध्दाम् अग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा आपः श्रध्दाभाविताः

श्रध्दा उच्यन्ते, 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इत्यपां होम्यतया प्रश्ने श्रुतत्वात्; 'श्रध्दा वा आपः श्रध्दामेवारभ्य प्रणीय प्रचरन्ति' इति च विज्ञायते।

तां श्रध्दाम् अब्रूपां जुह्वति' तस्या आहुतेः सोमो राजा अपां श्रध्दाशब्दवाच्यानां द्युलोकाग्नौ हुतानां परिणामः सोमो राजा संभवति -- यथा

ग्वेदादिपुष्परसा

गादिमधुकरोपनीतास्ते आदित्ये यशआदिकार्यं रोहितादिरूपलक्षणमारभन्ते इत्युक्तम् -- तथेमा अग्निहोत्राहुतिसमवायिन्यः सूक्ष्माः श्रध्दाशब्दवाच्या आपः

द्युलोकमनुप्रविश्य चान्द्रं कार्यमारभन्ते फलरूपमग्निहोत्राहुत्योः। यजमानाश्च तत्कर्तार आहुतिमया आहुतिभावनाभाविता आहुतिरूपेण कर्मणा आकृष्टाः

श्रध्दाप्समवायिनो द्युलोकमनुप्रविश्य सोमभूता भवन्ति। तद्थं हि तैरग्निहोत्रं हुतम्। अत्र तु आहुतिपरिणाम व पञ्चाग्निसंबन्धक्रमेण प्राधान्येन विवक्षित

उपासनार्थं न यजमानानां गतिः। तां त्वविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति, विदुषां च उत्तरा विद्याकृताम्॥ इति चतुर्थखण्डभाष्यम्॥

ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते स वः

श्रेष्ठ इति ॥ 7

(1) -- अथ ह उवाच इन्द्रद्युम्नं भाल्लवेयम् -- वैयाघ्रपद्य कं त्वमात्मानमुपास्से इत्यादि समानम्। पृथगर्वत्मा नाना वर्त्मानि यस्य वायोरावहोद्वहादिभिर्भेदैः

वर्तमानस्य सोऽयं पृथगर्वत्मा वायुः। तस्मात् पृथगर्वत्मात्मनो वैश्वानरस्योपासनात् पृथक् नानादिक्काः त्वां बलयः वस्त्रान्नादिलक्षणा बलयः आयन्ति आगच्छन्ति।

पृथग्रथश्रेणयः रथपङ्क्तयोऽपि त्वामनुयन्ति॥

सा ह वागुञ्चक्त्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः प्राणन्तः प्राणेन

पश्यन्त चक्षुषा श्रृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ 8

(2) -- अत्स्यन्नमित्यादि समानम्। प्राणस्त्वेष आत्मन इति ह उवाच। प्राणस्ते तव उदक्रमिष्यत् उत्क्रान्तोऽभविष्यत्, यन्मां नागमिष्य इति॥

चक्षुर्होञ्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा

श्रृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ 9

(1) -- स यः कश्चित् इदं वैश्वानरदर्शनं यथोक्तम् अविद्वान्सन् अग्ंनिहोत्रं प्रसिध्दं जुहोति, यथा अङ्गारानाहुतियोग्यानपोह्यानाहुतिस्थाने भस्मनि जुहुयात्,

तादृक् तत्तुल्यं तस्य तदग्निहोत्रहवनं स्यात्, वैश्वानरविदः अग्निहोत्रमपेक्ष्य -- इति प्रसिध्दाग्निहोत्रनिन्दया वैश्वानरविदोऽग्निहोत्रं स्तूयते॥

श्रोत्रँ होञ्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अश्रुण्वन्तः प्राणन्तः प्राणेन वदन्तो

वाचा पश्यन्त चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ 10

(2) -- अतश्च तद्विशिष्टमग्निहोत्रम्। कथम्? अथ य तदेवं विद्वान् अग्निहोत्रं जुहोति, तस्य यथोक्तवैश्वानरविज्ञानवतः सर्वेषु लोकेष्वित्याद्युक्तार्थम्, हुतम्

अन्नमत्ति इत्यनयोरेकार्थत्वात्॥

मनो होञ्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः वदन्तो वाचा

पश्यन्त चक्षुषा श्रृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ 11

(3) -- किंच तद्यथा इषीकायास्तूलम् अग्नौ प्रोतं प्रक्षिप्तं प्रदूयेत प्रदह्येत क्षिप्रम्, वं ह अस्य विदुषः सर्वात्मभूतस्य सर्वान्नानामत्तुः सर्वे निरवशिष्टाः पाप्मानः

धर्माधर्माख्याः अनेकजन्मसंचिताः इह च प्राग्ज्ञानोत्पत्तेः ज्ञानसहभाविनश्च प्रदूयन्ते प्रदह्येरन् वर्तमानशरीरारम्भकपाप्मवर्जम्; लक्ष्यं प्रति मुक्तेषुवत् प्रवृत्तफलत्वात्

तस्य न दाहः। य तदेवं विद्वान् अग्निहोत्रं जुहोति भुङ्क्तैः॥

अथ ह प्राण उञ्चिक्रमिषन्स यथा सुहयः पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्तँ हाभिसमेत्योचुर्भगवन्नेधि त्वं नः

श्रेष्ठोऽसि मोत्कमीरिति ॥ 12

(4) -- स यद्यपि चण्डालाय उच्छिष्टानर्हाय उच्छिष्टं दद्यात् प्रतिषिध्दमुच्छिष्टदानं यद्यपि कुर्यात्, आत्मनि हैव अस्य चण्डालदेहस्थे वैश्वानरे तध्दुतं स्यात् न

अधर्मनिमित्तम् -- इति विद्यामेव स्तौति। तदेतस्मिन्स्तुत्यर्थे श्लोकः मन्त्रोऽप्येष भवति॥

अथ हैनं वागुवाचं यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ 13

(5) -- यथा इह लोके क्षुधिता बुभुक्षिता बाला मातरं पर्युपासते -- कदा नो माता अन्नं प्रयच्छतीति, वं सर्वाणि भूतान्यन्नादानि वंविदः अग्निहोत्रं भोजनमुपासते

-- कदा त्वसौ भोक्ष्यत इति, जगत्सर्वं विद्वद्भोजनेन तृप्तं भवतीत्यर्थः। द्विरुक्तिरध्यायपरिसमाप्त्यर्था॥ इति चतुर्विंशखण्डभाष्यम्॥ इति

श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये पञ्चमोऽध्यायः समाप्तः॥

अथ हैनँ श्रोत्रमुवाच यदहँ सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ 14

(1) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

न वै वाचो न चक्षूँषि न श्रोत्राणि न मनाँसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ 15 ॥ इति

प्रथमः खण्डः ॥ 1

(2) -- 'वेत्थ यदितोऽधि प्रजाः प्रयन्ति' इत्ययं प्रश्नः प्रत्युपस्थितोऽपाकर्तव्यतया। तत् तत्र लोकं प्रति उत्थितानाम् अधिकृतानां गृहमेधिनां ये इत्थम् वं यथोक्तं

पञ्चाग्निदर्शनम् -- द्युलोकाद्यग्निभ्यो वयं क्रमेण जाता अग्निस्वरूपाः पञ्चाग्न्यात्मानः -- इत्येवं विदुः जानीयुः। कथमवगम्यते इत्थं विदुरिति गृहस्था व

उच्यन्ते नान्य इति? गृहस्थानां ये त्वनित्थंविदः केवलेष्टापूर्तदत्तपराः ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति। ये च अरण्योपलक्षिता वैखानसाः परिव्राजकाश्च

श्रध्दा तप इत्युपासते, तेषां च इत्थंविद्भिः सह अर्चिरादिना गमनं वक्ष्यति, पारिशेष्यादग्निहोत्राहुतिसंबन्धाच्च गृहस्था व गृह्यन्ते -- इत्थं विदुरिति। ननु

ब्रह्मचारिणोऽप्यगृहीतां ग्रामश्रुत्या अरण्यश्रुत्या च अनुपलक्षिता विद्यन्ते, कथं पारिशेष्यसिध्दिः? नैष दोषः। पुराणस्मृतिप्रामाण्यात् ऊर्ध्वरेतसां

नैष्ठिकब्रह्मचारिणाम् उत्तरेणार्यम्णः पन्थाः प्रसिध्दः, अतः तेऽप्यरण्यवासिभिः सह गमिष्यन्ति। उपकुर्वाणकास्तु स्वाध्यायग्रहणार्था इति न विशेषनिर्देशार्हाः। ननु

ऊर्ध्वरेतस्त्वं चेत् उत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यादिष्यते, इत्थंवित्त्वमनर्थकं प्राप्तम्। न, गृहस्थान्प्रत्यर्थवत्त्वात्। ये गृहस्था अनित्थंविदः, तेषां

स्वभावतो दक्षिणतो धूमादिः पन्थाः प्रसिध्दः, तेषां य इत्थं विदुः सगुणं वा अन्यद्ब्रह्म विदुः, 'अथ यदु चैवास्मिञ्शव्यं कुर्वन्ति यदि च नार्चिषमेव' इति

लिङ्गात् उत्तरेण ते गच्छन्ति। ननु ऊर्ध्वरेतसां गृहस्थानां च समाने आश्रमित्वे ऊर्ध्वरेतसामेव उत्तरेण पथा गमनं न गृहस्थानामिति न युक्तम्

अग्निहोत्रादिवैदिककर्मबाहुल्ये च सति; नैष दोषः, अपूता हि ते -- शत्रुमित्रसंयोगनिमित्तौ हि तेषां रागद्वेषौ, तथा धर्माधर्मौ हिंसानुग्रहनिमित्तौ,

हिंसानृतमायाब्रह्मचर्यादि च बह्वशुध्दिकारणमपरिहार्यं तेषाम्, अतोऽपूताः। अपूतत्वात् न उत्तरेण पथा गमनम्। हिंसानृतमायाब्रह्मचर्यादिपरिहाराच्च शुध्दात्मानो

हि इतरे, शत्रुमित्ररोगद्वेषादिपरिहाराच्च विरजसः; तेषां युक्त उत्तरः पन्थाः। तथा च पौराणिकाः -- 'ये प्रजामीषिरेऽधीरास्ते श्मशानानि भेजिरे। ये प्रजां नेषिरे

धीरास्तेऽमृतत्वं हि भेजिरे' इत्याहुः। इत्थंविदां गृहस्थानामरण्यवासिनां च समानमार्गत्वेऽमृतत्वफले च सति, अरण्यवासिनां विद्ययानर्थक्यं प्राप्तम्; तथा च

श्रुतिविरोधः -- 'न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः' इति, 'स नमविदितो न भुनक्ति' इति च विरुध्दम्। न, आभूतसंप्लवस्थानस्यामृतत्वेन विवक्षितत्वात्।

तत्रैवोक्तं पौराणिकैः -- 'आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते' इति। यच्च आत्यन्तिकममृतत्वम्, तदपेक्षया 'न तत्र दक्षिणा यन्ति' 'स नमविदितो न भुनक्ति'

इत्याद्याः श्रुतयः -- इत्यतो न विरोधः। 'न च पुनरावर्तन्ते' इति 'इमं मानवमावर्तं नावर्तन्ते' इत्यादिश्रुतिविरोध इति चेत्, ; 'इमं मानवम्' इति विशेषणात्

'तेषामिह न पुनरावृत्तिरस्ति' इति च। यदि हि कान्तैनैव नावर्तेरन्, इमं मानवम् इह इति च विशेषणमनर्थकं स्यात्। इममिह इत्याकृतिमात्रमुच्यत इति चेत्,

; अनावृत्तिशब्देनैव नित्यानावृत्त्यर्थस्य प्रतीतत्वात् आकृतिकल्पना अनर्थिका। अतः इमभिह इति च विशेषार्थवत्त्वाय अन्यत्र आवृत्तिः कल्पनीया। न च

सदेकमेवाद्वितीयमित्येवं प्रत्ययवतां मूर्धन्यानाडया अर्चिरादिमार्गेण गमनम्, 'ब्रह्मैव सन्ब्रह्माप्येति' 'तस्मात्तत्सर्वमभवत्' 'न तस्य प्राणा उत्क्रामन्ति। अत्रैव

समवलीयन्ते' इत्यादिश्रुतिशतेभ्यः। ननु तस्माज्जीवादुच्चिक्रमिषोः प्राणा नोत्क्रामन्ति सहैव गच्छन्तीत्यमर्थः कल्प्यत इति चेत्; , 'अत्रैव समवलीयन्ते' इति

विशेषणानर्थक्यात्, 'सर्वे प्राणा अनूत्क्रामन्ति' इति च प्राणैर्गमनस्य प्राप्तत्वात्। तस्मादुत्क्रामन्तीत्यनाशङ्कैवैषा। यदापि मोक्षस्य संसारगतिवैलक्षण्यात्प्राणानां

जीवेन सह आगमनमाशङ्कय तस्मान्नोत्क्रामन्तीत्युच्यते, तदापि 'अत्रैव समवलीयन्ते' इति विशेषणमनर्थकं स्यात्। न च प्राणैर्वियुक्तस्य गतिरुपपद्यते जीवत्वं

वा, सर्वगतत्वात्सदात्मनो निरवयवत्वात् प्राणसंबन्धमात्रमेव हि अग्निविस्फुलिङ्गवज्जीवभेदकारणमित्यतः तद्वियोगे जीवत्वं गतिर्वा न शक्या परिकल्पयितुम्,

श्रुतयश्चेत्प्रमाणम्। न च सतोऽणुरवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन् गच्छतीति शक्यं कल्पयितुम्। तस्मात् 'तयोर्ध्वमायन्नमृतत्वमेति' इति

सगुणब्रह्मोपासकस्य प्राणैः सह नाडया गमनम्, सापेक्षमेव च अमृतत्वम्, न साक्षान्मोक्ष इति गम्यते, 'तदपराजिता पूस्तदैरं मदीयं सरः' इत्याद्युक्त्वा 'तेषामेवैष

ब्रह्मलोकः' इति विशेषणात्॥ अतः पञ्चाग्निविदो गृहस्थाः, ये च इमे अरण्ये वानप्रस्थाः परिव्राजकाश्च सह नैष्किब्रह्मचारिभिः श्रध्दा तप इत्येवमाद्युपासते

श्रध्दधानास्तपस्विनश्चेत्यर्थः; उपासनशब्दस्तात्पर्यार्थः; इष्टापूर्ते दत्तमित्युपासत इति यद्वत्। श्रुत्यन्तरात् ये च सत्यं ब्रह्म हिरण्यगर्भाख्यमुपासते, ते सर्वे

अर्चिषम् अर्चिरभिमानिनीं देवताम् अभिसंभवन्ति प्रतिपद्यन्ते। समानमन्यत् चतुर्थगतिव्याख्यानेन। ष देवयानः पन्था व्याख्यातः सत्यलोकावसानः,

अण्डाद्बहिः, 'यदन्तरा पितरं मातरं च' इति मन्त्रवर्णात्॥

तद्य इत्थं विदुः ये चेमेऽरण्ये श्रध्दा तप इत्युपासते तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्न

आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्मेति मासाँस्तान् ॥ 1

(3) -- अथेत्यर्थान्तरप्रस्तावनार्थः, य इमे गृहस्थाः ग्रामे, ग्राम इति गृहस्थानामसाधारणं विशेषणम् अरण्यवासिभ्यो व्यावृत्त्यर्थम् -- यथा

वानप्रस्थपरिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थम्, तद्वत्; इष्टापूर्ते इष्टमग्निहोत्रादि वैदिकं कर्म, पूर्तं वापीकूपतडागारामादिकरणम्; दत्तं बहिर्वेदि

यथाशक्त्यर्हेभ्यो द्रव्यसंविभागो दत्तम्; इति वंविधं परिचरणपरित्राणादि उपासते, इति-शब्दस्य प्रकारदर्शनार्थत्वात्। ते दर्शनवर्जितत्वाध्दूमं धूमाभिमानिनीं

देवताम् अभिसंभवन्ति प्रतिपद्यन्ते। तया अतिवाहिता धूमाद्रात्रिं रात्रिदेंवतां रात्रेपरपक्षदेवताम् वमेव कृष्णपक्षाभिमानिनीम् अपरपक्षात् यान्पषण्मासान् दक्षिणा

दक्षिणां दिशमेति सविता, तान्मासान् दक्षिणायनषण्मासाभिमानिनीर्देवाताः प्रतिपद्यन्त इत्यर्थः। संघचारिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगः

तासु। नैते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिनीं देवतामभिप्राप्नुवन्ति। कुतः पुनः संवत्सरप्राप्तिप्रसङ्गः, यतः प्रतिषिध्यते? अस्ति हि प्रसङ्गः --

संवत्सरस्य हि कस्यावयवभूते दक्षिणोत्तरायणे, तत्र अर्चिरादिमार्गप्रवृत्तानामुदगयनमासेभ्योऽवयविनः संवत्सरस्य प्राप्तिरुक्ता; अतः इहापि तदवयवभूतानां

दक्षिणायनमासानां प्राप्ंति श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्राप्तिरापन्नेति। अतः तत्प्राप्तिः प्रतिषिध्यते -- नैते संवत्सरमभिप्राप्नुवन्तीति॥

मासेभ्यः संवत्सरँ संवत्सरादादित्यमादित्याञ्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स नान्ब्रह्म गमयत्येष देवयानः पन्था

इति ॥ 2

(4) -- मासेभ्यः पितृलोकं पितृलोकादाकाशम् आकाशाच्चन्द्रमसम्। कोऽसौ, यस्तैः प्राप्यते चन्द्रमाः? य ष दृश्यतेऽन्तरिक्षे सोमो राजा ब्राह्मणानाम्, तदन्नं

देवानाम्, तं चन्द्रमसमन्नं देवा इन्द्रादयो भक्षयन्ति। अतस्ते धूमदिना गत्वा चन्द्रभूताः कर्मिणो देवैर्भक्ष्यन्ते। ननु अनर्थाय इष्टादिकरणम्, यद्यन्नभूता

देवैर्भक्ष्येरन्। नैष दोषः, अन्नमित्युपकरणमात्रस्य विवक्षितत्वात् -- न हि ते कबलोत्क्षेपेण देवैर्भक्ष्यन्ते। किं तर्हि, उपकरणमात्रं देवानां भवन्ति ते,

स्त्रीपशुभृत्यादिवत्, दृष्टश्चान्नशब्द उपकरणेषु -- स्त्रियोऽन्नं पशवोऽन्नं विशोऽन्नं राज्ञामित्यादि। न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति।

तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति। शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते। तदुक्तं पुरस्तात् -- श्रध्दाशब्दा

आपो द्युलोकाग्नौ हुताः सोमो राजा संभवतीति। ता आपः कर्मसमवायिन्यः इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका

इष्टाद्युपासकानां भवन्ति। अन्त्यायां च शराराहुतावग्नौ हुतायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सह ऊर्ध्वं यजमानमावेष्टय चन्द्रमण्डलं प्राप्य

कुशमृत्तिकास्थानीया बाह्यशरीरारम्भिका भवन्ति। तदारब्धेन च शरीरेण इष्टादिफलमुपभुञ्जाना आसते॥

अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड्दक्षिणैति मासाँस्तान्नैते

संवत्सरभिप्राप्नुवन्ति ॥ 3

(5) -- यावत् तदुपभोगनिमित्तस्य कर्मणः क्षयः, संपतन्ति येनेति संपातः कर्मणः क्षयः यावत्संपातं यावत्कर्मणः क्षय इत्यर्थः, तावत् तस्ंमिश्चन्द्रमण्ले उषित्वा

अथ अनन्तरम् तमेव वक्ष्यमाणमध्वानं मार्गं पुनर्निवर्तन्ते। पुनर्निवर्तन्त इति प्रयोगात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृत्ताश्च आसन्निति गम्यते। तस्मादिह लोके

इष्टादिकर्मोपचित्य चन्द्रं गच्छन्ति; तत्क्षये च आवर्तन्ते; क्षणमात्रमपि तत्र स्थातुं न लभ्यते, स्थितिनिमित्तकर्मक्षयात् -- स्नेहक्षयादिव प्रदीपस्य॥ तत्र किं येन

कर्मणा चन्द्रमण्डलमारूढस्तस्य सर्वस्य क्षये तस्मादवरोहणम्, किं वा सावशेष इति। किं ततः? यदि सर्वस्यैव क्षयः कर्मणः, चन्द्रमण्डलस्थस्यैव मोक्षः

प्राप्नोति; तिष्ठतु तावत्तत्रैव, मोक्षः स्यात्, न वेति; तत आगतस्य इह शरीरोपभोगादि न संभवति। 'ततः शेषेण' इत्यादिस्मृतिविरोधश्च स्यात्।

नन्विष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्माण्यनेकानि संभवन्ति, न च तेषां चन्द्रमण्डले उपभोगः, अतोऽक्षीणानि तानि; यन्निमित्तं

चन्द्रमण्डलारूढः, तान्येव क्षीणानीत्यविरोधः; शेषशब्दश्च सर्वेषां कर्मत्वसामान्यादविरुध्दः; अत व च तत्रैव मोक्षः स्यादिति दोषाभावः;

विरुध्दानेकयोन्युपभोगफलानां च कर्मणाम् कैकस्य जन्तोरारम्भकत्वसंभवात्। न च कस्मिञ्जन्मनि सर्वकर्मणां क्षय उपपद्यते, ब्रह्महत्यादेश्च कैकस्य कर्मण

अनेकजन्मारम्भकत्वस्मरणात्, स्थावरादिप्राप्तानां च अत्यन्तमूढानामुत्कर्षहेतोः कर्मण आरम्भकत्वासंभवात्। गर्भभूतानां च स्रंसमानानां कर्मासंभवे

संसारानुपपत्तिः। तस्मात् न कस्मिञ्जन्मनि सर्वेषां कर्मणामुपभोगः॥ यत्तु कैश्चिदुच्यते -- सर्वकर्माश्रयोपमर्देन प्रायेण कर्मणां जन्मारम्भकत्वम्। तत्र

कानिचित्कर्माण्यनारम्भकत्वेनैव तिष्ठन्ति कानिचिज्जन्म आरभन्त इति नोपपद्यते, मरणस्य सर्वकर्माभिव्यञ्जकत्वात्, स्वगोचराभिव्यञ्जकप्रदीपवदिति। तदसत्,

सर्वस्य सर्वात्मकत्वाभ्युपगमात् -- न हि सर्वस्य सर्वात्मकत्वे देशकालनिमित्तावरुध्दत्वात्सर्वात्मनोपमर्दः कस्यचित्क्वचिदभिव्यक्तिर्वा सर्वात्मनोपपद्यते, तथा

कर्मणामपि साश्रयाणां भवेत् -- यथा च पूर्वानुभूतमनुष्यमयूरमर्कटादिजन्माभिसंस्कृताः विरुध्दानेकवासनाः मर्कटत्वप्रापकेन कर्मणा मर्कटजन्म आरभमाणेन

नोपमृद्यन्ते -- तथा कर्मण्यप्यन्यजन्मप्राप्तिनिमित्तानि नोपमृद्यन्त इति युक्तम्। यदि हि सर्वाः पूर्वजन्मानुभववासनाः उपमृद्येरन्, मर्कटजन्मनिमित्तेन कर्मणा

मर्कटजन्मन्यारब्धे मर्कटस्य जातमात्रस्य मातुः शाखायाः शाखान्तरगमने मातुरुदरसंलग्नत्वादिकौशलं न प्राप्नोति, इह जन्मन्यनभ्यस्तत्वात्। न च

अतीतानन्तरजन्मनि मर्कटत्वमेव आसीत्तस्येति शक्यं वक्तुम्, 'तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च' इति श्रुतेः। तस्माद्वासनावन्नाशेषकर्मोपमर्द इति

शेषकर्मसंभवः। यत वम्, तस्माच्छेषेणोपभुक्तात्कर्मणः संसार उपपद्यत इति न कश्चिद्विरोधः॥ कोऽसावध्वा यं प्रति निवर्तन्त इति, उच्यते -- यथेतं यथागतं

निवर्तन्ते। ननु मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमिति गमनक्रम उक्तः, न तथा निवृत्तिः; किं तर्हि, आकाशाद्वायुमित्यादि; कथं

यथेतमित्युच्यते। नैष दोषः, आकाशप्राप्तेस्तुल्यत्वात्पृथिवीप्राप्तेश्च। न च अत्र यथेतमेवेति नियमः, अनेवंविधमपि निवर्तन्ते; पुनर्विवर्तन्त इति तु नियमः। अत

उपलक्षणार्थमेतत् -- यद्यथेतमिति। अतो भौतिकमाकाशं तावत्प्रतिपद्यन्ते -- यास्तेषां चन्द्रमण्डले शरीरारम्भिका आप आसन्, तास्तेषां तत्रोपभोगनिमित्तानां

कर्मणां क्षये विलीयन्ते -- धृतसंस्थानमिवाग्निसंयोगे, ता विलीना अन्तरिक्षस्था आकाशभूता इव सूक्ष्माः भवन्ति। ता अन्तरिक्षाद्वायुर्भवन्ति, वायुप्रतिष्ठा वायुभूता

इतश्चामुतश्च ऊह्यमानाः ताभिः सह क्षीणकर्मा वायुभूतो भवति। वायुर्भूत्वा ताभिः सहैव धूमो भवति। धूमो भूत्वा अभ्रम् अब्भरणमात्ररूपो भवति॥

मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाञ्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा मक्षयन्ति ॥ 4

(6) -- अभ्रं भूत्वा ततः सेचनसमर्थो मेघो भवति; मेघो भूत्वा उन्नतेषु प्रदेशेष्वथ प्रवर्षति; वर्षधारारूपेण शेषकर्मा पततीत्यर्थः। त इह व्रीहियवा

ओषधिवनस्पतयस्तिलमाषा इत्येवंप्रकारा जायन्ते; क्षीणकर्मणामनेकत्वात् बहुवचननिर्देशः। मेघादिषु पूर्वेष्वेकरूपत्वात् कवचननिर्देशः।

यस्माद्गिरितटदुर्गनदीसमुद्रारण्यमरुदेशादिसंनिवेशसहस्राणि वर्षधाराभिः पतितानाम्, अतः तस्माध्देतोः वै खलु दुर्निष्प्रपतरं दुर्निष्क्रमणं दुर्निःसरणम् -- यतो

गिरितटादुदकस्रोतसोह्यमाना नदीः प्राप्नुवन्ति, ततः समुद्रम्, ततो मकरादिभिर्भक्षयन्ते; तेऽप्यन्येन; तत्रैव च सह मकरेण समुद्रे विलीनाः

समुद्राम्भोभिर्जलधरैराकृष्टाः पुनर्वर्षधारांभिर्मरुदेशे शिलातटे वा अगम्ये पतितास्तिष्ठन्ति, कदाचिद्व्यालमृगादिपीता भक्षिताश्चान्यैः तेऽप्यन्यैरित्येवंप्रकाराः

परिवर्तेरन्; कदाचिदभक्ष्येषु स्थावरेषु जातास्तत्रैव शुष्येरन्; भक्ष्येष्वपि स्थावरेषु जातानां रेतःसिग्देहसंबन्धो दुर्लभ व, बहुत्वात्स्थावराणाम् -- इत्यतो

दुर्निष्क्रमणत्वम्। अथवा अतः अस्माद्व्रीहियवादिभावात् दुर्निष्प्रपतरं दुर्निर्गमतरम्। दुर्निष्प्रपतरमिति तकार को लुप्तो द्रष्टव्यः; व्रीहियवादिभावो दुर्निष्प्रपतः,

तस्मादपि दुर्निष्प्रपताद्रेतःसिग्देहसंबन्धो दुर्निष्प्रपततर इत्यर्थः; यस्मादर्ूध्वरेतोभिर्बालैः पुंस्त्वरहितैः स्थविरैर्वा भक्षिता अन्तराले शीर्यन्ते, अनेकत्वादन्नादानाम्।

कदाचित्काकतालीयवृत्त्या रेतःसिग्भिर्भक्ष्यन्ते यदा, तदा रेतःसिग्भावं गतानां कर्मणो वृत्तिलाभः। कथम्? यो यो हि अन्नमत्ति अनुशयिभिः संश्लिष्टं रेतःसिक्,

यश्च रेतः सिञ्चति

तुकाले योषिति, तद्भूय व तदाकृतिरेव भवति; तदवयवाकृतिभूयस्त्वं भूय इत्युच्यते रेतोरूपेण योषितो गर्भाशयेऽन्तः

प्रविष्टोऽनुशयी, रेतसो रेतःसिगाकृतिभावितत्वात्, 'सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतम्' इति हि श्रुत्यन्तरात्। अतो रेतःसिगाकृतिरेव

भवतीत्यर्थः। तथा हि -- पुरुषात्पुरुषो जायते गोर्गवाकृतिरेव न जात्यन्तराकृतिः, तस्माद्युक्तं तद्भूय व भवतीति॥ ये त्वन्ये

अनुशयिभ्यश्चन्द्रमण्डलमनारुह्य इहैव पापकर्मभिर्घोरैर्वीहियवादिभावं प्रतिपद्यन्ते, पुनर्मनुष्यादिभावम्, तेषां नानुशयिनामिव

दुर्निष्प्रपतरम्। कस्मात्? कर्मणा हि तैर्व्रीहियवादिदेह उपात्त इति तदुपभोगनिमित्तक्षये व्रीह्यादिस्तम्बदेहविनाशे यथाकर्मार्जितं

देहान्तरं नवं नवं जलूकावत्संक्रमन्ते सविज्ञाना व 'सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति' इति श्रुत्यन्तरात्।

यद्यप्युपसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति, तथापि स्वप्नवत् देहान्तरप्राप्तिनिमित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञाना व

देहान्तरं गच्छन्ति, श्रुतिप्रामाण्यात्। तथा अर्चिरादिना धूमादिना च गमनं स्वप्न इवोद्भूतविज्ञानेन,

लब्धवृत्तिकर्मनिमित्तत्वाद्गमनस्य। न तथा अनुशयिनां व्रीह्यादिभावेन जातानां सविज्ञानमेव रेतःसिग्योषिद्देहसंबन्ध उपपद्यते,

हि व्रीह्यादिलवनकण्डनपेषणादौ च सविज्ञानानां स्थितिरस्ति। ननु चन्द्रमण्डलादप्यवरोहतां देहान्तरगमनस्य तुल्यत्वात्

जलूकावत्सविज्ञानतैव युक्ता, तथा सति घोरो नरकानुभव इष्टापूर्तादिकारिणां चन्द्रमण्डलादारभ्य प्राप्तो यावद्ब्राह्मणादिजन्म;

तथा च सति, अनर्थायैव इष्टापूर्ताद्युपासनं विहितं स्यात्; श्रुतेश्च अप्रामाण्यं प्राप्तम्, वैदिकानां कर्मणाम् अनर्थानुबन्धित्वात्।

, वृक्षारोहणपतनवद्विशेषसंभवात् -- देहाद्देहान्तरं प्रतिपित्सोः कर्मणो लब्धवृत्तित्वात् कर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं

युक्तम् -- वृक्षाग्रमारोहत इव फलं जिघृक्षोः। तथा अर्चिरादिना गच्छतां सविज्ञानत्वं भवेत्; धूमादिना च

चन्द्रमण्डलमारुरुक्षताम्। न तथा चन्द्रमण्डलादवरुरुक्षतां वृक्षाग्रादिव पततां सचेतनत्वम् -- यथा च मुद्गराद्यभिहतानां

तदभिघातवेदनानिमित्तसंमूर्छितप्रतिबध्दकरणानां स्वदेहेनैव देशाद्देशान्तरं नीयमानानां विज्ञानशून्यता दृष्टा, तथा चन्द्रमण्डलात्

मानुषादिदेहन्तरं प्रति अवरुरुक्षतां स्वर्गभोगनिमित्तकर्मक्षयात् मृदिताब्देहानां प्रतिबध्दकरणानाम्। अतः ते

अपरित्यक्तदेहबीजभूताभिरद्भिः मूर्छिता इव आकाशादिक्रमेण इमामवरुह्य कर्मनिमित्तजातिस्थावरदेहैः संश्लिष्यन्ते

प्रतिबध्दकरणतया अनुद्भूतविज्ञाना व। तथा लवनकण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककालेषु मूर्छितवदेव,

देहान्तरारम्भकस्य कर्मणोऽलब्धवृत्तित्वात्। देहबीजभूताप्संबन्धापरित्यागेनैव सर्वास्ववस्थासु वर्तन्त इति जलूकावत् चेतनावत्त्वं

न विरुध्यते। अन्तराले त्वविज्ञानं मूर्छितवदेवेत्यदोषः। न च वैदिकानां कर्मणां हिंसायुक्तत्वेनोभयहेतुत्वं शक्यमनुमातुम्,

हिंसायाः शास्त्रचोदितत्वात्। 'अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः' इति श्रुतेः शास्त्रचोदिताया हिंसाया न अधर्महेतुत्वमभ्युपगम्यते।

अभ्युपगतेऽप्यधर्महेतुत्वे मन्त्रैर्विषादिवत् तदपनयोपपत्तेः न दुःखकार्यारम्भणोपपत्तिः वैदिकानां कर्मणाम् -- मन्त्रेणेव

विषभक्षणस्येति॥

तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ॥ 5

(7) -- तत् तत्र तेष्वनुशयिनां ये इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीयचरणेनोपलक्षितः शोभनोऽनुशयः पुण्यं

कर्म येषां ते -- रमणीयचरणाः उच्यन्ते; क्रौर्यानृतमायावर्जितानां हि शक्य उपलक्षयितुं शुभानुशयसद्भावः; तेनानुशयेन पुण्येन

कर्मणा चन्द्रमण्डले भुक्तशेषेण अभ्याशो ह क्षिप्रमेव, यदिति क्रियाविशेषणम्, ते रमणीयां क्रौर्यादिवर्जितां योनिमापद्येरन् प्राप्नुयुः

ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा स्वकर्मानुरूपेण। अथ पुनर्ये तद्विपरीताः कपूयचरणोपलक्षितकर्माणः अशुभानुशया

अभ्याशो ह यत्ते कपूयां यथाकर्म योनिमापद्येरन् कपूयामेव धर्मसंबन्धवर्जितां जुगुप्सितां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं

वा चण्डालयोनिं वा स्वकर्मानुरूपेणैव॥

अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः

सिञ्चति तद्भूय व भवति ॥ 6

(8) -- ये तु रमणीयचरणा द्विजातयः, ते स्वकर्मस्थाश्चेदिष्टादिकारिणः, ते धूमादिगत्या गच्छन्त्यागच्छन्ति च पुनः पुनः,

घटीयन्त्रवत्। विद्यां चेत्प्राप्नुयुः, तदा अर्चिरादिना गच्छन्ति; यदा तु न विद्यासेविनो नापि इष्टादिकर्म सेवन्ते, तदा अथैतयोः

पथोः यथोक्तयोरर्चिर्धूमादिलक्षणयोः न कतरेण अन्यतरेण चनापि यन्ति। तानीमानि भूतानि क्षुद्राणि

दंशमशककीटादीन्यसकृदावर्तीनि भवन्ति। अतः उभयमार्गपरिभ्रष्टा हि असकृज्जायन्ते म्रियन्ते च इत्यर्थः। तेषां

जननमरणसंततेरनुकरणमिदमुच्यते। जायस्व म्रियस्व इति ईश्वरनिमित्तचेष्टा उच्यते। जननमरणलक्षणेनैव कालयापना भवति,

न तु क्रियासु शोभनेषु भोगेषु वा कालोऽस्तीत्यर्थः। तत् क्षुद्रजन्तुलक्षणं तृतीयं पूर्वोक्तौ पन्थानावपेक्ष्य स्थानं संसरताम्, येनैवं

दक्षिणमार्गगा अपि पुनरागच्छन्ति, अनधिकृतानां ज्ञानकर्मणोरगमनमेव दक्षिणेन पथेति, तेनासौ लोको न संपूर्यते। पञ्चमस्तु

प्रश्नः पञ्चाग्निविद्यया व्याख्यातः। प्रथमो दक्षिणोत्तरमार्गाभ्यामपाकृतः। दक्षिणोत्तरयोः पथोर्व्यावर्तनापि -- मृतानामग्नौ प्रक्षेपः

समानः, ततो व्यावर्त्य अन्येऽर्चिरादिना यन्ति, अन्ये धूमादिना, पुनरुत्तरदक्षिणायने षण्मासान्प्राप्नुवन्तः संयुज्य पुनर्व्यावर्तन्ते,

अन्ये संवत्सरमन्ये मासेभ्यः पितृलोकम् -- इति व्याख्याता। पुनरावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डलादाकाशादिक्रमेण उक्ता।

अमुष्य लोकस्यापूरणं स्वशब्देनैवोक्तम् -- तेनासौ लोको न संपूर्यत इति। यस्मादेवं कष्टा संसारगतिः, तस्माज्जुगुप्सेत।

यस्माच्च जन्ममरणजनितवेदनानुभवकृतक्षणाः क्षुद्रजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशिताः -- सागर इव अगाधेऽप्लवे

निराशाश्चोत्तरणं प्रति, तस्माच्चैवंविधां संसारगतिं जुगुप्सेत बीभत्सेत घृणी भवेत् -- मा भूदेवंविधे संसारमहोदधौ घोरे पात

इति। तदेतस्मिन्नर्थे षः श्लोकः पञ्चाग्निविद्यास्तुतये॥

तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां

योनिमापद्येरञ् वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ 7

(9) -- स्तेनो हिरण्यस्य ब्राह्मणसुवर्णस्य हर्ता, सुरां पिबन् ब्राह्मणः सन्, गुरोश्च तल्पं दारानावसन्, ब्रह्महा ब्राह्मणस्य हन्ता

चेत्येते पतन्ति चत्वारः। पञ्चमश्च तैः सह आचरन्निति॥

अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयँ स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तदेष

लोकः ॥ 8

(10) -- अथ ह पुनः यो यथोक्तान्पञ्चाग्नीन्वेद, स तैरप्याचरन् महापातकिभिः सह न पाप्मना लिप्यते, शुध्द व। तेन

पञ्चाग्निदर्शनेन पावितः यस्मात्पूतः, पुण्यो लोकः प्राजापत्यादिर्यस्य सोऽयं पुण्यलोकः भवति; य वं वेद यथोक्तं समस्तं

पञ्चभिः प्रश्नैः पृष्टमर्थजातं वेद। द्विरुक्तिः समस्तप्रश्ननिर्णयप्रदर्शनार्था॥ इति दशमखण्डभाष्यम्॥

स्तेनो हिरण्यस्य सरां पिबं च गुरोस्तल्पमावसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चम चाचरँस्तैरिति ॥ 9

(1) -- स कथमुवाचेति, आह -- औपमन्यव हे कम् आत्मानं वैश्वानरं त्वमुपास्से इति पप्रच्छ। नन्वयमन्यायः -- आचार्यः सन्

शिष्यं पृच्छतीति। नैष दोषः, 'यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामि' इति न्यायदर्शनात्। अन्यत्राप्याचार्यस्य

अप्रतिभानवति शिष्ये प्रतिभोत्पादनार्थः प्रश्नो दृष्टोऽजातशत्रोः, 'क्वैष तदाभूत्कुत एतदागात्' इति। दिवमेव द्युलोकमेव

वैश्वानरमुपासे भगवो राजन् इति ह उवाच। ष वै सुतेजाः शोभनं तेजो यस्य सोऽयं सुतेजा इति प्रसिध्दो वैश्वानर आत्मा,

आत्मनः अवयवभूतत्वात्। यं त्वम् आत्मानम् आत्मैकदेशम् उपास्से, तस्मात् सुतेजसो वैश्वानरस्य उपासनात् तव सुतमभिषुतं

सोमरूपं कर्मणि प्रसुतं प्रकर्षेण च सुतम् आसुतं च अहर्गणादिषु तव कुले दृयते; अतीव कर्मिणस्त्वत्कुलीना इत्यर्थः॥

अथ ह य तानेवं पञ्चाग्नीवेद न सह तैरप्याचरन्पाप्मना लिप्यते शुध्दः पूतः पुण्यलोको भवति य वं वेद य वं वेद ॥ 10 ॥ इति दशमः खण्डः ॥ 10

(2) -- अत्स्यन्नं दीप्ताग्निः सन् पश्यसि च पुत्रपौत्रादि प्रियमिष्टम्। अन्योप्यत्त्यत्रं पश्यति च प्रियं भवत्यस्य सुतं

प्रसुतमासुतमित्यादि कर्मित्वं ब्रह्मवर्चसं कुले, यः कश्चित् तं यथोक्तम् वं वैश्वानरमुपास्ते। मूर्धा त्वात्मनो वैश्वानरस्य ष न

समस्तो वैश्वानरः। अतः समस्तबुध्दया वैश्वानरस्योपासनात् मूर्धा शिरस्ते विपरीतग्राहिणो व्यपतिष्यत् विपतितमभिवष्यत् यत्

यदि मां नागतोऽभविष्यः। साध्वकार्षीः यन्मामागतोऽसीत्यभिप्रायः॥ इति द्वादशखण्डभाष्यम्॥

(1) -- स होवाच मुख्यः प्राणः -- किं मेऽन्नं भविष्यतीति। मुख्यं प्राणं प्रष्टारमिव कल्पयित्वा वागादीन्प्रतिवक्तृनिव कल्पयन्ती

श्रुतिराह -- यदिदं लोकेऽन्नजातं प्रसिध्दम् आ श्वभ्यः श्वभिः सह आ शकुनिभ्यः सह शकुनिभिः सर्वप्राणिनां यदन्नम्, तत्

तवान्नमिति होचुर्वागादय इति। प्राणस्य सर्वमन्नं प्राणोऽत्ता सर्वस्यान्नस्येत्येवं प्रतिपत्तये कल्पिताख्यायिकारूपाद्व्यवृत्य स्वेन

श्रुतिरूपेण आह -- तद्वै तत् यत्ंकिचिल्लोके प्राणिभिरन्नमद्यते, अनस्य प्राणस्य तदन्नं प्राणेनैव तदद्यत इत्यर्थः।

सर्वप्रकारचेष्टाव्याप्तिगुणप्रदर्शनार्थम् अन इति प्राणस्य प्रत्यक्षं नाम। प्राद्युपसर्गपूर्वत्वे हि विशेषगतिरेव स्यात्। तथा च

सर्वान्नानमत्तुर्नामग्रहणमितीदं प्रत्यक्षं नाम अन इति सर्वान्नानामत्तुः साक्षादभिधानम्। न ह वा वंविदि यथोक्तप्राणविदि

प्राणोऽहमस्मि सर्वभूतस्थः सर्वान्नानामत्तेति, तस्मिन्नेवंविदि ह वै किंचन किंचिदपि प्राणिभिरद्यं सर्वैः अनन्नम् अनद्यं न भवति,

सर्वमेवंविद्यन्नं भवतीत्यर्थः, प्राणभूतत्वाद्विदुषः, 'प्राणाद्वा ष उदेति प्राणेऽस्तमेति' इत्युपक्रम्य 'एवंविदो ह वा उदेति सूर्य

एवंविद्यस्तमेति' इति श्रुत्यन्तरात्॥

प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आ वतरा िवस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमाँसां चक्रुः

को न आत्मा किं ब्रह्मेति ॥ 1

(2) -- स ह उवाच पुनः प्राणः -- पूर्ववदेव कल्पना। किं मे वासो भविष्यतीति। आप इति होचुर्वागादयः। यस्मात्मप्राणस्य

वासः आपः, तस्माद्वा तदशिष्यन्तः भोक्ष्यमाणा भुक्तवन्तश्च ब्राह्मणा विद्वांसः तत्कुर्वन्ति। किम्? अद्भिः वासस्थानीयाभिः

पुरस्तात् भोजनात्पूर्वम् उपरिष्टाच्च भोजनादर्ूध्वं च परिदधति परिधानं कुर्वन्ति मुख्यस्य प्राणस्य। लम्भुको लम्भनशीलो वासो ह

भवति; वाससो लब्धैव भवतीत्यर्थः। अनग्नो ह भवति। वाससो लम्भुकत्वेनार्थसिध्दैवानग्नतेति अनग्नो ह

भवतीत्युत्तरीयवान्भवतीत्येतत्॥ भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं शुध्दयर्थं विज्ञातम्, तस्मिन् प्राणस्य वास इति

दर्शनमात्रमिह विधीयते -- अद्भिः परिदधतीति; न आचमनान्तरम् -- यथा लौकिकेः प्राणिभिरद्यमानमन्नं प्राणस्येति

दर्शनमात्रम्, तद्वत्; किं मेऽन्नं किं मे वास इत्यादिप्रश्नप्रतिवचनयोस्तुल्यत्वात्। यद्याचमनमपूर्वं तादर्थ्येन क्रियेत, तदा

कृम्याद्यन्नमपि प्राणस्य भक्ष्यत्वेन विहितं स्यात्। तुल्ययोर्विज्ञानार्थयोः प्रश्नप्रतिवचनयोः प्रकरणस्य विज्ञानार्थत्वादर्धजरतीयो

न्यायो न युक्तः कल्पयितुम्। यत्तु प्रसिध्दमाचमनं प्रायत्यार्थं प्राणस्यानग्नतार्थं च न भवतीत्युच्यते, न तथा वयमाचमनमुभयार्थं

ब्रूमः। किं तर्हि, प्रायत्यार्थाचमनसाधनभूता आपः प्राणस्य वास इति दर्शनं चोद्यत इति ब्रूमः। तत्र

आचमनस्योभयार्थत्वप्रसङ्गदोषचोदना अनुपपन्ना। वासोऽर्थ व आचमने तद्दर्शनं स्यादिति चेत्, , वासोज्ञानार्थवाक्ये

वासोर्थापूर्वाचमनविधाने तत्रानग्नतार्थत्वदृष्टिविधाने च वाक्यभेदः। आचमनस्य तदर्थत्वमन्यार्थत्वं चेति प्रमाणाभावात्॥

ते ह सम्पादयाञ्चकुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वै वानरमध्येति तँ हन्ताभ्यागच्छामेति तँ हाभ्याजग्मुः ॥ 2

(3) -- तदेतत्प्राणदर्शनं स्तूयते। कथम्? तध्दैतत्प्राणदर्शनं सत्यकामो जाबालो गोश्रुतये नाम्ना वैयाघ्रपद्याय व्याघ्रपदोऽपत्यं

वैयाघ्रपद्यः तस्मै गोश्रुत्याख्याय उक्त्वा उवाच अन्यदपि वक्ष्यमाणं वचः। किं तदुवाचेति, आह -- यद्यपि शुष्काय स्थाणवे

तद्दर्शनं ब्रूयात्प्राणवित्, जायेरन् उत्पद्येरन्नेव अस्मिन्स्थाणौ शाखाः प्ररोहेयुश्च पलाशानि पत्राणि, किमु जीवते पुरुषाय

ब्रूयादिति॥ यथोक्तप्राणदर्शनविदः इदं मन्थाख्यं कर्म आरभ्यते --

स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ॥ 3

(4) -- अथ अनन्तरं यदि महत् महत्त्वं जिगमिषेत् गन्तुमिच्छेत्, महत्त्वं प्राप्तुं यदि कामयेतेत्यर्थः, तस्येदं कर्म विधीयते।

महत्त्वे हि सति श्रीरुपनमते। श्रीमतो हि अर्थप्राप्तं धनम्, ततः कर्मानुष्ठानम्, ततश्च देवयानं पितृयाणं वा पन्थानं प्रतिपत्स्यत

इत्येतत्प्रयोजनमुररीकृत्य महत्त्वप्रेप्सोरिदं कर्म, न विषयोपभोगकामस्य। तस्यायं कालादिविधिरुच्यते -- अमावास्यायां दीक्षित्वा

दीक्षित इव भूमिशयनादिनियमं कृत्वा तपोरूपं सत्यवचनं ब्रह्मचर्यमित्यादिधर्मवान्भूत्वेत्यर्थः। न पुनर्दैक्षमेव कर्मजातं सर्वमुपादत्ते,

अतद्विकारत्वान्मन्थाख्यस्य कर्मणः। 'उपसद्व्रती' इति श्रुत्यन्तरात् पयोमात्रभक्षणं च शुध्दिकारणं तप उपादत्ते। पौर्णमास्यां

रात्रौ कर्म आरभते -- सर्वौषधस्य ग्राम्यारण्यानामोषधीनां यावच्छक्त्यल्पमल्पमुपादाय तद्वितुषीकृत्य आममेव पिष्टं

दधिमधुनोरौदुम्बरे कंसाकारे चमसाकारे वा पात्रे श्रुत्यन्तरात्प्रक्षिप्य उपमथ्य अग्रतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय

स्वाहेत्यग्नावावसथ्ये आज्यस्य आवापस्थाने हुत्वा स्रुवसंलग्नं मन्थे संपातमवनयेत् संस्रवमधः पातयेत्॥

तान्होवाचा वपतिर्वै भगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वै वानरमध्येति तँ हन्ताभ्यागच्छामेति तँ हाभ्याजग्मुः ॥ 4

(5) -- समानमन्यत्, वसिष्ठाय प्रतिष्ठायै संपदे आयतनाय स्वाहेति, प्रत्येकं तथैव संपातमवनयेत् हुत्वा॥

तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातः सञ्जिहान उवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतो

यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा

त्विजे धनं दास्यामि तावद्भगवद्भयो दास्यामि वसन्तु भगवन्त इति ॥ 5

(6) -- अथ प्रतिसृप्य अग्नेरीषदपसृत्य अञ्जलौ मन्थमाधाय जपति इमं मन्त्रम् -- अमो नामास्यमा हि ते; अम इति प्राणस्य नाम। अन्नेन हि प्राणः प्राणिति

देहे इत्यतो मन्थद्रव्यं प्राणस्य अन्नत्वात् प्राणत्वेन स्तूयते अमो नामासीति; कुतः? यतः अमा सह हि यस्मात्ते तव प्राणभूतस्य सर्वं समस्तं जगदिदम्, अतः। स

हि प्राणभूतो मन्थो ज्येष्ठः श्रेष्ठश्च; अत व च राजा दीप्तिमान् अधिपतिश्च अधिष्ठाय पालयिता सर्वस्य। सः मा मामपि मन्थः प्राणो ज्यैष्ठयादिगुणपूगमात्मनः

गमयतु, अहमवेदं सर्वं जगदसानि भवानि प्राणवत्। इति-शब्दो मन्त्रपरिसमाप्त्यर्थः॥

ते होचुर्येन हैवार्थेन पुरुष चरेत्तँ हैव वदेदात्मानमेवेमं वै वानरँ सम्प्रत्यध्येषि तमेव नो ब्रूहीति ॥ 6

(7) -- अथ अनन्तरं खलु तया वक्ष्यमाणया

चा पच्छः पादशः आचामति भक्षयति, मन्त्रस्यैकैकेन पादेनैकैकं ग्रासं भक्षयति। तत् भोजनं सवितुः सर्वस्य प्रसवितुः,

प्राणमादित्यं च कीकृत्योच्यते, आदित्यस्य वृणीमहे प्रार्थयेमहि मन्थरूपम्; येनान्नेन सावित्रेण भोजनेनोपभुक्तेन वयं

सवितृस्वरूपापन्ना भवेमेत्यभिप्रायः। देवस्य सवितुरिति पूर्वेण संबन्धः। श्रेष्ठं प्रशस्यतमं सर्वान्नेभ्यः सर्वधातमं सर्वस्य जगतो

धारयितृतमम् अतिशयेन विधातृतममिति वा; सर्वथा भोजनविशेषणम्। तुरं त्वरं तूर्णं शीघ्रमित्येतत्, भगस्य देवस्य सवितुः

स्वरूपमिति शेषः; धीमहि चिन्तयेमहि विशिष्टभोजनेन संस्कृताः शुध्दात्मानः सन्त इत्यभिप्रायः। अथवा भगस्य श्रियः कारणं

महत्त्वं प्राप्तुं कर्म कृतवन्तो वयं तध्दीमहि चिन्तयेमहीति सर्वं च मन्थलेपं पिबति। निर्णिज्य प्रक्षाल्य कंसं कंसाकारं चमसं

चमसाकारं वा औदुम्बरं पात्रम्; पीत्वा आचम्य पश्चाद्गनेः प्राक्शिराः संविशति चर्मणि वा अजिने स्थण्डिले केवलायां वा भूमौ,

वाचंयमो वाग्यतः सन्नित्यर्थः, अप्रसाहो न प्रसह्यते नाभिभूयते स्त्र्याद्यनिष्टस्वप्नदर्शनेन यथा, तथा संयतचित्तः सन्नित्यर्थः। स

वंभूतो यदि स्त्रियं पश्येत्स्वप्नेषु, तदा विद्यात्समृध्दं ममेदं कर्मेति॥

तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ 7 ॥ इत्येकादशः खण्डः ॥ 11

(8) -- तदेतस्मिन्नर्थे ष श्लोको मन्त्रोऽपि भवति -- यदा कर्मसु काम्येषु कामार्थेषु स्त्रियं स्वप्नेषु स्वप्नदर्शनेषु स्वप्नकालेषु वा

पश्यति, समृध्दिं तत्र जानीयात्, कर्मणां फलनिष्पत्तिर्भविष्यतीति जानीयादित्यर्थः; तस्ंमिस्त्र्यादिप्रशस्तस्वप्नदर्शने

सतीत्यभिप्रायः। द्विरुक्तिः कर्मसमाप्त्यर्था॥ इति द्वितीयखण्डभाष्यम्॥

औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवा राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले

दृश्यते ॥ 1

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद: 1दक्षिणेन पथा गच्छतामन्नभाव उक्तः -- 'तद्देवानामन्नम्' 'तं देवा भक्षयन्ति' इति; क्षुद्रजन्तुलक्षणा च

कष्टा संसारगतिरुक्ता। तदुभयदोषपरिजिहीर्षया वैश्वानरात्तृभावप्रतिपत्त्यर्थमुत्तरो ग्रन्थ आरभ्यते, 'अत्स्यन्नं पश्यसि प्रियम्'

इत्यादिलिङ्गात्। आख्यायिका तु सुखावबोधार्था विद्यासंप्रदानन्यायप्रदर्शनार्था च --

अत्म्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवचस कुले य तमेवमात्मानं वै वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद्यन्मां

नागमिष्य इति ॥ 2 ॥ इति द्वादशः खण्डः ॥ 12

(1) -- प्राचीनशील इति नामतः, उपमन्योरपत्यमौपमन्यवः। सत्ययज्ञो नामतः, पुलुषस्यापत्यं पौलुषिः। तथेन्द्रद्युम्नो नामतः,

भल्लवेरपत्यं भाल्लविः तस्यापत्यं भाल्लवेयः। जन इति नामतः, शर्कराक्षस्यापत्यं शार्कराक्ष्यः। बुडिलो नामतः,

अश्वतराश्वस्यापत्यमाश्वतराश्विः। पञ्चापि ते हैते महाशालाः महागृहस्था विस्थीर्णाभिः शालाभिर्युक्ताः संपन्ना इत्यर्थः,

महाश्रोत्रियाः श्रुताध्ययनवृत्तसंपन्ना इत्यर्थः, ते वंभूताः सन्तः समेत्य संभूय क्वचित् मीमांसां विचारणां चक्रुः कृतवन्त इत्यर्थः।

कथम्? को नः अस्माकमात्मा किं ब्रह्म -- इति; आत्मब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वम्। ब्रह्मेति अध्यात्मपरिच्छिन्नमात्मानं

निवर्तयति, आत्मेति च आत्मव्यतिरिक्तस्य आदित्यादिब्रह्मण उपास्यत्वं निवर्तयति। अभेदेन आत्मैव ब्रह्म ब्रह्मैव आत्मेत्येवं

सर्वात्मा वैश्वानरो ब्रह्म स आत्मेत्येतत्सिध्दं भवति, 'मूर्धा ते व्यपतिष्यत्' 'अन्धोऽभविष्यः' इत्यादिलिङ्गात्॥

अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै वि वरूप आत्मा वै वानरो यं त्वमात्मानमुपास्से

तस्मात्तव बहु वि वरूपं कुले दृश्यते ॥ 1

(2) -- ते ह मीमांसन्तोऽपि निश्चयमलभमानाः संपादयांचक्रुः संपादितवन्तः आत्मन उपदेष्टारम्। उद्दालको वै प्रसिध्दो नामतः,

भगवन्तः पूजावन्तः, अयमारुणिः अरुणस्यापत्यं संप्रति सम्यगिममात्मानं वैश्वानरम् अस्मदभिप्रेतमध्येति स्मरति। तं हन्त

इदानीमभ्यागच्छाम इत्येवं निश्चित्य तं ह अभ्याजग्मुः गतवन्तः तम् आरुणिम्॥

प्रवृत्तोऽ वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यम्य ब्रह्मवर्चसं कुले य तमेवमात्मानं वै वानरमुपाम्ते चक्षुष्ट्वेतदात्मन इति

होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ 2 ॥ इति त्रयोदशः खण्डः ॥ 13

(3) -- स ह तान् दृष्ट्वैव तेषामागमनप्रयोजनं बुद्ध्वा संपादयांचकार। कथम्? प्रक्ष्यन्ति मां वैश्वानरम् इमे महाशालाः

महाश्रोत्रियाः, तेभ्योऽहं न सर्वमिव पृष्टं प्रतिपत्स्ये वक्तुं नोत्सहे; अतः हन्ताहमिदानीमन्यम् षामभ्युशासानि

वक्ष्याम्युपदेष्टारमिति॥

अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्यं कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथगर्वत्मात्मा वै वानरो यं त्वमात्मानमुपास्से

तस्मात्त्वां पृथग्बलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ 1

(4) -- एवं संपाद्य तान् ह उवाच -- अश्वपतिर्वै नामतः भगवन्तः अयं केकयस्यापत्यं कैकेयः संप्रति सम्यगिममात्मानं

वैश्वानरमध्येतीत्यादि समानम्॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य तमेवमात्मानं वै वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद्यन्मां

नागमिष्य इति ॥ 2 ॥ इति चतुर्दशः खण्डः ॥ 14

(5) -- तेभ्यो ह राजा प्राप्तेभ्यः पृथक्पृथगर्हाणि अर्हणानि पुरोहितैर्भृत्यैश्च कारयांचकार कारितवान्। स ह अन्येद्युः राजा प्रातः

संजिहान उवाच विनयेन उपगम्य -- तध्दनं मत्त उपादध्वमिति। तैः प्रत्याख्यातो मयि दोषं पश्यन्ति नूनम्, यतो न

प्रतिगृह्णन्ति मत्तो धनम् इति मन्वानः आत्मनः सद्वृत्ततां प्रतिपिपादयिषन्नाह -- न मे मम जनपदे स्तेनः परस्वहर्ता विद्यते;

कदर्यः अदाता सति विभवे; न मद्यपः द्विजोत्तमः सन्; न अनाहिताग्निः शतगुः; न अविद्वान् अधिकारानुरूपम्; न स्वैरी

परदारेषु गन्ता; अत व स्वैरिणी कुतः दुष्टचारिणी न संभवतीत्यर्थः। तैश्च न वयं धनेनार्थिन इत्युक्तः आह -- अल्पं मत्वा ते

धनं न गृह्णन्तीति, यक्ष्यमाणो वै कतिभिरहोभिरहं हे भगवन्तोऽस्मि। तदर्थं क्लृप्तं धनं मया यावदेकैकस्मै यथोक्तम्

त्विजे धनं दास्यामि, तावत् प्रत्येकं भगवद्भयोऽपि दास्यामि। वसन्तु भगवन्तः, पश्यन्तु च मम यागम्॥

अथ होवाच जनँ शार्कराक्ष्य कं त्वमात्मानमुपास्स इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल आत्मा वैश्वानरो यं

त्वमात्मानमुपास्से तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च ॥ 1

(6) -- इत्युक्ताः ते ह ऊचुः -- येन ह व अर्थेन प्रयोजनेन यं प्रति चरेत् गच्छेत् पुरुषः, तं ह वार्थं वदेत्। इदमेव प्रयोजनमागमनस्येत्ययं न्यायः सताम्। वयं

च वैश्वानरज्ञानार्थिनः। आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि सम्यग्जानासि। अतस्तमेव नः अस्मभ्यं ब्रूहि॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य तमेवमात्मानं वै वानरमुपास्ते सन्देहस्त्वेष आत्मन इति

होवाच सन्देहस्ते व्यशीर्यद्यन्मां नागमिष्य इति ॥ 2 ॥ इति पञ्चदशः खण्डः ॥ 15

(7) -- इत्युक्तः तान् ह उवाच। प्रातः वः युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दातास्मीत्युक्ताः ते ह राज्ञोऽभिप्रायज्ञाः समित्पाणयः समिद्भारहस्ताः अपरेद्युः

पूर्वाह्णे राजानं प्रतिचक्रमिरे गतवन्तः। यत वं महाशालाः महाश्रोत्रियाः ब्राह्मणाः सन्तः महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ताः जातितो हीनं राजानं

विद्यार्थिनः विनयेनोपजग्मुः। तथा अन्यैर्विद्योपादित्सुभिर्भवितव्यम्। तेभ्यश्च अदाद्विद्याम् अनुपनीयैव उपनयनमकृत्वैव तान्। यथा योग्येभ्यो विद्यामदात्, तथा

अन्येनापि विद्या दातव्येति आख्यायिकार्थः। तद्वैश्वानरविज्ञानमुवाचेति वक्ष्यमाणेन संबन्धः॥ इति कादशखण्डभाष्यम्॥

अथ होवाच बुडिलमा वतरा िवं वैयाघ्रपद्य कं त्वमात्मानमुपाम्स इत्यप व भगवो राजन्निति होवाचैष वै रयिरात्मा वै वानरो यं

त्वमात्मानमुपास्से तस्मात्त्वँ रयिमान्पुष्टिमानसि ॥ 1

(1) -- तत् तत्रैवं सति यद्भक्तं प्रथमं भोजनकाले आगच्छेद्भोजनार्थम्, तध्दोमीयं तध्दोतव्यम्, अग्निहोत्रसंपन्मात्रस्य

विवक्षितत्वान्नाग्निहोत्राङ्गेतिकर्तव्यताप्राप्तिरिह; स भोक्ता यां प्रथमामाहुतिं जुहुयात्, तां कथं जुहुयादिति, आह -- प्राणाय स्वाहेत्यनेन मन्त्रेण; आहुतिशब्दात्

अवदानप्रमाणमन्नं प्रक्षिपेदित्यर्थः। तेन प्राणस्तृप्यति॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य तमेवमात्मानं वै वानरमुपास्ते बस्तिस्त्वेष आत्मन इति

होवाच बस्तिस्ते व्यभेत्स्द्यन्मां नागमिष्य इति ॥ 2 ॥ इति षोडशः खण्डः ॥ 16

(2) -- प्राणे तृप्यति चक्षुस्तृप्यति, चक्षुषि तृप्यति आदित्यो द्यौश्चेत्यादि तृप्यति, यच्चान्यत् द्यौश्च आदित्यश्च स्वामित्वेनाधितिष्ठतः तच्च तृप्यति, तस्य

तृप्तिमनु स्वयं भुञ्जानः तृप्यति वं प्रत्यक्षम्। किं च प्रजादिभिश्च। तेजः शरीरस्था दीप्तिः उज्ज्वलत्वं प्रागल्भ्यं वा, ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः॥ इति

कोनविंशखण्डभाष्यम्॥

(1) -- इति तु वं तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति व्याख्यातः कः प्रश्नः। यत्तु द्युलोकादिमां प्रत्यावृत्तयोराहुत्योः पृथिवीं पुरुषं स्त्रियं क्रमेण

आविश्य लोकं प्रत्युत्थायी भवतीति वाजसनेयके उक्तम्, तत्प्रासङ्गिकमिहोच्यते। इह च प्रथमे प्रश्ने उक्तम् -- वेत्थ यदितोऽधि प्रजाः प्रयन्तीति। तस्य च

अयमुपक्रमः -- स गर्भोऽपां पञ्चमः परिणामविशेष आहुतिकर्मसमवायिनीनां श्रध्दाशब्दवाच्यानाम् उल्बावृतः उल्बेन जरायुणा आवृतः वेष्टितः दश वा नव वा

मासान् अन्तः मातुः कुक्षौ शयित्वा यावद्वा यावता कालेन न्यूनेनातिरिक्तेन वा अथ अनन्तरं जायते॥ उल्बावृत इत्यादि वैराग्यहेतोरिदमुच्यते। कष्टं हि मातुः

कुक्षौ मूत्रपूरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्बाशुचिपटावृतस्य लोहितरेतोशुचिबीजस्य मातुरशितपीतरसनानुप्रवेशेन विवर्धमानस्य

निरुध्दशक्तिबलवीर्यतेजःप्रज्ञाचेष्टस्य शयनम्। ततो योनिद्वारेण पीडयमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति, मुहूर्तमप्यसह्यं दश वा नव वा

मासानतिदीर्घकालमन्तः शयित्वेति च॥

अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजन्निति होवाचैष वै प्रतिष्ठात्मा वै वानरो यं

त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभि च ॥ 1

(2) -- स वं जातः यावदायुषं पुनः पुनर्घटीयन्त्रवद्गमनागमनाय कर्म कुर्वन् कुलालचक्रवद्वा तिर्यग्भ्रमणाय यावत्कर्मणोपात्तमायुः तावज्जीवति। तमेनं क्षीणायुषं

प्रेतं मृतं दिष्टं कर्मणा निर्दिष्टं परलोकं प्रति -- यदि चेज्जीवन् वैदिके कर्मणि ज्ञाने वा अधिकृतः -- तमेनं मृतम् इतः अस्माद्ग्रामात् अग्न्ये अग्न्यर्थम्

त्विजो हरन्ति पुत्रा वा अन्त्यकर्मणे। यत व इत आगतः अग्नेः सकाशात् श्रध्दाद्याहुतिक्रमेण, यतश्च पञ्चभ्योऽग्निभ्यः संभूतः

उत्पन्नः भवति, तस्मै व अग्नये हरन्ति स्वामेव योनिम् अग्निम् आपादयन्तीत्यर्थः॥ इति नवमखण्डभाष्यम्॥

अत्स्यन्नं पशयसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य तमेवमात्मानं वै वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां

यन्मां नागमिष्य इति ॥ 2 ॥ इति सप्तदशः खण्डः ॥ 17

(1) -- अथ ह उवाच जनमित्यादि समानम्। ष वै बहुल आत्मा वैश्वानरः। बहुलत्वमाकाशस्य सर्वगतत्वात्

बहुलगुणोपासनाच्च। त्वं बहुलोऽसि प्रजया च पुत्रपौत्रादिलक्षणया धनेन च हिरण्यादिना॥

स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदमा वभ्य आ शकुनिभ्य इति होचुस्तद्वा तदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा वंविदि किञ्चनानन्नं

भवतीति ॥ 1

(2) -- संदेहस्त्वेष संदेहः मध्यमं शरीरं वैश्वानरस्य। दिहेरुपचयार्थत्वात् मांसरुधिरास्थ्यादिभिश्च बहुलं शरीरं तत्संदेहः ते

तव शरीरं व्यशीर्यत् शीर्णमभविष्यत् यन्मां नागमिष्य इति॥ इति पञ्चदशखण्डभाष्यम्।

स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तम्माद्वा तदशिष्यन्तः पुरस्ताञ्चोपरिष्टाञ्चाद्भिः परिदधाति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ 2

(1) -- द्वितीयहोमपर्यायार्थमाह -- पर्जन्यो वाव पर्जन्य व गौतमाग्निः पर्जन्यो नाम वृष्टयुपकरणाभिमानी देवताविशेषः। तस्य

वायुरेव समित्, वायुना हि पर्जन्योऽग्निः समिध्यते; पुरोवातादिप्राबल्ये वृष्टिदर्शनात्। अभ्रं धूमः, धूमकार्यत्वाध्दूमवच्च

लक्ष्यमाणत्वात्। विद्युदर्चिः, प्रकाशसामान्यात्। अशनिः अङ्गाराः, काठिन्याद्विद्युत्संबन्धाद्वा। ह्रादनयो विस्फुलिङ्गाः, ह्रादनयः

गर्जितशब्दाः मेघानाम्, विप्रकीर्णत्वसामान्यात्॥

तध्दैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ 3

(2) -- तस्मिन्नेतस्मिन्नग्नौ देवाः पूर्ववत्सोमं राजानं जुह्वति। तस्या आहुतेर्वर्षं संभवति; श्रध्दाख्या आपः सोमाकारपरिणता

द्वितीये पर्याये पर्जन्याग्ंनि प्राप्य वृष्टित्वेन परिणमन्ते॥ इति पञ्चमखण्डभाष्येन॥

अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्याँ रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे

सम्पातमवनयेत् ॥ 4

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद: 1सगुणब्रह्मविद्याया उत्तरा गतिरुक्ता। अथेदानीं पञ्चमेऽध्याये पञ्चाग्निविदो गृहस्थस्य ऊर्ध्वरेतसां च

श्रध्दालूनां विद्यान्तरशीलिनां तामेव गतिमनूद्य अन्या दक्षिणदिक्संबन्धिनी केवलकर्मिणां धूमादिलक्षणा, पुनरावृत्तिरूपा तृतीया च

ततः कष्टतरा संसारगतिः, वैराग्यहेतोः वक्तव्येत्यारभ्यते। प्राणः श्रेष्ठो वागादिभ्यः प्राणो वाव संवर्ग इत्यादि च बहुशतोऽतीते

ग्रन्थे प्राणग्रहणं कृतम्, स कथं श्रेष्ठो वागादिषु सर्वैः संहत्यकारित्वाविशेषे, कथं च तस्योपासनमिति तस्य

श्रेष्ठत्वादिगुणविधित्सया इदमनन्तरमारभ्यते -- (1) -- यो ह वै कश्चित् ज्येष्ठं च प्रथमं वयसा श्रेष्ठं च गुणैरभ्यधिकं वेद,

ज्येष्ठश्च ह वै श्रेष्ठश्च भवति। फलेन पुरुषं प्रलोभ्याभिमुखीकृत्य आह -- प्राणो वाव ज्येष्ठश्च वयसा वागादिभ्यः; गर्भस्थे हि

पुरुषे प्राणस्य वृत्तिर्वागादिभ्यः पूर्वं लब्धात्मिका भवति, यया गर्भो विवर्धते। चक्षुरादिस्थानावयवनिष्पत्तौ सत्यां पश्चाद्वागादीनां

वृत्तिलाभ इति प्राणो ज्येष्ठो वयसा भवति। श्रेष्ठत्वं तु प्रतिपादयिष्यति -- 'सुहय' इत्यादिनिदर्शनेन। अतः प्राण व ज्येष्ठश्च

श्रेष्ठश्च अस्मिन्कार्यकरणसंघाते॥

वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे

सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ 5

(2) -- यो ह वै वसिष्ठं वसितृतममाच्छादयितृतमं वसुमत्तमं वा यो वेद, स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम्। कस्तर्हि

वसिष्ठ इति, आह -- वाग्वाव वसिष्ठः, वाग्मिनो हि पुरुषा वसन्ति अभिभवन्त्यन्यान् वसुमत्तमाश्च, अतो वाग्वसिष्ठः॥

अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदँ स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठयँ श्रैष्ठयं राज्यमाधिपत्यं गमयत्वहमेवेदँ

सर्वमसानीति ॥ 6

(3) -- यो ह वै प्रतिष्ठां स अस्मिल्लाँके अमुष्ंमिश्च परे प्रतितिष्ठति ह। का तर्हि प्रतिष्ठेति, आह -- चक्षुर्वाव प्रतिष्ठा। चक्षुषा

हि पश्यन् समे च दुर्गे च प्रतितिष्ठति यस्मात्, अतः प्रतिष्ठा चक्षुः॥

अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठँ सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति

निर्णिज्य कँसं चमसं वा प चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत्समृध्दं कर्मेति विद्यात् ॥ 7

(4) -- यो ह वै संपदं वेद, तस्मा अस्मै दैवाश्च मानुषाश्च कामाः संपद्यन्ते ह। का तर्हि संपदिति, आह -- श्रोत्रं वाव संपत्।

यस्माच्छ्रोत्रेण वेदा गृह्यन्ते तदर्थविज्ञानं च, ततः कर्माणि क्रियन्ते ततः कामसंपदित्येवम्, कामसंपध्देतुत्वाच्छ्रोत्रं वाव संपत्॥

तदेष लोको यदा कर्मसु काम्येषु स्त्रियँ स्वप्नेषु पश्यति समृध्दिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने तस्मिन्स्वप्ननिदर्शने ॥ 8 ॥ इति द्वितीयः खण्डः ॥ 2

(5) -- यो ह वा आयतनं वेद, आयतनं ह स्वानां भवतीत्यर्थः। किं तदायतनमिति, आह -- मनो ह वा आयतनम्।

इन्द्रियोपहृतानां विषयाणां भोक्त्रर्थानां प्रत्ययरूपाणां मन आयतनमाश्रयः। अतो मनो ह वा आयतनमित्युक्तम्॥

अथ यां द्वितीयां जुंहुयात्तां जुहुयाद्वयानाय स्वाहेति व्यानस्तृप्यति ॥ 1

(6) -- अथ ह प्राणाः वं यथोक्तगुणाः सन्तः अहंश्रेयसि अहं श्रेयानस्मि अहं श्रेयानस्मि इत्येतस्मिन्प्रयोजने व्यूदिरे नाना विरुध्दं

चोदिरे उक्तवन्तः॥

व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिश च चन्द्रमा चाधितिष्ठन्ति तत्तृप्यति

तस्यानु तृप्ंति तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ 2 ॥ इति विंशः खण्डः ॥ 20

(7) -- ते ह ते हैवं विवदमाना आत्मनः श्रेष्ठत्वविज्ञानाय प्रजापतिं पितरं जनयितारं कंचिदेत्य ऊचुः उक्तवन्तः -- हे भगवन्

कः नः अस्माकं मध्ये श्रेष्ठः अभ्यधिकः गुणैः? इत्येवं पृष्टवन्तः। तान् पितोवाच ह -- यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते

शरीरमिदं पापिष्ठमिवातिशयेन जीवतोऽपि समुत्क्रान्तप्राणं ततोऽपि पापिष्ठतरमिवातिशयेन दृश्येत कुणपमस्पृश्यमशुचि दृश्येत,

सः वः युष्माकं श्रेष्ठ इत्यवोचत् काक्वा तद्दुःखं परिजिहीर्षुः॥

अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेत्यपानस्तृप्यति ॥ 1

(8) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्यां यत्किञ्च पृथिवी चाग्नि चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्ंति

तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ 2 ॥ इत्येकविंशः खण्डः ॥ 21

(9) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति ॥ 1

(10) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति वायौ तृप्यत्याकाशम्तृप्यत्याकाशे तृप्यति यत्किञ्च वायु चाकाश चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्ंति

तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥। 2

(11) -- तथोक्तेषु प्रित्रा प्राणेषु सा ह वाक् उच्चक्राम उत्क्रान्तवती; सा च उत्क्रम्य संवत्सरमात्रं प्रोष्य स्वव्यापारान्निवृत्ता सती

पुनः पर्येत्य इतरान्प्राणानुवाच -- कथं केन प्रकारेणाशकत शक्तवन्तो यूयं मदृते मां विना जीवितुं धारयितुमात्मानमिति; ते ह

ऊचुः -- यथा कला इत्यादि, कलाः मूकाः यथा लोकेऽवदन्तो वाचा जीवन्ति। कथम्? प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा श्रृण्वन्तः

श्रोत्रेण ध्यायन्तो मनसा, वं सर्वकरणचेष्टां कुर्वन्त इत्यर्थः। वं वयमजीविष्मेत्यर्थः। आत्मनोऽश्रेष्ठतां प्राणेषु बुद्ध्वा प्रविवेश ह

वाक् पुनः स्वव्यापारे प्रवृत्ता बभूवेत्यर्थः। समानमन्यत् चक्षुर्होच्चक्राम श्रोत्रं होच्चक्राम मनो होच्चक्रामेत्यादि। यथा बाला

अमनसः अप्ररूढमनस इत्यर्थः॥

इति त्रयोविंशः खण्डः ॥ 23

(12) -- एवं परीक्षितेषु वागादिषु, अथ अनन्तरं ह स मुख्यः प्राणः उच्चिक्रमिषन उत्क्रमितुमिच्छन् किमकरोदिति, उच्यते --

यथा लोके सुहयः शोभनोऽश्वः पड्वीशशङ्कून् पादबन्धनकीलान् परीक्षणाय आरूढेन कशया हतः सन् संखिदेत् समुत्खनेत्

समुत्पाटयेत्, वमितरान्वागादीन्प्राणान् समखिदत् समुध्दृतवान्। ते प्राणाः संचालिताः सन्तः स्वस्थाने स्थातुमनुत्सहमानाः

अभिसमेत्य मुख्यं प्राणं तमूचुः -- हे भगवन् धि भव नः स्वामी, यस्मात् त्वं नः श्रेष्ठोऽसि; मा च अस्माद्देहादुत्क्रमीरिति॥

स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ 1

(13) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

अथ य तदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ 2

(14) -- अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येण आपादयन्तः आहुः -- बलिमिव हरन्तो राज्ञे विशः। कथम्? वाक्

तावदुवाच -- यदहं वसिष्ठोऽस्मि, यदिति क्रियाविशेषणम्, यद्वसिष्ठत्वगुणास्मीत्यर्थः; त्वं तद्वसिष्ठः तेन वसिष्ठत्वगुणेन त्वं

तद्वसिष्ठोऽसि तद्गुणस्त्वमित्यर्थः। अथवा तच्छब्दोऽपि क्रियाविशेषणमेव। त्वत्कृतस्त्वदीयोऽसौ वसिष्ठत्वगुणोऽज्ञानान्ममेति

मया अभिमत इत्येतत्। तथोत्तरेषु योज्यं चक्षुःश्रोत्रमनःसु॥

तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवँहास्य सर्वे पाप्मानः प्रदूयन्ते य तदेवं विद्वानग्निहोत्रं जुहोति ॥ 3

(15) -- श्रुतेरिदं वचः -- युक्तमिदं वागादिभिर्मुख्यं प्राणं प्रत्यभिहितम्; यस्मान्न वै लोके वाचो न चक्षूंषि न श्रोत्राणि न

मनांसीति वागादीनि करणान्याचक्षते लौकिका आगमज्ञा वा; किं तर्हि, प्राणा इत्येव आचक्षते कथयन्ति; यस्मात्प्राणो ह्येवैतानि

सर्वाणि वागादीनि करणजातानि भवति; अतो मुख्यं प्राणं प्रत्यनुरूपमेव वागादिभिरुक्तमिति प्रकरणार्थमुपसंजिहीर्षति॥ ननु

कथमिदं युक्तं चेतनावन्त इव पुरुषा अहंश्रेष्ठतायै विवदन्तः अन्योन्यं स्पर्धेरन्निति; न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं

वदनं संभवति; तथा अपगमो देहात् पुनः प्रवेशो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते। तत्र अग्न्यादिचेतनावद्देवताधिष्ठितत्वात्

वागादीनां चेतनावत्त्वं तावत् सिध्दमागतमतः। तार्किकसमयविरोध इति चेत् देहे कस्मिन्नेनकचेतनावत्त्वे, , ईश्वरस्य

निमित्तकारणत्वाभ्युपगमात्। ये तावदीश्वरमभ्युपगच्छन्ति तार्किकाः, ते मनआदिकार्यकरणानामाध्यात्मिकानां बाह्यानां च

पृथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन प्रवृत्तिमिच्छन्ति -- रथादिवत्। न च अस्माभिः अग्न्याद्याश्चेतनावत्योऽपि देवता

अध्यात्मं भोक्त्रयः अभ्युपगम्यन्ते; किं तर्हि कार्यकरणवतीनां हि तासां

प्राणैकदेवताभेदानामध्यात्माधिभूताधिदैवभेदकोटिविकल्पानामध्यक्षतामात्रेण नियन्ता ईश्वरोऽभ्युपगम्यते। स ह्यकरणः,

'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः' इत्यादिमन्त्रवर्णात्; 'हिरण्यगर्भं पश्यत जायमानम्' 'हिरण्यगर्भं

जनयामास पूर्वम्' इत्यादि च श्वेताश्वतरीयाः पठन्ति। भोक्ता कर्मफलसंबन्धी देहे तद्विलक्षणो जीव इति वक्ष्यामः। वागादीनां

च इह संवादः कल्पितः विदुषोऽन्वयव्यतिरेकाभ्यां प्राणश्रेष्ठतानिर्धारणार्थम् -- यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठतायै

विवदमानाः कंचिद्गुणविशेषाभिज्ञं पृच्छन्ति को नः श्रेष्ठो गुणैरिति; तेनोक्ता ेकैकश्येन अदः कार्यं साधयितुमुद्यच्छत, येनादः

कार्यं साध्यते, स वः श्रेष्ठः -- इत्युक्ताः तथैवोद्यच्छन्तः आत्मनोऽन्यस्य वा श्रेष्ठतां निर्धारयन्ति -- तथेमं संव्यवहारं वागादिषु

कल्पितवती श्रुतिः -- कथं नाम विद्वान् वागादीनामेकैकस्याभावेऽपि जीवनं दृष्टं न तु प्राणस्येति प्राणश्रेष्ठतां प्रतिपद्येतेति।

तथा च श्रुतिः कौषीतकिनाम् -- 'जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षुरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो

बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्नः' इत्याद्या॥ इति प्रथमखण्डभाष्यम्॥

तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति तदेष श्लोकः ॥ 4

(1) -- पुरुषो वाव गौतमाग्निः। तस्य वागेव समित्, वाचा हि मुखेन समिध्यते पुरुषो न मूकः। प्राणो धूमः, धूम इव

मुखान्निर्गमनात्। जिह्वा अर्चिः, लोहितत्वात्। चक्षुः अङ्गाराः, भास आश्रयत्वात्। श्रोत्रं विस्फुलिङ्गाः, विप्रकीर्णत्वसाम्यात्॥

यथेह क्षुधिता बाला मातरं पर्युपासत वं सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ 5

(2) -- समानमन्यत्। अन्नं जुह्वति ब्रीह्यादिसंस्कृतम्। तस्या आहुते रेतः संभवति॥ इति सप्तखण्डभाष्यम्॥

इति चतुर्विंशः खण्डः ॥ 24

(1) -- पृथिवी वाव गौतमाग्निरित्यादि पूर्ववत्। तस्याः पृथिव्याख्यास्याग्नेः संवत्सर व समित्, संवत्सरेण हि कालेन समिध्दा

पृथिवी व्रीह्यादिनिष्पत्तये भवति। आकाशो धूमः, पृथिव्या इवोत्थित आकाशो दृश्यते -- यथा अग्नेर्धूमः। रात्रिरर्चिः, पृथिव्या हि

अप्रकाशात्मिकाया अनुरूपा रात्रिः, तमोरूपत्वात् -- अग्नेरिवानुरूपमर्चिः। दिशः अङ्गाराः, उपशान्तत्वसामान्यात्।

अवान्तरदिशः विस्फुलिङ्गाः, क्षुद्रत्वसामान्यात्॥

असौ वाव लोको गौतमाग्निस्तस्यादित्य व समिद्रश्यमयो धूमोऽहरर्चि चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ॥ 1

(2) -- तस्मिन्नित्यादि समानम्। तस्या आहुतेरन्नं व्रीहियवादि संभवति॥ इति षष्ठखण्डभाष्यम्॥

तस्मिन्नेतस्मिन्नग्नौ देवाः श्रध्दां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ॥ 2 ॥ इति चतुर्थः खण्डः ॥ 4

(1) -- अथ ह उवाच बुडिलमाश्वतराश्विमित्यादि समानम्। ष वै रयिरात्मा वैश्वानरो धनरूपः। अभ्द्योऽन्नं ततो धनमिति।

तस्माद्रयिमान् धनवान् त्वं पुष्टिमांश्च शरीरेण पुष्टेश्चान्ननिमित्तत्वात्॥

पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चिरशनिरङ्गारा हादनयो विस्फुलिङ्गाः ॥ 1

(2) -- बस्तिस्त्वेष आत्मनो वैश्वानरस्य, बस्तिः मूत्रसंग्रहस्थानम्, बस्तिस्ते व्यभेत्स्यत् भिन्नोऽभविष्यत् यन्मां नागमिष्य इति॥

इति षोडशखण्डभाष्यम्॥

तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेर्वर्षं सम्भवति ॥ 2 ॥ इति पञ्चमः खण्डः ॥ 5

(1) -- अथ होवाच सत्ययज्ञं पौलुषिम् -- हे प्राचीनयोग्य कं त्वमात्मानमुपास्से इति; आदित्यमेव भगवो राजन् इति ह उवाच।

शुक्लनीलादिरूपत्वाद्विश्वरूपत्वमादित्यस्य, सर्वरूपत्वाद्वा, सर्वाणि रूपाणि हि त्वाष्ट्राणि यतः, अतो वा विश्वरूप आदित्यः;

तदुपासनात् तव बहु विश्वरूपमिहामुत्रार्थमुपकरणं दृश्यते कुले॥

पुरुषो वाव गोतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चि चक्षुरङ्गाराः श्रोत्रं विसुफुलिङ्गाः ॥ 1

(2) -- किंच त्वामनु प्रवृत्तः अश्वतरीभ्यां युक्तो रथोऽश्वतरीरथः दासीनिष्को दानीभिर्युक्तो निष्को हारो दासीनिष्कः।

अत्स्यन्नमित्यादि समानम्। चक्षुर्वैश्वानरस्य तु सविता। तस्य समस्तबुध्दयोपासनात् अन्धोऽभविष्यः चक्षुर्हीनोऽभविष्यः यन्मां

नागमिष्य इति पूर्ववत्॥

तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ 2 ॥ इति सप्तमः खण्डः ॥ 7

1क्ष्दद्यध्ददृड्डद्वड़द्यत्दृद: 1ब्रह्मादिस्तम्बपर्यन्ताः संसारगतयो वक्तव्याः वैराग्यहेतोर्मुमूक्षूणाम् इत्यत आख्यायिका आरभ्यते -- (1)

-- श्वेतकेतुर्नामतः, ह इति ेतिह्यार्थः, अरुणस्यापत्यमारुणिः तस्यापत्यमारूणेयः पञ्चालानां जनपदानां समितिं सभाम् जाय

आजगाम। तमागतवन्तं ह प्रवाहणो नामतः जीवलस्यापत्यं जैवलिः उवाच उक्तवान् -- हे कुमार अनु त्वा त्वाम् अशिषत्

अन्वशिषत् पिता? किमनुशिष्टस्त्वं पित्रेत्यर्थः। इत्युक्तः स आह -- अनु हि अनुशिष्टोऽस्मि भगव इति सूचयन्नाह॥

योषा वाव गोतमाग्निस्तस्या उपस्थ व समिद्यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तःकरोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ॥ 1

(2) -- तं ह उवाच -- यद्यनुशिष्टोऽसि, वेत्थ यदितः अस्माल्लोकात् अधि ऊर्ध्वं यत्प्रजाः प्रयन्ति यद्गच्छन्ति, तत्ंकि जानीषे

इत्यर्थः। न भगव इत्याह इतरः, न जानेऽहं तत् यत्पृच्छसि। वं तर्हि, वेत्थ जानीषे यथा येन प्रकारेण पुनरावर्तन्त इति। न

भगव इति प्रत्याह। वेत्थ पथोर्मार्गयोः सहप्रयाणयोर्देवयानस्य पितृयाणस्य च व्यावर्तना व्यावर्तनमितरेतरवियोगस्थानं सह

गच्छतामित्यर्थः॥

तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुर्तेर्गर्भः सम्भवति ॥ 2 ॥ इत्यष्टमः खण्डः ॥ 8

(3) -- वेत्थ यथा असौ लोकः पितृसंबन्धी -- यं प्राप्य पुनरावर्तन्ते, बहुभिः प्रयद्भिरपि येन कारणेन न संपूर्यते इति। न भगव

इति प्रत्याह। वेत्थ यथा येन क्रमेण पञ्चम्यां पञ्चसंख्याकायामाहुतौ हुतायाम् आहुतिनिर्वृत्ता आहुतिसाधनाश्च आपः

पुरुषवचसः पुरुष इत्येवं वचोऽभिधानं यासां हूयमानानां क्रमेण षष्ठाहुतिभूतानां ताः पुरुषवचसः पुरुषशब्दवाच्या भवन्ति

पुरुषाख्यां लभन्त इत्यर्थः। इत्युक्तो नैव भगव इत्याह; नैवाहमत्र किंचन जानामीत्यर्थः॥

अध्याय 6

 

श्वेतकेतुर्हारुणेय आस तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ 1

(1) -- यत्तद्देवतानां त्रिवृत्करणमुक्तम् तस्यैवोदाहरणमुच्यते -- उदाहरणं नाम कदेशप्रसिद्ध्या अशेषप्रसिद्ध्यर्थमुदाह्रियत इति। तदेतदाह -- यदग्नेः

त्रिवृत्कृतस्य रोहितं रूपं प्रसिध्दं लोके, तत् अत्रिवृत्कृतस्य तेजसो रूपमिति विध्दि। तथा यच्छुक्लं रूपमग्नेरेव तदपामत्रिवृत्कृतानाम्; यत्कृष्णं तस्यैवाग्नेः

रूपम् तदन्नस्य पृथिव्याः अत्रिवृत्कृतायाः इति विध्दि। तत्रैवं सति रूपत्रयव्यतिरेकेण अग्निरिति यन्मन्यसे त्वम्, तस्याग्नेरग्नित्वमिदानीम् अपागात् अपगतम्।

प्राग्रूपत्रयविवेकविज्ञानात् या अग्निबुध्दिरासीत् ते, सा अग्निबुध्दिरपगता अग्निशब्दश्चेत्यर्थः -- यथा दृश्यमानरक्तोपधानसंयुक्तः स्फटिको गृह्यमाणः

पद्मरागोऽयमितिशब्दबुद्ध्योः प्रयोजको भवति प्रागुपधानस्फटिकयोर्विवेकविज्ञानात्, तद्विवेकविज्ञाने तु पद्मरागशब्दबुध्दी निवर्तेत तद्विवेकविज्ञातुः -- तद्वत्।

ननु किमत्र बुध्दिशब्दकल्पनया क्रियते, प्राग्रूपत्रयविवेककरणादग्निरेवासीत्, तदग्नेरग्नित्वं रोहितादिरूपविवेककरणादपागादिति युक्तम् -- यथा तन्त्वपकर्षणे

पटाभावः। नैवम्, बुध्दिशब्दमात्रमेव हि अग्निः; यत आह वाचारम्भणमग्निर्नाम विकारो नामधेयं नाममात्रमित्यर्थः। अतः अग्निबुध्दिरपि मृषैव। किं तर्हि तत्र

सत्यम्? त्रीणि रूपाणीत्येव सत्यम्, नाणुमात्रमपि रूपत्रयव्यतिरेकेण सत्यमस्तीत्यवधारणार्थः।

स ह द्वादशवर्ष उपेत्य चतुर्विशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध याय तंह पितोवाच ॥ 2

(2 -- 4) -- तथा यदादित्यस्य यच्चन्द्रमसो यद्विद्युत इत्यादि समानम्। ननु'यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृन्त्रिवृदेकैका भवति तन्मे विजानीहि'

इत्युक्त्वा तेजस व चतुर्भिरप्युदाहरणैः अग्न्यादिभिः त्रिवृत्करणं दर्शितम्, न अबन्नयोरुदाहरणं दर्सितं त्रिवृत्करणे। नैष दोषः। अबन्नविषयाण्यप्युदाहरणानि

वमेव च द्रष्टव्यानीति मन्यते श्रुतिः। तेजस उदाहरणमुपलक्षणार्थम्, रूपवत्त्वात्स्पष्टार्थत्वोपपत्तेश्च। गन्धरसयोरनुदाहरणं त्रयाणामसंभवात्। न हि गन्धरसौ

तेजसि स्तः। स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात्। यदि सर्वं जगत् त्रिवृत्कृतमिति अग्न्यादिवत् त्रीणि रूपाणीत्येव सत्यम्, अग्नेरग्नित्ववत्

अपागाज्जगतो जगत्त्वम्। तथा अन्नस्याप्यप्शुङ्गत्वात् आप इत्येव सत्यं वाचारम्णमात्रमन्नम्। तथा अपामपि तेजःशुङ्गत्वात् वाचारम्भणत्वं तेज इत्येव सत्यम्।

तेजसोऽपि सच्छुङ्गत्वात् वाचारम्भणत्वं सदित्येव सत्यम् इत्येषोऽर्थो विवक्षितः। ननु वाय्वन्तरिक्षे तु अत्रिवृत्कृते तेजःप्रभृतिष्वनन्तर्भूतत्वात् अवशिष्येते, वं

गन्धरसशब्दस्पर्शाश्चावशिष्टा इति कथं सता विज्ञातेन सर्वमन्यदविज्ञातं विज्ञातं भवेत्? तद्विज्ञाने वा प्रकारान्तरं वाच्यम्; नैष दोषः, रूपवद्द्रव्ये सर्वस्य

दर्शनात्। कथम्? तेजसि तावद्रूपवति शब्दस्पर्शयोरप्युपलम्भात् वाय्वन्तरिक्षयोः तत्र स्पर्शशब्दगुणवतोः सद्भावो अनुमीयते। तथा अबन्नयोः रूपवतो

रसगन्धान्तर्भाव इति। रूपवतां त्रयाणां तेजोबन्नानां त्रिवृत्करणप्रदर्शनेन सर्वं तदन्तर्भूतं सद्विकारत्वात् त्रीण्येव रूपाणि विज्ञातं मन्यते श्रुतिः। न हि मूर्तं

रूपवद्द्रव्यं प्रत्याख्याय वाय्वाकाशयोः तद्गुणयोर्गन्धरसयोर्वा ग्रहणमस्ति। अथवा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः। यथा तु त्रिवृत्कृते त्रीणि

रूपाणीत्येव सत्यम्, तथा पञ्चीकरणेऽपि समानो न्याय इयतः सर्वस्य सद्विकारत्वात् सता विज्ञातेन सर्वमिदं विज्ञातं स्यात् सदेकमेवाद्वितीयं सत्यमिति

सिध्दमेव भवति। तदेकस्मिन्सति विज्ञाते सर्वमिदं विज्ञातं भवतीति सूक्तम्।

श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति

कथं नु भगवः स आदेशो भवतीति ॥ 3

(2 -- 4) -- तथा यदादित्यस्य यच्चन्द्रमसो यद्विद्युत इत्यादि समानम्। ननु'यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृन्त्रिवृदेकैका भवति तन्मे विजानीहि'

इत्युक्त्वा तेजस व चतुर्भिरप्युदाहरणैः अग्न्यादिभिः त्रिवृत्करणं दर्शितम्, न अबन्नयोरुदाहरणं दर्सितं त्रिवृत्करणे। नैष दोषः। अबन्नविषयाण्यप्युदाहरणानि

वमेव च द्रष्टव्यानीति मन्यते श्रुतिः। तेजस उदाहरणमुपलक्षणार्थम्, रूपवत्त्वात्स्पष्टार्थत्वोपपत्तेश्च। गन्धरसयोरनुदाहरणं त्रयाणामसंभवात्। न हि गन्धरसौ

तेजसि स्तः। स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात्। यदि सर्वं जगत् त्रिवृत्कृतमिति अग्न्यादिवत् त्रीणि रूपाणीत्येव सत्यम्, अग्नेरग्नित्ववत्

अपागाज्जगतो जगत्त्वम्। तथा अन्नस्याप्यप्शुङ्गत्वात् आप इत्येव सत्यं वाचारम्णमात्रमन्नम्। तथा अपामपि तेजःशुङ्गत्वात् वाचारम्भणत्वं तेज इत्येव सत्यम्।

तेजसोऽपि सच्छुङ्गत्वात् वाचारम्भणत्वं सदित्येव सत्यम् इत्येषोऽर्थो विवक्षितः। ननु वाय्वन्तरिक्षे तु अत्रिवृत्कृते तेजःप्रभृतिष्वनन्तर्भूतत्वात् अवशिष्येते, वं

गन्धरसशब्दस्पर्शाश्चावशिष्टा इति कथं सता विज्ञातेन सर्वमन्यदविज्ञातं विज्ञातं भवेत्? तद्विज्ञाने वा प्रकारान्तरं वाच्यम्; नैष दोषः, रूपवद्द्रव्ये सर्वस्य

दर्शनात्। कथम्? तेजसि तावद्रूपवति शब्दस्पर्शयोरप्युपलम्भात् वाय्वन्तरिक्षयोः तत्र स्पर्शशब्दगुणवतोः सद्भावो अनुमीयते। तथा अबन्नयोः रूपवतो

रसगन्धान्तर्भाव इति। रूपवतां त्रयाणां तेजोबन्नानां त्रिवृत्करणप्रदर्शनेन सर्वं तदन्तर्भूतं सद्विकारत्वात् त्रीण्येव रूपाणि विज्ञातं मन्यते श्रुतिः। न हि मूर्तं

रूपवद्द्रव्यं प्रत्याख्याय वाय्वाकाशयोः तद्गुणयोर्गन्धरसयोर्वा ग्रहणमस्ति। अथवा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः। यथा तु त्रिवृत्कृते त्रीणि

रूपाणीत्येव सत्यम्, तथा पञ्चीकरणेऽपि समानो न्याय इयतः सर्वस्य सद्विकारत्वात् सता विज्ञातेन सर्वमिदं विज्ञातं स्यात् सदेकमेवाद्वितीयं सत्यमिति

सिध्दमेव भवति। तदेकस्मिन्सति विज्ञाते सर्वमिदं विज्ञातं भवतीति सूक्तम्।

यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ 4

(2 -- 4) -- तथा यदादित्यस्य यच्चन्द्रमसो यद्विद्युत इत्यादि समानम्। ननु'यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृन्त्रिवृदेकैका भवति तन्मे विजानीहि'

इत्युक्त्वा तेजस व चतुर्भिरप्युदाहरणैः अग्न्यादिभिः त्रिवृत्करणं दर्शितम्, न अबन्नयोरुदाहरणं दर्सितं त्रिवृत्करणे। नैष दोषः। अबन्नविषयाण्यप्युदाहरणानि

वमेव च द्रष्टव्यानीति मन्यते श्रुतिः। तेजस उदाहरणमुपलक्षणार्थम्, रूपवत्त्वात्स्पष्टार्थत्वोपपत्तेश्च। गन्धरसयोरनुदाहरणं त्रयाणामसंभवात्। न हि गन्धरसौ

तेजसि स्तः। स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात्। यदि सर्वं जगत् त्रिवृत्कृतमिति अग्न्यादिवत् त्रीणि रूपाणीत्येव सत्यम्, अग्नेरग्नित्ववत्

अपागाज्जगतो जगत्त्वम्। तथा अन्नस्याप्यप्शुङ्गत्वात् आप इत्येव सत्यं वाचारम्णमात्रमन्नम्। तथा अपामपि तेजःशुङ्गत्वात् वाचारम्भणत्वं तेज इत्येव सत्यम्।

तेजसोऽपि सच्छुङ्गत्वात् वाचारम्भणत्वं सदित्येव सत्यम् इत्येषोऽर्थो विवक्षितः। ननु वाय्वन्तरिक्षे तु अत्रिवृत्कृते तेजःप्रभृतिष्वनन्तर्भूतत्वात् अवशिष्येते, वं

गन्धरसशब्दस्पर्शाश्चावशिष्टा इति कथं सता विज्ञातेन सर्वमन्यदविज्ञातं विज्ञातं भवेत्? तद्विज्ञाने वा प्रकारान्तरं वाच्यम्; नैष दोषः, रूपवद्द्रव्ये सर्वस्य

दर्शनात्। कथम्? तेजसि तावद्रूपवति शब्दस्पर्शयोरप्युपलम्भात् वाय्वन्तरिक्षयोः तत्र स्पर्शशब्दगुणवतोः सद्भावो अनुमीयते। तथा अबन्नयोः रूपवतो

रसगन्धान्तर्भाव इति। रूपवतां त्रयाणां तेजोबन्नानां त्रिवृत्करणप्रदर्शनेन सर्वं तदन्तर्भूतं सद्विकारत्वात् त्रीण्येव रूपाणि विज्ञातं मन्यते श्रुतिः। न हि मूर्तं

रूपवद्द्रव्यं प्रत्याख्याय वाय्वाकाशयोः तद्गुणयोर्गन्धरसयोर्वा ग्रहणमस्ति। अथवा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः। यथा तु त्रिवृत्कृते त्रीणि

रूपाणीत्येव सत्यम्, तथा पञ्चीकरणेऽपि समानो न्याय इयतः सर्वस्य सद्विकारत्वात् सता विज्ञातेन सर्वमिदं विज्ञातं स्यात् सदेकमेवाद्वितीयं सत्यमिति

सिध्दमेव भवति। तदेकस्मिन्सति विज्ञाते सर्वमिदं विज्ञातं भवतीति सूक्तम्।

यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ 5

(5) -- एतत् विद्वांसः विदितवन्तः पूर्वे अतिक्रान्ताः महाशालाः महाश्रोत्रियाः आहुः ह स्म वै किल। किमुक्तवन्त इति, आह -- न नः अस्माकं कुले अद्य इदानीं

यथोक्तविज्ञानवतां कश्चन कश्चिदपि अश्रुतममतमविज्ञातम् उदाहरिष्यति नोदाहरिष्यति, सर्वं विज्ञातमेव अस्मत्कुलीनानां सद्विज्ञानवत्त्वात् इत्यभिप्रायः। ते पुनः

कथं सर्वं विज्ञातवन्त इति, आह -- भ्यः त्रिभ्यः रोहितादिरूपेभ्यः त्रिवृत्कृतेभ्यः विज्ञातेभ्यः सर्वमप्यन्यच्छिष्टमेवमेवेति विदांचक्रुः विज्ञातवन्तः यस्मात्,

तस्मात्सर्वज्ञा व सद्विज्ञानात् ते आसुरित्यर्थः। अथवा भ्यो विदांचक्रुरिति अग्न्यादिभ्यो दृष्टान्तेभ्यो विज्ञातेभ्यः सर्वमन्यद्विदांचक्रुरित्येतत्।

यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेव्ँ सोम्य स

आदेशो भवतीति ॥ 6

(6 -- 7) -- कथम्? यदन्यद्रूपेण संदिह्यमाने कपोतादिरूपे रोहितमिव यद्गृह्यमाणमभूत् तेषां पूर्वेषां ब्रह्मविदाम्, तत्तेजसो रूपमिति विदांचक्रुः। तथा

यच्छुक्लमिवाभूद्गृह्यमाणं तदपां रूपम्, यत्कृष्णमिव गृह्यमाणं तदन्नस्येति विदांचक्रुः। वमेवात्यन्तदुर्लक्ष्यं यत् उ अपि अविज्ञातमिव विशेषतो अगृह्यमाणमभूत्

तदप्येतासामेव तिसृणां देवतानां समासः समुदाय इति विदांचक्रुः। वं तावद्बाह्यं वस्त्वग्न्यादिवद्विज्ञातम्, तथेदानीं यथा तु खलु हे सोम्य इमाः यथोक्तास्तिस्रो

देवताः पुरुषं शिरःपाण्यादिलक्षणं कार्यकारणसंघातं प्राप्य पुरुषेणोपयुज्यमानाः त्रिवृत्त्रिवृदेकैका भवति, तत् आध्यात्मिकं विजानीहि निगदतः इत्युक्त्वा आह।

न वै नूनं भगवन्तस्त तदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं मे नावक्ष्यन्निति भगवास्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच ॥ 7

(6 -- 7) -- कथम्? यदन्यद्रूपेण संदिह्यमाने कपोतादिरूपे रोहितमिव यद्गृह्यमाणमभूत् तेषां पूर्वेषां ब्रह्मविदाम्, तत्तेजसो रूपमिति विदांचक्रुः। तथा

यच्छुक्लमिवाभूद्गृह्यमाणं तदपां रूपम्, यत्कृष्णमिव गृह्यमाणं तदन्नस्येति विदांचक्रुः। वमेवात्यन्तदुर्लक्ष्यं यत् उ अपि अविज्ञातमिव विशेषतो अगृह्यमाणमभूत्

तदप्येतासामेव तिसृणां देवतानां समासः समुदाय इति विदांचक्रुः। वं तावद्बाह्यं वस्त्वग्न्यादिवद्विज्ञातम्, तथेदानीं यथा तु खलु हे सोम्य इमाः यथोक्तास्तिस्रो

देवताः पुरुषं शिरःपाण्यादिलक्षणं कार्यकारणसंघातं प्राप्य पुरुषेणोपयुज्यमानाः त्रिवृत्त्रिवृदेकैका भवति, तत् आध्यात्मिकं विजानीहि निगदतः इत्युक्त्वा आह।

इति चतुर्थखण्डभाष्यम्॥

इति प्रथमः खण्डः ॥ 1

(1) -- यथा लोके हे सोम्य पुरुषं यं कंचित् गन्धारेभ्यो जनपदेभ्यः अभिनध्दाक्षं बध्दचक्षुषम् आनीय द्रव्यहर्ता तस्करः तमभिनध्दाक्षमेव बध्दहस्तम् अरण्ये

ततोऽप्यतिजने अतिगतजने अत्यन्तविगतजने देशे विसृजेत्, स तत्र दिग्भ्रमोपेतः यथा प्राङ्वा प्रागञ्चनः प्राङ्मुखो वेत्यर्थः, तथोदङ्वा अधराङ्वा प्रत्यङ्वा

प्रध्मायीत शब्दं कुर्यात् विक्रोशेत् -- अभिनध्दाक्षोऽहं गन्धारेभ्यस्तस्करेणानीतोऽभिनध्दाक्ष व विसृष्ट इति।

इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते प चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र व भवति ता यथा तत्र न

विदुरियमहमस्मीयमहमस्मीति ॥ 1

(2) -- एवं विक्रोशतः तस्य यथाभिनहनं यथा बन्धनं प्रमुच्य मुक्त्वा कारुणिकः कश्चित् तां दिशमुत्तरतः गन्धाराः तां दिशं व्रज -- इति प्रब्रूयात्। स वं

कारुणिकेन बन्धनान्मोक्षितः ग्रामात् ग्रामान्तरं पृच्छन् पण्डितः उपदेशवान् मेधावी परोपदिष्टग्रामप्रवेशमार्गावधारणसमर्थः सन् गन्धारानेवोपसंपद्येत। नेतरो

मूढमतिः देशान्तरदर्शनतृड्वा। यथा अयं दृष्टान्तः वर्णितः -- स्वविषयेभ्यो गन्धारेभ्यः पुरुषः तस्करैरभिनध्दाक्षः अविवेकः दिङ्मूढः अशनायापिपासादिमान

व्याघ्रतस्कराद्यनेकभयानर्थव्रातयुतमरण्यं प्रवेशितः दुःखार्तः विक्रोशन् बन्धनेभ्यो मुमुक्षुस्तिष्ठति, स कथंचिदेव कारुणिकेन केनचिन्मोक्षितः

स्वदेशान्गन्धारानेवापन्नः निर्वृतः सुख्यभूत् -- वमेव सतः जगदात्मस्वरूपात्तेजोबन्नादिमयं देहारण्यं वातपित्तकफरुधिरमेदोमांसास्थिमज्जाशुक्रकृतिमिमूत्रपुरीषवत्

शीतोष्णाद्यनेकद्वन्द्वदुःखवच्च इदं मोहपटाभिनध्दाक्षः भार्यापुत्रमित्रपशुबन्ध्वादिदृष्टादृष्टानेकविषयतृष्णापाशितः पुण्यापुण्यादितस्करैः प्रवेशितः -- अहममुष्य पुत्रः,

ममैते बान्धवाः, सुख्यहं दुःखी मूढः पण्डितो धार्मिको बन्धुमान् जातः मृतो जीर्णः पापी, पुत्रो मे मृतः, धनं मे नष्टम्, हा हतोऽस्मि, कथं जीविष्यामि, का मे

गतिः, किं मे त्राणम् -- इत्येवमनेकशतसहस्रानर्थजालवान् विक्रोशन् कथंचिदेव पुण्यातिशयात्परमकारुणिकं कंचित्सद्ब्रह्मात्मविदं विमुक्तबन्धनं ब्रह्मिष्ठं यदा

आसादयति, तेन च ब्रह्मविदा कारुण्यात् दर्शितसंसारविषयदोषदर्शनमार्गः, विरक्तः संसारविषयेभ्यः -- नासि त्वं संसारी अमुष्य पुत्रत्वादिधर्मवान्, किं तर्हि,

सत् यत्तत्त्वमसि -- इत्यविद्यामोहपटाभिनहनान्मोक्षितः गन्धारपुरुषवच्च स्वं सदात्मानम् उपसंपद्य सुखी निर्वृतः स्यादित्येतमेवार्थमाह -- आचार्यवान्पुरुषो

वेदेति। तस्यास्य वमाचार्यवतो मुक्ताविद्याभिनहनस्य तावदेव तावानेव कालः चिरं श्नेपः सदात्मस्वरूपसंपत्तेरिति वाक्यशेषः। क्रियान्कालश्चिरमिति, उच्यते --

यावन्न विमोक्ष्ये न विमोक्ष्यते इत्येतत्पुरुषव्यत्ययेन, सामर्थ्यात्; येन कर्मणा शरीरमारब्धं तस्योपभोगेन क्षयात् देहपातो यावदित्यर्थः। अथ तदैव सत् संपत्स्ये

संपत्स्यते इति पूर्ववत्। न हि देहमोक्षस्य सत्संपत्तेश्च कालभेदोऽस्ति येन अथ-शब्दः आनन्तर्यार्थः स्यात्। ननु यथा सद्विज्ञानानन्तरमेव देहपातः सत्संपत्तिश्च

न भवति कर्मशेषवशात्, तथा अप्रवृत्तफलानि प्राग्ज्ञानोत्पत्तेर्जन्मान्तरसंचितान्यपि कर्माणि सन्तीति तत्फलोपभोगार्थं पतिते अस्मिञ्शरीरान्तरमारब्धव्यम्। उत्पन्ने

च ज्ञाने यावज्जीवं विहितानि प्रतिषिध्दानि वा कर्माणि करोत्येवेति तत्फलोपभोगार्थं च अवश्यं शरीरान्तरमारब्धव्यम्, ततश्च कर्माणि ततः शरीरान्तरम् इति

ज्ञानानर्थक्यम्, कर्मणां फलवत्त्वात्। अथ ज्ञानवतः क्षीयन्ते कर्माणि, तदा ज्ञानप्राप्तिसमकालमेव ज्ञानस्य सत्संपत्तिहेतुत्वान्मोक्षः स्यादिति शरीरपातः स्यात्।

तथा च आचार्याभावः इति आचार्यवान्पुरुषो वेद इत्यनुपपत्तिः। ज्ञानान्मोक्षाभावप्रसङ्गश्च देशान्तरप्राप्त्युपायज्ञानवदनैकान्तिकफलत्वं वा ज्ञानस्य। न, कर्मणां

प्रवृत्ताप्रवृत्तफलवत्त्वविशेषोपपत्तेः। यदुक्तम् अप्रवृत्तफलानां कर्मणां ध्रुवफलवत्त्वाद्ब्रह्मविदः शरीरे पतिते शरीरान्तरमारब्धव्यम् अप्रवृत्तकर्मफलोपभोगार्थमिति,

तदसत्। विदुषः'तस्य तावदेव चिरम्' इति श्रुतेः प्रामाण्यात्। ननु'पुण्यो वै पुण्येन कर्मणा भवति' इत्यादिश्रुतेरपि प्रामाण्यमेव। सत्यमेवम्। तथापि

प्रवृत्तफलानामप्रवृत्तफलानां च कर्मणां विशेषोऽस्ति। कथम्? यानि प्रवृत्तफलानि कर्माणि यैर्विद्वच्छरीरमारब्धम्, तेषामुपभोगेनैव क्षयः -- यथा आरब्धवेगस्य

लक्ष्यमुक्तेष्वादेः वेगक्षयादेव स्थितिः, न तु लक्ष्यवेधसमकालमेव प्रयोजनं नास्तीति -- तद्वत्। अन्यानि तु अप्रवृत्तफलानि इह प्राग्ज्ञानोत्पत्तेरर्ूध्वं च कृतानि वा

क्रियमाणानि वा अतीतजन्मान्तरकृतानि वा अप्रवृत्तफलानि ज्ञानेन दह्यन्ते प्रायश्चित्तेनेव;'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' इति स्मृतेश्च।'क्षीयन्ते

चास्य कर्माणि' इति च आथर्वणे। अतः ब्रह्मविदः जीवनादिप्रयोजनाभावेऽपि प्रवृत्तफलानां कर्मणामवश्यमेव फलोपभोगः स्यादिति मुक्तेषुवत् तस्य तावदेव

चिरमिति युक्तमेवोक्तमिति यथोक्तदोषचोदनानुपपत्तिः। ज्ञानोत्पत्तेरर्ूध्वं च ब्रह्मविदः कर्माभावमवोचाम'ब्रह्मसंस्थोऽमृतत्वमेति' इत्यत्र। तच्च स्मर्तुमर्हसि।

एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति त इह व्याघ्रो वा स्हिंो वा वृको वा वराहो

वा कीटो वा पतङ्गो वा दँशो वा मशतो वा यद्यद्भवन्ति तदाभवन्ति ॥ 2

(3) -- स य इत्याद्युक्तार्थम्। आचार्यवान् विद्वान् येन क्रमेण सत् संपद्यते, तं क्रमं दृष्टान्तेन भूय व मा भगवान्विज्ञापयत्विति। तथा सोम्य इति ह उवाच।

इति चतुर्दशखण्डभाष्यम्॥

स य षोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति

होवाच ॥ 3 ॥ इति दशमः खण्डः ॥ 10

(1) -- श्रृणु तत्र दृष्टान्तम् -- यथा सोम्य इमा नद्यः गङ्गाद्याः पुरस्तात् पूर्वां दिशं प्रति प्राच्यः प्रागञ्चनाः स्यन्दन्ते स्रवन्ति। पश्चात् प्रतीचीं दिशं प्रति

सिन्ध्वाद्याः प्रतीचीम् अञ्चन्ति गच्छन्तीति प्रतीच्यः, ताः समुद्रादम्भोनिधेः जलधरैराक्षिप्ताः पुनर्वृष्टिरूपेण पतिताः गङ्गादिनदीरूपिण्यः पुनः समुद्रम्

अम्भोनिधिमेव अपियन्ति स समुद्र व भवति। ता नद्यः यथा तत्र समुद्रे समुद्रात्मना कतां गताः न विदुः न जानन्ति -- इयं गङ्गा अहमस्मि इयं यमुना

अहमस्मीति च।

अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेद्यो मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवनस्रवेत्स ष

जीवेनात्मानानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ 1

(2 -- 3) -- एवमेव खलु सोम्य इमाः सर्वाः प्रजाः यस्मात् सति संपद्य न विदुः, तस्मात्सत आगम्य न विदुः -- सत आगच्छामहे आगता इति वा। त इह

व्याघ्र इत्यादि समानमन्यत्। दृष्टं लोके जले वीचीतरङ्गफेनबुद्बुदादय उत्थिताः पुनस्तद्भावं गता विनष्टा इति। जीवास्तु तत्कारणभावं प्रत्यहं गच्छन्तोऽपि

सुषुप्ते मरणप्रलययोश्च न विनश्चयन्तीत्येतत्, भूय व मा भगवान्विज्ञापयतु दृष्टान्तेन। तथा सोम्येति ह उवाच पिता।

अस्य यदेकाँ शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति

सर्वः शुष्यति ॥ 2

(2 -- 3) -- एवमेव खलु सोम्य इमाः सर्वाः प्रजाः यस्मात् सति संपद्य न विदुः, तस्मात्सत आगम्य न विदुः -- सत आगच्छामहे आगता इति वा। त इह

व्याघ्र इत्यादि समानमन्यत्। दृष्टं लोके जले वीचीतरङ्गफेनबुद्बुदादय उत्थिताः पुनस्तद्भावं गता विनष्टा इति। जीवास्तु तत्कारणभावं प्रत्यहं गच्छन्तोऽपि

सुषुप्ते मरणप्रलययोश्च न विनश्चयन्तीत्येतत्, भूय व मा भगवान्विज्ञापयतु दृष्टान्तेन। तथा सोम्येति ह उवाच पिता। इति दशमखण्डभाष्यम्॥

एवमेव खलु सोम्य विध्दीति होवाच जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति स य षोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ

स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ 3 ॥ इत्येकादशः खण्डः ॥ 11

(1) -- यदि तत्प्रत्यक्षीकर्तुमिच्छसि अतोऽस्मान्महतः न्यग्रोधात् फलमेकमाहर -- इत्युक्तः तथा चकार सः; इदं भगव उपहृतं फलमिति दर्शितवन्तं प्रति आह -

- फलं भिन्ध्दीति। भिन्नमित्याह इतरः। तमाह पिता -- किमत्र पश्यसीति; उक्तः आह -- अण्व्यः अणुतरा इव इमाः धानाः बीजानि पश्यामि भगव इति। आसां

धानानामेकां धानाम् अङ्ग हे वत्स भिन्ध्दि, इत्युक्तः आह -- भिन्ना भगव इति। यदि भिन्ना धाना तस्यां भिन्नायां किं पश्यसि, इत्युक्तः आह -- न किंचन

पश्यामि भगव इति।

न्यग्रोधफलमत आहरेतीदं भगव इति भिन्ध्दीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गेकां

भिन्ध्दीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति ॥ 1

(2) -- तं पुत्रं ह उवाच -- वटधानायां भिन्नायां यं वटबीजाणिमानं हे सोम्य तं न निभालयसे न पश्यसि, तथा अप्येतस्य वै किल सोम्य ष महान्यग्रोधः

बीजस्य अणिम्नः सूक्ष्मस्य अदृश्यमानस्य कार्यभूतः स्थूलशाखास्कन्धफलपलाशवान् तिष्ठति उत्पन्नः सन्, उत्तिष्ठतीति वा, उच्छब्दोऽध्याहार्यः। अतः श्रध्दत्स्व

सोम्य सत व अणिम्नः स्थूलं नामरूपादिमत्कार्यं जगदुत्पन्नमिति। यद्यपि न्यायागमाभ्यां निर्धारितोऽर्थः तथैवेत्यवगम्यते, तथापि अत्यन्तसूक्ष्मेष्वर्थेषु

बाह्यविषयासक्तमनसः स्वभावप्रवृत्तस्यासत्यां गुरुतरायां श्रध्दायां दुरवगमत्वं स्यादित्याह -- श्रध्दत्स्वेति। श्रध्दायां तु सत्यां मनसः समाधानं बुभुत्सितेऽर्थे भवेत्,

ततश्च तदर्थावगतिः,'अन्यत्रमना अभूवम्' इत्यादिश्रुतेः।

तँ होवाच यं वै सोम्यैतमणिमानं न निभालयस तस्य वै सोस्यैषोऽणिम्न वं महान्यग्रोधस्तिष्ठति श्रध्दत्स्व सोम्येति ॥ 2

(3) -- स य इत्याद्युक्तार्थम्। यदि तत्सज्जगतो मूलम्, कस्मान्नोपलभ्यत इत्येतद्दृष्टान्तेन मा भगवान्भूय व विज्ञापयत्विति। तथा सोम्येति ह उवाच पिता। इति

द्वादशखण्डभाष्यम्॥

स य षोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यँ स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति

होवाच ॥ 3 ॥ इति द्वादशः खण्डः ॥ 12

(1) -- श्रृणु दृष्टान्तम् -- अस्य हे सोम्य महतः अनेकशाखादियुक्तस्य वृक्षस्य, अस्येत्यग्रतः स्थितं वृक्षं दर्शयन् आह -- यदि यः कश्चित् अस्य मूले

अभ्याहन्यात्, परश्वादिना सकृध्दातमात्रेण न शुष्यतीति जीवन्नेव भवति, तदा तस्य रसः स्रवेत्। तथा यो मध्ये अभ्याहन्यात् जीवन्स्रवेत्, तथा योऽग्रे

अभ्याहन्यात् जीवन्स्रवेत्। स ष वृक्षः इदानीं जीवेन आत्मना अनुप्रभूतः अनुव्याप्तः पेपीयमानः अत्यर्थं पिबन् उदकं भौमांश्च रसान् मूलैर्गृह्णन् मोदमानः हर्षं

प्राप्नुवन् तिष्ठति।

लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति स ह तथा चकार तँ होवाच यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति

तध्दावमृश्य न विवेद ॥ 1

(2) -- तस्यास्य यदेकां शाखां रोगग्रस्ताम् आहतां वा जीवः जहाति उपसंहरति शाखायां विप्रसृतमात्मांशम्, अथ सा शुष्यति।

वाङ्मनःप्राणकरणग्रामानुप्रविष्टो हि जीव इति तदुपसंहारे उपसंह्रियते। जीवेन च प्राणयुक्तेन अशितं पीतं च रसतां गतं जीवच्छरीरं वृक्षं च वर्धयत् रसरूपेण

जीवस्य सद्भावे लिङ्गं भवति। अशितपीताभ्यां हि देहे जीवस्तिष्ठति। ते च अशितपीते जीवकर्मानुसारिणी इति तस्यैकाङ्गवैकल्यनिमित्तं कर्म यदोपस्थितं

भवति, तदा जीवः कां शाखां जहाति शाखाया आत्मानमुपसंहरति; अथ तदा सा शाखा शुष्यति। जीवस्थितिनिमित्तो रसः जीवकर्माक्षिप्तः जीवोपसंहारे न

तिष्ठति। रसापगमे च शाखा शोषमुपैति। तथा सर्वं वृक्षमेव यदा अयं जहाति तदा सर्वोऽपि वृक्षः शुष्यति। वृक्षस्य रसस्रवणशोषणादिलिङ्गात् जीववत्त्वं

दृष्टान्तश्रुतेश्च चेतनावन्तः स्थावरा इति बौध्दकाणादमतमचेतनाः स्थावरा इत्येतदसारमिति दर्शितं भवति।

यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति कथमिति

लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति तध्द तथा चकार तच्छ वत्संवर्तते तँ होवाचात्र वाव किल सत्सोम्य न

निभालयसेऽन्नैव किलेति ॥ 2

(3) -- यथा अस्मिन्वृक्षदृष्टान्ते दर्शितम् -- जीवेन युक्तः वृक्षः अशुष्कः रसपानादियुक्तः जीवतीत्युच्यते, तदपेतश्च म्रियत इत्युच्यते; वमेव खलु सोम्य विध्दीति

ह उवाच -- जीवापेतं जीववियुक्तं वाव किल इदं शरीरं म्रियते न जीवो म्रियत इति। कार्यशेषे च सुप्तोत्थितस्य मम इदं कार्यशेषम् अपरिसमाप्तमिति स्मृत्वा

समापनदर्शनात्। जातमात्राणां च जन्तूनां स्तन्याभिलाषभयादिदर्शनाच्च अतीतजन्मान्तरानुभूतस्तन्यपानदुःखानुभवस्मृतिर्गम्यते। अग्निहोत्रादीनां च वैदिकानां

कर्मणामर्थवत्त्वात् न जीवो म्रियत इति। स य षोऽणिमेत्यादि समानम्। कथं पुनरिदमत्यन्तस्थूलं पृथिव्यादि नामरूपवज्जगत्

अत्यन्तसूक्ष्मात्सद्रूपान्नामरूपरहितात्सतो जायते, इति तद्दृष्टान्तेन भूय व मा भगवान्विज्ञापयतु इति। तथा सोम्येति ह उवाच पिता। ॥इति

कादशखण्डभाष्यम्॥

स य षोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति

होवाच ॥ 3 ॥ इति त्रयोदशः खण्डः ॥ 13

(1) -- यत्पृच्छसि -- अहन्यहनि सत्संपद्य न विदुः सत्संपन्नाः स्म इति, तत्कस्मादिति -- अत्र श्रृणु दृष्टान्तम् -- यथा लोके हे सोम्य मधुकृतः मधु कुर्वन्तीति

मधुकृतः मधुकरमक्षिकाः मधु निस्तिष्ठन्ति मधु निष्पादयन्ति तत्पराः सन्तः। कथम्? नानात्ययानां नानागतीनां नानादिक्कानां वृक्षाणां रसान् समवहारं

समाहृत्य कताम् कभावं मधुत्वेन रसान् गमयन्ति मधुत्वमापादयन्ति।

(2) -- ते रसाः यथा मधुत्वेनैकतां गताः तत्र मधुनि विवेकं न लभन्ते; कथम्? अमुष्याहमाम्रस्य पनसस्य वा वृक्षस्य रसोऽस्मीति -- यथा हि लोके बहूनां

चेतनावतां समेतानां प्राणिनां विवेकलाभो भवति अमुष्याहं पुत्रः अमुष्याहं नप्तास्मीति; ते च लब्धविवेकाः सन्तः न संकीर्यन्ते; न तथा इह

अनेकप्रकारवृक्षरसानामपि मधुराम्लतिक्तकटुकादीनां मधुत्वेन कतां गतानां मधुरादिभावेन विवेको गृह्यत इत्यभिप्रायः। यथा अयं दृष्टान्तः, इत्येवमेव खलु सोम्य

इमाः सर्वाः प्रजाः अहन्यहनि सति संपद्य सुषुप्तिकाले मरणप्रलययोश्च न विदुः न विजानीयुः -- सति संपद्यामहे इति संपन्ना इति वा।

यथा सोम्य पुरुषं गन्धारेभ्योऽभिनध्दाक्षमानाय तं ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाधराङ्वा प्रत्यङ्वा

प्रध्यमायीताभिनध्दाक्ष आनीतोऽभिनध्दाक्षो विसृष्टः ॥ 1

(3) -- यस्माच्च वमात्मनः सद्रूपतामज्ञात्वैव सत्संपद्यन्ते, अतः ते इह लोके यत्कर्मनिमित्तां यां यां जातिं प्रतिपन्ना आसुः व्याघ्रादीनाम् -- व्याघ्रोऽहं

सिंहोहऽमित्येवम्, ते तत्कर्मज्ञानवासनाङ्किताः सन्तः सत्प्रविष्टा अपि तद्भावेनैव पुनराभवन्ति पुनः सत आगत्य व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो

वा पतङ्गो वा दंशो वा मशको वा यद्यत्पूर्वमिह लोके भवन्ति बभूवुरित्यर्थः, तदेव पुनरागत्य भवन्ति। युगसहस्रकोटयन्तरितापि संसारिणः जन्तोः या पुरा

भाविता वासना, सा न नश्यतीत्यर्थः।'यथाप्रज्ञं हि संभवाः' इति श्रुत्यन्तरात्।

तस्य यथाभिनहनं प्रमुच्य प्रब्रूयोदेतां दिशं गन्धारा तां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी

गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ 2

(4) -- ताः प्रजाः यस्मिन्प्रविश्य पुनराविर्भवन्ति, ये तु इतोऽन्ये सत्सत्यात्माभिसंधाः यमणुभावं सदात्मानं प्रविश्य नावर्तन्ते, स य षोऽणिमेत्यादि व्याख्यातम्।

यथा लोके स्वकीये गृहे सुप्तः उत्थाय ग्रामान्तरं गतः जानाति स्वगृहादागतोऽस्मीति, वं सत आगतोऽस्मीति च जन्तूनां कस्माद्विज्ञानं न भवतीति भूय व मा

भगवान्विज्ञापयतु इत्युक्तः तथा सोम्येति ह उवाच पिता। इति नवमखण्डभाष्यम्॥

स य षोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति

होवाच ॥ 3 ॥ इति चतुर्दशः खण्डः ॥ 14

(1) -- अन्नम् अशितं भुक्तं त्रेधा विधीयते जाठरेणाग्निना पच्यमानं त्रिधा विभज्यते। कथम्? तस्यान्नस्य त्रिधा विधीयमानस्य यः स्थविष्ठः स्थूलतमो धातुः

स्थूलतमं वस्तु विभक्तस्य स्थूलोंशः, तत्पुरीषं भवति; यो मध्यमोंशो धातुरन्नस्य, तद्रसादिक्रमेण परिणम्य मांसं भवति; यः अणिष्ठः अणुतमो धातुः, स ऊर्ध्वं

हृदयं प्राप्य सूक्ष्मासु हिताख्यासु नाडीषु अनुप्रविश्य वागादिकरणसंघातस्य स्थितिमुत्पादयन् मनो भवति। मनोरूपेण विपरिणमन् मनस उपचयं करोति। ततश्च

अन्नोपचितत्वात् मनसः भौतिकत्वमेव न वैशेषिकतन्त्रोक्तलक्षणं नित्यं निरवयवं चेति गृह्यते। यदपि मनोऽस्य दैवं चक्षुरिति वक्ष्यति तदपि न नित्यत्वापेक्षया; किं

तर्हि, सूक्ष्मव्यवहितविप्रकृष्टादिसर्वेन्द्रियविषयव्यापारकत्वापेक्षया। यच्चान्येन्द्रियविषयापेक्षया नित्यत्वम्, तदप्यापेक्षिकमेवेति, वक्ष्यामः,'सत् ... कमेवाद्वितीयम्'

इति श्रुतेः।

पुरुषँ सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ् मनसि सम्पद्यते मनः प्राणे

प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ 1

(2) -- तथा आपः पीताः त्रेधा विधीयन्ते। तासां यः स्थविष्ठो धातुः, तन्मूत्रं भवति, यो मध्यमः, तल्लोहितं भवति; योऽणिष्ठः, स प्राणो भवति। वक्ष्यति हि --

'आपोमयः प्राणो नपिबतो विच्छेत्स्यते' इति।

अथ यदास्य वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ 2

(3) -- तथा तेजः अशितं तैलघृतादि भक्षितं त्रेधा विधीयते। तस्य यः स्थविष्ठो धातुः तदस्थि भवति; यो मध्यमः, स मज्जा अस्थ्यन्तर्गतः स्नेहः; योऽणिष्ठः

सा वाक्। तैलघृतादिभक्षणाध्दि वाग्विशदा भाषणे समर्था भवतीति प्रसिध्दं लोके।

स य षोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति

होवाच ॥ 3 ॥ इति पञ्चदशः खण्डः ॥ 15

(4) -- यत वम्, अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी वाक्। ननु केवलान्नभक्षिण आखुप्रभृतयो वाग्मिनः प्राणवन्तश्च, तथा अब्मात्रभक्ष्याः सामुद्रा

मीनमकरप्रभृतयो मनस्विनो वाग्मिनश्च, तथा स्नेहपानामपि प्राणवत्त्वं मनस्वित्वं च अनुमेयम्; यदि सन्ति, तत्र कथमन्नमयं हि सोम्य मन इत्याद्युच्यते? नैष

दोषः, सर्वस्य त्रिवृत्कृतत्वात्सर्वत्र सर्वोपपत्तेः। न हि अत्रिवृत्कृतमन्नमनाति कश्चित्, आपो वा अत्रिवत्कृताः पीयन्ते, तेजो वा अत्रिवृत्कृतमनाति कश्चित्

इत्यन्नादानामाखुप्रभृतीनां वाग्मित्वं प्राणवत्त्वं च इत्याद्यविरुध्दम्। इत्येवं प्रत्यायितः श्वेतकेतुराह -- भूय व पुनरेव मा मां भगवान् अन्नमयं हि सोम्य मन

इत्यादि विज्ञापयतु दृष्टान्तेनावगमयतु, नाद्यापि मम अस्मिन्नर्थे सम्यङ्निश्चयो जातः। यस्मात्तेजोबन्नमयत्वेनाविशिष्टे देहे कस्मिन्नुपयुज्यमानान्यन्नाप्स्नेहजातानि

अणिष्ठधातुरूपेण मनःप्राणवाच उपचिन्वन्ति स्वजात्यनतिक्रमेणेति दुर्विज्ञेयमित्यभिप्रायः; अतो भूय वेत्याद्याह। तमेवमुक्तवन्तं तथास्तु सोम्येति ह उवाच पिता

श्रृण्वत्र दृष्टान्तं यथैतदुपपद्यते यत्पृच्छसि। इति पञ्चमखण्डभाष्यम्॥

पुरुषँ सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत वानृतमात्मानं कुरुते

सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ 1

(1) -- अन्नस्य भुक्तस्य यो अणिष्ठो धातुः, स मनसि शक्तिमधात्। सा अन्नोपचिता मनसः शक्तिः षोडशधा प्रविभज्य पुरुषस्य कलात्वेन निर्दिदिक्षिता। तया

मनस्यन्नोपचितया शक्त्या षोडशधा प्रविभक्तया संयुक्तः तद्वान्कार्यकारणसंघातलक्षणो जीवविशिष्टः पुरुषः षोडशकल उच्यते; यस्यां सत्यां द्रष्टा श्रोता मन्ता

बोध्दा कर्ता विज्ञाता सर्वक्रियासमर्थः पुरुषो भवति; हीयमानायां च यस्यां सामर्थ्यहानिः। वक्ष्यति च'अथान्नस्यायी द्रष्टा' इत्यादि। सर्वस्य कार्यकारणस्य

सामर्थ्यं मनःकृतमेव। मानसेन हि बलेन संपन्ना बलिनो दृश्यन्ते लोके ध्यानाहाराश्च केचित्, अन्नस्य सर्वात्मकत्वात्। अतः अन्नकृतं मानसं वीर्यम्। षोडश

कलाः यस्य पुरुषस्य सोऽयं षोडशकलः पुरुषः। तच्चेत्प्रत्यक्षीकर्तुंमिच्छसि, पञ्चदशसंख्याकान्यहानि माशीः अशनं माकार्षीः, कामम् इच्छातः, अपः पिब,

यस्मात् नपिबतः अपः ते प्राणो विच्छेत्स्यते विच्छेदमापत्स्यते, यस्मादापोमयः अब्विकारः प्राण इत्यवोचाम। न हि कार्यं स्वकारणोपष्टम्भमन्तरेण अविभ्रंशमानं

स्थातुमुत्सहते।

अथ यदि तस्याकर्ता भवति तत व सत्यमात्मानं कुरुते स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न

दह्यतेऽथ मुच्यते ॥ 2

(2) -- स ह वं श्रुत्वा मनसः अन्नमयत्वं प्रत्यक्षीकर्तुमिच्छन् पञ्चदशाहानि न आश अशनं न कृतवान्। अथ षोडशेऽहनि ह नं पितरमुपससाद उपगतवान्।

उपगम्य च उवाच -- किं ब्रवीमि भो इति। इतर आह --

चः सोम्य यजूंषि सामान्यधीष्वेति। वमुक्तः पित्रा आह -- न वै मा माम्

गादीनि प्रतिभान्ति मम मनसि न दृश्यन्त इत्यर्थः हे भो भगवन्निति।

स यथा तत्र नादाह्येतैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि वेतकेतो इति तध्दास्य विजज्ञाविति विजज्ञाविति ॥ 3

॥ इति षोडशः खण्डः ॥ 16 ॥ इति छान्दोग्योपनिषदि षष्ठोऽध्यायः ॥ 6

(3) -- एवमुक्तवन्तं पिता आह -- श्रृणु तत्र कारणम्, येन ते तानि

गादीनि न प्रतिभान्तीति; तं ह उवाच -- यथा लोके हे सोम्य महतः महत्परिमाणस्य अभ्याहितस्य उपचितस्य इन्धनैः अग्नेः

कोऽङ्गारः खद्योतमात्रः खद्योतपरिमाणः शान्तस्य परिशिष्टः अवशिष्टः स्यात् भवेत्, तेनाङ्गारेण ततोऽपि तत्परिमाणात्

ईषदपि न बहु दहेत्, वमेव खलु सोम्य ते तव अन्नोपचितानां षोडशानां कलानामेका कला अवयवः अतिशिष्टा अवशिष्टा

स्यात्, तया त्वं खद्योतमात्राङ्गारतुल्यया तर्हि इदानीं वेदान् नानुभवसि न प्रतिपद्यसे, श्रुत्वा च मे मम वाचम् अथ अशेषं

विज्ञास्यसि अशान भुङ्क्ष्व तावत्।

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तध्दैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत ॥ 1

(4) -- स ह तथैव आश भुक्तवान्। अथ अनन्तरं ह नं पितरं शुश्रूषुः उपससाद। तं ह उपगतं पुत्रं यत्ंकिच

गादिषु पप्रच्छ ग्रन्थरूपमर्थजातं वा पिता। स श्वेतकेतुः सर्वं ह तत्प्रतिपेदे

गाद्यर्थतो ग्रन्थतश्च।

कुतस्तु खलु सोम्यैवँ स्यादिति होवाच कथमसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ 2

(5) -- तं ह उवाच पुनः पिता -- यथा सोम्य महतः अभ्याहितस्येत्यादि समानम्, कमङ्गारं शान्तस्याग्नेः खद्योतमात्रं

परिशिष्टं तं तृणैश्चूर्णैश्च उपसमाधाय प्राज्वलयेत् वर्धयेत्। तेनेध्देन अङ्गारेण ततोऽपि पूर्वपरिमाणात् बहु दहेत्।

तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ेक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत तस्माद्यत्र क्कच शोचति स्वेदते वा पुरुषस्तेजस व तदध्यापो

जायन्ते ॥ 3

(6) -- एवं सोम्य ते षोडशानामन्नकलानां सामर्थ्यरूपाणाम् का कला अतिशिष्टा अभूत् अतिशिष्टा आसीत्,

पञ्चदशाहान्यभुक्तवतः कैकेनाह्ना कैका कला चन्द्रमस इव अपरपक्षे क्षीणा, सा अतिशिष्टा कला तव अन्नेन भुक्तेनोपसमाहिता

वर्धिता उपचिता प्राज्वाली, दर्ैघ्यं छान्दसम्, प्रज्वलिता वर्धितेत्यर्थः। प्राज्वालीदिति पाठान्तरम्, तदा तेनोपसमाहिता स्वयं

प्रज्वलितवतीत्यर्थः। तया वर्धितया तर्हि इदानीं वेदाननुभवसि उपलभसे। वं व्यावृत्त्यनुवृत्तिभ्यामन्नमयत्वं मनसः सिध्दमिति

उपसंहरति -- अन्नमयं हि सोम्य मन इत्यादि। यथा तन्मनसोऽन्नमयत्वं तव सिध्दम्, तथा आपोमयः प्राणः तेजोमयी वाक्

इत्येतदपि सिध्दमेवेत्यभिप्रायः। तदेतध्द अस्य पितुरुक्तं मनआदीनामन्नादिमयत्वं विजज्ञौ विज्ञातवान् श्वेतकेतुः। द्विरभ्यासः

त्रिवृत्करणप्रकरणसमाप्त्यर्थः। इति सप्तमखण्डभाष्यम्॥

ता आप ेक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्कच वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भय व तदध्यन्नाद्यं जायते ॥ 4 ॥ इति द्वितीयः

खण्डः ॥ 2

(1) -- सदेव सदिति अस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्वगतमेकं निरञ्जनं निरवयवं विज्ञानम्, यदवगम्यते सर्ववेदान्तेभ्यः।

व-शब्दः अवधारणार्थः। किं तदवध्रियत इति, आह -- इदं जगत्, नामरूपक्रियावद्विकृतमुपलभ्यते यत्, तत्सदेवासीत् इति

आसीच्छब्देन संबध्यते। कदा सदेवेदमासीदिति, उच्यते -- अग्रे जगतः प्रागुत्पत्तेः। किं नेदानीमिदं सत्, येन अग्रे आसीदिति

विशेष्यते? न। कथं तर्हि विशेषणम्? इदानीमपीदं सदेव, किंतु नामरूपविशेषणवदिदंशब्दबुध्दिविषयं च इतीदं च भवति।

प्रागुत्पत्तेस्थु अग्रे केवलसच्छब्दबुध्दिमात्रगम्यमेवेति सदेवेदमग्र आसीदित्यवधार्यते। न हि प्रागुत्पत्तेः नामवद्रूपवद्वा इदमिति

ग्रहीतुं शक्यं वस्तु सुषुप्तकाले इव। यथा सुषुप्तादुत्थितः सत्त्वमात्रमवगच्छति सुषुप्ते सन्मात्रमेव केवलं वस्त्विति, तथा

प्रागुत्पत्तेरित्यभिप्रायः। यथा इदमुच्यते लोके -- पूर्वाह्णे घटादि सिसृक्षुणा कुलालेन मृत्पिण्डं प्रसारितमुपलभ्य ग्रामान्तरं गत्वा

प्रत्यागतः अपराह्णे तत्रैव घटशरावाद्यनेकभेदभिन्नं कार्यमुपलभ्य मृदेवेदं घटशरावादि केवलं पूर्वाह्न आसीदिति, तथा

इहाप्युच्यते -- सदेवेदमग्र आसीदिति। कमेवेति। स्वकार्यपतितमन्यन्नास्तीति कमेवेत्युच्यते। अद्वितीयमिति। मृद्व्यतिरेकेण मृदः

यथा अन्यध्दटाद्याकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टम्, तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं

वस्त्वन्तरं प्राप्तं प्रतिषिध्यते -- अद्वितीयमिति, नास्य द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यते -- अद्वितीयमिति, नास्य द्वितीयं

वस्त्वन्तरं विद्यते इत्यद्वितीयम्। ननु वैशेषिकपक्षेऽपि सत्सामानाधिकरण्यं सर्वस्योपपद्यते, द्रव्यगुणादिषु सच्छब्दबुद्ध्यनुवृत्तेः --

सद्द्रव्यं सन्गुणः सन्कर्मेत्यादिदर्शनात्। सत्यमेवं स्यादिदानीम्; प्रागुत्पत्तेस्तु नैवेदं कार्यं सदेवासीदित्यभ्युपगम्यते वैशेषिकैः,

प्रागुत्पत्तेः कार्यस्यासत्त्वाभ्युपगमात्। न च कमेव सदद्वितीयं प्रागुत्पत्तेरिच्छन्ति। तस्माद्वैशेषिकपरिकल्पितात्सतः अन्यत्कारणमिदं

सदुच्यते मृदादिदृष्टान्तेभ्यः। तत् तत्र ह तस्मिन्प्रागुत्पत्तेर्वस्तुनिरूपणे के वैनाशिका आहुः वस्तु निरूपयन्तः -- असत्

सदभावमात्रं प्रागुत्पत्तेः इदं जगत् कमेव अग्रे अद्वितीयमासीदिति। सदभावमात्रं हि प्रागुत्पत्तेस्तत्त्वं कल्पयन्ति बौध्दाः। न तु

सत्प्रतिद्वन्द्वि वस्त्वन्तरमिच्छन्ति। यथा सच्चासदिति गृह्यमाणं यथाभूतं तद्विपरीतं तत्त्वं भवतीति नैयायिकाः। ननु सदभावमात्रं

प्रागुत्पत्तेश्चेदभिप्रेतं वैनाशिकैः, कथं प्रागुत्पत्तेरिदमासीदसदेकमेवाद्वितीयं चेति कालसंबन्धः संख्यासंबन्धोऽद्वितीयत्वं च उच्यते

तैः। बाढं न युक्तं तेषां भावाभावमात्रमभ्युपगच्छताम्। असत्त्वमात्राभ्युपगमोऽप्ययुक्त व, अभ्युपगन्तुरनभ्युपगमानुपपत्तेः।

इदानीमभ्युपगन्ता अभ्युपगम्यते न प्रागुत्पत्तेरिति चेत्, , प्रागुत्पत्तेः सदभावस्य प्रमाणाभावात्। प्रागुत्पत्ते रसदेवेति

कल्पनानुपपत्तिः। ननु कथं वस्त्वाकृतेः शब्दार्थत्वे असदेकमेवाद्वितीयमिति पदार्थवाक्यार्थोपपत्तिः, तदनुपपत्तौ च इदं

वाक्यमप्रमाणं प्रसज्येतेति चेत्, नैष दोषः, सदग्रहणनिवृत्तिपरत्वाद्वाक्यस्य। सदित्ययं तावच्छब्दः सदाकृतिवाचकः।

कमेवाद्वितीयमित्यैतौ च सच्छब्देन समानधिकरणौ; तथेदमासीदिति च। तत्र नञ् सद्वाक्ये प्रयुक्तः सद्वाक्यमेवावलम्ब्य

सद्वाक्यार्थविषयां बुध्दिं सदेकमेवाद्वितीयमिदमासीदित्येवंलक्षणां तः सद्वाक्यार्थान्निवर्तयति, अश्वारूढ इव अश्वालम्बनः अश्वं

तदभिमुखविषयान्निवर्तयति -- तद्वत्। न तु पुनः सदभावमेव अभिधत्ते। अतः पुरुषस्य विपरीतग्रहणनिवृत्त्यर्थपरम्

इदमसदेवेत्यादि वाक्यं प्रयुज्यते। दर्शयित्वा हि विपरीतग्रहणं ततो निवर्तयितुं शक्यत इत्यर्थवत्त्वात् असदादिवाक्यस्य श्रौतत्वं

प्रामाण्यं च सिध्दमित्यदोषः। तस्मात् असतः सर्वाभावरूपात् सत् विद्यमानम् जायत समुत्पन्नम्। अडभावः छान्दसः।

तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ 1

(2) -- तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति -- कुतस्तु प्रमाणात्खलु हे सोम्य वं स्यात् असतः सज्जायेत

इत्येवं कुतो भवेत्? न कुतश्चित्प्रमाणादेवं संभवतीत्यर्थः। यदपि बीजोपमर्देऽङ्कुरो जायमानो दृष्टः अभावादेवेति,

तदप्यभ्युपगमविरुध्दं तेषाम्। कथम्? ये तावद्बीजावयवाः बीजसंस्थानविशिष्टाः तेऽङ्कुरेऽप्यनुवर्तन्त व,

तेषामुपमर्दोऽङ्कुरजन्मनि। यत्पुनर्बीजाकारसंस्थानम्, तद्बीजावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते,

यदङ्कुरजन्मन्युपमृद्येत। अथ तदस्ति अवयवव्यतिरिक्तं वस्तुभूतम्, तथा च सति अभ्युपगमविरोधः। अथ संवृत्या अभ्युपगतं

बीजसंस्थानरूपमुपमृद्यत इति चेत, कयं संवृत्तिर्नाम -- किमसावभावः, उत भावः इति? यद्यभावः, दृष्टान्ताभावः। अथ भावः,

तथापि नाभावादङ्कुरोत्पत्तिः, बीजावयवेभ्यो हि अङ्कुरोत्पत्तिः। अवयवा अप्युपमृद्यन्त इति चेत्, , तदवयवेषु तुल्यत्वात्।

यथा वैनाशिकानां बीजसंस्थानरूपोऽवयवी नास्ति, तथा अवयवा अपीति तेषामप्युपमर्दानुपपत्तिः। बीजावयवानामपि सूक्ष्मावयवाः

तदवयवानामप्यन्ये सूक्ष्मतरावयवाः इत्येवं प्रसङ्गस्यानिवृत्तेः सर्वत्रोपमर्दानुपपत्तिः। सद्बुद्ध्यनुवृत्तेः सत्त्वानिवृत्तिश्चेति सद्वादिनां

सत व सदुत्पत्तिः सेत्स्यति। न तु असद्वादिनां दृष्टान्तोऽस्ति असतः सदुत्पत्तेः। मृत्पिण्डाध्दटोत्पत्तिर्दृश्यते सद्वादिनाम्, तद्भावे

भावात्तदभावे चाभावात्। यद्यभावादेव घट उत्पद्येत, घटार्थिना मृत्पिण्डो नोपादीयेत, अभावशब्दबुद्ध्यनुवृत्तिश्च घटादौ

प्रसज्येत; न त्वेतदस्ति; अतः नासतः सदुत्पत्तिः। यदप्याहुः मृद्बुध्दिर्घटबुध्देर्निमित्तमिति मृद्बुध्दिर्घटबुध्देः कारणमुच्यते, न तु

परमार्थत व मृध्दटो वा अस्तीति, तदपि मृद्बुध्दिर्विद्यमाना विद्यमानाया व घटबुध्देः कारणमिति नासतः सदुत्पत्तिः।

मृध्दटबुद्ध्योः निमित्तनैमित्तिकतया आनन्तर्यमात्रम्, न तु कार्यकारणत्वमिति चेत्, , बुध्दीनां नैरन्तर्ये गम्यमाने वैनाशिकानां

बहिर्दृष्टन्ताभावात्। अतः कुतस्तु खलु सोम्य वं स्यात् इति ह उवाच -- कथं केन प्रकारेण असतः सज्जायेत इति; असतः

सदुत्पत्तौ न कश्चिदपि दृष्टान्तप्रकारोऽस्तीत्यभिप्रायः। वमसद्वादिपक्षमुन्मथ्य उपसंहरति -- सत्त्वेव सोम्येदमग्र आसीदिति

स्वपक्षसिध्दिम्। ननु सद्वादिनोऽपि सतः सदुत्पद्यते इति नैव दृष्टान्तोऽसि, घटाध्दटान्तरोत्पत्त्यदर्शनात्। सत्यमेवं न सतः

सदन्तरमुत्पद्यते; किं तर्हि, सदेव संस्थानान्तरेणावतिष्ठते -- यथा सर्पः कुण्डली भवति, यथा च मृत्

चूर्णपिण्डघटकपालादिप्रभेदैः। यद्येवं सदेव सर्वप्रकारावस्थम्, कथं प्रागुत्पत्तेरिदमासीदित्युच्ते? ननु न श्रुतं त्वया,

सदेवेत्यवधारणम् इदं-शब्दवाच्यस्य कार्यस्य। प्राप्तं तर्हि प्रागुत्पत्तेः असदेवासीत् न इदं-शब्दवाच्यम्, इदानीमिदं जातमिति। न,

सत व इदं-शब्दबुध्दिविषयतया अवस्थानात्, यथा मृदेव पिण्डघटादिशब्दबुध्दिविषयत्वेनावतिष्ठते -- तद्वत्। ननु यथा मृद्वस्तु वं

पिण्डघटाद्यपि, तद्वत् सद्बुध्देरन्यबुध्दिविषयत्वात्कार्यस्य सतोऽन्यद्वस्त्वन्तरं स्यात्कार्यजातं यथा अश्वाद्गौः। न,

पिण्डघटादीनामितरेतरव्यभिचारेऽपि मृत्त्वाव्यभिचारात्। यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटम्, तथापि पिण्डघटौ मृत्त्वं

न व्यभिचरतः तस्मान्मृन्मात्रं पिण्डघटौ। व्यभिचरति त्वश्वं गौः अश्वो वा गाम्। तस्मान्मृदादिसंस्थानमात्रं घटादयः। वं

सत्संस्थानमात्रमिदं सर्वमिति युक्तं प्रागुत्पत्तेः सदेवेति, वाचारम्भणमात्रत्वाद्विकारसंस्थानमात्रस्य। ननु निरवयवं सत्,'निष्कलं

निष्क्रियं शान्तं निरवद्यं निरञ्जनं दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः' इत्यादिश्रुतिभ्यः; निरवयवस्य सतः कथं

विकारसंस्थानमुपपद्यते? नैष दोषः, रज्ज्वाद्यवयवेभ्यः सर्पादिसंस्थानवत् बुध्दिपरिकल्पितेभ्यः सदवयवेभ्यः

विकारसंस्थानोपपत्तेः।'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' वं सदेव सत्यम् -- इति श्रुतेः। कमेवाद्वितीयं परमार्थतः

इदंबुध्दिकालेऽपि।

सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ 2

(3) -- तत् सत् ेक्षत ईक्षां कृतवत्। अतश्च न प्रधानं सांख्यपरिकल्पितं जगत्कारणम्, प्रधानस्याचेतनत्वाभ्युपगमात्। इदं तु

सत् चेतनम्, ईक्षितृत्वात्। तत्कथमैक्षतेति, आह -- बहु प्रभूतं स्यां भवेयं प्रजायेय प्रकर्षेणोत्पद्येय, यथा मृध्दटाद्याकारेण यथा

वा रज्ज्वादि सर्पाद्याकारेण बुध्दिपरिकल्पितेन। असदेव तर्हि सर्वम्, यद्गृह्यते रज्जुरिव सर्पाद्याकारेण। न, सत व द्वैतभेदेन

अन्यथागृह्यमाणत्वात् न असत्त्वं कस्यचित्क्वचिदिति ब्रूमः। यथा सतोऽन्यद्वस्त्वन्तरं परिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः

प्रध्वंसाच्चोर्ध्वम् असत्त्वं ब्रुवते तार्किकाः, न तथा अस्माभिः कदाचित्क्वचिदपि सतोऽन्यदभिधानमभिधेयं वा वस्तु परिकल्प्यते।

सदेव तु सर्वमभिधानमभिधीयते च यदन्यबुद्ध्या, यथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते, यथा वा पिण्डघटादि

मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके। रज्जुविवेकदर्शिनां तु सर्पाभिधानबुध्दी निवर्तेते, यथा च मृद्विवेकदर्शिनां

घटादिशब्दबुध्दी, तद्वत् सद्विवेकदर्शिनामन्यविकारशब्दबुध्दी निवर्तेते -- 'यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह'

इति,'अनिरुक्तेऽनिलयने' इत्यादिश्रुतिभ्यः। वमीक्षित्वा तत् तेजः असृजत तेजः सृष्टवत्। ननु'तस्माद्वा तस्मादात्मन आकाशः

संभूतः' इति श्रुत्यन्तरे आकाशाद्वायुः ततस्तृतीयं तेजः श्रुतम्, इह कथं प्राथम्येन तस्मादेव तेजः सृज्यते तत व च आकाशमिति

विरुध्दम्? नैष दोषः, आकाशवायुसर्गानन्तरं तत्सत् तेजोऽसृजतेति कल्पनोपपत्तेः। अथवा अविवक्षितः इह सृष्टिक्रमः;

सत्कार्यमिदं सर्वम्, अतः सदेकमेवाद्वितीयमित्येतद्विवक्षितम्, मृदादिदृष्टान्तात्। अथवा त्रिवृत्करणस्य विवक्षितत्वात्

तेजोबन्नानामेव सृष्टिमाचष्टे। तेज इति प्रसिध्दं लोके दग्धृ पक्तृ प्रकाशकं रोहितं चेति। तत् सत्सृष्टं तेजः ेक्षत तेजोरूपसंस्थितं

सत् ेक्षतेत्यर्थः। बहु स्यां प्रजायेयेति पूर्ववत्। तत् अपोऽसृजत आपः द्रवाः स्निग्धाः स्यन्दिन्यः शुक्लाश्चेति प्रसिध्दा लोके।

यस्मात्तेजसः कार्यभूता आपः, तस्माद्यत्र क्वच देशे काले वा शोचति संतप्यते स्वेदते प्रस्विद्यते वा पुरुषः तेजस व तत् तदा

आपः अधिजायन्ते।

तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ॥ 3

(4) -- ता आप ेक्षन्त पूर्ववदेव अबाकारसंस्थितं सदैक्षतेत्यर्थः। बह्व्यः प्रभूताः स्याम भवेम प्रजायेमहि उत्पद्येमहीति। ता

अन्नमसृजन्त पृथिवीलक्षणम्। पार्थिवं हि अन्नम्; यस्मादप्कार्यमन्नम्, तस्मात् यत्र क्व च वर्षति देशे तत् तत्रैव भूयिष्ठं प्रभूतमन्नं

भवति। अतः अद्भ्य व तदन्नाद्यमधिजायते। ता अन्नमसृजन्तेति पृथिव्युक्ता पूर्वम्, इह तु दृष्टान्ते अन्नं च तदाद्यं चेति

विशेषणात् व्रीहियवाद्या उच्यन्ते। अन्नं च गुरु स्थिरं धारणं कृष्णं च रूपतः प्रसिध्दम्। ननु तेजःप्रभृतिषु ईक्षणं न गम्यते,

हिंसादिप्रतिषेधाभावात् त्रासादिकार्यानुपलम्भाच्च; तत्र कथं तत्तेज ेक्षतेत्यादि? नैष दोषः। ईक्षितृकारणपरिणामत्वात्तेजःप्रभृतीनां

सत व ईक्षितुः नियतक्रमविशिष्टकार्योत्पादकत्वाच्च तेजःप्रभृति ईक्षते व ईक्षते इत्युच्यते भूतम्। ननु सतोऽप्युपचरितमेव

ईक्षितृत्वम्। न। सदीक्षणस्य केवलशब्दगम्यत्वात् न शक्यमुपचरितं कल्पयितुम्। तेजःप्रभृतीनां त्वनुमीयते मुख्येक्षणाभाव इति

युक्तमुपचरितं कल्पयितुम्। ननु सतोऽपि मृद्वत्कारणत्वादचेतनत्वं शक्यमनुमातुम्। अतः प्रधानस्यैवाचेतनस्य सतश्चेतनार्थत्वात्

नियतकालक्रमविशिष्टकार्योत्पादकत्वाच्च ेक्षत इव ेक्षतेति शक्यमनुमातुम् उपचरितमेव ईक्षणम्। दृष्टश्च लोके अचेतने

चेतनवदुपचारः, यथा कूलं पिपतिषतीति तद्वत् सतोऽपि स्यात्। न,'तत्सत्यं स आत्मा' इति तस्मिन्नात्मोपदेशात्।

आत्मोपदेशोऽप्युचरित इति चेत् -- यथा ममात्मा भद्रसेन इति सर्वार्थकारिण्यनात्मनि आत्मोपचारः -- तद्वत्; , सदस्मीति

सत्यसत्याभिसंधस्य'तस्य तावदेव चिरम्' इति मोक्षोपदेशात्। सोऽप्युचार इति चेत् -- प्रधानात्माभिसंधस्य मोक्षसामीप्यं वर्तत

इति मोक्षोपदेशोऽप्युचरित व, यथा लोके ग्रामं गन्तुं प्रस्थितः प्राप्तवानहं ग्राममिति ब्रूयात्त्वरापेक्षया -- तद्वत्; , येन

विज्ञातेनाविज्ञातं विज्ञातं भवतीत्युपक्रमात्। सति कस्मिन्विज्ञाते सर्वं विज्ञातं भवति, तदनन्यत्वात् सर्वस्याद्वितीयवचनाच्च। न च

अन्यद्विज्ञातव्यमवशिष्टं श्रावितं श्रुत्या अनुमेयं वा लिङ्गतः अस्ति, येन मोक्षोपदेश उपचरितः स्यात्। सर्वस्य च प्रपाठकार्थस्य

उपचरितत्वपरिकल्पनायां वृथा श्रमः परिकल्पयितुः स्यात्, पुरुषार्थसाधनविज्ञानस्य तर्केणैवाधिगतत्वात्तस्य। तस्माद्वेदप्रामाण्यात्

न युक्तः श्रुतार्थपरित्यागः। अतः चेतनावत्कारणं जगत इति सिध्दम्। इति द्वितीयखण्डभाष्यम्॥

तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु सोम्येमास्तिस्रो देवतास्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ 4 ॥ इति तृतीयः खण्डः ॥ 3

(1) -- यस्मिन्मनसि जीवेनात्मनानुप्रविष्टा परा देवता -- आदर्शे इव पुरुषः प्रतिबिम्बेन जलादिष्विव च सूर्यादयः प्रतिबिम्बैः,

तन्मनः अन्नमयं तेजोमयाभ्यां वाक्प्राणाभ्यां संगतमधिगतम्। यन्मयो यत्स्थश्च जीवो मननदर्शनश्रवणादिव्यवहाराय कल्पते

तदुपरमे च स्वं देवतारूपमेव प्रतिपद्यते। तदुक्तं श्रुत्यन्तरे -- 'ध्यायतीव लेलायतीव''सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति''

वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः' इत्यादि,'स्वप्नेन शारीरम्' इत्यादि,'प्राणन्नेव प्राणो नाम भवति' इत्यादि च। तस्यास्य

मनस्थस्य मनआख्यां गतस्य मनउपशमद्वारेणेन्द्रियविषयेभ्यो निवृत्तस्य यस्यां परस्यां देवतायां स्वात्मभूतायां यदवस्थानम्, तत्

पुत्राय आचिख्यासुः उद्दालको ह किल आरुणिः श्वेतकेतुं पुत्रमुवाच उक्तवान् -- स्वप्नान्तं स्वप्नमध्यम् स्वप्न इति दर्शनवृत्तेः

स्वप्नस्याख्या, तस्य मध्यं स्वप्नान्तं सुषुप्तमित्येतत्; अथवा स्वप्नान्तं स्वप्नसतत्त्वमित्यर्थः। तत्राप्यर्थात्सुषुप्तमेव

भवति,'स्वमपीतो भवति' इति वचनात्; न हि अन्यत्र सुषुप्तात् स्वमपीतिं जीवस्य इच्छन्ति ब्रह्मविदः। तत्र हि आदर्शापनयने

पुरुषप्रतिबिम्बः आदर्शगतः यथा स्वमेव पुरुषमपीतो भवति, वं मनआद्युपरमे चैतन्यप्रतिबिम्बरूपेण जीवेन आत्मना मनसि

प्रविष्टा नामरूपव्याकरणाय परा देवता सा स्वमेव आत्मानं प्रतिपद्यते जीवरूपतां मनआख्यां हित्वा। अतः सुषुप्त व

स्वप्नान्तशब्दवाच्य इत्यवगम्यते। यत्र तु सुप्तः स्वप्नान्पश्यति तत्स्वाप्नं दर्शनं सुखदुःखसंयुक्तमिति पुण्यापुण्यकार्यम्।

पुण्यापुण्ययोर्हि सुखदुःखारम्भकत्वं प्रसिध्दम्। पुण्यापुण्ययोश्चाविद्याकामोपष्टम्भेनैव सुखदुःखदर्शनकार्यारम्भकत्वमुपपद्यते

नान्यथेत्यविद्याकामकर्मभिः संसारहेतुभिः संयुक्त व स्वप्ने इति न स्वमपीतो भवति।'अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि

तदा सर्वान् शोकान् हृदयस्य भवति''तद्वा अस्यैतदतिच्छन्दा ष परम आनन्दः' इत्यादिश्रुतिभ्यः। सुषुप्त व स्वं देवतारूपं

जीवत्वविनिर्मुक्तं दर्शयिष्यामीत्याह -- स्वप्नान्तं मे मम निगदतो हे सोम्य विजानीहि विस्पष्टमवधारयेत्यर्थः। कदा स्वप्नान्तो

भवतीति, उच्यते -- यत्र यस्मिन्काले तन्नाम भवति पुरुषस्य स्वप्स्यतः। प्रसिध्दं हि लोके स्वपितीति। गौणं चेदं नामेत्याह --

यदा स्वपितीत्युच्यते पुरुषः, तदा तस्मिन्काले सदा सच्छब्दवाच्यया प्रकृतया देवतया संपन्नो भवति संगतः कीभूतो भवति।

मनसि प्रविष्टं मनआदिसंसर्गकृतं जीवरूपं परित्यज्य स्वं सद्रूपं यत्परमार्थसत्यम् अपीतः अपिगतः भवति। अतः तस्मात्

स्वपितीत्येनमाचक्षते लौकिकाः। स्वमात्मानं हि यस्मादपीतो भवति; गुणनामप्रसिध्दितोऽपि स्वात्मप्राप्तिर्गम्यते इत्यभिप्रायः। कथं

पुनर्लौकिकानां प्रसिध्दा स्वात्मसंपत्तिः? जाग्रच्छ्रमनिमित्तोद्भवत्वात्स्वापस्य इत्याहुः -- जागरिते हि

पुण्यापुण्यनिमित्तसुखदुःखाद्यनेकायासानुभवाच्छ्रान्तो भवति; ततश्च आयस्तानां करणानामेकव्यापारनिमित्तग्लानानां स्वव्यापारेभ्य

उपरमो भवति। श्रुतेश्च'श्राम्यत्येव वाक् श्राम्यति चक्षुः' इत्येवमादि। तथा च'गृहीता वाक् गृहीतं चक्षुः गृहीतं श्रोत्रं गृहीतं मनः'

इत्येवमादीनि करणानि प्राणग्रस्तानि; प्राण कः अश्रान्तः देहे कुलाये यो जागर्ति, तदा जीवः श्रमापनुत्तये स्वं देवतारूपमात्मानं

प्रतिपद्यते। नान्यत्र स्वरूपावस्थानाच्छ्रमापनोदः स्यादिति युक्ता प्रसिध्दिर्लौकिकानाम् -- स्वं ह्यपीतो भवतीति। दृश्यते हि लोके

ज्वरादिरोगग्रस्तानां तद्विनिर्मोके स्वात्मस्थानां विश्रमणम्, तद्वदिहापि स्यादिति युक्तम्।'तद्यथा श्येनो वा सुपर्णो वा विपरिपत्य

श्रान्तः' इत्यादिश्रुतेश्च।

यदग्ने रोहितँ रुपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ 1

(2) -- तत्रायं दृष्टान्तः यथोक्तेऽर्थे -- स यथा शकुनिः पक्षी शकुनिघातकस्य हस्तगतेन सूत्रेण प्रबध्दः पाशितः दिशं दिशं

बन्धनमोक्षार्थी सन् प्रतिदिशं पतित्वा अन्यत्र बन्धनात् आयतनम् आश्रयं विश्रमणाय अलब्ध्वा अप्राप्य बन्धनमेवोपश्रयते। वमेव

यथा अयं दृष्टान्तः खलु हे सोम्य तन्मनः तत्प्रकृतं षोडशकलमन्नोपचितं मनो निर्धारितम्, तत्प्रविष्टः तत्स्थः तदुपलक्षितो जीवः

तन्मन इति निर्दिश्यते -- मञ्चाक्रोशनवत्। स मनआख्योपाधिः जीवः अविद्याकामकर्मोपदिष्टां दिशं दिशं सुखदुःखादिलक्षणां

जाग्रत्स्वप्नयोः पतित्वा गत्वा अनुभूयेत्यर्थः, अन्यत्र सदाख्यात् स्वात्मानः आयतनं विश्रमणस्थानमलब्ध्वा प्राणमेव, प्राणेन

सर्वकार्यकरणाश्रयेणोपलक्षिता प्राण इत्युच्यते सदाख्या परा देवता,'प्राणस्य प्राणम्''प्राणशरीरो भारूपः' इत्यादिश्रुतेः। अतः तां

देवतां प्राणं प्राणाख्यामेव उपश्रयते। प्राणो बन्धनं यस्य मनसः तत्प्राणबन्धनं हि यस्मात् सोम्य मनः प्राणोपलक्षितदेवताश्रयम्,

मन इति तदुपलक्षितो जीव इति।

यदादित्यस्य रोहितँ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥

2

(3) -- एवं स्वपितिनामप्रसिध्दिद्वारेण यज्जीवस्य सत्यस्वरूपं जगतो मूलम्, तत्पुत्रस्य दर्शयित्वा आह

अन्नादिकार्यकारणपरम्परयापि जगतो मूलं सद्दिदर्शयिषुः -- अशनापिपासे अशितुमिच्छा अशना, सन् यलोपेन, पातुमिच्छा

पिपासा ते अशनापिपासे अशनापिपासयोः सतत्त्वं विजानीहीत्येतत्। यत्र यस्मिन्काले तन्नाम पुरुषो भवति। किं तत्?

अशिशिषति अशितुमिच्छतीति। तदा तस्य पुरुषस्य किंनिमित्तं नाम भवतीति, आह -- यत्तत्पुरुषेण अशितमन्नं कठिनं पीता

आपो नयन्ते द्रवीकृत्य रसादिभावेन विपरिणमयन्ते, तदा भुक्तमन्नं जीर्यति। अथ च भवत्यस्य नाम अशिशिषतीति गौणम्।

जीर्णे हि अन्ने अशितुमिच्छति सर्वो हि जन्तुः। तत्र अपामशितनेतृत्वात् अशनाया इति नाम प्रसिध्दमित्येतस्मिन्नर्थे। यथा गोनायः

गां नयतीति गोनायः इत्युच्यते, गोपालः, तथा अश्वान्नयतीत्यश्वनायः अश्वपाल इत्युच्यते, पुरुषनायः पुरुषान्नयतीति राजा

सेनापतिर्वा, वं तत् तदा अप आचक्षते लौकिकाः अशनायेति विसर्जनीयलोपेन। तत्रैवं सति अद्भिः रसादिभावेन नीतेन

अशितेनान्नेन निष्पादितमिदं शरीरं वटकणिकायामिव शुङ्गः अङ्कुर उत्पतितः उद्गतः; तमिमं शुङ्गं कार्यं शरीराख्यं

वटादिशुङ्गवदुत्पतितं हे सोम्य विजानीहि। किं तत्र विज्ञेयमिति, उच्यते -- श्रृणु इदं शुङ्गवत्कार्यत्वात् शरीरं नामूलं

मूलरहितं भविष्यति इत्युक्तः आह श्वेतकेतुः।

यञ्चन्द्रमसो रोहितँ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाञ्चन्द्राञ्चन्द्रत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ 3

(4) -- यद्येवं समूलमिदं शरीरं वटादिशुङ्गवत्, तस्य अस्य शरीरस्य क्व मूलं स्यात् भवेत् इत्येवं पृष्टः आह पिता -- तस्य

क्व मूलं स्यात् अन्यत्रान्नादन्नं मूलमित्यभिप्रायः। कथम्? अशितं हि अन्नमद्भिर्द्रवीकृतं जाठरेणाग्निना पच्यमानं रसभावेन

परिणमते। रसाच्छोणितं शोणितान्मांसं मांसन्मेदो मेदसोऽस्थीन्यस्थिभ्यो मज्जा मज्जायाः शुक्रम्। तथा योषिद्भुक्तं च अन्नं

रसादिक्रमेणैवं परिणतं लोहितं भवति। ताभ्यां शुक्रशोणिताभ्यामन्नकार्याभ्यां संयुक्ताभ्यामन्नेन वं प्रत्यहं भुज्यमानेन

आपूर्यमाणाभ्यां कुडयमिव मृत्पिण्डैः प्रत्यहमुपचीयमानः अन्नमूलः देहशुङ्गः परिनिष्पन्न इत्यर्थः। यत्तु देहशुङ्गस्य मूलमन्नं

निर्दिष्टम्, तदपि देहवद्विनाशोत्पत्तिमत्त्वात् कस्माच्चिन्मूलादुत्पतितं शुङ्ग वेति कृत्वा आह -- यथा देहशुङ्गः अन्नमूलः वमेव

खलु सोम्य अन्नेन शुङ्गेन कार्यभूतेन अपो मूलमन्नस्य शुङ्गस्यान्विच्छ प्रतिपद्यस्व। अपामपि विनाशोत्पत्तिमत्त्वात्

शुङ्गत्वमेवेति अद्भिः सोम्य शुङ्गेन कार्येण कारणं तेजो मूलमन्विच्छ। तेजसोऽपि विनाशोत्पत्तिमत्त्वात् शुङ्गत्वमिति तेजसा

सोम्य शुङ्गेन सन्मूलम् कमेवाद्वितीयं परमार्थसत्यम्। यस्मिन्सर्वमिदं वाचारम्भणं विकारो नामधेयमनृतं रज्ज्वामिव

सर्पादिविकल्पजातमध्यस्तमविद्यया, तदस्य जगतो मूलम्; अतः सन्मूलाः सत्कारणाः हे सोम्य इमाः स्थावरजङ्गमलक्षणाः

सर्वाः प्रजाः। न केवलं सन्मूला व, इदानीमपि स्थितिकाले सदायतनाः सदाश्रया व। न हि मृदमनाश्रित्य घटादेः सत्त्वं

स्थितिर्वा अस्ति। अतः मृद्वत्सन्मूलत्वात्प्रजानां सत् आयतनं यासां ताः सदायतनाः प्रजाः। अन्ते च सत्प्रतिष्ठाः सदेव प्रतिष्ठा

लयः समाप्तिः अवसानं परिशेषः यासां ताः सत्प्रतिष्ठाः।

यद्विद्यतो रोहितँ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ 4

(5) -- अथ इदानीमप्यशुङ्द्वारेण सतो मूलस्यानुगमः कार्य इत्याह -- यत्र यस्मिन्काले तन्नाम पिपासति पातुमिच्छतीति पुरुषो

भवति। अशिशिषतीतिवत् इदमपि गौणमेव नाम भवति। द्रवीकृतस्याशितस्यान्नस्य नेत्र्यः आपः अन्नशुङ्ग देहं क्लेदयन्त्यः

शिथिलीकुर्युः अब्बाहुल्यात् यदि तेजसा न शोष्यन्ते। नितरां च तेजसा शोष्यमाणास्वप्सु देहभावेन परिणममानासु पातुमिच्छा

पुरुषस्य जायते; तदा पुरुषः पिपासति नाम; तदेतदाह -- तेज व तत् तदा पीतमबादि शोषयत् देहगतलोहितप्राणभावेन नयते

परिणमयति। तद्यथा गोनाय इत्यादि समानम्; वं तत्तेज आचष्टे लोकः -- उदन्येति उदकं नयतीत्युदन्यम्, उदन्येति च्छान्दसं

तत्रापि पूर्ववत्। अपामपि तदेव शरीराख्यं शुङ्गं नान्यदित्येवमादि समानमन्यत्।

एतध्द स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य क चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येम्भो विदाञ्चक्रुः ॥ 5

(6) -- सामर्थ्यात् तेजसोऽप्येतदेव शरीराख्यं शुङ्गम्। अतः अप्शुङ्गेन देहेन आपो मूलं गम्यते। अद्भिः शुङ्गेन तेजो मूलं

गम्यते। तेजसा शुङ्गेन सन्मूलं गम्यते पूर्ववत्। वं हि तेजोबन्नमयस्य देहशुङ्गस्य वाचारम्भणमात्रस्य अन्नादिपरम्परया

परमार्थसत्यं सन्मूलमभयमसंत्रासं निरायासं सन्मूलमन्विच्छेति पुत्रं गमयित्वा अशिशिषति पिपासतीति नामप्रसिध्दिध्दारेण

यदन्यत् इह अस्मिन्प्रकरणे तेजोबन्नानां पुरुषेणोपयुज्यमानानां कार्यकरणसंघातस्य देहशुङ्गस्य स्वजात्यसांकर्येणोपचयकरत्वं

वक्तव्यं प्राप्तम्, तदिहोक्तमेव द्रष्टव्यमिति पूर्वोकंत व्यपदिशति -- यथा तु खलु येन प्रकारेण इमाः तेजोबन्नाख्याः तिस्रः देवताः

पुरुषं प्राप्य त्रिवृन्त्रिवृदेकैका भवति, तदुक्तं पुरस्तादेव भवति'अन्नमशितं त्रेधा विधीयते' इत्यादि तत्रैवोक्तम्।

अन्नादीनामशितानां ये मध्यमा धातवः, ते साप्तधातुकं शरीरमुपचिन्वन्तीत्युक्तम् -- मांसं भवति लोहितं भवति मज्जा भवति

अस्थि भवतीति। ये त्वणिष्ठा धातवः मनः प्राणं वाचं देहस्यान्तःकरणसंघातमुपचिन्वन्तीति च उक्तम् -- तन्मनो भवति स

प्राणो भवति स वाग्भवतीति। सोऽयं प्राणकरणसंघातः देहे विशीर्णे देहान्तरं जीवाधिष्ठितः येन क्रमेण पूर्वदेहात्प्रच्युतः गच्छति,

तदाह -- अस्य हे सोम्य पुरुषस्य प्रयतः म्रियमाणस्य वाक् मनसि संपद्यते मनस्युपसंह्रियते। अथ तदाहुः ज्ञातयो न वदतीति।

मनःपूर्वको हि वाग्व्यापारः,'यद्वै मनसा ध्यायति तद्वाचा वदति' इति श्रुतेः। वाच्युपसंहृतायां मनसि मननव्यापारेण केवलेन

वर्तते। मनोऽपि यदा उपसंह्रियते, तदा मनः प्राणे संपन्नं भवति -- सुषुप्तकाले इव; तदा पर्ाश्वस्था ज्ञातयः न

विजानातीत्याहुः। प्राणश्च तदोर्ध्वोच्छ्वासी स्वात्मन्युपसंहृतबाह्यकरणः संवर्गविद्यायां दर्शनात् हस्तपादादीन्विक्षपन् मर्मस्थानानि

निकृन्तन्निव उत्सृजन् क्रमेणोपसंहृतः तेजसि संपद्यते; तदाहुः ज्ञातयो न चलतीति। मृतः नेति वा विचिकित्सन्तः

देहमालभमानाः उष्णं च उपलभमानाः देहः उष्णः जीवतीति यदा तदप्यौष्ण्यलिङ्गं तेज उपसंह्रियते, तदा तत्तेजः परस्यां

देवतायां प्रशाम्यति। तदैवं क्रमेणोपसंहृते स्वमूलं प्राप्ते च मनसि तत्स्थो जीवोऽपि सुषुप्तकालवत्

निमित्तोपसंहारादुपसंह्रियमाणः सन् सत्याभिसंधिपूर्वकं चेदुपसंह्रियते सदेव संपद्यते न पुनर्देहान्तराय सुषुप्तादिवोत्तिष्ठति, यथा

लोके सभये देशे वर्तमानः कथंचिदिवाभयं देशं प्राप्तः -- तद्वत्। इतरस्तु अनात्मज्ञः तस्मादेव मूलात् सुषुप्तादिवोत्थाय मृत्वा

पुनर्देहजालमाविशति यस्मान्मूलादुत्थाय देहमाविशति जीवः।

यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदाञ्चक्रुर्यदु शुक्लमिवाभूदित्यपाँ रूपमिति तद्विदाञ्चक्रुर्यदु कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदाञ्चक्रुः ॥ 6

(7) -- स यः सदाख्यः षः उक्तः अणिमा अणुभावः जगतो मूलम् ेतदात्म्यम् तत्सदात्मा यस्य सर्वस्य तत् तदात्म तस्य भावः

ेतदात्म्यम्। तेन सदाख्येन आत्मना आत्मवत् सर्वमिदं जगत्। नान्योऽस्त्यस्यात्मासंसारी,'नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति

श्रोतृ' इत्यादिश्रुत्यन्तरात्। येन च आत्मना आत्मवत्सर्वमिदं जगत्, तदेव सदाख्यं कारणं सत्यं परमार्थसत्। अतः स व आत्मा

जगतः प्रत्यक्स्वरूपं सतत्त्वं याथात्म्यम्, आत्मशब्दस्य निरुपपदस्य प्रत्यगात्मनि गवादिशब्दवत् निरूढत्वात्। अतः तत् सत्

त्वमसीति हे श्वेतकेतो इत्येवं प्रत्यायितः पुत्रः आह -- भूय व मा भगवान् विज्ञापयतु, यद्भवदुक्तं तत् संदिग्धं ममअहन्यहनि

सर्वाः प्रजाः सुषुप्तौ सत् संपद्यन्ते इत्येतत्, येन सत् संपद्य न विदुः सत्संपन्ना वयमिति। अतः दृष्टान्तेन मां प्रत्याययत्वित्यर्थः।

वमुक्तः तथा अस्तु सोम्य इति ह उवाच पिता। इति अष्टमखण्डभाष्यम्॥

यद्वविज्ञातमिवाभूदित्येतासामेव देवतानाँ समास इति तद्विदाञ्चक्रुर्यथा खलु नु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति

7 ॥ इति चतुर्थः खण्डः ॥ 4

(1) -- पितापुत्राख्यायिका विद्यायाः सारिष्ठत्वप्रदर्शनार्था। श्वेतकेतुरिति नामतः, ह इत्यैतिह्यार्थः, आरुणेयः अरुणस्य पौत्रः

आस बभूव। तं पुत्रं ह आरुणिः पिता योग्यं विद्याभाजनं मन्वानः तस्योपनयनकालात्ययं च पश्यन् उवाच -- हे श्वेतकेतो

अनुरूपं गुरुं कुलस्य नो गत्वा वस ब्रह्मचर्यम्; न च तद्युक्तं यदस्मत्कुलीनो हे सोम्य अननूच्य अनधीत्य ब्रह्मबन्धुरिव भवतीति

ब्राह्मणान्बन्धून्व्यपदिशति न स्वयं ब्राह्मणवृत्त इति। तस्य अतः प्रवासो अनुमीयते पितुः, येन स्वयं गुणवान्सन् पुत्रं नोपनेष्यति।

अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माँसं योऽयणिष्ठस्तन्मनः ॥ 1

(2) -- सः पित्रोक्तः श्वेतकेतुः ह द्वादशवर्षः सन् उपेत्य आचार्यं यावच्चतुर्विंशतिवर्षो बभूव, तावत् सर्वान्वेदान् चतुरोऽप्यधीत्य

तदर्थं च बुद्ध्वा महामनाः महत् गम्भीरं मनः यस्य असममात्मानमन्यैर्मन्यमानं मनः यस्य सोऽयं महामनाः अनूचानमानी

अनूचानमात्मानं मन्यत इति वंशीलो यः सोऽनूचानमानी स्तब्धः अप्रणतस्वभावः याय गृहम्। तम् वंभूतं ह आत्मनोऽननूरूपशीलं

स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाच सध्दर्मावतारचिकीर्षया।

आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः ॥ 2

(3) -- श्वेतकेतो यन्नु इदं महामनाः अनूचानमानी स्तब्धश्चासि, कस्तेऽतिशयः प्राप्तः उपाध्यायात्, उत अपि तमादेशं

आदिश्यत इत्यादेशः केवलशास्त्राचर्योपदेशगम्यमित्येतत्, येन वा परं ब्रह्म आदिश्यते स आदेशः तमप्राक्ष्यः पृष्टवानस्याचार्यम्?

तमादेशं विशिनष्टि -- येन आदेशेन श्रुतेन अश्रुतमपि अन्यच्छ्रुतं भवति अमतं मतम् अतर्कितं तर्कितं भवति अविज्ञातं विज्ञातं

अनिश्चितं निश्चितं भवतीति। सर्वानपि वेदानधीत्य सर्वं च अन्यद्वेद्यमधिगम्यापि अकृतार्थ व भवति यावदात्मतत्त्वं न

जानातीत्याख्यायिकातोऽवगम्यते। तदेतदद्भुतं श्रुत्वा आह, कथं नु तदप्रसिध्दम् अन्यविज्ञानेनान्यद्विज्ञातं भवतीति; वं मन्वानः

पृच्छति -- कथं नु केन प्रकारेण हे भगवः स आदेशो भवतीति।

तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् ॥ 3

(4) -- यथा स आदेशो भवति तच्छृणु हे सोम्य -- यथा लोके केन मृत्पिण्डेन रुचककुम्भादिकारणभूतेन विज्ञातेन

सर्वमन्यत्तद्विकारजातं मृन्मयं मृद्विकारजातं विज्ञातं स्यात्। कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात्? नैष दोषः,

कारणेनान्यत्वात्कार्यस्य। यन्मन्यसे अन्यस्मिन्विज्ञातेऽन्यन्न ज्ञायत इति -- सत्यमेवं स्यात्, यद्यन्यत्कारणात्कार्यं स्यात्,

त्वेवमन्यत्कारणात्कार्यम्। कथं तर्हीदं लोके -- इदं कारणमयमस्य विकार इति? श्रृणु। वाचारम्भणं वागारम्भणं

वागालम्बनमित्येतत्। कोऽसौ? विकारो नामधेयं नामैव नामधेयम्, स्वार्थे धेयप्रत्ययः, वागालम्बनमात्रं नामैव केवलं न विकारो

नाम वस्त्वस्ति; परमार्थतो मृत्तिकेत्येव मृत्तिकैव तु सत्यं वस्त्वस्ति।

अन्नमयँ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ 4 ॥ इति पञ्चमः खण्डः ॥ 5

(5) -- यथा सोम्य केन लोहमणिना सुवर्णपिण्डेन सर्वमन्यद्विकारजातं कटकमुकुटकेयूरादि विज्ञातं स्यात्। वाचारम्भणमित्यादि

समानम्।

(6) -- यथा सोम्य केन नखनिकृन्तनेनोपलक्षितेन कृष्णायसपिण्डेनेत्यर्थः; सर्वं कार्ष्णायसं कृष्णायसविकारजातं विज्ञातं स्यात्।

समानमन्यत्। अनेकदृष्टान्तोपादानं दार्ष्टान्तिकानेकभेदानुगमार्थम्, दृढप्रतीत्यर्थं च। वं सोम्य स आदेशः, यः मयोक्तः भवति।

इत्युक्तवति पितरि, आह इतरः --

षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयः प्राणो न पिबतो विच्छेत्स्यत इति॥ 1

(7) -- न वै नूनं भगवन्तः पूजावन्तः गुरवः मम ये, ते तत् यद्भवदुक्तं वस्तु नावेदिषुः न विज्ञातवन्तः नूनम्। यत् यदि हि

अवेदिष्यन् विदितवन्तः तद्वस्तु, कथं मे गुणवते भक्तायानुगताय नावक्ष्यन् नोक्तवन्तः, तेनाहं मन्ये -- न विदितवन्त इति।

अवाच्यमपि गुरोर्न्यग्भावमवादीत् पुनर्गुरुकुलं प्रति प्रेषणभयात्। अतो भगवांस्त्वेव मे मह्यं तद्वस्तु, येन सर्वज्ञत्वं ज्ञातेन मे

स्यात्, तद्ब्रवीतु कथयतु; इत्युक्तः पितोवाच -- तथास्तु सोम्येति। इति प्रथमखण्डभाष्यम्॥

स ह पञ्चदशाहानि नाशाथ हैनमुपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूँषि सामानीति स होवाच न वै मो प्रतिभान्ति भो इति ॥ 2

(1) -- विद्यमानमपि वस्तु नोपलभ्यते, प्रकारान्तरेण तु उपलभ्यत इति श्रृणु अत्र दृष्टान्तम् -- यदि च इममर्थं

प्रत्यक्षीकर्तुमिच्छसि, पिण्डरूपं लवणम् तध्दटादौ उदके अवधाय प्रक्षिप्य अथ मा मां श्वः प्रातः उपसीदथाः उपगच्छेथाः इति।

स ह पित्रोक्तमर्थं प्रत्यक्षीकर्तुमिच्छन् तथा चकार। तं ह उवाच परेद्युः प्रातः -- यल्लवणं दोषा रात्रौ उदके अवाधाः

निक्षिप्तवानसि अङ्ग हे वत्स तदाहर -- इत्युक्तः तल्लवणमाजिहीर्षुः ह किल अवमृश्य उदके न विवेद न विज्ञातवान। यथा

तल्लवणं विद्यमानमेव सत् अप्सु लीनं संश्लिष्टमभूत्॥

तँ होवाच यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु दहेदेवँ सोम्य ते षोडशानां कलानामेका कलातिशिष्टा

स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ 3

(2) -- यथा विलीनं लवणं न वेत्थ, तथापि तच्चक्षुषा स्पर्शनेन च पिण्डरूपं लवणमगृह्यमाणं विद्यत व अप्सु, उपलभ्यते च

उपायान्तरेण -- इत्येतत् पुत्रं प्रत्याययितुमिच्छन् आह -- अङ्गं अस्योदकस्य अन्तात् उपरि गृहीत्वा आचाम -- इत्युक्त्वा पुत्रं

तथाकृतवन्तमुवाच -- कथमिति; इतर आह -- लवणं स्वादुत इति। तथा मध्यादुदकस्य गृहीत्वा आचाम इति, कथमिति,

लवणमिति। तथान्तात् अधोदेशात् गृहीत्वा आचाम इति, कथमिति, लवणमिति। यद्येवम्, अभिप्रास्य परित्यज्य तदुदकम्

आचम्य अथ मोपसीदथाः इति; तध्द तथा चकार लवणं परित्यज्य पितृसमीपमाजगामेत्यर्थः इदं वचनं ब्रुवन् -- तल्लवणं

तस्मिन्नेवोदके यन्मया रात्रौ क्षिप्तं शश्वन्नित्यं संवर्तते विद्यमानमेव सत् सम्यग्वर्तते। इति वमुक्तवन्तं तं ह उवाच पिता -- यथेदं

लवणं दर्शनस्पर्शनाभ्यां पूर्वं गृहीतं पुनरुदके विलीनं ताभ्यामगृह्यमाणमपि विद्यत व उपायान्तरेण जिह्वयोपलभ्यमानत्वात् --

वमेव अत्रैव अस्मिन्नेव तेजोबन्नादिकार्ये शुङ्गे देहे, वाव किलेत्याचार्योपदेशस्मरणप्रदर्शनार्थौ, सत् तेजोबन्नादिशुङ्गकारणं

वटबीजाणिमवद्विद्यमानमेव इन्द्रियैर्नोपलभसे न निभालयसे। यथा अत्रैवोदके दर्शनस्पर्शनाभ्यामनुपलभ्यमानं लवणं विद्यमानमेव

जिह्वया उपलब्धवानसि -- वमेवात्रैव किल विद्यमानं सत् जगन्मूलम् उपायान्तरेण लवणाणिमवत् उपलप्स्यस इति

वाक्यशेषः॥

स हाशाथ हैनमुपससाद तँ ह यत्किञ्च पप्रच्छ सर्वं ह प्रतिपेदे ॥ 4

(3) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

तँ होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ 5

(4) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

एवँ सोम्य ते षोडशानां कलानामेका कलातिशिष्टाभूत्सान्नेनोपसमाहिता प्राज्वाली तयैतर्हि वेदाननुभवस्यन्नमयँ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति

तध्दास्य विजज्ञाविति विजज्ञाविति ॥ 6 ॥ इति सप्तमः खण्डः ॥ 7

(5) क्त्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

उद्दालको हारुणिः वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनँ

स्वपितीत्याचक्षते स्वँ ह्यपीतो भवति ॥ 1

(6) -- स य इत्यादि समानम्। यद्येवं लवणाणिमवदिन्द्रियैरनुपलभ्यमानमपि जगन्मूलं सत् उपायान्तरेण उपलब्धुं शक्यते,

यदुपलम्भात्कृतार्थः स्याम् अनुपलम्भाच्चाकृतार्थः स्यामहम्, तस्यैवोपलब्धौ क उपायः इत्येतत् भूय व मा भगवान विज्ञापयतु

दृष्टान्तेन। तथा सोम्य इति ह उवाच॥ इति त्रयोदशखण्डभाष्यम्॥

स यथा शकुनिः सूत्रेण प्रबध्दो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत वमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा

प्राणमेवोपश्रयते प्राणबन्धनँ हि सोम्य मन इति ॥ 2

(1) -- तेषां जीवाविष्टानां खलु षां पक्ष्यादीनां भूतानाम्, षामिति प्रत्यक्षनिर्देशात्, न तु तेजःप्रभृतीनाम्, तेषां त्रिवृत्करणस्य

वक्ष्यमाणत्वात्; असति त्रिवृत्करणे प्रत्यक्षनिर्देशानुपपत्तिः। देवताशब्दप्रयोगाच्च तेजःप्रभृतिषु -- 'इमास्तिस्रो देवताः' इति।

तस्मात् तेषां खल्वेषां भूतानां पक्षिपशुस्थावरादीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भवन्ति। कानि तानीति, उच्यन्ते --

आण्डजम् अण्डाज्जातमण्डजम् अण्डजमेव आण्डजं पक्ष्यादि। पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते। तेन पक्षी

पक्षिणां बीजं सर्पः सर्पाणां बीजं तथा अन्यदप्यण्डाज्जातं तज्जातीयानां बीजमित्यर्थः। ननु अण्डाज्जातम् अण्डजमुच्यते,

अतोऽण्डमेव बीजमिति युक्तम्; कथमण्डजं बीजमुच्यते? सत्यमेवं स्यात्, यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्; स्वतन्त्रा तु श्रुतिः,

यत आह अण्डजाद्येव बीजं न अण्डादीति। दृश्यते च अण्डजाद्यभावे तज्जातीयसंतत्यभावः, न अण्डाद्यभावे। अतः

अण्डजादीन्येव बीजानि अण्डजादीनाम्। तथा जीवाज्जातं जीवजं जरायुजमित्येतत्पुरुषपश्वादि। उद्भिज्जम्

उद्भिनत्तीत्युद्भित् स्थावरं ततो जातमुद्भिज्जम्, धाना वा उद्भित् ततो जायत इत्युद्भिज्जं स्थावरबीजं स्थावराणां

बीजमित्यर्थः। स्वेदजसंशोकजयोरण्डजोद्भिज्जयोरेव यथासंभवमन्तर्भावः। वं हि अवधारणं त्रीण्येव बीजानीत्युपपन्नं भवति॥

अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप व तदशितं नयन्ते तद्यथा गोनायोऽ वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति

तत्रैतच्छुङ्गमुत्पतितँ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ 3

(2) -- सेयं प्रकृता सदाख्या तेजोबन्नयोनिः देवता उक्ता ेक्षत ईक्षितवती यथापूर्वं बहु स्यामिति। तदेव बहुभवनं प्रयोजनं

नाद्यापि निर्वृत्तम् इत्यतः ईक्षां पुनः कृतवती बहुभवनमेव प्रयोजनमुररीकृत्य। कथम्? हन्त इदानीमहमिमाः यथोक्ताः तेजआद्याः

तिस्रो देवताः अनेन जीवेनेति स्वबुध्दिस्थं पूर्वसृष्टयनुभूतप्राणधारणम् आत्मानमेव स्मरन्ती आह -- अनेन जीवेन आत्मनेति।

प्राणधारणकत्र्रा आत्मनेति वचनात् स्वात्मनोऽव्यतिरिक्तेन चैतन्यस्वरूपतया अविशिष्टेनेत्येतद्दर्शयति। अनुप्रविश्य

तेजोबन्नभूतमात्रासंसर्गेण लब्धविशेषविज्ञाना सति नाम च रूपं च नामरूपे व्याकरवाणि विस्पष्टमाकरवाणि, असौनामायम्

इदंरूप इति व्याकुर्यामित्यर्थः॥ ननु न युक्तमिदम् -- असंसारिण्याः सर्वज्ञायाः देवतायाः बुध्दिपूर्वकमनेकशतसहस्रानर्थाश्रयं

देहमनुप्रविश्य दुःखमनुभविष्यामीति संकल्पनम्, अनुप्रवेशश्च स्वातन्त्र्ये सति। सत्यमेवं न युक्तं स्यात् -- यदि स्वेनैवाविकृतेन

रूपेणानुप्रविशेयं दुःखमनुभवेयमिति च संकल्पितवती; न त्वेवम्। कथं तर्हि? अनेन जीवेन आत्मना अनुप्रविश्य इति वचनात्।

जीवो हि नाम देवताया आभासमात्रम्, बुध्दयादि भूतमात्रासंसर्गजनितः -- आदर्शे इव प्रविष्टः पुरुषप्रतिबिम्बः, जलादिष्विव च

सूर्यादीनाम्। अचिन्त्यानन्तशक्तिमत्या देवतायाः बुध्दयादिसंबन्धः चैतन्याभासः देवतास्वरूपविवेकाग्रहणनिमित्तः सुखी दुःखी मूढ

इत्याद्यनेकविकल्पप्रत्ययहेतुः। छायामात्रेण जीवरूपेणानुप्रविष्टत्वात् देवता न दैहिकैः स्वतः सुखदुःखादिभिः संबध्यते -- यथा

पुरुषादित्यादयः आदर्शोदकादिषु च्छायामात्रेणानुप्रविष्टाः आदर्शोदकादिदोर्षैर्न संबध्यन्ते -- तद्वद्देवतापि। 'सूर्यो यथा

सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः। कस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ' 'आकाशवत्सर्वगतश्च

नित्यः' इति हि काठके; 'ध्यायतीव लेलायतीव' इति च वाजसनेयके। ननु च्छायामात्रश्चेज्जीवः मृषैव प्राप्तः, तथा

परलोकेहलोकादि च तस्य। नैष दोषः, सदात्मना सत्यत्वाभ्युपगमात्। सर्वं च नामरूपादि सदात्मनैव सत्यं विकारजातम्,

स्वतस्त्वनृतमेव, 'वाचारम्भणं विकारो नामधेयम्' इत्युक्तत्वात्। तथा जीवोऽपीति। यक्षानुरूपो हि बलिरिति न्यायप्रसिध्दिः। अतः

सदात्मना सर्वव्यवाहाराणां सर्वविकाराणां च सत्यत्वं सतोऽन्यत्वे च अनृतत्वमिति न कश्चिद्दोषः तार्किकैरिहानुवक्तुं शक्यः,

यथा इतरेतरविरुध्दध्दैतवादाः स्वबुध्दिविकल्पमात्रा अतत्त्वनिष्ठा इति शक्यं वक्तुम्॥

तस्य क्क मूलँ स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ

सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ 4

(3) -- सैवं तिस्रो देवताः अनुप्रविश्य स्वात्मावस्थे बीजभूते अव्याकृते नामरूपे व्याकरवाणीति ईक्षित्वा तासां च तिसृणां

देवतानामेकैकां त्रिवृतं त्रिवृतं करवाणि -- कैकस्यास्त्रिवृत्करणे कैकस्याः प्राधान्यं द्वयोर्द्वयोर्गुणभावः; अन्यथा हि रज्ज्वा इव

कमेव त्रिवृत्करणं स्यात्, न तु तिसृणां पृथक्पृथक्त्रिवृत्करणमिति। वं हि तेजोबन्नानां पृथङ्नामप्रत्ययलाभः स्यात् -- तेज इदम्

इमा आपः अन्नमिदम् इति च। सति च पृथङ्नामप्रत्ययलाभे देवतानां सम्यग्व्यवहारस्य प्रसिध्दिः प्रयोजनं स्यात्। वमीक्षित्वा

सेयं देवता इमास्तिस्रो देवताः अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवादीनां च

पिण्डाननुप्रविश्य यथासंकल्पमेव नामरूपे व्याकरोत् -- असौनामा अयम् इदंरूप इति॥

अथ यत्रैतत्पुरुषः पिपासति नाम तेज व तत्पीतं नयते नद्यथा गोनायोऽ वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितँ सोम्य

विजानीहि नेदममूलं भविष्यतीति ॥ 5

(4) -- तासां च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतम् कैकामकरोत् कृतवती देवता। तिष्ठतु तावद्देवतादिपिण्डानां

नामरूपाभ्यां व्याकृतानां तेजोबन्नमयत्वेन त्रिधात्वम्, यथा तु बहिरिमाः पिण्डेभ्यस्तिस्रो देवतास्त्रिवृन्त्रिवृदेकैका भवि तन्मे मम

निगदतः विजानीहि विस्पष्टम् अवधारय उदाहरणतः॥ इति तृतीयखण्डभाष्यम्॥

तस्य क्क मूलँ स्यादन्यत्राद्भयोऽद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः

सत्प्रतिष्ठा यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते

मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ 6

(1) -- पुरुषं हे सोम्य उत उपतापिनं ज्वराद्युपतापवन्तं ज्ञातयः बान्धवाः परिवार्य उपासते मुमूर्षुम् -- जानासि मां तव पितरं

पुत्रं भ्रातरं वा -- इति पृच्छन्तः। तस्य मुमूर्षोः यावन्न वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्

इत्येतदुक्तार्थम्॥

स य षोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ 7 ॥ इत्यष्टमः खण्डः

8

(2) -- संसारिणः यः मरणक्रमः स वायं विदुषोऽपि सत्संपत्तिक्रम इत्येतदाह -- परस्यां देवतायां तेजसि संपन्ने अथ न

जानाति। अविद्वांस्तु सत उत्थाय प्राग्भावितं व्याघ्रादिभावं देवमनुष्यादिभावं वा विशति। विद्वांस्तु

शास्त्राचार्योपदेशजनितज्ञानदीपप्रकाशितं सद्ब्रह्मात्मानं प्रविश्य न आवर्तते इत्येष सत्संपत्तिक्रमः। अन्ये तु मूर्धन्यया नाडया

उत्क्रम्य आदित्यादिद्वारेण सद्गच्छन्तीत्याहुः; तदसत्, देशकालनिमित्तफलाभिसंधानेन गमनदर्शनात्। न हि सदात्मैकत्वदर्शिनः

सत्याभिसंधस्य देशकालनिमित्तफलाद्यनृताभिसंधिरुपपद्येत, विरोधात्। अविद्याकामकर्मणां च गमननिमित्तानां

सद्विज्ञानहुताशनविप्लुष्टत्वात् गमनानुपपत्तिरेव; 'पर्याप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः ' इत्याद्याथर्वणे

नदीसमुद्रदृष्टान्तश्रुतेश्च॥

यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणाँ रसान्समवहारमेकताँ रसं गमयन्ति ॥ 1

(3) -- स य इत्यादि समानम्। यदि मरिष्यतो मुमुक्षतश्च तुल्या सत्संपत्तिः, तत्र विद्वान् सत्संपन्नो नावर्तते, आवर्तते त्वविद्वान्

-- इत्यत्र कारणं दृष्टान्तेन भूय व मा भगवान्विज्ञापयत्विति। तथा सोम्येति ह उवाच॥ इति पञ्चदशखण्डभाष्यम्॥

ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह

इति ॥ 2

(1) -- श्रृणु -- यथा सोम्य पुरुषं चौर्यकर्माणि संदिह्यमानं निग्रहाय परीक्षणाय च उत अपि हस्तगृहीतं बध्दहस्तम् आनयन्ति

राजपुरुषाः। किं कृतवानयमिति पृष्टाश्च आहुः -- अपहार्षीध्दनमस्यायम्। ते च आहुः -- किमपहरणमात्रेण बन्धनमर्हति,

अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गात्; इत्युक्ताः पुनराहुः -- स्तेयमकार्षीत् चौर्येण धनमपहार्षीदिति। तेष्वेवं वदत्सु इतरः

अपह्नुते -- नाहं तत्कर्तेति। ते च आहुः -- संदिह्यमानं स्तेयमकार्षीः त्वमस्य धनस्येति। तस्ंमिश्च अपह्नुवाने आहुः --

परशुमस्मै तपतेति शोधयत्वात्मानमिति। स यदि तस्य स्तैन्यस्य कर्ता भवति बहिश्चापह्नुते, स वंभूतः तत वानृतमन्यथाभूतं

सन्तमन्यथात्मानं कुरुते। स तथा अनृताभिसंधोऽनृतेनात्मानमन्तर्धाय व्यवहितं कृत्वा परशुं तप्तं मोहात्प्रतिगृह्णाति, स दह्यते,

अथ हन्यते राजपुरुषैः स्वकृतेनानृताभिसंधिदोषेण॥

त इह व्याघ्रों वा स्हिंो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ 3

(2) -- अथ यदि तस्य कर्मणः अकर्ता भवति, तत व सत्यमात्मानं कुरुते। स सत्येन तया स्तैन्याकर्तृतया आत्मानमन्तर्धाय

परशुं तप्तं प्रतिगृह्णाति। स सत्याभिसंधः सन् न दह्यते सत्यव्यवधानात्, अथ मुच्यते च मृषाभियोक्तृभ्यः।

तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वेऽपि स्तेयकर्त्रकत्र्रोरनृताभिसंधो दह्यते न तु सत्याभिसंधः॥

अध्याय 7

 

स यो ध्यानं ब्रह्मेत्युपास्ते यावध्दयानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो धयानाद्भूय

इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ 2 ॥ इति षष्ठः खण्डः ॥ 6

(1) -- यदा वै मनुत इति। मतिः मननं तर्कः। इति अष्टादशखण्डभाष्यम्॥

विज्ञानं वाव ध्यानाद्भूयो विज्ञानेन वा

ग्वेदं विजानाति यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां

क्षत्त्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चाप च तेज च देवाँश्च मनुष्याँश्च पशूँश्च वयाँसि च

तृणवनस्पतीत्र्छ्वापदान्याकीटपतङ्गपिपीलिकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव

विजानाति विज्ञानमुपास्स्वेति ॥ 1

(1 -- 2) -- बलं वाव विज्ञानाद्भूयः। बलमित्यन्नोपयोगजनितं मनसो विज्ञये प्रतिभानसामर्थ्यम्। अनशनादृगादीनि'न वै मा

प्रतिभान्ति भो' इति श्रुतेः। शरीरेऽपि तदेवोत्थानादिसामर्थ्यं यस्माद्विज्ञानवतां शतमप्येकः प्राणी बलवानाकम्पयते यथा हस्ती

मत्तो मनुष्याणां शतं समुदितमपि। यस्मादेवमन्नाद्युपयोगनिमित्तं बलम्, तस्मात्स पुरुषः यदा बली बलेन तद्वान्भवति अथोत्थाता

उत्थानस्य कर्ता उत्तिष्ठंश्च गुरूणामाचार्यस्य च परिचरिता परिचरणस्य शुश्रूषायाः कर्ता भवति परिचरन् उपसत्ता तेषां

समीपगोऽन्तरङ्गः प्रियो भवतीत्यर्थः। उपसीदंश्च सामीप्यं गच्छन् काग्रतया आचार्यस्यान्यस्य च उपदेष्टुः गुरोर्द्रष्टा भवति।

ततस्तदुक्तस्य श्रोता भवति। तत इदमेभिरुक्तम् वमुपपद्यत इत्युपपत्तितो मन्ता भवति; मन्वानश्च बोध्दा भवति वमेवेदमिति। तत

वं निश्चित्य तदुक्तार्थस्य कर्ता अनुष्ठाता भवति विज्ञाता अनुष्ठानफलस्यानुभविता भवतीत्यर्थः। किंच बलस्य माहात्म्यम् --

बलेन वै पृथिवी तिष्ठतीत्यादि

ज्वर्थम्।

स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकान् ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य यथा कामचारो भवति

यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ 2 ॥ इति सप्तमः

खण्डः ॥ 7

(1 -- 2) -- बलं वाव विज्ञानाद्भूयः। बलमित्यन्नोपयोगजनितं मनसो विज्ञये प्रतिभानसामर्थ्यम्। अनशनादृगादीनि'न वै मा प्रतिभान्ति भो' इति श्रुतेः।

शरीरेऽपि तदेवोत्थानादिसामर्थ्यं यस्माद्विज्ञानवतां शतमप्येकः प्राणी बलवानाकम्पयते यथा हस्ती मत्तो मनुष्याणां शतं समुदितमपि।

यस्मादेवमन्नाद्युपयोगनिमित्तं बलम्, तस्मात्स पुरुषः यदा बली बलेन तद्वान्भवति अथोत्थाता उत्थानस्य कर्ता उत्तिष्ठंश्च गुरूणामाचार्यस्य च परिचरिता

परिचरणस्य शुश्रूषायाः कर्ता भवति परिचरन् उपसत्ता तेषां समीपगोऽन्तरङ्गः प्रियो भवतीत्यर्थः। उपसीदंश्च सामीप्यं गच्छन् काग्रतया आचार्यस्यान्यस्य च

उपदेष्टुः गुरोर्द्रष्टा भवति। ततस्तदुक्तस्य श्रोता भवति। तत इदमेभिरुक्तम् वमुपपद्यत इत्युपपत्तितो मन्ता भवति; मन्वानश्च बोध्दा भवति वमेवेदमिति। तत वं

निश्चित्य तदुक्तार्थस्य कर्ता अनुष्ठाता भवति विज्ञाता अनुष्ठानफलस्यानुभविता भवतीत्यर्थः। किंच बलस्य माहात्म्यम् -- बलेन वै पृथिवी तिष्ठतीत्यादि

ज्वर्थम्। इति अष्टमखण्डभाष्यम्॥

चित्तं वाव सङ्कल्पाद्भूयो यदा वै चेतयतेऽथ सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा कं भवन्ति मन्त्रेषु कर्माणि ॥ 1

(1) -- संकल्पो वाव मनसो भूयान्। संकल्पोऽपि मनस्यनवत् अन्तःकरणवृत्तिः, कर्तव्याकर्तव्यविषयविभागेन समर्थनम्।

विभागेन हि समर्थिते विषये चिकीर्षाबुध्दिः मनस्यनानन्तरं भवति। कथम्? यदा वै संकल्पयते कर्तव्यादिविषयान्विभजते -- इदं

कर्तुं युक्तम् इदं कर्तुमयुक्तमिति, अथ मनस्यति मन्त्रानधीयीयेत्यादि। अथ अनन्तरं वाचम् इर्रयति मन्त्राद्युच्चारणे। तां च वाचम्

उ नाम्नि नामोच्चारणनिमित्तं विवक्षां कृत्वा इर्रयति। नाम्नि नामसामान्ये मन्त्राः शब्दविशेषाः सन्तः कं भवन्ति

अन्तर्भवन्तीत्यर्थः। सामान्ये हि विशेषः अन्तर्भवति। मन्त्रेषु कर्माण्येकं भवन्ति। मन्त्रप्रकाशितानि कर्माणि क्रियन्ते,

अमन्त्रकमस्ति कर्म। यध्दि मन्त्रप्रकाशनेन लब्धसत्ताकं सत् कर्म, ब्राह्मणेनेदं कर्तव्यम् अस्मै फलायेति विधीयते,

याप्युत्पत्तिर्ब्राह्मणेषु कर्मणां दृश्यते, सापि मन्त्रेषु लब्धसत्ताकानामेव कर्मणां स्पष्टीकरणम्। न हि मन्त्राप्रकाशितं कर्म किंचित्

ब्राह्मणे उत्पन्नं दृइयते। त्रयीविहितं कर्मेति प्रसिध्दं लोके; त्रयीशब्दश्च

ग्यजुःसामसमाख्या। मन्त्रेषु कर्माणि कवयो यान्यपश्यन् -- इति च आथर्वणे। तस्माद्युक्तं मन्त्रेषु कर्माण्येकं भवन्तीति।

तानि ह वा तानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद

यद्वा अयं विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविञ्चित्तवान्भवति तस्मा वोत शुश्रूषन्ते चित्तँ ह्येवैषामेकायनं चित्तमात्मा चित्तं

प्रतिष्ठा चित्तमुपास्स्वेति ॥ 2

(2) -- तानि ह वा तानि मनआदीनि, संकल्पैकायनानि संकल्पः को अयनं गमनं प्रलयः येषां तानि संकल्पैकायनानि, संकल्पात्मकानि उत्पत्तौ, संकल्पे

प्रतिष्ठितानि स्थितौ। समक्लृपतां संकल्पं कृतवत्याविव हि द्यौश्च पृथिवी च द्यावापृथिवी, द्यावापृथिव्यौ निश्चले लक्ष्येते। तथा समकल्पेतां वायुश्चाकाशं च

तावपि संकल्पं कृतवन्ताविव। तथा समकल्पन्त आपश्च तेजश्च, स्वेन रूपेण निश्चलानि लक्ष्यन्ते। यतस्तेषां द्यावापृथिव्यादीनां संक्लृप्त्यै संकल्पनिमित्तं वर्षं

संकल्पते समर्थीभवति। तथा वर्षस्य संक्लृप्त्यै संकल्पनिमित्तम् अन्नं संकल्पते। वृष्टेर्हि अन्नं भवति। अन्नस्य संक्लृप्त्यै प्राणाः संकल्पन्ते। अन्नमया हि प्राणाः

अन्नोपष्टम्भकाः।'अन्नं दाम' इति हि श्रुतिः। तेषां संक्लृप्त्यै मन्त्राः संकल्पन्ते। प्राणवान्हि मन्त्रानधीते नाबलः। मन्त्राणां हि संक्लृप्त्यै कर्माण्यग्निहोत्रादीनि

संकल्पन्ते अनुष्ठीयमानानि मन्त्रप्रकाशितानि समर्थीभवन्ति फलाय। ततो लोकः फलं संकल्पते कर्मकर्तृसमवायितया समर्थीभवतीत्यर्थः। लोकस्य संक्लृप्त्यै

सर्वं जगत् संकल्पते स्वरूपावैकल्याय। तध्दीदं सर्वं जगत् यत्फलावसानं तत्सर्वं संकल्पमूलम्। अतः विशिष्टः स ष संकल्पः। अतः संकल्पमुपास्स्व --

इत्युक्त्वा फलमाह तदुपासकस्य।

स य िचत्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान् ध्रुवः प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावञ्चित्तस्य

गतं तत्रास्य यथाकामचारो भवति य िचत्तं ब्रह्मेत्युपास्तेऽस्ति भगव िचत्ताद्भूय इति चित्ताद्वाव भूयोऽस्तीति तन्मे

भगवान्ब्रवीत्विति ॥ 3 ॥ इति पञ्चमः खण्डः ॥ 5

(3) -- स यः संकल्पं ब्रह्मेति ब्रह्मबुद्ध्या उपास्ते, संक्लृप्तान्वै धात्रा अस्येमे लोकाः फलमिति क्लृप्तान् समर्थितान् संकल्पितान् स विद्वान् ध्रुवान् नित्यान्

अत्यन्ताध्रुवापेक्षया, ध्रुवश्च स्वयम्, लोकिनो हि अध्रुवत्वे लोके ध्रुवक्लृप्तिव्यर्थेति ध्रुवः सन् प्रतिष्ठितानुपकरणसंपन्नानित्यर्थः, पशुपुत्रादिभिः प्रतितिष्ठतीति

दर्शनात्, स्वयं च प्रतिष्ठितः आत्मीयोपकरणसंपन्नः अव्यथमानान् अमित्रादित्रासरहितान् अव्यथमानश्च स्वयम् अभिसिध्यति अभिप्राप्नोतीत्यर्थः। यावत्संकल्पस्य

गतं संकल्पगोचरः तत्रास्य यथाकामचारो भवति, आत्मनः संकल्पस्य, न तु सर्वेषां संकल्पस्येति, उत्तरफलविरोधात्। यः संकल्पं ब्रह्मेत्युपास्ते इत्यादि पूर्ववत्।

इति चतुर्थखण्डभाष्यम्॥

ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव द्यर्ौध्यायन्तीवापो ध्यायन्तीव पर्वता ध्यायन्तीव

देवमनुष्यास्तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादाँशा इवैव ते भवन्त्यथ येऽल्पाः कलहिनः पिशुना

उपवादिनस्तऽथ ये प्रभवा ध्यानापादाँशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ 1

(1) -- आशा वाव स्मराद्भूयसी, आशा अप्राप्तवस्त्वाकाङ्क्षा, आशा तृष्णा काम इति यामाहुः पर्यायैः; सा च स्मराद्भूयसी। कथम्? आशया हि

अन्तःकरणस्थया स्मरति स्मर्तव्यम्। आशाविषयरूपं स्मरन् असौ स्मरो भवति। अतः आशेध्दः आशया अभिवर्धितः स्मरभूतः स्मरन्

गादीन्मन्त्रानधीते; अधीत्य च तदर्थं ब्राह्मणेभ्यो विधींश्च श्रुत्वा कर्माणि कुरुते तत्फलाशयैव; पुत्रांश्च पशूंश्च कर्मफलभूतान्

इच्छते अभिवाञ्छति; आशयैव तत्साधनान्यनुतिष्ठति। इमं च लोकम् आशेध्द व स्मरन् लोकसंग्रहहेतुभिरिच्छते। अमुं च लोकम्

आशेध्दः स्मरन् तत्साधनानुष्ठानेन इच्छते। अतः आशारशनावबध्दं स्मराकाशादिनामर्पयन्तं जगच्चक्रीभूतं प्रतिप्राणि। अतः

आशायाः स्मरादपि भूयस्त्वमित्यत आशामुपास्स्व।

स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति तन्मे

भगवान्ब्रवीत्विति ॥ 2 ॥ इति तृतीयः खण्डः ॥ 3

(2) -- यस्त्वाशां ब्रह्मेत्युपास्ते श्रृणु तस्य फलम् -- आशया सदोपासितया अस्योपासकस्य सर्वे कामाः समृध्यन्ति समृध्दिं

गच्छन्ति। अमोघा ह अस्य आशिषः प्रार्थनाः सर्वाः भवन्ति; यत्प्रार्थितं सर्वं तदवश्यं भवतीत्यर्थः। यावदाशाया गतमित्यादि

पूर्ववत्। इति चतुर्दशखण्डभाष्यम्॥

(1) -- आपो वाव अन्नाद्भूयस्य अन्नकारणत्वात्। यस्मादेवं तस्मात् यदा यस्मिन्काले सुवृष्टिः सस्यहिता शोभना वृष्टिः न

भवति, तदा व्याधीयन्ते प्राणा दुःखिनो भवन्ति। किंनिमित्तमिति, आह -- अन्नमस्मिन्संवत्सरे नः कनीयः अल्पतरं भविष्यतीति।

अथ पुनर्यदा सुवृष्टिर्भवति, तदा आनन्दिनः सुखिनः हृष्टाः प्राणाः प्राणिनः भवन्ति अन्नं बहु प्रभूतं भविष्यतीति।

अप्संभवत्वान्मूर्तस्य अन्नस्य आप वेमा मूर्ताः मूर्तभेदाकारपरिणता इति मूर्ताः -- येयं पृथिवी यदन्तंरिक्षमित्यादि। आप वेमा

मूर्ताः; अतः अप उपास्स्वेति।

सङ्कल्पो वाव मनसो भूयान्यदा वै सङ्कल्पयतेऽथ मनस्यन्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा कं भवन्ति मन्त्रेषु कर्माणि ॥ 1

(2) -- फलम् -- स यः अपो ब्रह्मेत्युपास्ते आप्नोति सर्वान्कामान् काम्यान्मूर्तिमतो विषयानित्यर्थः। अप्संभवत्वाच्च

तृप्तेरम्बूपासनात्तृप्तिमांश्च भवति। समानमन्यत्। इति दशमखण्डभाष्यम्॥

तानि ह वा तानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समक्लृपतां द्यावापृथिवी समकल्पेतां वायु चाकाशं च समकल्पन्ताप च

तेज च तेषाँ संक्लृप्त्यै वर्षं सङ्कल्पते वर्षस्य संक्लृप्त्या अन्नँ सङ्कल्पतेऽन्नस्य संक्लृप्त्यै प्राणाः सङ्कल्पन्ते प्राणानाँ संक्लृप्तयै मन्त्राः सङ्कल्पन्ते मन्त्राणाँ

संक्लृप्तयै कर्माणि सङ्कल्पन्ते कर्मणाँ संक्लृप्त्ये लोकः सङ्कल्पते लोकस्य संक्लृप्त्यै सर्वँ सङ्कल्पते स ष सङ्कल्पः सङ्कल्पमुपा स्स्वेति ॥ 2

(1) -- आकाशो वाव तेजसो भूयान्, वायुसहितस्य तेजसः कारणत्वाद्व्योम्नः।'वायुमागृह्य' इति तेजसा सहोक्तः वायुरिति

पृथगिह नोक्तस्तेजसः। कारणं हि लोके कार्याद्भूयो दृष्टम् -- यथा घटादिभ्यो मृत्, तथा आकाशो वायुसहितस्य तेजसः

कारणमिति ततो भूयान्। कथम्? आकाशे वै सूर्याचन्द्रमसावुभौ तेजोरूपौ विद्युन्नक्षत्राण्यग्निश्च तेजोरूपाण्याकाशेऽन्तः। यच्च

यस्यान्तर्वर्ति तदल्पम्, भूय इतरत्। किंच आकाशेन आह्वयति च अन्यमन्यः; आहूतश्चेतरः आकाशेन शृणोति; अन्योक्तं च

शब्दम् अन्यः प्रतिशृणोति; आकाशे रमते क्रीडत्यन्योन्यं सर्वः; तथा न रमते च आकाशे बन्ध्वादिवियोगे; आकाशे जायते,

मूर्तेनावष्टब्धे। तथा आकाशमभि लक्ष्य अङ्कुरादि जायते, न प्रतिलोमम्। अतः आकाशमुपास्स्व।

स यः सङ्कल्पं ब्रह्मेत्युपास्ते क्लृप्तान्वै स लोकान्ध्रुवान् ध्रुवः प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावत्सङ्कल्पस्य गतं तत्रास्य

यथाकामचारो भवति यः सङ्कल्पं ब्रह्मेत्युपास्तेऽस्वि भगवः सङ्कल्पाद्भूय इति सङ्कल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ 3 ॥ इति चतुर्थः

खण्डः ॥ 4

(2) -- फलं शृणु -- आकाशवतो वै विस्तारयुक्तान्स विद्वाँल्लोकान्प्रकाशवतः, प्रकाशाकाशयोर्नित्यसंबन्धात्प्रकाशवतश्च

लोकानसंबाधान् संबाधनं संबाधः संबाधोऽन्योन्यपीडा तद्रहितानसंबाधान् उरुगायवतः विस्तीर्णगतीन्विस्तीर्णप्रचाराँल्लोकान्

अभिसिध्यति। यावदाकाशस्येत्याद्युक्तार्थम्। इति द्वादशखण्डभाष्यम्॥

स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे

भगवान्ब्रवीत्विति ॥ 2 ॥ इति द्वितीयः खण्डः ॥ 2

(1) -- वाग्वाव। वागिति इन्द्रियं जिह्वामूलादिष्वष्टसु स्थानेषु स्थितं वर्णानामभिव्यञ्जकम्। वर्णाश्च नामेति नाम्नो

वाग्भूयसीत्युच्यते। कार्याध्दि कारणं भूयो दृष्टं लोके -- यथा पुत्रात्पिता, तद्वत्। कथं च वाङ्नाम्नो भूयसीति, आह -- वाग्वा

ग्वेदं विज्ञापयति -- अयम्

ग्वेद इति। तथा यजुर्वेदमित्यादि समानम्। हृदयज्ञं हृदयप्रियम्; तद्विपरीतमहृदयज्ञम्। यत् यदि वाङ् नाभविष्यत् धर्मादि न

व्यज्ञापयिष्यत्, वागभावे अध्ययनाभावः अध्ययनाभावे तदर्थश्रवणाभावः तच्छ्रवणाभावे धर्मादि न व्यज्ञापयिष्यत् न

विज्ञातमभविष्यदित्यर्थः। तस्मात् वागेवैतत् शब्दोच्चारणेन सर्वं विज्ञापयति। अतः भूयसी वाङ्नाम्नः। तस्माद्वाचं ब्रह्मेत्युपास्स्व।

(2) -- समानमन्यत्। इति द्वितीयखण्डभाष्यम्॥

यदा वै निस्तिष्ठत्यथ श्रद्दधाति नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति ॥ 1 ॥ इति विंशः

खण्डः ॥ 20

(1) -- तेजो वाव अद्भ्यो भूयः, तेजसोऽप्कारणत्वात्। कथमप्कारणत्वमिति, आह -- यस्मादब्योनिस्तेजः, तस्मात् तद्वा तत्तेजो

वायुमागृह्य अवष्टभ्य स्वात्मना निश्चलीकृत्य वायुम् आकाशमभितपति आकाशमभिव्याप्नुवत्तपति यदा, तदा आहुर्लौकिकाः --

निशोचति संतपति सामान्येन जगत्, नितपति देहान्, अतो वर्षिष्यति वै इति। प्रसिध्दं हि लोके कारणमभ्युद्यतं दृष्टवतः कार्यं

भविष्यतीति विज्ञानम्। तेज व तत्पूर्वमात्मानमुद्भूतं दर्शयित्वा अथ अनन्तरम् अपः सृजते, अतः अप्स्रष्टृत्वाद्भूयोऽद्भ्यस्तेजः।

किंचान्यत्, तदेतत्तेज व स्तनयित्नुरूपेण वर्षहेतुर्भवति। कथम्? ऊर्ध्वाभिश्च ऊर्ध्वगाभिः विद्युद्भिः तिरश्चीभिश्च

तिर्यग्गताभिश्च सह आह्रादाः स्तनयनशब्दाश्चरन्ति। तस्मात्तद्दर्शनादाहुर्लौकिकाः -- विद्योतते स्तनयति, वर्षिष्यति वै

इत्याद्युक्तार्थम्। अतस्तेज उपास्स्वेति।

यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ॥ 1 ॥ इत्येकविंशः खण्डः

21

(2) -- तस्य तेजस उपासनफलम् -- तेजस्वी वै भवति। तेजस्वत व च लोकान्भास्वतः प्रकाशवतः अपहततमस्कान्

बाह्याध्यात्मिकाज्ञानाद्यपनीततमस्कान् अभिसिध्यति।

ज्वर्थमन्यत्। इति कादशखण्डभाष्यम्॥

यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा

तदमृतमथ यदल्पं तन्मर्त्यं स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा न महिम्नीति ॥ 1

(1) -- अन्नं वाव बलाद्भूयः, बलहेतुत्वात्। कथमन्नस्य बलहेतुत्वमिति, उच्यते -- यस्माद्बलकारणमन्नम्, तस्मात् यद्यपि कश्चिद्दश रात्रीर्नानीयात्,

सोऽन्नोपयोगनिमित्तस्य बलस्य हान्या म्रियन्ते; यद्यु ह जीवेत् -- दृश्यन्ते हि मासमप्यननन्तो जीवन्तः -- अथवा स जीवन्नपि अद्रष्टा भवति गुरोरपि, तत व

अश्रोतेत्यादि पूर्वविपरीतं सर्वं भवति। अथ यदा बहून्यहान्यनशितः दर्शनादिक्रियास्वसमर्थः सन् अन्नस्यायी, आगमनम् आयः अन्नस्य प्राप्तिरित्यर्थः, सः यस्य

विद्यते सोऽन्नस्थायी। आयै इत्येतद्वर्णव्यत्ययेन। अथ अन्नस्याया इत्यपि पाठे वमेवार्थः, द्रष्टेत्यादिकार्यश्रवणात्। दृश्यते हि अन्नोपयोगे दर्शनादिसामर्थ्यम्,

तदप्राप्तौ; अतोऽन्नमुपास्स्वेति।

गोअ वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति नाहमेवं व्रवीमि ब्रवीमीति होवाचान्यो ह्यन्यस्मिन्प्रतिष्ठित

इति ॥ 2 ॥ इति चतुर्विंशः खण्डः ॥ 24

(2) -- फलं च अन्नवतः प्रभूतान्नान्वै स लोकान् पानवतः प्रभूतोदकांश्च अन्नपानयोर्नित्यसंबन्धात् लोकानभिसिध्यति। समानमन्यत्। इति नवमखण्डभाष्यम्॥

मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा

मनस्यति मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्राँश्च पशुँश्चेच्छेयेत्यथेच्छत इमं च लोकममुं चेच्छेयेत्यथेच्छते

मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥ 1

(1) -- नामोपक्रममाशान्तं कार्यकारणत्वेन निमित्तनैमित्तिकत्वेन च उत्तरोत्तरभूयस्तया अवस्थितं स्मृतिनिमित्तसद्भावमाशारशनापशैर्विपाशितं सर्वं सर्वतो

बिसमिव तन्तुभिर्यस्मिन्प्राणे समर्पितम्, येन च सर्वतो व्यापिना अन्तर्बहिर्गतेन सूत्रे मणिगणा इव सूत्रेण ग्रथितं विधृतं च, स ष प्राणो वा आशाया भूयान्।

कथमस्य भूयस्त्वमिति, आह दृष्टान्तेन समर्थयन् तद्भूयस्त्वम् -- यथा वै लोके रथचक्रस्य अराः रथनाभौ समर्पिताः संप्रोताः संप्रवेशिता इत्येतत्,

वमस्ंमिल्लिङ्गसंघातरूपे प्राणे प्रज्ञात्मनि दैहिके मुख्ये -- यस्मिन्परा देवता नामरूपव्याकरणाय आदर्शादौ प्रतिबिम्बवज्जीवेन आत्मना अनुप्रविष्टा; यश्च

महाराजस्येव सर्वाधिकारीश्वरस्य,'कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत' इति श्रुतेः; यस्तु

च्छायेवानुगत ईश्वरम्,'तद्यथा रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता वमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स ष प्राण व प्रज्ञात्मा' इति

कौषीतकिनाम् -- अत वमस्मिन्प्राणे सर्वं यथोक्तं समर्पितम्। अतः स ष प्राणोऽपरतन्त्रः प्राणेन स्वशक्त्यैव याति, नान्यकृतं गमनादिक्रियास्वस्य

सामर्थ्यमित्यर्थः। सर्वं क्रियाकारकफलभेदजातं प्राण व, न प्राणाद्बहिर्भूतमस्तीति प्रकरणार्थः। प्राणः प्राणं ददाति। यद्ददाति तत्स्वात्मभूतमेव। यस्मै ददाति

तदपि प्राणायैव। अतः पित्राद्याख्योऽपि प्राण व।

यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रध्दा त्वेव विजिज्ञासितव्येति श्रध्दां भगवो विजिज्ञास इति ॥ 1

इत्येकोनविंशः खण्डः ॥ 19

(2) -- कथं पित्रादिशब्दानां प्रसिध्दार्थोत्सर्गेण प्राणविषयत्वमिति, उच्यते -- सति प्राणे पित्रादिषु पित्रादिशब्दप्रयोगात् तदुत्क्रान्तौ च प्रयोगाभावात्। कथं

तदिति, आह -- स यः कश्चित्पित्रादीनामन्यतमं यदि तं भृशमिव तदननुरूपमिव किंचिद्वचनं त्वंकारादियुक्तं प्रत्याह, तदैनं पर्ाश्वस्था आहुः विवेकिनः --

धिक्त्वा अस्तु धिगस्तु त्वामित्येवम्। पितृहां वै त्वं पितुर्हन्तेत्यादि।

वाग्वाव नाम्नो भूयसी वाग्वा

ग्वेदं विज्ञापयति यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां

क्षत्त्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चाप च तेज च देवाँश्च मनुष्याँश्च पशूँश्च वयाँश्च च

तृणवनस्पतीञ् वापदान्याकीटपतङ्गपिपीलिकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो

व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ 1

(3) -- अथ नानेव उत्क्रान्तप्राणान् त्यक्तदेहनाथान् यद्यपि शूलेन समासं समस्य व्यतिषंदहेत् व्यत्यस्य संदहेत्, वमप्यतिक्रूरं

कर्म समासव्यत्यासादिप्रकारेण दहनलक्षणं तद्देहसंबध्दमेव कुर्वाणं नैवैनं ब्रूयुः पितृहेत्यादि। तस्मादन्वयव्यतिरेकाभ्यामवगम्यते

तत्पित्राद्याख्योऽपि प्राण वेति।

एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ॥ 1 ॥ इति षोडशः

खम्डः ॥ 16

(4) -- तस्मात् प्राणो ह्येवैतानि पित्रादीनि सर्वाणि भवति चलानि स्थिराणि च। स वा ष प्राणविदेवं यथोक्तप्रकारेण पश्यन्

फलतो अनुभवन् वं मन्वानः उपपत्तिभिश्चिन्तयन् वं विजानन् उपपत्तिभिः संयोज्य वमेवेति निश्चयं कुर्वन्नित्यर्थः।

मननविज्ञानाभ्यां हि संभूतः शास्त्रार्थो निश्चितो दृष्टो भवेत्। अत वं पश्यन् अतिवादी भवति नामाद्याशान्तमतीत्य वदनशीलो

भवतीत्यर्थः। तं चेद्ब्रूयुः तं ब्रह्मादिस्तम्बपर्यन्तस्य हि जगतः प्राण आत्मा अहमिति ब्रुवाणं यदि ब्रूयुः अतिवाद्यसीति, बाढम्

अतिवाद्यस्मीति ब्रूयात्, न अपह्नुवीत। कस्माध्दि असावपह्नुवीत? यत्प्राणं सर्वेश्वरम् अयमहमस्मि इत्यात्मत्वेनोपगतः। इति

पञ्चदशखण्डभाष्यम्॥

(1) -- चित्तं वाव संकल्पाद्भूयः। चित्तं चेतयितृत्वं प्राप्तकालानुरूबोधवत्त्वम् अतीतानागतविषयप्रयोजननिरूपणसामर्थ्यं च,

तत्संकल्पादपि भूयः। कथम्? यदा वै प्राप्तं वस्तु इदमेवं प्राप्तमिति चेतयते, तदा तदादानाय वा अपोहाय वा अथ संकल्पयते

अथ मनस्यतीत्यादि पूर्ववत्।

यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ॥ 1 ॥ इति

सप्तदशः खण्डः ॥ 17

(2) -- तानि संकल्पादीनि कर्मफलान्तानि चित्तैकायनानि चित्तात्मानि चित्तोत्पत्तीनि चित्ते प्रतिष्ठितानि चित्तस्थितानीत्यपि

पूर्ववत्। किंच चित्तस्य माहात्म्यम्। यस्माच्चित्तं संकल्पादिमूलम्, तस्मात् यद्यपि बहुवित् बहुशास्त्रादिपरिज्ञानवान्सन् अचित्तो

भवति प्राप्तादिचेतयितृत्वसामर्थ्यविरहितो भवति, तं निपुणाः लौकिकाः नायमस्ति विद्यमानोऽप्यसत्सम वेति नमाहुः। यच्चायं

किंचित् शास्त्रादि वेद श्रुतवान् तदप्यस्य वृथैवेति कथयन्ति। कस्मात्? यद्ययं विद्वान्स्यात् इत्थमेवमचित्तो न स्यात्, तस्मादस्य

श्रुतमप्यश्रुतमेवेत्याहुरित्यर्थः। अथ अल्पविदपि यदि चित्तवान्भवति तस्मा तस्मै तदुक्तार्थग्रहणायैव उत अपि शुश्रूषन्ते

श्रोतुमिच्छन्ति तस्माच्च। चित्तं ह्येवैषां संकल्पादीनाम् कायनमित्यादि पूर्ववत्।

यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति ॥ 1 ॥ इत्यष्टादशः खण्डः ॥

18

(3) -- चितान् उपचितान्बुध्दिमद्गुणैः स चित्तोपासकः ध्रुवानित्यादि च उक्तार्थम्। इति पञ्चमखण्डभाष्यम्॥

प्राणो वाव आशाया भूयान्यथा वा अरा नाभौ समर्पिता वमस्मिन्प्राणें सर्वं समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो

माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ 1

(1) -- अधीहि अधीष्व भगवः भगवन्निति ह किल उपससाद। अधीहि भगव इति मन्त्रः। सनत्कुमारं योगीश्वरं ब्रह्मिष्ठं नारदः

उपसन्नवान्। तं न्यायतः उपसन्नं ह उवाच -- यदात्मविषये किंचिद्वेत्थ तेन तत्प्रख्यापनेन मामुपसीद इदमहं जाने इति, ततः

अहं भवतः विज्ञानात् ते तुभ्यम् ऊर्ध्वं वक्ष्यामि, इत्युक्तवति स ह उवाच नारदः।

स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किञ्ािचद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि

भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ 2

(2) --

ग्वेदं भगवः अध्येमि स्मरामि,'यद्वेत्त्थ' इति विज्ञानस्य पृष्टत्वात्। तथा यजुर्वेदं सामवेदमार्थवर्णं चतुर्थं वेदं वेदशब्दस्य प्रकृतत्वात् इतिहासपुराणं पञ्चमं वेदं

वेदानां भारतपञ्चमानां वेदं व्याकरणमित्यर्थः। व्याकरणेन हि पदादिविभागशः

ग्वेदादयो ज्ञायन्ते; पित्र्यं श्राध्दकल्पम्; राशिं गणितम्; दैवम् उत्पातज्ञानम्; निधिं महाकालादिनिदिशास्त्रम्; वाकोवाक्यं

तर्कशास्त्रम्; कायनं नीतिशास्त्रम्; देवविद्यां निरुक्तम्; ब्रह्मणः

ग्यजुःसामाख्यस्य विद्यां ब्रह्मविद्यां शिक्षाकल्पच्छन्दश्चितयः; भूतविद्यां भूततन्त्रम्; क्षत्रविद्यां धनुर्वेदम्; नक्षत्रविद्यां ज्यौतिषम्; सर्पदेवजनविद्यां सर्पविद्यां गारुडं

देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्यशिल्पादिविज्ञानानि; तत्सर्वं हे भगवः अध्येमि।

अथ यद्यप्येनानुत्कान्तप्राणाञ्छूलेन समासं व्यतिषन्दहेन्नेवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति

नाचार्यहासीति न ब्राह्मणहासीति ॥ 3

(3) -- सोऽहं भगवः तत्सर्वं जानन्नपि मन्त्रविदेवास्मि शब्दार्थमात्रविज्ञानवानेवास्मीत्यर्थः। सर्वा हि शब्दः अभिधानमात्रम् अभिधानं च सर्वं मन्त्रेष्वन्तर्भवति।

मन्त्रविदेवास्मि मन्त्रवित्कर्मविदित्यर्थः।'मन्त्रेषु कर्माणि' इति हि वक्ष्यति। न आत्मवित् न आत्मानं वेद्मि। नन्वात्मापि मन्त्रैः प्रकाश्यत वेति कथं मन्त्रविच्चेत्

नात्मवित्? , अभिधानाभिधेयभेदस्य विकारत्वात्। न च विकार आत्मेष्यते। नन्वात्माप्यात्मशब्देन अभिधीयते। न,'यतो वाचो निवर्तन्ते','यत्र नान्यत्पश्यति'

इत्यादिश्रुतेः। कथं तर्हि'आत्मैवाधस्तात्''स आत्मा' इत्यादिशब्दाः आत्मानं प्रत्याययन्ति? नैष दोषः। देहवति प्रत्यगात्मनि भेदविषये प्रयुज्यमानः शब्दः

देहादीनामात्मत्वे प्रत्याख्यायमाने यत्परिशिष्टं सत्, अवाच्यमपि प्रत्याययति -- यथा सराजिकायां दृश्यमानायां सेनायां छत्रध्वजपताकादिव्यवहिते

अदृश्यमानेऽपि राजनि ष राजा दृश्यत इति भवति शब्दप्रयोगः; तत्र कोऽसौ राजेति राजविशेषनिरूपणायां दृश्यमानेतरप्रत्याख्याने अन्यस्मिन्नदृश्यमानेऽपि

राजनि राजप्रतीतिर्भवेत् -- तद्वत्। तस्मात्सोऽहं मन्त्रवित् कर्मविदेवास्मि, कर्मकार्यं च सर्वं विकार इति विकारज्ञ वास्मि, न आत्मवित् न आत्मप्रकृतिस्वरूपज्ञ

इत्यर्थः। अत वोक्तम्'आचार्यवान्पुरुषो वेद' इति;'यतो वाचो निवर्तन्ते' इत्यादिश्रुतिभ्यश्च। श्रुतमाग मज्ञानमस्त्येव हि यस्मात् मे मम भगवद्दृशेभ्यो युष्मत्स

दृशेभ्यः तरत्ति अतिक्रामति शोकं मनस्तापम् अकृतार्थबुध्दिताम् आत्मवित् इति; अतः सोऽहमनात्मवित्त्वात् हे भगवः शोचामि अकृतार्थबुद्ध्या संतप्ये सर्वदा; तं

मा मां शोकस्य शोकसागरस्य पारम् अन्तं भगवान् तारयतु आत्मज्ञानोडुपेन कृतार्थबुध्दिमापादयतु अभयं गमयत्वित्यर्थः। तम् वमुक्तवन्तं ह उवाच -- यद्वै किंच

तदध्यगीष्ठाः अधीतवानसि, अध्ययनेन तदर्थज्ञानमुपलक्ष्यते, ज्ञातवानसीत्येतत्, नामैवैतत्,'वाचारम्भणं विकारो नामधेयम्' इति श्रुतेः।

प्राणो ह्येवैतानि सर्वाणि भवति स वा ष वं पश्यन्नेवं मन्वान वं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति

ब्रूयान्नापह्नुवीत ॥ 4 ॥ इति पञ्चदशः खण्डः ॥ 15

(4) -- नाम वा

ग्वेदो यजुर्वेद इत्यादि नामैवैतत्। नामोपास्स्व ब्रह्मेति ब्रह्मबुद्ध्या -- यथा प्रतिमां विष्णुबुद्ध्या उपास्ते, तद्वत्।

स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स लोकान्प्रकाशवतोऽसम्बाधानुरुगायवतोऽभिसिध्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं

ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इत्याकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ 2 ॥ इति द्वादशः खण्डः॥ 12

(5) -- स यस्तु नाम ब्रह्मेत्युपास्ते, तस्य यत्फलं भवति, तच्छृणु -- यावन्नाम्नो गतं नाम्नो गोचरं तत्र तस्मिन् नामविषये अस्य

यथाकामचारः कामचरणं राज्ञ इव स्वविषये भवति। यो नाम ब्रह्मेत्युपास्ते इत्युपसंहारः। किमस्ति भगवः नाम्नो भूयः अधिकतरं

यद्ब्रह्मदृष्टयर्हमन्यदित्यभिप्रायः। सनत्कुमार आह -- नाम्नो वाव भूयः अस्त्येवेति। उक्त आह -- यद्यस्ति तन्मे भगवान्ब्रवीतु

इति। इति प्रथमखण्डभाष्यम्॥

स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न स्मरन्तो नैव ते कञ्चन श्रृणुयुर्न मन्वीरन्न विजानीरन्यदा वाव ते स्मरेयुरथ श्रृणुयुरथ मन्वीरन्नथ

विजानीरन्स्मरेण वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वैति ॥ 1

(1) -- विज्ञानं वाव ध्यानाद्भूयः। विज्ञानं शास्त्रार्थविषयं ज्ञानं तस्य ध्यानकारणत्वात् ध्यानाद्भूयस्त्वम्। कथं च तस्य

भूयस्त्वमिति, आह -- विज्ञानेन वै

ग्वेदं विजानाति अयमृग्वेद इति प्रमाणतया यस्यार्थज्ञानं ध्यानकारणम्। तथा यजुर्वेदमित्यादि। किंच पश्वादिंश्च धर्माधर्मौ शास्त्रसिध्दौ साध्वसाधुनी लोकतः

स्मार्ते वा दृष्टविषयं च सर्वं विज्ञानेनैव विजानातीत्यर्थ। तस्माद्युक्तं ध्यानाद्विज्ञानस्य भूयस्त्वम्। अतो विज्ञानमुपास्स्वेति।

स यः ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः स्मराद्भूय इति

स्मराद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ 2 ॥ इति त्रयोदशः खण्डः ॥ 13

(2) -- श्रृणु उपासनफलं विज्ञानवतः। विज्ञानं येषु लोकेषु तान्विज्ञानवतो लोकान् ज्ञानवतश्च अभिसिध्यति अभिप्राप्नोति। विज्ञानं शास्त्रार्थविषयं ज्ञानम्,

अन्यविषयं नैपुण्यम्, तद्वद्भिर्युक्ताँल्लोकान्प्राप्नोतीत्यर्थः। यावद्विज्ञानस्येत्यादि पूर्ववत्। इति सप्तमखण्डभाष्यम्॥

(1 -- 2) -- ध्यानं वाव चित्ताद्भूयः। ध्यानं नाम शास्त्रोक्तदेवताद्यालम्बनेष्वचलः भिन्नजातीयैरनन्तरितः प्रत्ययसंतानः, काग्रतेति यमाहुः। दृश्यते च ध्यानस्य

माहात्म्यं फलतः। कथम्? यथा योगी ध्यायन्निश्चलो भवति ध्यानफललाभे, वं ध्यायतीव निश्चला दृश्यते पृथिवी। ध्यायतीवान्तरिक्षमित्यादि समानमन्यत्।

देवाश्च मनुष्याश्च देवमनुष्याः मनुष्या व वा देवसमाः देवमनुष्याः शमादिगुणसंपन्नाः मनुष्याः देवस्वरूपं न जहतीत्यर्थः। यस्मादेवं विशिष्टं ध्यानम्, तस्मात् य

इह लोके मनुष्याणामेव धनैर्विद्यया गुणैर्वा महत्तां महत्त्वं प्राप्नुवन्ति धनादिमहत्त्वहेतुं लभन्त इत्यर्थः। ध्यानापादांशा इव ध्यानस्य आपादनम् आपादः

ध्यानफललाभ इत्येतत्, तस्यांशः अवयवः कला काचिद्ध्यानफललाभकलावन्त इवैवेत्यर्थः। ते भवन्ति निश्चला इव लक्ष्यन्ते न श्रुद्रा न। अथ ये पुनरल्पाः

क्षुद्राः किंचिदपि धनादिमहत्त्वैकदेशमप्राप्ताः ते पूर्वोक्तविपरीताः कलहिनः कलहशीलाः पिशुनाः परदोषोद्भासकाः उपवादिनः परदोषं सामीप्ययुक्तमेव वदितुं

शीलं येषां ते उपवादिनश्च भवन्ति। अथ ये महत्त्वं प्राप्ताः धनादिनिमित्तं ते अन्यान्प्रति प्रभवन्तीति प्रभवः विद्याचार्यराजेश्वरादयो ध्यानापादांशा

इवेत्याद्युक्तार्थम्। अतः दृश्यते ध्यानस्य महत्त्वं फलतः; अतः भूयश्चित्तात्; अतस्तदुपास्स्व इत्याद्युक्तार्थम्।

आशा वाव स्मराद्भूयस्याशेध्दो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्राँ च पशूँ चेच्छत इम् च लोकममुं चेच्छत

आशामुपास्स्वेति ॥ 1

(1 -- 2) -- ध्यानं वाव चित्ताद्भूयः। ध्यानं नाम शास्त्रोक्तदेवताद्यालम्बनेष्वचलः भिन्नजातीयैरनन्तरितः प्रत्ययसंतानः, काग्रतेति यमाहुः। दृश्यते च ध्यानस्य

माहात्म्यं फलतः। कथम्? यथा योगी ध्यायन्निश्चलो भवति ध्यानफललाभे, वं ध्यायतीव निश्चला दृश्यते पृथिवी। ध्यायतीवान्तरिक्षमित्यादि समानमन्यत्।

देवाश्च मनुष्याश्च देवमनुष्याः मनुष्या व वा देवसमाः देवमनुष्याः शमादिगुणसंपन्नाः मनुष्याः देवस्वरूपं न जहतीत्यर्थः। यस्मादेवं विशिष्टं ध्यानम्, तस्मात् य

इह लोके मनुष्याणामेव धनैर्विद्यया गुणैर्वा महत्तां महत्त्वं प्राप्नुवन्ति धनादिमहत्त्वहेतुं लभन्त इत्यर्थः। ध्यानापादांशा इव ध्यानस्य आपादनम् आपादः

ध्यानफललाभ इत्येतत्, तस्यांशः अवयवः कला काचिद्ध्यानफललाभकलावन्त इवैवेत्यर्थः। ते भवन्ति निश्चला इव लक्ष्यन्ते न श्रुद्रा न। अथ ये पुनरल्पाः

क्षुद्राः किंचिदपि धनादिमहत्त्वैकदेशमप्राप्ताः ते पूर्वोक्तविपरीताः कलहिनः कलहशीलाः पिशुनाः परदोषोद्भासकाः उपवादिनः परदोषं सामीप्ययुक्तमेव वदितुं

शीलं येषां ते उपवादिनश्च भवन्ति। अथ ये महत्त्वं प्राप्ताः धनादिनिमित्तं ते अन्यान्प्रति प्रभवन्तीति प्रभवः विद्याचार्यराजेश्वरादयो ध्यानापादांशा

इवेत्याद्युक्तार्थम्। अतः दृश्यते ध्यानस्य महत्त्वं फलतः; अतः भूयश्चित्तात्; अतस्तदुपास्स्व इत्याद्युक्तार्थम्। ॥इति षष्ठखण्डभाष्यम्॥

स य आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया गतं तत्रास्य यथाकामचारो

भवति य आशां ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ 2 ॥ इति

चतुर्दशः खण्डः ॥ 14

(1) -- एष तु वा अतिवदति, यमहं वक्ष्यामि। न प्राणविदतिवादी परमार्थतः। नामाद्यपेक्षं तु तस्यातिवादित्वम्। यस्तु भूमाख्यं सर्वातिक्रान्तं तत्त्वं परमार्थसत्यं

वेद, सोऽतिवादीत्याह -- ष तु वा अतिवदति यः सत्येन परमार्थसत्यविज्ञानवत्तया अतिवदति। सोऽहं त्वां प्रपन्नः भगवः सत्येनातिवदानि; तथा मां नियुनक्तु

भगवान्, यथा अहं सत्येनातिवदानीत्यभिप्रायः। यद्येवं सत्येनातिवदितुमिच्छसि, सत्यमेव तु तावद्विजिज्ञासितव्यमित्युक्त आह नारदः। तथास्तु तर्हि सत्यं भगवो

विजिज्ञासे विशेषेण ज्ञातुमिच्छेयं त्वत्तोऽहमिति। इति षोडशखण्डभाष्यम्॥

(1) -- यदा वै सत्यं परमार्थतः विजानाति -- इदं परमार्थतः सत्यमिति, ततः अनृतं विकारजातं वाचारम्भणं हित्वा सर्वविकारावस्थं सदेवैकं सत्यमिति तदेव

अथ वदति यद्वदति। ननु विकारोऽपि सत्यमेव,'नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः''प्राणा वै सत्यं तेषामेव सत्यम्' इति श्रुत्यन्तरात्। सत्यमुक्तं सत्यत्वं

श्रुत्यन्तरे विकारस्य, न तु परमार्थापेक्षमुक्तम्। किं तर्हि? इन्द्रियविषयाविषयत्वापेक्षं सच्च त्यच्चेति सत्यमित्युक्तं तद्वारेण च

परमार्थसत्यस्योपलब्धिर्विवक्षितेति।'प्राणा वै सत्यं तेषामेष सत्यम्' इति च उक्तम्। इहापि तदिष्टमेव। इह तु प्राणविषयात्परमार्थसत्त्यविज्ञानाभिमानाद्व्युत्थाप्य

नारदं यत्सदेव सत्यं परमार्थतो भूमाख्यम्, तद्विज्ञापयिष्यामीति ष विशेषतो विवक्षितोऽर्थः। नाविजानन्सत्यं वदति; यस्त्वविजानन्वदति

सोऽग्न्यादिशब्देनाग्न्यादीन्परमार्थसद्रूपान्मन्यमानो वदति; न तु ते रूपत्रयव्यतिरेकेण परमार्थतः सन्ति। तथा तान्यपि रूपाणि सदपेक्षया नैव सन्तीत्यतो

नाविजानन्सत्यं वदति। विजानन्नेव सत्यं वदति। न च तत्सत्यविज्ञानमविजिज्ञासितमप्रार्थितं ज्ञायत इत्याह -- विज्ञानं त्वेव विजिज्ञासितव्यमिति। यद्येवम्,

विज्ञानं भगवो विजिज्ञासे इति। वं सत्यादीनां च उत्तरोत्तराणां करोत्यन्तानां पूर्वपूर्वहेतुत्वं व्याख्येयम्। इति सप्तदशखण्डभाष्यम्॥

स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो लोकान्भास्वतोऽपहततमस्कानभिसिध्यति यावत्तेजसो गतं तत्रास्य

यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ 2

॥ इत्येकादशः खण्डः ॥ 11

(1) -- स्मरो वाव आकाशाद्भूयः, स्मरणं स्मरोऽन्तःकरणधर्मः, स आकाशाद्भूयानिति द्रष्टव्यं लिङ्गव्यत्ययेन। स्मर्तुः स्मरणे हि सति आकाशादि सर्वमर्थवत्,

स्मरणवतो भोग्यत्वात्। असति तु स्मरणे सदप्यसदेव, सत्त्वकार्याभावात्। नापि सत्त्वं स्मृत्यभावे शक्यमाकाशादीनामवगन्तुमित्यतः स्मरणस्य

आकाशाद्भूयस्त्वम्। दृश्यते हि लोके स्मरमस्य भूयस्त्वं यस्मात्, तस्माद्यद्यपि समुदिता बहव कस्मिन्नासीरन् उपविशेयुः, ते तत्र आसीनाः अन्योन्यभाषितमपि

न स्मरन्तश्चेत्स्युः, नैव ते कंचन शब्दं श्रृणुयुः; तथा न मन्वीरन्, मन्तव्यं चेत्स्मरेयुः तदा मन्वीरन्, स्मृत्यभावान्न मन्वीरन्; तथा न विजानीरन्। यदा वाव ते

स्मरेयुर्मन्तव्यं विज्ञातव्यं श्रोतव्यं च, अथ श्रृणुयुः अथ मन्वीरन् अथ विजानीरन्। तथा स्मरेण वै -- मम पुत्रा ते -- इति पुत्रान्विजानाति, स्मरेण पशून्। अतो

भूयस्त्वात्स्मरमुपास्स्वेति। उक्तार्थमन्यत्। इति त्रयोदशखण्डभाष्यम्॥

(1) -- मनः मनस्यनविशिष्टमन्तःकरणं वाचः भूयः। तध्दि मनस्यनव्यापारवत् वाचं वक्तव्ये प्रेरयति। तेन वाक् मनस्यन्तर्भवति। यच्च यस्मिन्नन्तर्भवति तत्तस्य

व्यापकत्वात् ततो भूयो भवति। यथा वै लोके द्वे वा आमलके फले द्वे वा कोले बदरफले द्वौ वा अक्षौ विभीतकफले मुष्टिरनुभवति मुष्टिस्ते फले व्याप्नोति

भुष्टौ हि ते अन्तर्भवतः, वं वाचं च नाम च आमलकादिवत् मनोऽनुभवति। स यदा पुरुषः यस्मिन्काले मनसा अन्तःकरणेन मनस्यति, मनस्यनं विवक्षाबुध्दिः,

कथं मन्त्रान् अधीयीय उच्चारयेयम् -- इत्येवं विवक्षां कृत्वा अथाधीते। तथा कर्माणि कुर्वीयेति चिकीर्षाबुध्दिं कृत्वा अथ कुरुते। पुत्रांश्च पशूंश्च इच्छेयेति

प्राप्तीच्छां कृत्वा तत्प्राप्त्युपायानुष्ठानेन अथेच्छते, पुत्रादीन्प्राप्नोतीत्यर्थः। तथा इमं च लोकम् अमुं च उपायेन इच्छेयेति तत्प्राप्त्युपायानुष्ठानेन अथेच्छते

प्राप्नोति। मनो हि आत्मा, आत्मनः कर्तृत्वं भोक्तृत्वं च सति मनसि नान्यथेति मनो हि आत्मेत्युच्यते। मनो हि लोकः, सत्येव हि मनसि लोको भवति

तत्प्राप्त्युपायानुष्ठानं च इति मनो हि लोकः यस्मात्, तस्मान्मनो हि ब्रह्म। यत वं तस्मान्मन उपास्स्वेति।

आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेनाहयत्याकाशेन श्रृणोत्याकाशेन

प्रतिश्रृणोत्याकाशे रमत आकाशे न रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ 1

(2) -- स यो मन इत्यादि समानम्॥ इति तृतीयखण्डभाष्यम्॥

स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति

नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ 5 ॥ इति प्रथमः खण्डः ॥ 1

(1) -- निष्ठा गुरुशुश्रूषादितत्परत्वं ब्रह्मविज्ञानाय। इति विंशतितमखण्डभाष्यम्॥

आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा

भवन्त्यत्रं बहु भविष्यतीत्याप वेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशत्र च वयाँसि च

तृणवनस्पतयः वापदान्याकीटपतङ्गपिपीलिकमाप वेमा मूर्ता अप उपास्स्वेति ॥ 1

(1) -- किंलक्षणोऽसौ भूमेति, आह -- यत्र यस्मिन्भूम्नि तत्त्वे न अन्यद्द्रष्टव्यमन्येन करणेन द्रष्टा अन्यो विभक्तो दृश्यात्पश्यति। तथा नान्यच्छृणोति।

नामरूपयोरेवान्तर्भावाद्विषयभेदस्य तद्ग्राहकयोरेवेह दर्शनश्रवणयोर्ग्रहणम् अन्येषां च उपलक्षणार्थत्वेन। मननं तु अत्रोक्तं द्रष्टव्यं नान्यन्मनुत इति, प्रायशो

मननपूर्वकत्वाद्विज्ञानस्य। तथा नान्यद्विजानाति। वंलक्षणो यः स भूमा। किमत्र प्रसिध्दान्यदर्शनाभावो भूम्न्युच्यते नान्यत्पश्यतीत्यादिना, अथ अन्यन्न पश्यति,

आत्मानं पश्यतीत्येतत्। किंचातः? यद्यन्यदर्शनाद्यभावमात्रमित्युच्यते, तदा द्वैतसंव्यवहारविलक्षणो भूमेत्युक्तं भवति। अथ अन्यदर्शनविशेषप्रतिषेधेन आत्मानं

पश्यतीत्युच्यते, तदैकस्मिन्नेव क्रियाकारकफलभेदोऽभ्युपगतो भवेत्। यद्येवं को दोषः स्यात्? नन्वयमेव दोषः -- संसारानिवृत्तिः। क्रियाकारकफलभेदो हि

संसार इति। आत्मैकत्वे व क्रियाकारकफलभेदः संसारविलक्षण इति चेत्, , आत्मनो निर्विशेषैकत्वाभ्युपगमे दर्शनादिक्रियाकारकफलभेदाभ्युपगमस्य

शब्दमात्रत्वात्। अन्यदर्शनाद्यभावोक्तिपक्षेऽपि यत्र इति अन्यन्न पश्यति इति च विशेषणे अनर्थके स्यातामिति चेत् -- दृश्यते हि लोके यत्र शून्ये गृहेऽन्यन्न

पश्यतीत्युक्ते स्तम्भादीनात्मानं च न न पश्यतीति गम्यते; वमिहापीति चेत्, , तत्त्वमसीत्येकत्वोपदेशादधिकरणाधिकर्तव्यभेदानुपपत्तेः। तथा सदेकमेवाद्वितीयं

सत्यमिति षष्ठे निर्धारितत्वात्। 'अदृश्येऽनात्म्ये' 'न संदृशे तिष्ठति रूपमस्य' ' विज्ञातारमरे केन विजानीयात्' इत्यादिश्रुतिभ्यः स्वात्मनि दर्शनाद्यनुपपत्तिः।

यत्र इति विशेषणमनर्थकं प्राप्तमिति चेत्, , अविद्याकृतभेदापेक्षत्वात्, यथा सत्यैकत्वाद्वितीयत्वबुध्दिं प्रकृतामपेक्ष्य सदेकमेवाद्वितीयमिति संख्याद्यनर्हमप्युच्यते,

वं भूम्न्येकस्मिन्नेव यत्र इति विशेषणम्। अविद्यावस्थायामन्यदर्शनानुवादेन च भूम्नस्तदभावत्वलक्षणस्य विवक्षितत्वात् नान्यत्पश्यति इति विशेषणम्।

तस्मात्संसारव्यवहारो भूम्नि नास्तीति समुदायार्थः। अथ यत्राविद्याविषये अन्योऽन्येनान्यत्पश्यतीति तदल्पम् अविद्याकालभावीत्यर्थः; यथा स्वप्नदृश्यं वस्तु प्राक्

प्रबोधात्तत्कालभावीति, तद्वत्। तत व तन्मर्त्यं विनाशि स्वप्नवस्तुवदेव। तद्विपरीतो भूमा यस्तदमृतम्। तच्छब्दः अमृतत्वपरः; स तर्हि वंलक्षणो भूमा हे भगवन्

कस्मिन्प्रतिष्ठित इति उक्तवन्तं नारदं प्रत्याह सनत्कुमारः -- स्वे महिम्नीति स्वे आत्मीये महिम्नि माहात्म्ये विभूतौ प्रतिष्ठितो भूमा। यदि प्रतिष्ठामिच्छसि

क्वचित्, यदि वा परमार्थमेव पृच्छसि, न महिम्न्यपि प्रतिष्ठित इति ब्रूमः; अप्रतिष्ठितः अनाश्रितो भूमा क्वचिदपीत्यर्थः॥

स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामाँ स्तृप्ति मान्भवति यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो

ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भयो भूय इत्यद्भयो वाव भूयोऽस्तीति तन्मे भगवान्व्रवीत्विति ॥ 2 ॥ इति दशमः खण्डः ॥ 10

(2) -- यदि स्वमहिम्नि प्रतिष्ठितः भूमा, कथं तर्ह्यप्रतिष्ठ उच्यते? श्रृणु -- गोअश्वादीह महिमेत्याचक्षते। गावश्चाश्वाश्च गोअश्वं द्वन्द्वैकवद्भावः। सर्वत्र

गवाश्वादि महिमेति प्रसिध्दम्। तदाश्रितः तत्प्रतिष्ठश्चैत्रो भवति यथा, नाहमेवं स्वतोऽन्यं महिमानमाश्रितो भूमा चैत्रवदिति ब्रवीमि, अत्र हेतुत्वेन अन्यो

ह्यन्यस्मिन्प्रतिष्ठित इति व्यवहितेन संबन्धः। किंत्वेवं ब्रवीमीति ह उवाच -- स वेत्यादि॥ इति चतुर्विंशखण्डभाष्यम्॥

तेजो वावाद्भयो भूयस्तद्वा तट्वायुमागृह्याकाशमभित पति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज व तत्पूर्वं

दर्शयित्वाथापः सृजते तदेतदर्ूध्वाभि च तिर चीभि च विद्युद्भिराहादा चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति

तेज व तत्पूर्वं दर्शयित्वाथापः सृजते तेज उपास्स्वेति ॥ 1

(1) -- सापि कृतिः यदा सुखं निरतिशयं वक्ष्यमाणं लब्धव्यं मयेति मन्यते तदा भवतीत्यर्थः। यथा दृष्टफलसुखा कृतिः तथेहापि नासुखं लब्ध्वा करोति।

भविष्यदपि फलं लब्ध्वेत्युच्यते, तदुद्दिश्य प्रवृत्त्युपपत्तेः। अथेदानीं कृत्यादिषूत्तरोत्तरेषु सत्सु सत्यं स्वयमेव प्रतिभासत इति न तद्विज्ञानाय पृथग्यत्नः कार्य इति

प्राप्तम्; तत इदमुच्यते -- सुखं त्वेव विजिज्ञासितव्यमित्यादि। सखं भगवो विजिज्ञास इत्यभिमुखीभूताय आह॥ इति द्वाविंशखण्डभाष्यम्॥

ॐ। अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तँ होवाच यद्वेत्थ तेन मोपसीद ततस्त उर्ध्वं वक्ष्यामीति स होवाच ॥ 1

(1) -- यदा वै करोति। कृतिः इन्द्रियसंयमः चित्तैकाग्रताकरणं च। सत्यां हि तस्यां निष्ठादीनि यथोक्तानि भवन्ति विज्ञानावसानानि॥ इति

कविंशखण्डभाष्यम्॥

ग्वेदं भगवोऽध्येमि यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँराशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां

क्षत्त्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ 2

(1) -- मन्तव्यविषये आदरः आस्तिक्यबुध्दिः श्रध्दा॥ इति कोनविंशतितमखण्डभाष्यम्॥

सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतँ ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति तँ

होवाच यध्दै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ 3

(1) -- कस्मात्पुनः क्वचिन्न प्रतिष्ठित इति, उच्यते -- यस्मात्स व भूमा अधस्तात् न तद्व्यतिरेकेणान्यद्विद्यते यस्मिन्प्रतिष्ठितः

स्यात्। तथोपरिष्टादित्यादि समानम्। सति भूम्नोऽन्यस्मिन्, भूमा हि प्रतिष्ठितः स्यात्; न तु तदस्ति। स व तु सर्वम्।

अतस्तस्मादसौ न क्वचित्प्रतिष्ठितः। 'यत्र नान्यत्पश्यति' इत्यधिकरणाधिकर्तव्यतानिर्देशात् स वाधस्तादिति च परोक्षनिर्देशात्

द्रष्टुर्जीवादन्यो भूमा स्यादित्याशङ्का कस्यचिन्मा भूदिति अथातः अनन्तरम् अहंकारादेशः अहंकारेण आदिश्यत

इत्यहंकारादेशः। द्रष्टुरनन्यत्वदर्शनार्थं भूमैव निर्दिश्यते अहंकारेण अहमेवाधस्तादित्यादिना॥

नाम वा

ग्वेदो यजुर्वेदः सामवेद आथर्वण चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या

ब्रह्मविद्या भूतविद्या क्षत्त्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ 4

(2) -- अहंकारेण देहादिसंघातोऽप्यादिश्यतेऽविवेकिभिः इत्यतः तदाशङ्का मा भूदिति अथ अनन्तरम् आत्मादेशः आत्मनैव केवलेन सत्स्वरूपेण शुध्देन

आदिश्यते। आत्मैव सर्वतः सर्वम् -- इत्येवम् कमजं सर्वतो व्योमवत्पूर्णम् अन्यशून्यं पश्यन् स वा ष विद्वान् मननविज्ञानाभ्याम् आत्मरतिः आत्मन्येव रतिः रमणं

यस्य सोऽयमात्मरतिः। तथा आत्मक्रीडः। देहमात्रसाधना रतिः बाह्यसाधना क्रीडा, लोके स्त्रीभिः सखिभिश्च दर्शनात्। न तथा विदुषः; किं तर्हि,

आत्मविज्ञाननिमित्तमेवोभयं भवतीत्यर्थः। मिथुनं द्वन्द्वजनितं सुखं तदपि द्वन्द्वनिरपेक्षं यस्य विदुषः। तथा आत्मानन्दः, शब्दादिनिमित्तः आनन्दः अविदुषाम्,

तथा अस्य विदुषः; किं तर्हि, आत्मनिमित्तमेव सर्वं सर्वदा सर्वप्रकारेण च; देहजीवितभोगादिनिमित्तबाह्यवस्तुनिरपेक्ष इत्यर्थः। स वंलक्षणः विद्वान् जीवन्नेव

स्वाराज्येऽभिषिक्तः पतितेऽपि देहे स्वराडेव भवति। यत वं भवति, तत व तस्य सर्वेषु लोकेषु कामचारो भवति। प्राणादिषु पूर्वभूमिषु 'तत्रास्य' इति

तावन्मात्रपरिच्छिन्नकामचारत्वमुक्तम्। अन्यराजत्वं च अर्थप्राप्तम्, सातिशयत्वात्। यथाप्राप्तस्वाराज्यकामचारत्वानुवादेन तत्तन्निवृत्तिरिहोच्यते -- स

स्वराडित्यादिना। अथ पुनः ये अन्यथा अतः उक्तदर्शनादन्यथा वैपरीत्येन यथोक्तमेव वा सम्यक् न विदुः, ते अन्यराजानः भवन्ति अन्यः परो राजा स्वामी येषां

ते अन्यराजानस्ते। किंच क्षय्यलोकाः क्षय्यो लोको येषां ते क्षय्यलोकाः, भेददर्शनस्य अल्पविषयत्वात्, अल्पं च तन्मर्त्यमित्यवोचाम। तस्मात् ये द्वैतदर्शिनः ते

क्षय्यलोकाः स्वदर्शनानुरूप्येणैव भवन्ति; अत व तेषां सर्वेषु लोकेष्वकामचारो भवति॥ इति पञ्चविंशखण्डभाष्यम्॥

बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको बलवानाकम्पयते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन्परिचरिता

भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोध्दा भवति कर्ता भवति विज्ञाता भवति बलेन वै

पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशव च वयाँसि च तृणवनस्पतयः

वापदान्याकीटपतङ्गपिपीलिकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ॥ 1 ॥ स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं

तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥

2 ॥ इत्यष्टमः खण्डः ॥ 8

(1) -- तस्य ह वा तस्येत्यादि स्वाराज्यप्राप्तस्य प्रकृतस्य विदुष इत्यर्थः। प्राक्सदात्मविज्ञानात् स्वात्मनोऽन्यस्मात्सतः प्राणादेर्नामान्तस्योत्पत्तिप्रलयावभूताम्।

सदात्मविज्ञाने तु सति इदानीं स्वात्मत वं संवृत्तौ। तथा सर्वोऽप्यन्यो व्यवहार आत्मत व विदुषः॥

बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको बलवानाकम्पयते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन्परिचरिता

भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोध्दा भवति कर्ता भवति विज्ञाता भवति बलेन वै

पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशव च वयाँसि च तृणवनस्पतयः

वापदान्याकीटपतङ्गपिपीलिकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ॥ 1

(2) -- किंच तत् तस्मिन्नर्थे ष श्लोकः मन्त्रोऽपि भवति -- न पश्यः पश्यतीति पश्यः यथोक्तदर्शी विद्वानित्यर्थः, मृत्युं मरणं रोगं ज्वरादि दुःखतां दुःखभावं

चापि न पश्यति। सर्वं ह सर्वमेव स पश्यः पश्यति आत्मानमेव। सर्वं ततः सर्वमाप्नोति सर्वशः सर्वप्रकारैरिति। किंच स विद्वान् प्राक्सृष्टिप्रभेदात् कधैव भवति;

कधैव च सन् त्रिधादिभेदैरनन्तभेदप्रकारो भवति सृष्टिकाले; पुनः संहारकाले मूलमेव स्वं पारमार्थिकम् कधाभावं प्रतिपद्यते स्वतन्त्र व -- इति विद्यां फलेन

प्ररोचयन् स्तौति। अथेदानीं यथोक्ताया विद्यायाः सम्यगवभासकारणं मुखावभासकारणस्येव आदर्शस्य विशुध्दिकारणं साधनमुपदिश्यते -- आहारशुध्दौ। आह्रियत

इत्याहारः शब्दादिविषयविज्ञानं भोक्तुर्भोगाय आह्रियते। तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुध्दिः आहारशुध्दिः, रागद्वेषमोहदोषैरसंसृष्टं

विषयविज्ञानमित्यर्थः। तस्यामाहारशुध्दौ सत्यां तद्वतोऽन्तःकरणस्य सत्त्वस्य शुध्दिः नैर्मल्यं भवति। सत्त्वशुध्दौ च सत्यां यथावगते भूमात्मनि ध्रुवा अविच्छिन्ना

स्मृतिः अविस्मरणं भवति। तस्यां च लब्धायां स्मृतिलम्भे सति सर्वेषामविद्याकृतानर्थपाशरूपाणाम् अनेकजन्मान्तरानुभवभावनाकठिनीकृतानां हृदयाश्रयाणां

ग्रन्थीनां विप्रमोक्षः विशेषेण प्रमोक्षणं विनाशो भवतीति। यत तदुत्तरोत्तरं यथोक्तमाहारशुध्दिमूलं तस्मात्सा कार्येत्यर्थः। सर्वं शास्त्रार्थमशेषत उक्त्वा

आख्यायिकामुपसंहरति श्रुतिः -- तस्मै मृदितकषायाय वाक्र्षादिरिव कषायो रागद्वेषादिदोषः सत्त्वस्य रञ्जनारूपत्वात् सः ज्ञानवैराग्याभ्यासरूपक्षारेण क्षालितः

मृदितः विनाशितः यस्य नारदस्य, तस्मै योग्याय मृदितकषायाय तमसः अविद्यालक्षणात् पारं परमार्थतत्त्वं दर्शयति दर्शितवानित्यर्थः। कोऽसौ? भगवान्

'उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्। वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति' वंधर्मा सनात्कुमारः। तमेव सनत्कुमारं देवं स्कन्द इति आचक्षते

कथयन्ति तद्विदः। द्विर्वचनमध्यायपरिसमाप्त्यर्थम्॥ इति षड्विंशखण्डभाष्यम्॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये सप्तमोऽध्यायः समाप्तः॥

स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद्भूय इति

बलाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ 2 ॥ इत्यष्टमः खण्डः ॥ 8

(1) -- यो वै भूमा महत् निरतिशयं बह्विति पर्यायाः, तत्सुखम्। ततोऽर्वाक्सातिशयत्वादल्पम्। अतस्तस्मिन्नल्पे सुखं नास्ति, अल्पस्याधिकतृष्णाहेतुत्वात्।

तृष्णा च दुःखबीजम्। न हि दुःखबीजं सुखं दृष्टं ज्वरादि लोके। तस्माद्युक्तं नाल्पे सुखमस्तीति। अतो भूमैव सुखम्। तृष्णादिदुःखबीजत्वासंभवाद्भुम्नः॥ इति

त्रयोविंशखण्डभाष्यम्॥

अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दश रात्रीर्नानीयाद्यद्यु ह जीवेदथवाद्रष्टाश्रोतामन्ताबोध्दाकर्ताविज्ञाता भवत्यथान्नस्यायै द्रष्टा

भवति श्रोता भवति मन्ता भवति बोध्दा भवति कर्ता विज्ञाता भवत्यन्नमुपास्स्वेति ॥ 1

अध्याय 8

 

तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ

भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ 2

(1) -- अथ य आत्मेति। उक्तलक्षणो यः संप्रसादः, तस्य स्वरूपं वक्ष्यमाणैरुक्तैरनुक्तैश्च गुणैः पुनः स्तूयते, ब्रह्मचर्यसाधनसंबन्धार्थम्। य षः यथोक्तलक्षणः

आत्मा, स सेतुरिव सेतुः। विधृतिः विधरणः। अनेन हि सर्वं जगद्वर्णाश्रमादिक्रियाकारकफलादिभेदनियमैः कर्तुरनुरूपं विदधता विधृतम्। अध्रियमाणं हि

ईश्वरेणेदं विश्वं विनश्येद्यतः, तस्मात्स सेतुः विधृतिः। किमर्थं स सेतुरिति, आह -- षां भूरादीनां लोकानां कर्तृकर्मफलाश्रयाणाम् असंभेदाय अविदारणाय

अविनाशायेत्येतत्। किंविशिष्टश्चासौ सेतुरिति, आह -- नैतम्, सेतुमात्मानमहोरात्रे सर्वस्य जनिमतः परिच्छेदके सती नैतं तरतः। यथा अन्ये संसारिणः

कालेन अहोरात्रादिलक्षणेन परिच्छेद्या, न तथा अयं कालपरिच्छेद्य इत्यभिप्रायः,'यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते' इति श्रुत्यन्तरात्। अत व नं न जरा

तरति न प्राप्नोति। तथा न मृत्युः न शोकः न सुकृतं न दुष्कृतम्, सुकृतदुष्कृते धर्माधर्मौ। प्राप्तिरत्र तरणशब्देन अभिप्रेता, नातिक्रमणम्। कारणं हि आत्मा। न

शक्यं हि कारणातिक्रमणं कर्तुं कार्येण। अहोरात्रादि च सर्वं सतः कार्यम्। अन्येन हि अन्यस्य प्राप्तिः अतिक्रमणं वा क्रियेत, न तु तेनैव तस्य। न हि घटेन

मृत्प्राप्यते अतिक्रम्यते वा। यद्यपि पूर्वम्'य आत्मापहतपाप्मा' इत्यादिना पाप्मादिप्रतिषेध उक्त व, तथापीहायं विशेषः -- न तरतीति प्राप्तिविषयत्वं प्रतिषिध्यते।

तत्र अविशेषेण जराद्यभावमात्रमुक्तम्। अहोरात्राद्या उक्ता अनुक्ताश्च अन्ये सर्वे पाप्मानः उच्यन्ते; अतः अस्मादात्मनः सेतोः निवर्तन्ते अप्राप्यैवेत्यर्थः।

अपहतपाप्मा हि ष ब्रह्मैव लोकः ब्रह्मलोकः उक्तः।

तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व वमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतावित्येष

आत्मेति होवाचैतदमृतमभयमेतह्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ 3

(2) -- यस्माच्च पाप्मकार्यमान्ध्यादि शरीरवतः स्यात् न त्वशरीरस्य, तस्माद्वा तमात्मानं सेतुं तर्ीत्वा प्राप्य अनन्धो भवति देहवत्त्वे पूर्वमन्धोऽपि सन्। तथा

विध्दः सन् देहवत्त्वे स देहवियोगे सेतुं प्राप्य अविध्दो भवति। तथोपतापी रोगाद्युपतापवान्सन् अनुपतापी भवति। किंच यस्मादहोरात्रे न स्तः सेतौ, तस्माद्वा वं

सेतुं तर्ीत्वा प्राप्य नक्तमपि तमोरूपं रात्रिरपि सर्वमहरेवाभिनिष्पद्यते; विज्ञप्त्यात्मज्योतिःस्वरूपमहरिवाहः सदैकरूपं विदुषः संपद्यत इत्यर्थः। सकृद्विभातः सदा

विभातः सदैकरूपः स्वेन रूपेण ष ब्रह्मलोकः।

तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर तदुपनिषदो भविष्यन्ति देवा वासुरा वा ते पराभविष्यन्तीति

स ह शान्तहृदय व विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं

परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ 4

(3) -- तत् तत्रैवं सति तं यथोक्तं ब्रह्मलोकं ब्रह्मचर्येण स्त्रीविषयतृष्णात्यागेन शास्त्राचार्योपदेशमनुविन्दति स्वात्मसंवेद्यतामापादयन्ति ये, तेषामेव

ब्रह्मचर्यसाधनवतां ब्रह्मविदाम् ष ब्रह्मलोकः, नान्येषां स्त्रीविषयसंपर्कजाततृष्णानां ब्रह्मविदामपीत्यर्थः। तेषां सर्वेषु लोकेषु कामचारो भवतीत्युक्तार्थम्।

तस्मात्परमम् तत्साधनं ब्रह्मचर्यं ब्रह्मविदामित्यभिप्रायः। इति चतुर्थखण्डभाष्यम्॥

तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणाँ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेति

सँस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ 5 ॥ इत्यष्टमः खण्डः ॥ 8

(1) -- उदशरावे उदकपूर्णे शरावादौ आत्मानमवेक्ष्य अनन्तरं यत् तत्र आत्मानं पश्यन्तौ न विजानीथः तन्मे मम प्रब्रूतम् आचक्षीयाथाम् -- इत्युक्तौ तौ ह तथैव

उदशरावे अवेक्षांचक्राते अवेक्षणं चक्रतुः। तथा कृतवन्तौ तौ ह प्रजापतिरुवाच -- किं पश्यथः इति। ननु तन्मे प्रब्रूतम् इत्युक्ताभ्याम् उदशरावे अवेक्षणं कृत्वा

प्रजापतये न निवेदितम् -- इदमावाभ्यां न विदितमिति, अनिवेदिते च अज्ञानहेतौ ह प्रजापतिरुवाच -- किं पश्यथ इति, तत्र कोऽभिप्राय इति; उच्यते -- नैव

तयोः इदमावयोरविदितमित्याशङ्का अभूत्, छायात्मन्यात्मप्रत्ययो निश्चित व आसीत्। येन वक्ष्यति'तौ ह शान्तहृदयौ प्रवव्रजतुः' इति। न हि अनिश्चिते

अभिप्रेतार्थे प्रशान्तहृदयत्वमुपपद्यते। तेन नोचतुः इदमावाभ्यामविदितमिति। विपरीतग्रहिणौ च शिष्यौ अनुपेक्षणीयौ इति स्वयमेव पप्रच्छ -- किं पश्यथः इति;

विपरीतनिश्चयापनयाय च वक्ष्यति'साध्वलंकृतौ' इत्येवमादि। तौ ह ऊचतुः -- सर्वमेवेदम् आवां भगवः आत्मानं पश्यावः आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति,

यथैव आवां हे भगवः लोमनखादिमन्तौ स्वः, वमेवेदं लोमनखादिसहितमावयोः प्रतिरूपमुदशरावे पश्याव इति।

अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मित्र्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः

परिष्कृते परिष्कृत वमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र

भोग्यं पश्यामीति ॥ 1

(2) -- तौ ह पुनः प्रजापतिरुवाच च्छायात्मनिश्चयापनयाय -- साध्वलंकृतौ यथा स्वगृहे सुवसनौ महार्हवस्त्रपरिधानौ परिष्कृतौ च्छिन्नलोमनखौ च भूत्वा

उदशरावे पुनरीक्षेथामिति। इह च न आदिदेश -- यदज्ञातं तन्मे प्रब्रूतम् इति। कथं पुनरनेन साध्वलंकारादि कृत्वा उदशरावे अवेक्षणेन

तयोश्छायात्मग्रहोऽपनीतः स्यात्? साध्वलंकारसुवसनादीनामागन्तुकानां छायाकरत्वमुदशरावे यथा शरीरसंबध्दानाम्, वं शरीरस्यापि च्छायाकरत्वं पूर्वं बभूवेति

गम्यते; शरीरैकदेशानां च लोमनखादीनां नित्यत्वेन अभिप्रेतानामखण्डितानां छायाकरत्वं पूर्वमासीत्; छिन्नेषु च नैव लोमनखादिच्छाया दृश्यते; अतः

लोमनखादिवच्छरीरस्याप्यागमापायित्वं सिध्दमिति उदशरावादौ दृश्यमानस्य तन्निमित्तस्य च देहस्य अनात्मत्वं सिध्दम्; उदशरावादौ छायाकरत्वात्,

देहसंबध्दालंकारादिवत्। न केवलमेतावत्, तेन यावत्ंकिचिदात्मीयत्वाभिमतं सुखदुःखरागद्वेषमोहादि च कादाचित्कत्वात् नखलोमादिवदनात्मेति प्रत्येतव्यम्।

वमशेषमिथ्याग्रहापनयनिमित्ते साध्वलंकारादिदृष्टान्ते प्रजापतिनोक्ते, श्रुत्वा तथा कृतवतोरपि च्छायात्मवपिरीतग्रहो नापजगाम यस्मात्, तस्मात् स्वदोषेणैव

केनचित्प्रतिबध्दविवेकविज्ञानौ इन्द्रविरोचनौ अभूतामिति गम्यते। तौ पूर्ववदेव दृढनिश्चयौ पप्रच्छ -- किं पश्यथः इति।

स समित्पाणिः पुनरेयाय तँ ह प्रजापितरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन्पुनरागम इति स

होवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत

वमेवायमस्मिन्नन्धेऽनधो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥

2

(3) -- तौ तथैव प्रतिपन्नौ, यथैवेदमिति पूर्ववत्, यथा साध्वलंकारादिविशिष्टौ आवां स्वः, वमेवेमौ छायात्मानौ -- इति सुतरां विपरीतनिश्चयौ बभूवतुः। यस्य

आत्मनो लक्षणम्'य आत्मापहतपाप्मा' इत्युक्त्वा पुनस्तद्विशेषमन्विष्यमाणयोः'य षोऽक्षिणि पुरुषो दृश्यते' इति साक्षादात्मनि निर्दिष्टे, तद्विपरीतग्रहापनयाय

उदशरावसाध्वलंकारदृष्टान्तेऽप्यभिहिते, आत्मस्वरूपबोधाद्विपरीतग्रहो नापगतः। अतः स्वदोषेण केनचित्प्रतिबध्दविवेकविज्ञानसामर्थ्याविति मत्वा यथाभिप्रेतमेव

आत्मानं मनसि निधाय ष आत्मेति ह उवाच तदमृतमभयमेतद्ब्रह्मेति प्रजापतिः पूर्ववत्। न तु तदभिप्रेतमात्मानम्।' आत्मा' इत्याद्यात्मलक्षणश्रवणेन

अक्षिपुरुषश्रुत्या च उदशरावाद्युपपत्त्या च संस्कृतौ तावत्। मद्वचनं सर्वं पुनः पुनः स्मरतोः प्रतिबन्धक्षयाच्च स्वयमेव आत्मविषये विवेको भविष्यतीति मन्वानः

पुनर्ब्रह्मचर्यादेशे च तयोश्चित्तदुःखोत्पत्तिं परिजिहीर्षन् कृतार्थबुध्दितया गच्छन्तावप्युपेक्षितवान्प्रजापतिः। तौ ह इन्द्रविरोचनौ शान्तहृदयौ तुष्टहृदयौ कृतार्थबुध्दी

इत्यर्थः; न तु शम व; शमश्चेत् तयोर्जातः विपरीतग्रहो विगतोऽभविष्यत्; प्रवव्रजतुः गतवन्तौ।

एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिँशतं वर्षाणीति स हापराणि द्वात्रिँशतं वर्षाण्युवास

तस्मै होवाच ॥ 3 ॥ इति नवमः खण्डः ॥ 9

(4) -- एवं तयोः गतयोः इन्द्रविरोचनयोः राज्ञोः भोगासक्तयोः यथोक्तविस्मरणं स्यात् इत्याशङ्क्य अप्रत्यक्षं प्रत्यक्षवचनेन च चित्तदुःखं परिजिहीर्षुः तौ दूरं

गच्छन्तौ अन्वीक्ष्य य आत्मापहतपाप्मा इत्यादिवचनवत् तदप्यनयोः श्रवणगोचरत्वमेष्यतीति मत्वा उवाच प्रजापतिः -- अनुपलभ्य यथोक्तलक्षणमात्मानम्

अननुविद्य स्वात्मप्रत्यक्षं च अकृत्वा विपरीतनिश्चयौ च भूत्वा इन्द्रविरोचनावेतौ व्रजतः गच्छेयाताम्। अतः यतरे देवा वा असुरा वा किं विशेषितेन, तदुपनिषदः

आभ्यां या गृहीता आत्मविद्या सेयमुपनिषत् येषां देवानामसुराणां वा, त तदुपनिषदः वंविज्ञानाः तन्निश्चयाः भविष्यन्तीत्यर्थः। ते किम्? पराभविष्यन्ति

श्रेयोमार्गात्पराभूता बहिर्भूता विनष्टा भविष्यन्तीत्यर्थः। स्वगृहं गच्छतोः सुरासुरराजयोः योऽसुरराजः, स ह शान्तहृदय व सन् विरोचनः असुराञ्जगाम। गत्वा

च तेभ्योऽसुरेभ्यः शरीरात्मबुध्दिः योपनिषत् तामेतामुपनिषदं प्रोवाच उक्तवान् -- देहमात्रमेव आत्मा पित्रोक्त इति। तस्मादात्मैव देहः इह लोके महय्यः

पूजनीयः, तथा परिचर्यः परिचरणीयः, तथा आत्मानमेव इह लोके देहं महयन् परिचरंश्च उभौ लोकौ अवाप्नोति इहं च अमुं च। इहलोकपरलोकयोरेव सर्वे

लोकाः कामाश्च अन्तर्भवन्तीति राज्ञोऽभिप्रायः।

तदेष लोकः ॥ शतं चैका च हृदयस्य नाडयस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृत्वमेति विष्वङ्डन्या उत्कमणे

भवन्त्युक्रमणे भवन्ति ॥ 6 ॥ इति षष्ठः खण्डः ॥ 6

(5) -- तस्मात् तत्संप्रदायः अद्याप्यनुवर्तत इति इह लोके अददानं दानमकुर्वाणम् अविभागशीलम् अश्रद्दधानं सत्कार्येषु श्रध्दारहितं यथाशक्त्ययजमानम्

अयजनस्वभावम् आहुः आसुरः खल्वयं यत वंस्वभावः बत इति खिद्यमाना आहुः शिष्टाः। असुराणां हि यस्मात् अश्रद्दधानतादिलक्षणैषोपनिषत्। तयोपनिषदा

संस्कृताः सन्तः प्रेतस्य शरीरं कुणपं भिक्षया गन्धमाल्यान्नादिलक्षणया वसनेन वस्त्रादिनाच्छादनादिप्रकारेणालंकारेण ध्वजपताकादिकरणेनेत्येवं संस्कुर्वन्ति। तेन

कुणपसंस्कारेण अमुं प्रेत्य प्रतिपत्तव्यं लोकं जेष्यन्तो मन्यन्ते। इति अष्टमखण्डभाष्यम्॥

उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रबूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ

इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति ॥ 1

(1) -- आकाशो वा इत्यादि ब्रह्मणो लक्षणनिर्देशार्थम् आध्यानाय। आकाशो वै नाम श्रुतिषु प्रसिध्द आत्मा। आकाश इव अशरीरत्वात्सूक्ष्मत्वाच्च। स च

आकाशः नामरूपयोः स्वात्मस्थयोर्जगद्बीजभूतयोः सलिलस्येव फेनस्थानीययोः निर्वहिता निर्वोढा व्याकर्ता। ते नामरूपे यदन्तरा यस्य ब्रह्मणो अन्तरा मध्ये

वर्तेते, तयोर्वा नामरूपयोरन्तरा मध्ये यन्नामरूपाभ्यामस्पृष्टं यदित्येतत्, तद्ब्रह्म नामरूपविलक्षणं नामरूपाभ्यामस्पृष्टं तथापि तयोर्निर्वोढृ वंलक्षणं ब्रह्मेत्यर्थः।

इदमेव मैत्रेयीब्राह्मणेनोक्तम्; चिन्मात्रानुगमात्सर्वत्र चित्स्वरूपतैवेति गम्यते कवाक्यता। कथं तदवगम्यत इति, आह -- स आत्मा। आत्मा हि नाम सर्वजन्तूनां

प्रत्यक्चेतनः स्वसंवेद्यः प्रसिध्दः तेनैव स्वरूपेणोन्नीय अशरीरो व्योमवत्सर्वगत आत्मा ब्रह्मेत्यवगन्तव्यम्। तच्च आत्मा ब्रह्म अमृतम् अमरणधर्मा। अत ऊर्ध्वं

मन्त्रः। प्रजापतिः चतुर्मुखः तस्य सभां वेश्म प्रभुविमितं वेश्म प्रपद्ये गच्छेयम्। किंच यशोऽहं यशो नाम आत्मा अहं भवामि ब्राह्मणानाम्। ब्राह्मणा व हि

विशेषतस्तमुपासते ततस्तेषां यशो भवामि। तथा राज्ञां विशां च। तेऽप्यधिकृता वेति तेषामप्यात्मा भवामि। तद्यशोऽहमनुप्रापत्सि अनुप्राप्तुमिच्छामि। स ह अहं

यशसामात्मनां देहेन्द्रियमनोबुध्दिलक्षणानामात्मा। किमर्थमहमेवं प्रपद्य इति, उच्यते -- श्येतं वर्णतः पक्वबदरसमं रोहितम्। तथा अदत्कं दन्तरहितमप्यदत्कं

भक्षयितृ स्त्रीव्यञ्जनं तत्सेविनां तेजोबलवीर्यविज्ञानधर्माणाम् अपहन्तृ विनाशयित्रित्येतत्। यदेवंलक्षणं श्येतं लिन्दु पिच्छलं तन्मा अभिगां मा अभिगच्छेयम्।

द्विर्वचनमत्यन्तानर्थहेतुत्वप्रदर्शनार्थम्। इति चतुर्दशखण्डभाष्यम्॥

तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं

चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ 2

(1) -- य आत्मापहतपाप्मादिलक्षणः'य षोऽक्षिणि' इत्यादिना व्याख्यात ष सः। कोऽसौ? यः स्वप्ने महीयमानः स्त्र्यादिभिः पूज्यमानश्चरति

अनेकविधान्स्वप्नभोगाननुभवतीत्यर्थः। ष आत्मेति ह उवाच इत्यादि समानम्। स ह वमुक्तः इन्द्रः शान्तहृदयः प्रवव्राज। स ह अप्राप्यैव देवान्

पूर्ववदस्मिन्नप्यात्मनि भयं ददर्श। कथम्? तदिदं शरीरं यद्यप्यन्धं भवति, स्वप्नात्मा यः अनन्धः स भवति। यदि स्राममिदं शरीरम्, अस्रामश्च स भवति। नैवैष

स्वप्नात्मा अस्य देहस्य दोषेण दुष्यति।

तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नीडीषु सृप्तो भवति तं न क चन पाप्मा स्पृशति तेजसा हि

तदा सम्पन्नो भवति ॥ 3

(2 -- 4) -- नापि अस्य वधेन स हन्यते छायात्मवत्। न च अस्य स्राम्येण स्रामः स्वप्नात्मा भवति। यदध्यायादौ आगममात्रेणोपन्यस्तम् -- 'नास्य

जरयैतज्जीर्यति' इत्यादि, तदिह न्यायेनोपपादयितुमुपन्यस्तम्। न तावदयं छायात्मवद्देहदोषयुक्तः, किं तु घ्नन्ति त्वेव नम्। व-शब्दः इवार्थे। घ्नन्तीवैनं केचनेति

द्रष्टव्यम्, न तु घ्नन्त्येवेति, उत्तरेषु सर्वेष्विवशब्ददर्शनात्। नास्य वधेन हन्यत इति विशेषणात् घ्नन्ति त्वेवेति चेत्, नैवम्। प्रजापतिं प्रमाणीकुर्वतः

अनृतवादित्वापादनानुपपत्तेः।'एतदमृतम्' इत्येतत्प्रजापतिवचनं कथं मृषा कुर्यादिन्द्रः तं प्रमाणीकुर्वन्। ननु च्छायापुरुषे प्रजापतिनोक्ते'अस्य शरीरस्य नाशमन्वेष

नश्यति' इति दोषमभ्यदधात्, तथेहापि स्यात्। नैवम्। कस्मात्?'य षोऽक्षिणि पुरुषो दृश्यते' इति न च्छायात्मा प्रजापतिनोक्त इति मन्यते मघवान्। कथम्?

अपहतपाप्मादिलक्षणे पृष्टे यदि च्छायात्मा प्रजापतिनोक्त इति मन्यते, तदा कथं प्रजापतिं प्रमाणीकृत्य पुनः श्रवणाय समित्पाणिर्गच्छेत्? जगाम च। तस्मात् न

च्छायात्मा प्रजापतिनोक्त इति मन्यते। तथा च व्याख्यातम् -- द्रष्टा अक्षिणि दृश्यत इति। तथा विच्छादयन्तीव विद्रावयन्तीव, तथा च

पुत्रादिमरणनिमित्तमप्रियवेत्तेव भवति। अपि च स्वयमपि रोदितीव। ननु अप्रियं वेत्त्येव, कथं वेत्तेवेति, उच्यते -- न, अमृताभयत्ववचनानुपपत्तेः,'ध्यायतीव' इति

च श्रुत्यन्तरात्। ननु प्रत्यक्षविरोध इति चेत्, , शरीरात्मत्वप्रत्यक्षवद्भ्रान्तिसंभवात्। तिष्ठतु तावदप्रियवेत्तेव न वेति। नाहमत्र भोग्यं पश्यामि। स्वप्नात्मज्ञानेऽपि

इष्टं फलं नोपलभे इत्यभिप्रायः। वमेवैषः तवाभिप्रायेणेति वाक्यशेषः, आत्मनोऽमृताभयगुणवत्त्वस्याभिप्रेतत्वात्। द्विरुक्तमपि न्यायतो मया यथावन्नावधारयति;

तस्मात्पूर्ववत् अस्य अद्यापि प्रतिबन्धकारणमस्तीति मन्वानः तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम् इत्यादिदेश प्रजापतिः। तथा उषितवते

क्षपितकल्मषाय आह।

अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्क्रान्तो भवति

तावज्जानाति ॥ 4

(2 -- 4) -- नापि अस्य वधेन स हन्यते छायात्मवत्। न च अस्य स्राम्येण स्रामः स्वप्नात्मा भवति। यदध्यायादौ आगममात्रेणोपन्यस्तम् -- 'नास्य

जरयैतज्जीर्यति' इत्यादि, तदिह न्यायेनोपपादयितुमुपन्यस्तम्। न तावदयं छायात्मवद्देहदोषयुक्तः, किं तु घ्नन्ति त्वेव नम्। व-शब्दः इवार्थे। घ्नन्तीवैनं केचनेति

द्रष्टव्यम्, न तु घ्नन्त्येवेति, उत्तरेषु सर्वेष्विवशब्ददर्शनात्। नास्य वधेन हन्यत इति विशेषणात् घ्नन्ति त्वेवेति चेत्, नैवम्। प्रजापतिं प्रमाणीकुर्वतः

अनृतवादित्वापादनानुपपत्तेः।'एतदमृतम्' इत्येतत्प्रजापतिवचनं कथं मृषा कुर्यादिन्द्रः तं प्रमाणीकुर्वन्। ननु च्छायापुरुषे प्रजापतिनोक्ते'अस्य शरीरस्य नाशमन्वेष

नश्यति' इति दोषमभ्यदधात्, तथेहापि स्यात्। नैवम्। कस्मात्?'य षोऽक्षिणि पुरुषो दृश्यते' इति न च्छायात्मा प्रजापतिनोक्त इति मन्यते मघवान्। कथम्?

अपहतपाप्मादिलक्षणे पृष्टे यदि च्छायात्मा प्रजापतिनोक्त इति मन्यते, तदा कथं प्रजापतिं प्रमाणीकृत्य पुनः श्रवणाय समित्पाणिर्गच्छेत्? जगाम च। तस्मात् न

च्छायात्मा प्रजापतिनोक्त इति मन्यते। तथा च व्याख्यातम् -- द्रष्टा अक्षिणि दृश्यत इति। तथा विच्छादयन्तीव विद्रावयन्तीव, तथा च

पुत्रादिमरणनिमित्तमप्रियवेत्तेव भवति। अपि च स्वयमपि रोदितीव। ननु अप्रियं वेत्त्येव, कथं वेत्तेवेति, उच्यते -- न, अमृताभयत्ववचनानुपपत्तेः,'ध्यायतीव' इति

च श्रुत्यन्तरात्। ननु प्रत्यक्षविरोध इति चेत्, , शरीरात्मत्वप्रत्यक्षवद्भ्रान्तिसंभवात्। तिष्ठतु तावदप्रियवेत्तेव न वेति। नाहमत्र भोग्यं पश्यामि। स्वप्नात्मज्ञानेऽपि

इष्टं फलं नोपलभे इत्यभिप्रायः। वमेवैषः तवाभिप्रायेणेति वाक्यशेषः, आत्मनोऽमृताभयगुणवत्त्वस्याभिप्रेतत्वात्। द्विरुक्तमपि न्यायतो मया यथावन्नावधारयति;

तस्मात्पूर्ववत् अस्य अद्यापि प्रतिबन्धकारणमस्तीति मन्वानः तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम् इत्यादिदेश प्रजापतिः। तथा उषितवते

क्षपितकल्मषाय आह।

अथ यत्रैतदस्माच्छरीदुत्क्रामत्यथैतैरेव रश्मिभिरर्ूध्वमाक्रमते स ओमिति वा होद्वा मीयते स यावत्क्षिप्येन्मनस्तावदादित्यं

गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ 5

(2 -- 4) -- नापि अस्य वधेन स हन्यते छायात्मवत्। न च अस्य स्राम्येण स्रामः स्वप्नात्मा भवति। यदध्यायादौ आगममात्रेणोपन्यस्तम् -- 'नास्य

जरयैतज्जीर्यति' इत्यादि, तदिह न्यायेनोपपादयितुमुपन्यस्तम्। न तावदयं छायात्मवद्देहदोषयुक्तः, किं तु घ्नन्ति त्वेव नम्। व-शब्दः इवार्थे। घ्नन्तीवैनं केचनेति

द्रष्टव्यम्, न तु घ्नन्त्येवेति, उत्तरेषु सर्वेष्विवशब्ददर्शनात्। नास्य वधेन हन्यत इति विशेषणात् घ्नन्ति त्वेवेति चेत्, नैवम्। प्रजापतिं प्रमाणीकुर्वतः

अनृतवादित्वापादनानुपपत्तेः।'एतदमृतम्' इत्येतत्प्रजापतिवचनं कथं मृषा कुर्यादिन्द्रः तं प्रमाणीकुर्वन्। ननु च्छायापुरुषे प्रजापतिनोक्ते'अस्य शरीरस्य नाशमन्वेष

नश्यति' इति दोषमभ्यदधात्, तथेहापि स्यात्। नैवम्। कस्मात्?'य षोऽक्षिणि पुरुषो दृश्यते' इति न च्छायात्मा प्रजापतिनोक्त इति मन्यते मघवान्। कथम्?

अपहतपाप्मादिलक्षणे पृष्टे यदि च्छायात्मा प्रजापतिनोक्त इति मन्यते, तदा कथं प्रजापतिं प्रमाणीकृत्य पुनः श्रवणाय समित्पाणिर्गच्छेत्? जगाम च। तस्मात् न

च्छायात्मा प्रजापतिनोक्त इति मन्यते। तथा च व्याख्यातम् -- द्रष्टा अक्षिणि दृश्यत इति। तथा विच्छादयन्तीव विद्रावयन्तीव, तथा च

पुत्रादिमरणनिमित्तमप्रियवेत्तेव भवति। अपि च स्वयमपि रोदितीव। ननु अप्रियं वेत्त्येव, कथं वेत्तेवेति, उच्यते -- न, अमृताभयत्ववचनानुपपत्तेः,'ध्यायतीव' इति

च श्रुत्यन्तरात्। ननु प्रत्यक्षविरोध इति चेत्, , शरीरात्मत्वप्रत्यक्षवद्भ्रान्तिसंभवात्। तिष्ठतु तावदप्रियवेत्तेव न वेति। नाहमत्र भोग्यं पश्यामि। स्वप्नात्मज्ञानेऽपि

इष्टं फलं नोपलभे इत्यभिप्रायः। वमेवैषः तवाभिप्रायेणेति वाक्यशेषः, आत्मनोऽमृताभयगुणवत्त्वस्याभिप्रेतत्वात्। द्विरुक्तमपि न्यायतो मया यथावन्नावधारयति;

तस्मात्पूर्ववत् अस्य अद्यापि प्रतिबन्धकारणमस्तीति मन्वानः तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम् इत्यादिदेश प्रजापतिः। तथा उषितवते

क्षपितकल्मषाय आह। इति दशमखण्डभाष्यम्॥

अथ य ष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत ष आत्मेति

होवाचैतदमृतमभयमेतह्ब्रह्मेति तस्य ह वा तस्य ब्रह्मणो नाम सत्यमिति ॥ 4

(1) -- मघवन् मर्त्यं वै मरणधर्मीदं शरीरम्। यन्मन्यसेऽक्ष्याधारादिलक्षणः संप्रसादलक्षण आत्मा मयोक्तो विनाशमेवापीतो भवतीति, श्रृणु तत्र कारणम् -- यदिदं

शरीरं वै यत्पश्यसि तदेतत् मर्त्यं विनाशि। तच्च आत्तं मृत्युना ग्रस्तं सततमेव। कदाचिदेव म्रियत इति मर्त्यमित्युक्ते न तथा संत्रासो भवति, यथा ग्रस्तमेव

सदा व्याप्तमेव मृत्युनेत्युक्ते -- इति वैराग्यार्थं विशेष इत्युच्यते -- आत्तं मृत्युनेति। कथं नाम देहाभिमानतो विरक्तः सन् निवर्तत इति। शरीरमित्यत्र

सहेन्द्रियमनोभिरुच्यते। तच्छरीरमस्य संप्रसादस्य त्रिस्थानतया गम्यमानस्य अमृतस्य मरणादिदेहेन्द्रियमनोधर्मबर्जितस्येत्येतत्; अमृतस्येत्यनेनैव अशरीरत्वे

सिध्दे पुनरशरीरस्येति वचनं वाय्वादिवत् सावयवत्वमूर्तिमत्त्वे मा भूतामिति; आत्मनो भोगाधिष्ठानाम्; आत्मनो वा सत ईक्षितुः तेजोबन्नादिक्रमेण

उत्पन्नमधिष्ठानम्; जीवरूपेण प्रविश्य सदेवाधितिष्ठत्यस्मिन्निति वा अधिष्ठानम्। यस्येदमीदृशं नित्यमेव मृत्युग्रस्तं धर्माधर्मजनितत्वात्प्रियाप्रियवदधिष्ठानम्,

तदधिष्ठितः तद्वान् सरीरो भवति। अशरीरस्वभावस्य आत्मनः तदेवाहं शरीरं शरीरमेव च अहम् -- इत्यविवेकादात्मभावः सशरीरत्वम्; अत व सशरीरः सन्

आत्तः ग्रस्तः प्रियाप्रियाभ्याम्। प्रसिध्दमेतत्। तस्य च न वै सशरीरस्य सतः प्रियाप्रिययोः बाह्यविषयसंयोगवियोगनिमित्तयोः बाह्यविषयसंयोगवियोगौ ममेति

मन्यमानस्य अपहतिः विनाशः उच्छेदः संततिरूपयोर्नास्तीति। तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन निवर्तिताविवेकज्ञानमशरीरं सन्तं प्रियाप्रिये न स्पृशतः।

स्पृशिः प्रत्येकं संबध्यत इति प्रियं न स्पृशति अप्रियं न स्पृशतीति वाक्यद्वयं भवति।'न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत' इति यद्वत्। धर्माधर्मकार्ये हि ते;

अशरीरता तु स्वरूपमिति तत्र धर्माधर्मयोरसंभवात् तत्कार्यभावो दूरत वेत्यतो न प्रियाप्रिये स्पृशतः। ननु यदि प्रियमप्यशरीरं न स्पृशतीति, यन्मघवतोक्तं

सुषुप्तस्थो विनाशमेवापीतो भवतीति, तदेवेहाप्यापन्नम्। नैष दोषः, धर्माधर्मकार्ययोः शरीरसंबन्धिनोः प्रियाप्रिययोः प्रतिषेधस्य विवक्षितत्वात् -- अशरीरं न

प्रियाप्रिये स्पृशत इति। आगमापायिनोर्हिं स्पर्शशब्दो दृष्टः -- यथा शीतस्पर्श उष्णस्पर्श इति, न त्वग्नेरुष्णप्रकाशयोः स्वभावभूतयोरग्निना स्पर्श इति भवति;

तथा अग्नेः सवितुर्वा उष्णप्रकाशवत् स्वरूपभूतस्य आनन्दस्य प्रियस्यापि नेह प्रतिषेधः,'विज्ञानमानन्दं ब्रह्म''आनन्दो ब्रह्म' इत्यादिश्रुतिभ्यः। इहापि भूमैव

सुखमित्युक्तत्वात्। ननु भूम्नः प्रियस्य कत्वे असंवेद्यत्वात् स्वरूपेणैव वा नित्यसंवेद्यत्वात् निर्विशेषतेति न इन्द्रस्य तदिष्टम्,'नाह खल्वयं संप्रत्यात्मानं

जानात्ययमहमस्मीति नो वेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि' इत्युक्तत्वात्। तध्दि इन्द्रस्येष्टम् -- यद्भूतानि च आत्मानं च जानाति,

न च अप्रियं किंचिद्वेत्ति, स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् येन ज्ञानेन। सत्यमेतदिष्टमिन्द्रस्य -- इमानि भूतानि मत्तोऽन्यानि, लोकाः कामाश्च सर्वे

मत्तो अन्ये, अहमेषां स्वामीति। न त्वेतदिन्द्रस्य हितम्। हितं च इन्द्रस्य प्रजापतिना वक्तव्यम्। व्योमवदशरीरात्मतया सर्वभूतलोककामात्मत्वोपगमेन या प्राप्ति;,

तध्दितमिन्द्राय वक्तव्यमिति प्रजापतिना अभिप्रेतम्। न तु राज्ञो राज्याप्तिवदन्यत्वेन। तत्रैवं सति कं केन विजानीयादात्मैकत्वे इमानि भूतान्ययमहमस्मीति।

नन्वस्मिन्पक्षे'स्त्रीभिर्वा यानैर्वा''स यदि पितृलोककामः''स कधा भवति' इत्याद्यैश्वर्यश्रुतयोऽनुपपन्नाः; , सर्वात्मनः सर्वफलसंबन्धोपपत्तेरविरोधात् -- मृद इव

सर्वघटकरककुण्डाद्याप्तिः। ननु सर्वात्मत्वे दुःखसंबन्धोऽपि स्यादिति चेत्, न दुःखस्याप्यात्मत्वोपगमादविरोधः। आत्मन्यविद्याकल्पनानिमित्तानि दुःखानि --

रज्ज्वामिव सर्पादिकल्पनानिमित्तानि। सा च अविद्या अशरीरात्मैकत्वस्वरूपदर्शनेन दुःखनिमित्ता उच्छिन्नेति दुःखसंबन्धाशङ्का न संभवति।

शुध्दसत्त्वसंकल्पनिमित्तानां तु कामानाम् ईश्वरदेहसंबन्धः सर्वभूतेषु मानसानाम्। पर व सर्वसत्त्वोपाधिद्वारेण भोक्तेति सर्वाविद्याकृतसंव्यवहाराणां पर व आत्मा

आस्पदं नान्योऽस्तीति वेदान्तसिध्दान्तः। 'य षोऽक्षिणि पुरुषो दृश्यते' इति च्छायापुरुष व प्रजापतिना उक्तः, स्वप्नसुषुप्तयोश्च अन्य व,

परोऽपहतपाप्मत्वादिलक्षणः, विरोधात् इति केचिन्मन्यन्ते। छायाद्यात्मनां च उपदेशे प्रयोजनमाचक्षते। आदावेव उच्यमाने किल दुर्विज्ञेयत्वात्परस्य आत्मनः

अत्यन्तबाह्यविषयासक्तचेतसः अत्यन्तसूक्ष्मवस्तुश्रवणे व्यामोहो मा भूदिति। यथा किल द्वितीयायां सूक्ष्मं चन्द्रं दिदर्शयिषुः वृक्षं कंचित्प्रत्यक्षमादौ दर्शयति --

पश्य अमुमेष चन्द्र इति, ततोऽन्यं ततोऽप्यन्यं गिरिमूर्धानं च चन्द्रसमीपस्थम् -- ष चन्द्र इति, ततोऽसौ चन्द्रं पश्यति, वमेतत्'य षोऽक्षिणि' इत्याद्युक्तं

प्रजापतिना त्रिभिः पर्यायैः, न पर इति। चतुर्थे तु पर्याये देहानर्मत्यात्समुत्थाय अशरीरतामापन्नो ज्योतिःस्वरूपम्। यस्मिन्नुत्तमपुरुषे स्त्र्यादिभिर्जक्षत्क्रीडन्नममाणो

भवति, स उत्तमः पुरुषः पर उक्त इति च आहुः। सत्यम्, रमणीया तावदियं व्याख्या श्रोतुम्। न तु अर्थोऽस्य ग्रन्थस्य वं संभवति। कथम्?'अक्षिणि पुरुषो

दृश्यते' इत्युपन्यस्य शिष्याभ्यां छायात्मनि गृहीते तयोस्तद्विपरीतग्रहणं मत्वा तदपनयाय उदशरावोपन्यासः'किं पश्यथः' इति च प्रश्नः साध्वलंकारोपदेशश्च

अनर्थकः स्यात्, यदि छायात्मैव प्रजापतिना'अक्षिणि दृश्यते' इत्युपदिष्टः। किंच यदि स्वयमुपदिष्ट इति ग्रहणस्याप्यपनयनकारणं वक्तव्यं स्यात्।

स्वप्नसुषुप्तात्मग्रहणयोरपि तदपनयकारणं च स्वयं ब्रूयात्। न च उक्तम्। तेन मन्यामहे न अक्षिणि च्छायात्मा प्रजापतिना उपदिष्टः। किं चान्यत्, अक्षिणि

द्रष्टा चेत्'दृश्यते' इत्युपदिष्टः स्यात्, तत इदं युक्तम्।'एतं त्वेव ते' इत्युक्त्वा स्वप्नेऽपि द्रष्टुरेवोपदेशः। स्वप्ने न द्रष्टोपदिष्ट इति चेत्, ,'अपि

रोदितीव''अप्रियवेत्तेव' इत्युपदेशात्। न च द्रष्टुरन्यः कश्चित्स्वप्ने महीयमानश्चरति।'अन्नायं पुरुषः स्वयंज्योतिः' इति न्यायतः श्रुत्यन्तरे सिध्दत्वात्। यद्यपि

स्वप्ने सधीर्भवति, तथापि न धीः स्वप्नभोगोपलब्ंधि प्रति करणत्वं भजते। किं तर्हि, पटचित्रवज्जाग्रद्वासनाश्रया दृश्यैव धीर्भवतीति न द्रष्टुः स्वयंज्योतिष्ट्वबाधः

स्यात्। किंचान्यत्, जाग्रत्स्वप्नयोर्भूतानि च आत्मानं च जानाति -- इमानि भूतान्ययमहमस्मीति। प्राप्तौ सत्यां प्रतिषेधो युक्तः स्यात् -- नाह खल्वयमित्यादि।

तथा चेतनस्यैव अविद्यानिमित्तयोः सशरीरत्वे सति प्रियाप्रिययोरपहतिर्नास्तीत्युक्त्वा तस्यैवाशरीरस्य सतो विद्यायां सत्यां सशरीरत्वे प्राप्तयोः प्रतिषेधो

युक्तः'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इति। कश्चात्मा स्वप्नबुध्दान्तयोर्महामत्स्यवदसङ्गः संचरतीति श्रुत्यन्तरे सिध्दम्। यच्चोक्तं संप्रसादः

शरीरात्समुत्थाय यस्मिन्स्त्र्यादिभिः रममाणो भवति सोऽन्यः संप्रसादादधिकरणनिर्दिष्ट उत्तमः पुरुष इति, तदप्यसत्। चतुर्थेऽपि पर्याये'एतं त्वेव ते' इति

वचनात्। यदि ततोऽन्योऽभिप्रेतः स्यात्, पूर्ववत्'एतं त्वेव ते' इति न ब्रूयान्मृषा प्रजापतिः। किंचान्यत्, तेजोबन्नादीनां स्रष्टुः सतः स्वविकारदेहशुङ्गे प्रवेशं

दर्शयित्वा प्रविष्टाय पुनः तत्त्वमसीत्युपदेशः मृषा प्रसज्येत। तस्ंमिस्त्वं स्त्र्यादिभिः रन्ता भविष्यसीति युक्त उपदेशोऽभविष्यत् यदि संप्रसादादन्य उत्तमः पुरुषो

भवेत्। तथा भूम्नि'अहमेव' इत्यादिश्य'आत्मैवेदं सर्वम्' इति नोपसमहरिष्यत, यदि भूमा जीवादन्योऽभविष्यत्,'नान्योऽतोऽस्ति द्रष्टा' इत्यादिश्रुत्यन्तराच्च।

सर्वश्रुतिषु च परस्मिन्नात्मशब्दप्रयोगो नाभविष्यत् प्रत्यगात्मा चेत्सर्वजन्तूनां पर आत्मा न भवेत्। तस्मादेक व आत्मा प्रकरणी सिध्दः। न च आत्मनः

संसारित्वम्, अविद्याध्यस्तत्वादात्मनि संसारस्य। न हि रज्जुशुक्तिकागगनादिषु सर्परजतमलादीनि मिथ्याज्ञानाध्यस्तानि तेषां भवन्तीति। तेन सशरीरस्य

प्रियाप्रिययोरपहतिर्नास्तीति व्याख्यातम्। यच्च स्थितमप्रियवेत्तेवेति नाप्रियवेत्तैवेति सिध्दम्। वं च सति सर्वपर्यायेषु'एतदमृतमभयमेतद्ब्रह्म' इति प्रजापतेर्वचनम्,

यदि वा प्रजापतिच्छद्मरूपायाः श्रुतेर्वचनम्, सत्यमेव भवेत्। न च तत्कुतर्कबुद्ध्या मृषा कर्तुं युक्तम्, ततो गुरुतरस्य प्रमाणान्तरस्यानुपपत्तेः। ननु प्रत्यक्षं

दुःखाद्यप्रियवेत्तृत्वमव्यभिचार्यनुभूयत इति चेत्, न जरादिरहितो जीर्णोऽहं जातोऽहमायुष्मान्गौरः कृष्णो मृतः -- इत्यादिप्रत्यक्षानुभववत्तदुपपत्तेः।

सर्वमप्येतत्सत्यमिति चेत्, अस्त्येवैतदेवं दुरवगमम्, येन देवराजोऽप्युदशरावादिदर्शिताविनाशयुक्तिरपि मुमोहैवात्र'विनाशमेवापीतो भवति' इति। तथा विरोचनो

महाप्राज्ञः प्राजापत्योऽपि देहमात्रात्मदर्शनो बभूव। तथा इन्द्रस्य आत्मविनाशभयसागरे व वैनाशिका न्यमज्जन्। तथा सांख्या द्रष्टारं देहादिव्यतिरिक्तमवगम्यापि

त्यक्तागमप्रमाणत्वात् मृत्युविषये व अन्यत्वदर्शने तस्थुः। तथा अन्ये काणादादिदर्शनाः कषायरक्तमिव क्षारादिभिर्वस्त्रं नवभिरात्मगुणैयुक्तमात्मद्रव्यं विशोधयितुं

प्रवृत्ताः। तथा अन्ये कर्मिणो बाह्यविषयापहृतचेतसः वेदप्रमाणा अपि परमार्थसत्यमात्मैकत्वं सविनाशमिव इन्द्रवन्मन्यमाना घटीयन्त्रवत् आरोहावरोहप्रकारैरनिशं

बम्भ्रमन्ति; किमन्ये क्षुद्रजन्तवो विवेकहीनाः स्वभावत व बहिर्विषयापृह्तचेतसः। तस्मादिदं त्यक्तसर्वबाह्यैषणैः अनन्यशरणैः परमहंसपरिव्राजकैः

अत्यश्रमिभिर्वेदान्तविज्ञानपरैरेव वेदनीयं पूज्यतमैः प्राजापत्यं च इमं संप्रदायमनुसरद्भिः उपनिबध्दं प्रकरणचतुष्टयेन। तथा अनुशासति अद्यापि'त व नान्ये'

इति।

तानि ह वा तानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति

तस्माद्यमहरहर्वा वंवित्स्वर्गं लोकमेति ॥ 5 ॥ इति तृतीयः खण्डः ॥ 3

(2) -- तत्र अशरीरस्य संप्रसादस्य अविद्यया शरीरेणाविशेषतां सशरीरतामेव संप्राप्तस्य शरीरात्समुत्थाय स्वेन रूपेण यथा अभिनिष्पत्तिः, तथा वक्तव्येति

दृष्टान्त उच्यते -- अशरीरो वायुः अविद्यमानं शिरःपाण्यादिमच्छशरीरमस्येत्यशरीरः। किं च अभ्रं विद्युत्स्तनयित्नुरित्येतानि च अशरीराणि। तत् तत्रैवं सति

वर्षादिप्रयोजनावसाने यथा, अमुष्मादिति भूमिष्ठा श्रुतिः द्युलोकसंबन्धिनमाकाशदेशं व्यपदिशति, तानि यथोक्तान्याकाशसमानरूपतामापन्नानि स्वेन

वाय्वादिरूपेणागृह्यमाणानि आकाशाख्यतां गतानि -- यथा संप्रसादः अविद्यावस्थायां शरीरात्मभावमेव आपन्नः, तानि च तथाभूतान्यमुष्मात् द्युलोकसंबन्धिन

आकाशदेशात्समुत्तिष्ठन्ति वर्षणादिप्रयोजनाभिनिर्वृत्तये। कथम्? शिशिरापाये सावित्रं परं ज्योतिः प्रकृष्टं ग्रैष्मकमुपसंपद्य सावित्रमभितापं प्राप्येत्यर्थः।

आदित्याभितापेन पृथग्भावमापादिताः सन्तः स्वेन स्वेन रूपेण पुरोवातादिवायुरूपेण स्तिमितभावं हित्वा अभ्रमपि भूमिपर्वतहस्त्यादिरूपेण विद्युदपि स्वेन

ज्योतिर्लतादिचपलरूपेण स्तनयित्नुरपि स्वेन गर्जिताशनिरूपेणेत्येवं प्रावृडागमे स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते।

अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तह्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तह्ब्रह्मचर्येण

ह्येवेष्ट्वात्मानमनुविन्दते ॥ 1

(3) -- यथा अयं दृष्टान्तो वाय्वादीनामाकाशादिसाम्यगमनवदविद्यया संसारावस्थायां शरीरसाम्यमापन्नः अहममुष्य पुत्रो जातो जीर्णो मरिष्ये -- इत्येवंप्रकारं

प्रजापतिनेव मघवान् यथोक्तेन क्रमेण नासि त्वं देहेन्द्रियादिधर्मो तत्त्वमसीति प्रतिबोधितः सन् स ष संप्रसादो जीवोऽस्माच्छरीरादाकाशादिव वाय्वादयः

समुत्थाय देहादिविलक्षणमात्मनो रूपमवगम्य देहात्मभावनां हित्वेत्येतत्, स्वेन रूपेण सदात्मनैवाभिनिष्पद्यत इति व्याख्यातं पुरस्तात्। स येन स्वेन रूपेण

संप्रसादोऽभिनिष्पद्यते -- प्राक्प्रतिबोधात् तद्भ्रान्तिनिमित्तात्सर्पो भवति यथा रज्जुः, पश्चात्कृतप्रकाशा रज्ज्वात्मना स्वेन रूपेणाभिनिष्पद्यते, वं स च

उत्तमपुरुषः उत्तमश्चासौ पुरुषश्चेत्युत्तमपुरुषः स व उत्तमपुरुषः। अक्षिस्वप्नपुरुषौ व्यक्तौ अव्यक्तश्च सुषुप्तः समस्तः संप्रसन्नः अशरीरश्च स्वेन रूपेणेति।

षामेव स्वन रूपेणावस्थितः क्षराक्षरौ व्याकृताव्याकृतावपेक्ष्य उत्तमपुरुषः; कृतनिर्वचनो हि अयं गीतासु। सः संप्रसादः स्वेन रूपेण तत्र स्वात्मनि स्वस्थतया

सर्वात्मभूतः पर्येति क्वचिदिन्द्राद्यात्मना जक्षत् हसन् भक्षयन् वा भक्ष्यान् उच्चावचान ईप्सितान् क्वचिन्मनोमात्रैः संकल्पादेव समुत्थितैर्व्राह्यलौकिकैर्वा क्रीडन्

स्त्र्यादिभिः रममाणश्च मनसैव, नोपजनम्, स्त्रीपुंसयोरन्योन्योपगमेन जायत इत्युपजनम् आत्मभावेन वा आत्मसामीप्येन जायत इत्युपजनमिदं शरीरम्, तन्न

स्मरन्। तत्स्मरणे हि दुःखमेव स्यात्, दुःखात्मकत्वात् तस्य। तन्वनुभूतं चेत् न स्मरेत् असर्वज्ञत्वं मुक्तस्य; नैष दोषः। येन मिथ्याज्ञानादिना जनितम् तच्च

मिथ्याज्ञानादि विद्यया उच्छेदितम्, अतस्तन्नानुभूतमेवेति न तदस्मरणे सर्वज्ञत्वहानिः। न हि उन्मत्तेन ग्रहगृहीतेन वा यदनुभूतं तदुन्मादाद्यगमेऽपि स्मर्तव्यं

स्यात्; तथेहापि संसारिभिरविद्यादोषवद्भिः यदनुभूयते तत्सर्वात्मानमशरीरं न स्पृशति, अविद्यानिमित्ताभावात्। ये तु उच्छिन्नदोषैर्मृदितकषायैः मानसाः सत्याः

कामा अनृतापिधाना अनुभूयन्ते विद्याभिव्यङ्ग्यत्वात्, त व मुक्तेन सर्वात्मभूतेन संबध्यन्त इति आत्मज्ञानस्तुतये निर्दिश्यन्ते; अतः साध्वेतद्विशिनष्टि -- 'य ते

ब्रह्मलोके' इति। यत्र क्वचन भवन्तोऽपि ब्रह्मण्येव हि ते लोके भवन्तीति सर्वात्मत्वाद्ब्रह्मण उच्यन्ते। ननु कथमेकः सन् नान्यत्पश्यति नान्यच्छृणोति

नान्यद्विजानाति स भूमा कामांश्च ब्राह्मलौकिकान्पश्यन्नमते इति च विरुध्दम्, यथा को यस्मिन्नेव क्षणे पश्यति स तस्मिन्नेव क्षणे न पश्यति च इति। नैष दोषः,

श्रुत्यन्तरे परिहृतत्वात्। द्रष्टुर्दृष्टेरविपरिलोपात्पश्यन्नेव भवति; द्रष्टुरन्यत्वेन कामानामभावान्न पश्यति च इति। यद्यपि सुषुप्ते तदुक्तम्, मुक्तस्यापि

सर्वैकत्वात्समानो द्वितीयाभावः।'केन कं पश्येत्' इति च उक्तमेव। अशरीरस्वरूपोऽपहतपाप्मादिलक्षणः सन् कथमेष पुरुषोऽक्षिणि दृश्यत इत्युक्तः प्रजापतिना?

तत्र यथा असावक्षिणि साक्षाद्दृश्यते तद्वक्तव्यमितीदमारभ्यते। तत्र को हेतुरक्षिणि दर्शने इति, आह -- स दृष्टान्तः यथा प्रयोग्यः, प्रयोग्यपरो वा स-शब्दः,

प्रयुज्यत इति प्रयोगः, अश्वो बलीवर्दो वा यथा लोके आचरत्यनेनेत्याचरणः रथः अनो वा तस्मिन्नाचरणे युक्तः तदाकर्षणाय, वमस्मिञ्छरीरे रथस्थानीये प्राणः

पञ्चवृत्तिरिन्द्रियमनोबुध्दिसंयुक्तः प्रज्ञात्मा विज्ञानक्रियाशक्तिद्वयसंमूर्छितात्मा युक्तः स्वकर्मफलोपभोगनिमित्तं नियुक्तः,'कस्मि वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि

कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति' ईश्वरेण राज्ञेव सर्वाधिकारी दर्शनश्रवणचेष्ठाव्यापेरऽधिकृतः। तस्यैव तु मात्रा कदेशश्चक्षुरिन्द्रियं रूपोपलब्धिद्वारभूतम्।

अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तह्ब्रचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव

तह्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ॥ 2

(4) -- अथ यत्र कृष्णतारोपलक्षितम् आकाशं देहच्छिद्रम् अनुविषण्णम् अनुषक्तम् अनुगतम्, तत्र स प्रकृतः अशरीर आत्मा चाक्षुषः चक्षुषि भव इति चाक्षुषः

तस्य दर्शनाय रूपोपलब्धये चक्षुः करणम्; यस्य तत् देहादिभिः संहतत्वात् परस्य द्रष्टुरर्थे, सोऽत्र चक्षुषि दर्शनेन लिङ्गेन दृश्यते परः

अशरीरोऽसंहतः।'अक्षिणि दृश्यते' इति प्रजापतिनोक्तं सर्वेन्द्रियद्वारोपलक्षणार्थम्; सर्वविषयोपलब्धा हि स वेति। स्फुटोपलब्धिहेतुत्वात्तु'अक्षिणि' इति विशेषवचनं

सर्वश्रुतिषु।'अहमदर्शमिति तत्सत्यं भवति' इति च श्रुतेः। अथापि योऽस्मिन्देहे वेद; कथम्? इदं सुगन्धि दुर्गन्धि वा जिघ्राणीति अस्य गन्धं विजानीयामिति,

आत्मा, तस्य गन्धाय गन्धविज्ञानाय घ्राणम्। अथ यो वेद इदं वचनम् अभिव्याहराणीति वदिष्यमीति, स आत्मा, अभिव्याहरणक्रियासिध्दये करणं वागिन्द्रियम्।

अथ यो वेद -- इदं श्रृणवानीति, स आत्मा, श्रवणाय श्रोत्रम्।

अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्याचक्षते

ब्रह्मचर्यमेव तत्तदर च ह वै ण्य चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरम्मदीयँ सरस्तद चत्थः सोमसवनस्तदपराजिता

पूर्ब्रह्मणः प्रभुविमितँ हिरण्मयम् ॥ 3

(5) -- अथ यो वेद -- इदं मन्वानीति मननव्यापारमिन्द्रियासंस्पृष्टं केवलं मन्वानीति वेद, स आत्मा, मननाय मनः। यो वेद स आत्मेत्येवं सर्वत्र प्रयोगात्

वेदनमस्य स्वरूपमित्यवगम्यते -- यथा यः पुरस्तात्प्रकाशयति स आदित्यः, यो दक्षिणतः यः पश्चात् उत्तरतो य ऊर्ध्वं प्रकाशयति स आदित्यः -- इत्युक्ते

प्रकाशस्वरूपः स इति गम्यते। दर्शनादिक्रियानिर्वृत्त्यर्थानि तु चक्षुरादिकरणानि। इदं च अस्य आत्मनः सामर्थ्यादवगम्यते -- आत्मनः सत्तामात्र व

ज्ञानकर्तृत्वम्, न तु व्यापृततया -- यथा सवितुः सत्तामात्र व प्रकाशनकर्तृत्वम्, न तु व्यापृततयेति -- तद्वत्। मनोऽस्य आत्मनो दैवमप्राकृतम्

इतरेन्द्रियैरसाधारणं चक्षुः चष्टे पश्यत्यनेनेति चक्षुः। वर्तमानकालविषयाणि च इन्द्रियाणि अतो अदैवानि तानि। मनस्तु त्रिकालविषयोपलब्धिकारणं मृदितदोषं

च सूक्ष्मव्यवहितादिसर्वोपलब्धिकरणं च इति दैवं चक्षुरुच्यते। स वै मुक्तः स्वरूपापन्नः अविद्याकृतदेहेन्द्रियमनोवियुक्तः सर्वात्मभावमापन्नः सन् ष व्योमवद्विशुध्द

सर्वेश्वरो मनउपाधिः सन् तेनैवेश्वरेण मनसा तान्कामान् सवितृप्रकाशवत् नित्यप्रततेन दर्शनेन पश्यन् रमते। कान्कामानिति विशिनष्टि -- य ते ब्रह्मणि लोके

हिरण्यनिधिवत् बाह्यविषयासङ्गानृतेनापिहिताः संकल्पमात्रलभ्याः तानित्यर्थः।

तद्य वैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाँ सर्वेषु लोकेषु कामचारो भवति ॥ 4

इति पञ्चमः खण्डः ॥ 5

(6) -- यस्मादेष इन्द्राय प्रजापतिनोक्त आत्मा, तस्मात् ततः श्रुत्वा तमात्मानमद्यत्वेऽपि देवा उपासते। तदुपासनाच्च तेषां सर्वे च लोका आत्ताः प्राप्ताः सर्वे च

कामाः। यदर्थं हि इन्द्रः कशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमुवास, तत्फलं प्राप्तं देवैरित्यभिप्रायः। तद्युक्तं देवानां महाभाग्यत्वात्, न त्विदानीं

मनुष्याणामल्पजीवितत्वान्मन्दतरप्रज्ञत्वाच्च संभवतीति प्राप्ते, इदमुच्यते -- स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् इदानींतनोऽपि। कोऽसौ? इन्द्रादिवत् यः

तमात्मानमनुविद्य विजानातीति ह सामान्येन किल प्रजापतिरुवाच। अतः सर्वेषामात्मज्ञानं तत्फलप्राप्तिश्च तुल्यैव भवतीत्यर्थः। द्विर्वचनं प्रकरणसमाप्त्यर्थम्।

इति द्वादशखण्डभाष्यम्॥

(1) -- कथं सर्वेषु लोकेषु कामचारो भवतीति, उच्यते -- य आत्मानं यथोक्तलक्षणं हृदि साक्षात्कृतवान् वक्ष्यमाणब्रह्मचर्यादिसाधनसंपन्नः सन् तत्स्थांश्च

सत्यान्कामान्; स त्यक्तदेहः यदि पितृलोककामः पितरो जनयितारः त व सुखहेतुत्वेन भोग्यत्वात् लोका उच्यन्ते, तेषु कामो यस्य तैः पितृभिः संबन्धेच्छा यस्य

भवति, तस्य संकल्पमात्रादेव पितरः समुत्तिष्ठन्ति आत्मसंबन्धितामापद्यन्ते, विशुध्दसत्त्वतया सत्यसंकल्पत्वात् ईश्वरस्येव। तेन पितृलोकेन भोगेन संपन्नः

संपत्तिः इष्टप्राप्तिः तया समृध्दः महीयते पूज्यते वर्धते वा महिमानमनुभवति।

अथ या ता हृदयस्य नाडयस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल

ष शुक्ल ष नील ष पीत ष लोहितः ॥ 1

(2 -- 9) -- समानमन्यत्। मातरो जनयित्र्यः अतीताः सुखहेतुभूताः सामर्थ्यात्। न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुध्दसत्त्वस्य

योगिनः इच्छा तत्संबन्धो वा युक्तः।

अथ ये चास्येह जीवा ये च प्रेता यञ्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा

अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवमाः सर्वाः प्रजा अहरहर्गच्छन्त्य तं

ब्रह्मलोकं न विन्दनत्यनृतेन हि प्रत्यूढाः ॥ 2

(2 -- 9) -- समानमन्यत्। मातरो जनयित्र्यः अतीताः सुखहेतुभूताः सामर्थ्यात्। न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुध्दसत्त्वस्य

योगिनः इच्छा तत्संबन्धो वा युक्तः।

स वा ष आत्मा हृदि तस्यैतदेव निरुक्तँ हृद्ययमिति तस्माध्दृदयमहरमहर्वा वंवित्स्वर्गं लोकमेति ॥ 3

(2 -- 9) -- समानमन्यत्। मातरो जनयित्र्यः अतीताः सुखहेतुभूताः सामर्थ्यात्। न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुध्दसत्त्वस्य

योगिनः इच्छा तत्संबन्धो वा युक्तः।

अथ यदि गीतवालित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ 8

(2 -- 9) -- समानमन्यत्। मातरो जनयित्र्यः अतीताः सुखहेतुभूताः सामर्थ्यात्। न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुध्दसत्त्वस्य

योगिनः इच्छा तत्संबन्धो वा युक्तः।

अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ 9

(2 -- 9) -- समानमन्यत्। मातरो जनयित्र्यः अतीताः सुखहेतुभूताः सामर्थ्यात्। न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुध्दसत्त्वस्य

योगिनः इच्छा तत्संबन्धो वा युक्तः।

यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ 10 ॥ इति द्वितीयः

खण्डः ॥ 2

(2 -- 9) -- समानमन्यत्। मातरो जनयित्र्यः अतीताः सुखहेतुभूताः सामर्थ्यात्। न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुध्दसत्त्वस्य

योगिनः इच्छा तत्संबन्धो वा युक्तः।

त इमे सत्याः कामा अनृतापिधानास्तेषाँ सत्यानाँ सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ 1

(2 -- 9) -- समानमन्यत्। मातरो जनयित्र्यः अतीताः सुखहेतुभूताः सामर्थ्यात्। न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुध्दसत्त्वस्य

योगिनः इच्छा तत्संबन्धो वा युक्तः।

अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ 2

(2 -- 9) -- समानमन्यत्। मातरो जनयित्र्यः अतीताः सुखहेतुभूताः सामर्थ्यात्। न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुध्दसत्त्वस्य

योगिनः इच्छा तत्संबन्धो वा युक्तः।

अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ 3

(10) -- यं यमन्तं प्रदेशमभिकामो भवति, यं च कामं कामयते यथोक्तव्यतिरेकेणापि, सः अस्यान्तः प्राप्तुमिष्टः कामश्च संकल्पादेव समुत्तिष्ठत्यस्य। तेन

इच्छाविघाततया अभिप्रेतार्थप्राप्त्या च संपन्नो महीयते इत्युक्तार्थम्। इति द्वितीयखण्डभाष्यम्॥

अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ 4

(1 -- 2) -- पूर्ववदेतं त्वेव त इत्याद्युक्त्वा तद्यत्रैतत्सुप्त इत्यादि व्याख्यातं वाक्यम्। अक्षिणि यो द्रष्टा स्वप्ने च महीयमानश्चरति स षः सुप्तः समस्तः

संप्रसन्नः स्वप्नं न विजानाति, ष आत्मेति ह उवाच तदमृतमभयमेतद्ब्रह्मेति स्वाभिप्रेतमेव। मघवान् तत्रापि दोषं ददर्श। कथम्? नाह नैव सुषुप्तस्थोऽप्यात्मा

खल्वयं संप्रति सम्यगिदानीं च आत्मानं जानाति नैवं जानाति। कथम्? अयमहमस्मीति नो वेमानि भूतानि चेति। यथा जाग्रति स्वप्ने वा। अतो विनाशमेव

विनाशमिवेति पूर्ववद्द्रष्टव्यम्। अपीतः अपिगतो भवति, विनष्ट इव भवतीत्यभिप्रायः। ज्ञाने हि सति ज्ञातुः सद्भावोऽवगम्यते, न असति ज्ञाने। न च सुषुप्तस्य

ज्ञानं दृश्यते; अतो विनष्ट इवेत्यभिप्रायः। न तु विनाशमेव आत्मनो मन्यते अमृताभयवचनस्य प्रामाण्यमिच्छन्।

अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ 5

(1 -- 2) -- पूर्ववदेतं त्वेव त इत्याद्युक्त्वा तद्यत्रैतत्सुप्त इत्यादि व्याख्यातं वाक्यम्। अक्षिणि यो द्रष्टा स्वप्ने च महीयमानश्चरति स षः सुप्तः समस्तः

संप्रसन्नः स्वप्नं न विजानाति, ष आत्मेति ह उवाच तदमृतमभयमेतद्ब्रह्मेति स्वाभिप्रेतमेव। मघवान् तत्रापि दोषं ददर्श। कथम्? नाह नैव सुषुप्तस्थोऽप्यात्मा

खल्वयं संप्रति सम्यगिदानीं च आत्मानं जानाति नैवं जानाति। कथम्? अयमहमस्मीति नो वेमानि भूतानि चेति। यथा जाग्रति स्वप्ने वा। अतो विनाशमेव

विनाशमिवेति पूर्ववद्द्रष्टव्यम्। अपीतः अपिगतो भवति, विनष्ट इव भवतीत्यभिप्रायः। ज्ञाने हि सति ज्ञातुः सद्भावोऽवगम्यते, न असति ज्ञाने। न च सुषुप्तस्य

ज्ञानं दृश्यते; अतो विनष्ट इवेत्यभिप्रायः। न तु विनाशमेव आत्मनो मन्यते अमृताभयवचनस्य प्रामाण्यमिच्छन्।

अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठितस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ 6

(3) -- पूर्ववदेवमेवेत्युक्त्वा आह -- यो मया उक्तः त्रिभिः पर्यायैः तमेवैतं नो वान्यत्रैतस्मादात्मनः अन्यं कंचन, किं तर्हि, तमेव व्याख्यास्यामि। स्वल्पस्तु

दोषस्तवावशिष्टः, तत्क्षपणाय वस अपराणि अन्यानि पञ्च वर्षाणि -- इत्युक्तः सः तथा चकार। तस्मै मृदितकषायादिदोषाय स्थानत्रयदोषसंबन्धरहितमात्मनः

स्वरूपम् अपहतपाप्मत्वादिलक्षणं मघवते तस्मै ह उवाच। तान्येकशतं वर्षाणि संपेदुः संपन्नानि बभूवुः। यदाहुर्लोके शिष्टाः -- कशतं ह वै वर्षाणि

मघवान्प्रजापतौ ब्रह्मचर्यमुवास इति। तदेतद्वात्रिंशतमित्यादिना दर्शितमित्याख्यायिकातः अपसृत्य श्रुत्या उच्यते। वं किल तदिन्द्रत्वादपि गुरुतरम् इन्द्रेणापि

महता यत्नेन कोत्तरवर्षशतकृतायासेन प्राप्तमात्मज्ञानम्। अतो नातः परं पुरुषार्थान्तरमस्तीत्यात्मज्ञानं स्तौति। इति कादशखण्डभाष्यम्॥

अथ यद्यन्नपानलोककामो भवति सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ 7

(1) -- अथ ह किल इन्द्रः अप्राप्यैव देवान् दैव्या अक्रौर्यादिसंपदा युक्तत्वात् गुरोर्वचनं पुनः पुनः स्मरन्नेव गच्छन् तद्वक्ष्यमाणं भयं स्वात्मग्रहणनिमित्तं ददर्श

दृष्टवान्। उदशरावदृष्टान्तेन प्रजापतिना यदर्थो न्याय उक्तः, तदेकदेशो मघवतः प्रत्यभात् बुध्दौ, येन च्छायत्मग्रहणे दोषं ददर्श। कथम्? यथैव खलु

अयमस्मिञ्छरीरे साध्वलंकृते छायात्मापि साध्वलंकृतो भवति, सुवसने च सुवसनः, परिष्कृते परिष्कृतः यथा नखलोमादिदेहावयवापगमे छायात्मापि परिष्कृतो

भवति नखलोमादिरहितो भवति, वमेवायं छायात्मापि अस्मिञ्छरीरे नखलोमादिभिर्देहावयवत्वस्य तुल्यत्वात् अन्धे चक्षुषोऽपगमे अन्धो भवति, स्रामे स्रामः।

स्रामः किल कनेत्रः तस्यान्धत्वेन गतत्वात्। चक्षुर्नासिका वा यस्य सदा स्रवति स स्रामः। परिवृक्णः छिन्नहस्तः छिन्नपादो वा। स्रामे परिवृक्णे वा देहे

छायात्मापि तथा भवति। तथा अस्य देहस्य नाशमनु ष नश्यति। अतः नाहमत्र अस्ंमिश्छायात्मदर्शने देहात्मदर्शने वा भोग्यं फलं पश्यामीति।

(2) -- एवं दोषं देहच्छायात्मदर्शने अध्यवस्य स समित्पाणिः ब्रह्मचर्यं वस्तुं पुनरेयाय। तं ह प्रजापतिरुवाच -- मघवन् यत् शान्तहृदयः प्राव्राजीः प्रगतवानसि

विरोचनेन सार्धं किमिच्छन्पुनरागम इति। विजानन्नपि पुनः पप्रच्छ इन्द्राभिप्रायाभिव्यक्तये -- 'यद्वेत्थ तेन मोपसीद' इति यद्वत्। तथा च स्वाभिप्रायं

प्रकटमकरोत् -- यथैव खल्वयमित्यादि; वमेवेति च अन्यमोदत प्रजापतिः। ननु तुल्येऽक्षिपुरुषश्रवणे, देहच्छायाम् इन्द्रोऽग्रहीदात्मेति देहमेव तु विरोचनः,

तत्ंकिनिमित्तम्? तत्र मन्यते। यथा इन्द्रस्य उदशरावादिप्रजापतिवचनं स्मरतो देवानप्राप्तस्यैव आचार्योक्तबुद्ध्या छायात्मग्रहणं तत्र दोषदर्शनं च अभूत्, न तथा

विरोचनस्य; किं तर्हि, देहे व आत्मदर्शनम्; नापि तत्र दोषदर्शनं बभूव। तद्वदेव विद्याग्रहणसामर्थ्यप्रतिबन्धदोषाल्पत्वबहुत्वापेक्षम्

इन्द्रविरोचनयोश्छायात्मदेहयोर्ग्रहणम्। इन्द्रोऽल्पदोषत्वात्'दृश्यते' इति श्रुत्यर्थमेव श्रद्दधानतया नमाह; इतरः छायानिमित्तं देहं हित्वा श्रुत्यर्थं लक्षणया जग्राह --

प्रजापतिनोक्तोऽयमिति, दोषभूयस्त्वात्। यथा किल नीलानीलयोरादर्शे दृश्यमानयोर्वाससोर्यन्नीलं तन्महार्हमिति च्छायानिमित्तं वास वोच्यते न च्छया -- तद्वदिति

विरोचनाभिप्रायः। स्वचित्तगुणदोषवशादेव हि शब्दार्थावधारणं तुल्येऽपि श्रवणे ख्यापितं'दाम्यत दत्त दयध्वम्' इति दकारमात्रश्रवणाच्छ्रुत्यन्तरे। निमित्तान्यपि

तदनुगुणान्येव सहकारीणि भवन्ति।

तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतह्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स

हाप्राप्यैव देवानेतद्भयं ददर्श नाह खल्वयमेवँ सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो वेमानि भूतानि विनाशमेवापीतो भवति

नाहमत्र भोग्यं पश्यामीति ॥ 1

(3) -- एवमेवैष मघवन्, सम्यक्त्वया अवगतम्, न च्छाया आत्मा -- इत्युवाच प्रजापतिः। यो मयोक्त आत्मा प्रकृतः, तमेवात्मानं तु ते भूयः पूर्वं व्याख्यातमपि

अनुव्याख्यास्यामि। यस्मात्सकृद्व्याख्यातं दोषरहितानामवधारणविषयं प्राप्तमपि नाग्रहीः, अतः केनचिद्दोषेण प्रतिबध्दग्रहणसामर्थ्यस्त्वम्। अतस्तत्क्षपणाय वस

अपराणि द्वात्रिंशतं वर्षाणिइत्युक्त्वा तथोषितवते क्षपितदोषाय तस्मै ह उवाच। इति नवमखण्डभाष्यम्॥

स समित्पाणिः पुनरेयाय तँ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच नाह खल्वयं

भगव वँ सम्प्रत्यात्मानं जानात्यमहमस्मीति नो वेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामिति ॥ 2

(1) -- अथ अनन्तरं यदिदं वक्ष्यमाणं दहरम् अल्पं पुण्डरीकं पुण्डरीकसदृशं वेश्मेव वेश्म, द्वारपालादिमत्त्वात्। अस्मिन् ब्रह्मपुरे ब्रह्मणः परस्य पुरम् --

राज्ञोऽनेकप्रकृतिमद्यथा पुरम्, तथेदमनेकेन्द्रियमनोबुध्दिभिः स्वाम्यर्थकारिभिर्युक्तमिति ब्रह्मपुरम्। पुरे च वेश्म राज्ञो यथा, तथा तस्मिन्ब्रह्मपुरे शरीरे दहरं वेश्म,

ब्रह्मण उपलब्ध्यधिष्ठानमित्यर्थः। यथा विष्णोः सालग्रामः। अस्मिन्हि स्वविकारशुङ्गे देहे नामरूपव्याकरणाय प्रविष्टं सदाख्यं ब्रह्म जीवेन आत्मनेत्युक्तम्।

तस्मादस्मिन्हृदयपुण्डरीके वेश्मनि उपसंहृतकरणैर्बाह्यविषयविरक्तैः विशेषतो ब्रह्मचर्यसत्यसाधनाभ्यां युक्तैः वक्ष्यमाणगुणवद्ध्यायमानैः ब्रह्मोपलभ्यत इति

प्रकरणार्थः। दहरः अल्पतरः अस्मिन्दहरे वेश्मनि वेश्मनः अल्पत्वात्तदन्तर्वर्तिनोऽल्पतरत्वं वेश्मनः। अन्तराकाशः आकाशाख्यं ब्रह्म।'आकाशो वै नाम' इति हि

वक्ष्यति। आकाश इव अशरीरत्वात् सूक्ष्मत्वसर्वगतत्वसामान्याच्च। तस्मिन्नाकाशाख्ये यदन्तः मध्ये तदन्वेष्टव्यम्। तद्वाव तदेव च विशेषेण जिज्ञासितव्यं

गुर्वाश्रयश्रवणाद्युपायैरन्विष्य च साक्षात्करणीयमित्यर्थः।

एवमेवैष मघवन्नति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो वान्यत्रैतस्माद्वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च

वर्षाण्युवास तान्येकशतँ सम्पेदुरेतत्तद्यदाहुरेकशतँ ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ 3

इत्येकादशः खण्डः ॥ 11

(2) -- तं चेत् वमुक्तवन्तमाचार्यं यदि ब्रूयुः अन्तेवासिनश्चोदहेयुः; कथम्? यदिदमस्मिन्ब्रह्मपुरे परिच्छिन्ने अन्तः दहरं पुण्डरीकं वेश्म, ततोऽप्यन्तः अल्पतर व

आकाशः। पुण्डरीक व वेश्मनि तावत्ंकि स्यात्। किं ततोऽल्पतरे खे यद्भवेदित्याहुः। दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते, न किंचन विद्यत इत्यभिप्रायः।

यदि नाम बदरमात्रं किमपि विद्यते, किं तस्यान्वेषणेन विजिज्ञासनेन वा फलं विजिज्ञासितुः स्यात्? अतः यत्तत्रान्वेष्टव्यं विजिज्ञासितव्यं वा न तेन

प्रयोजनमित्युक्तवतः स आचार्यो ब्रूयादिति श्रुतेर्वचनम्।

स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ 1

(3) -- श्रृणुत -- तत्र यद्ब्रूथ पुण्डरीकान्तःस्थस्य खस्याल्पत्वात् तत्स्थमल्पतरं स्यादिति, तदसत्। न हि खं पुण्डरीकवेश्मगतं पुण्डरीकादल्पतरं मत्वा अवोचं

दहरोऽस्मिन्नन्तराकाश इति। किं तर्हि, पुण्डरीकमल्पं तदनुविधायि तत्स्थमन्तःकरणं पुण्डरीकाकाशपरिच्छिन्नं तस्मिन्विशुध्दे संहृतकरणानां योगिनां स्वच्छ

इवोदके प्रतिबिम्बरूपमादर्श इव च शुध्दे स्वच्छं विज्ञानज्योतिःस्वरूपावभासं तावन्मात्रं ब्रह्मोपलभ्यत इति दहरोऽस्मिन्नन्तराकाश इत्यवोचाम

अन्तःकरणोपाधिनिमित्तम्। स्वतस्तु यावान्वै प्रसिध्दः परिमाणतोऽयमाकाशः भौतिकः, तावानेषोऽन्तर्हदये आकाशः यस्मिन्नन्वेष्टव्यं विजिज्ञासितव्यं च अवोचाम।

नाप्याकाशतुल्यपरिमाणत्वमभिप्रेत्य तावानित्युच्यते। किं तर्हि, ब्रह्मणोऽनुरूपस्य दृष्टान्तान्तरस्याभावात्। कथं पुनर्न आकाशसममेव ब्रह्मेत्यवगम्यते,'येनावृतं खं

च दिवं महीं च','तस्माद्वा तस्मादात्मन आकाशः संभूतः,''एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः' इत्यादिश्रुतिभ्यः। किं च उभे अस्मिन्द्यावापृथिवी ब्रह्माकाशे

बुद्ध्युपाधिविशिष्टे अन्तरेव समाहिते सम्यगाहिते स्थिते।'यथा वा अरा नाभौ' इत्युक्तं हि; तथा उभावग्निश्च वायुश्चेत्यादि समानम्। यच्च अस्य आत्मन

आत्मीयत्वेन देहवतोऽस्ति विद्यते इह लोके। तथा यच्च आत्मीयत्वेन न विद्यते। नष्टं भविष्यच्च नास्तीत्युच्यते। न तु अत्यन्तमेवासत्, तस्य हृद्याकाशे

समाधानानुपपत्तेः।

तं चेद्ब्रूयुरस्मिँ चेदिदं ब्रह्मपुरे सर्वँ समाहितँ सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति प्रध्वँसते वा किं

ततोऽतिशिष्यत इति ॥ 4

(4) -- तं चेत् वमुक्तवन्तं ब्रूयुः पुनरन्तेवासिनः -- अस्ंमिश्चेत् यथोक्ते चेत् यदि ब्रह्मपुरे ब्रह्मपुरोपलक्षितान्तराकाशे इत्यर्थः। इदं सर्वं समाहितं सर्वाणि च

भूतानि सर्वे च कामाः। कथमाचार्येणानुक्ताः कामा अन्तेवासिभिरुच्यन्ते? नैष दोषः। यच्च अस्य इहास्ति यच्च नास्तीत्युक्ता व हि आचार्येण कामाः। अपि च

सर्वशब्देन च उक्ता व कामाः। यदा यस्मिन्काले तच्छरीरं ब्रह्मपुराख्यं जरा वलीपलितादिलक्षणा वयोहानिर्वा आप्नोति, शस्त्रादिना वा वृक्णं प्रध्वंसते विस्रंसते

विनश्यति, किं ततोऽन्यदतिशिष्यते? घटाश्रितक्षीरदधिस्नेहादिवत् घटनाशे देहनाशेऽपि देहाश्रयमुत्तरोत्तरं पूर्वपूर्वनाशान्नश्यतीत्यभिप्रायः। वं प्राप्ते नाशे किं

ततोऽन्यत् यथोक्तादतिशिष्यते अवतिष्ठते, न किंचनावतिष्ठत इत्यभिप्रायः।

स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत तत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिता ष आत्मापह तपाप्मा विजरो

विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पो यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा

भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ 5

(5) -- एवमन्तेवासिभिश्चोदितः स आचार्यो ब्रूयात् तन्मतिमपनयन्। कथम्? अस्य देहस्य जरया तत् यथोक्तमन्तराकाशाख्यं ब्रह्म यस्मिन्सर्वं समाहितं न

जीर्यति देहवन्न विक्रियत इत्यर्थः। न च अस्य वधेन शस्त्रादिघातेन तध्दन्यते, यथा आकाशम्; किमु ततोऽपि सूक्ष्मतरमशब्दमस्पर्शं ब्रह्म देहेन्द्रियादिदोषैर्न

स्पृश्यत इत्यर्थः। कथं देहेन्द्रियादिदोषैर्न स्पृश्यत इति तस्मिन्नवसरे वक्तव्यं प्राप्तम्, तत्प्रकृतव्यासङ्गो मा भूदिति नोच्यते।

इन्द्रविरोचनाख्यायिकायामुपरिष्टाद्वक्ष्यामो युक्तितः। तत्सत्यमवितथं ब्रह्मपुरं ब्रह्मैव पुरं ब्रह्मपुरम्; शरीराख्यं तु ब्रह्मपुरं ब्रह्मोपलक्षणार्थत्वात्। तत्तु

अनृतमेव,'वाचारम्भणं विकारो नामधेयम्' इति श्रुतेः। तद्विकारे अनृतेऽपि देहशुङ्गे ब्रह्मोपलभ्यत् इति ब्रह्मपुरमित्युक्तं व्यावहारिकम्। सत्यं तु ब्रह्मपुरमेतदेव

ब्रह्म, सर्वव्यवहारास्पदत्वात्। अतः अस्मिन्पुण्डरीकोपलक्षिते ब्रह्मपुरे सर्वे कामाः, ये बहिर्भवद्भिः प्रार्थ्यन्ते, ते अस्मिन्नेव स्वात्मनि समाहिताः। अतः

तत्प्राप्त्युपायमेवानुतिष्ठत, बाह्यविषयतृष्णां त्यजत इत्यभिप्रायः। ष आत्मा भवतां स्वरूपम्। श्रृणुत तस्य लक्षणम् -- अपहतपाप्मा, अपहतः पाप्मा धर्माधर्माख्यो

यस्य सोऽयमपहतपाप्मा। तथा विजरः विगतजरः विमृत्युश्च। तदुक्तं पूर्वमेव न वधेनास्य हन्यत इति; किमर्थं पुनरुच्यते? यद्यपि देहसंबन्धिभ्यां जरामृत्युभ्यां न

संबध्यते, अन्यथापि संबन्धस्ताभ्यां स्यादित्याशङ्कानिवृत्त्यर्थम्। विशोकः विगतशोकः। शोको नाम इष्टादिवियोगनिमित्तो मानसः संतापः। विजिघत्सः

विगताशनेच्छः। अपिपासः अपानेच्छः। ननु अपहतपाप्मत्वेन जरादयः शोकान्ताः प्रतिषिध्दा व भवन्ति, कारणप्रतिषेधात्। धर्माधर्मकार्या हि ते इति।

जरादिप्रतिषेधेन वा धर्माधर्मयोः कार्याभावे विद्यमानयोरप्यसत्समत्वमिति पृथक्प्रतिषेधोऽनर्थकः स्यात्। सत्यमेवम्, तथापि धर्मकार्यानन्दव्यतिरेकेण

स्वाभाविकानन्दो यथेश्वरे,'विज्ञानमानन्दं ब्रह्म' इति श्रुतेः, तथा अधर्मकार्यजरादिव्यतिरेकेणापि जरादिदुःखस्वरूपं स्वाभाविकं स्यादित्याशङ्क्येत। अतः

युक्तस्तन्निवृत्तये जरादीनां धर्माधर्माभ्यां पृथक्प्रतिषेधः। जरादिग्रहणं सर्वदुःखोपलक्षणार्थम्। पापनिमित्तानां तु दुःखानामानन्त्याप्रत्येकं च तत्प्रतिषेधस्य

अशक्यत्वात् सर्वदुःखप्रतिषेधार्थं युक्तमेवापहतपाप्मत्ववचनम्। सत्याः अवितथाः कामाः यस्य सोऽयं सत्यकामः। वितथा हि संसारिणां कामाः; ईश्वरस्य

तद्विपरीताः। तथा कामहेतवः संकल्पा अपि सत्याः यस्य स सत्यसंकल्पः। संकल्पाः कामाश्च शुध्दसत्त्वोपाधिनिमित्ताः ईश्वरस्य, चित्रगुवत्; न स्वतः'नेति

नेति' इत्युक्तत्वात्। यथोक्तलक्षण ष आत्मा विज्ञेयो गुरुभ्यः शास्त्रतश्च आत्मसंवेद्यतया च स्वाराज्यकामैः। न चेद्विज्ञायते को दोषः स्यादिति, श्रृणुत अत्र दोषं

दृष्टान्तेन -- यथा ह्येव इह लोके प्रजाः अन्वाविशन्ति अनुवर्तन्ते यथानुशासनम्; यथेह प्रजाः अन्यं स्वामिनं मन्यमानाः तस्य स्वामिनो यथा यथानुशासनं तथा

तथान्वाविशन्ति। किम्? यं यमन्तं प्रत्यन्तं जनपदं क्षेत्रभागं च अभिकामाः अर्थिन्यः भवन्ति आत्मबुद्ध्यनुरूपम्, तं तमेव च प्रत्यन्तादिम् उपजीवन्तीति। ष

दृष्टान्तः अस्वातन्त्र्यदोषं प्रति पुण्यफलोपभोगे।

तद्यथेह कर्मजितो लोकः क्षीयत वमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमननुविद्य व्रजन्त्येताँ च सत्यान् कामाँस्तेषाँ

सर्वेषु लोकेष्वकामचारो भवत्यथ य इंहात्मानमनुविद्य व्रजन्त्येताँ च सत्यान्कामाँस्तेषाँ सर्वेषु लोकेषु कामचारो भवति ॥ 6

इति प्रथमः खण्डः ॥ 1

(6) -- अथ अन्यो दृष्टान्तः तत्क्षयं प्रति तद्यथेहेत्यादिः। तत् तत्र यथा इह लोके तासामेव स्वाम्यनुशासनानुवर्तिनीनां प्रजानां सेवादिजितो लोकः

पराधीनोपभोगः क्षीयते अन्तवान्भवति। अथ इदानीं दार्ष्टान्तिकमुपसंहरति -- वमेव अमुत्र अग्निहोत्रादिपुण्यजितो लोकः पराधीनोपभोगः क्षीयत वेति। उक्तः

दोषः षामिति विषयं दर्शयति -- तद्य इत्यादिना। तत् तत्र ये इह अस्ंमिल्लोके ज्ञानकर्मणोरधिकृताः योग्याः सन्तः आत्मानं यथोक्तलक्षणं

शास्त्राचार्योपदिष्टमननुविद्य यथोपदेशमनु स्वसंवेद्यतामकृत्वा व्रजन्ति देहादस्मात्प्रयन्ति, य तांश्च यथोक्तान् सत्यान् सत्यसंकल्पकार्यांश्च स्वात्मस्थान्कामान्

अननुविद्य व्रजन्ति, तेषां सर्वेषु लोकेषु अकामचारः अस्वतन्त्रता भवति -- यथा राजानुशासनानुवर्तिनीनां प्रजानामित्यर्थः। अथ ये अन्ये इह लोके आत्मानं

शास्त्राचार्योपदेशमनुविद्य स्वात्मसंवेद्यतामापाद्य व्रजन्ति यथोक्तांश्च सत्यान्कामान्, तेषां सर्वेषु लोकेषु कामचारो भवति -- राज्ञ इव सार्वभौमस्य इह लोके।

इति प्रथमखण्डभाष्यम्॥

तौ ह प्रजापतिरुवाच य षोऽक्षिणि पुरुषो दृश्यत ष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते

यश्चायमादर्शे कतम ष इत्येष उ वैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ 4

(1) -- य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः, यस्योपासनाय उपलब्ध्यर्थं हृदयपुण्डरीकमभिहितम्,

यस्मिन्कामाः समाहिताः सत्याः अनृतापिधानाः, यदुपासनसहभावि ब्रह्मचर्यं साधनमुक्तम्, उपासनफलभूतकामप्रतिपत्तये च मूर्धन्यया नाडया गतिरभिहिता,

सोऽन्वेष्टव्यः शास्त्राचार्योपदेशैज्र्ञातव्यः स विशेषेण ज्ञातुमेष्टव्यः विजिज्ञासितव्यः स्वसंवेद्यतामापादयितव्यः। किं तस्यान्वेषणाद्विजिज्ञासनाच्च स्यादिति उच्यते -

- स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्; यः तमात्मानं यथोक्तेन प्रकारेण शास्त्राचार्योपदेशेन अन्विषय विजानाति स्वसंवेद्यतामापादयति, तस्य

तत्सर्वलोककामावाप्तिः सर्वात्मता फलं भवतीति ह किल प्रजापतिरूवाच। अन्वेष्टव्यः विजिज्ञासितव्य इति च ष नियमविधिरेव, न अपूर्वविधिः। वमन्वेष्टव्यो

विजिज्ञासितव्य इत्यर्थः, दृष्टार्थत्वादन्वेषणविजिज्ञासनयोः। दृष्टार्थत्वं च दर्शयिष्यति'नाहमत्र भोग्यं पश्यामि' इत्यनेन असकृत्। पररूपेण च

देहादिधर्मैरवगम्यमानस्य आत्मनः स्वरूपाधिगमे विपरीताधिगमनिवृत्तिर्दृष्टं फलमिति नियमार्थतैव अस्य विधेर्युक्ता, न त्वग्निहोत्रादीनामिव अपूर्वविधित्वमिह

संभवति।

इति सप्तमः खण्डः ॥

(2) -- तध्दोभये इत्याद्याख्यायिकाप्रयोजनमुक्तम्। तध्द किल प्रजापतेर्वचनम् उभये देवासुराः देवाश्चासुराश्च देवासुराः अनु परम्परागतं स्वकर्णगोचरापन्नम्

अनुबुबुधिरे अनुबुध्दवन्तः। ते च तत्प्रजापतिवचो बुद्ध्वा किमकुर्वन्निति, उच्यते -- ते ह ऊचुः उक्तवन्तः अन्योन्यं देवाः स्वपरिषदि असुराश्च -- हन्त यदि

अनुमतिर्भवताम्, प्रजापतिनोक्तं तमात्मानमन्विच्छामः अन्वेषणं कुर्मः, यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् -- इत्युक्त्वा इन्द्रः हैव राजैव

स्वयं देवानाम् इतरान्देवांश्च भोगपरिच्छदं च सर्वं स्थापयित्वा शरीरमात्रेणैव प्रजापतिं प्रति अभिप्रवव्राज प्रगतवान्, तथा विरोचनः असुराणाम्। विनयेन गुरवः

अभिगन्तव्या इत्येतद्दर्शयति, त्रैलोक्यराज्याच्च गुरुतरा विद्येति, यतः देवासुरराजौ महार्हभोगार्हौ सन्तौ तथा गुरुमभ्युपगतवन्तौ। तौ ह किल असंविदानावेव

अन्योन्यं संविदमकुर्वाणौ विद्याफलं प्रति अन्योन्यमर्ीष्यां दर्शयन्तौ समित्पाणी समिद्भारहस्तौ प्रजापतिसकाशमाजग्मतुः आगतवन्तौ।

ॐ अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकें वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति

1

(3) -- तौ ह गत्वा द्वात्रिंशतं वर्षाणि शुश्रूषापरौ भूत्वा ब्रह्मचर्यम् ऊषतुः उषितवन्तौ। अभिप्रायज्ञः प्रजापतिः तावुवाच -- किमिच्छन्तौ किं प्रयोजनमभिप्रेत्य

इच्छन्तौ अवास्तम् उषितवन्तौ युवामिति। इत्युक्तौ तौ ह ऊचतुः -- य आत्मेत्यादि भगवतो वचो वेदयन्ते शिष्टाः, अतः तमात्मानं ज्ञातुमिच्छन्तौ अवास्तमिति।

यद्यपि प्राक्प्रजापतेः समीपागमनात् अन्योन्यमर्ीष्यायुक्तावभूताम्, तथापि विद्याप्राप्तिप्रयोजनगौरवात् त्यक्तरागद्वेषमोहेर्ष्यादिदोषावेव भूत्वा ऊषतुः ब्रह्मचर्यं

प्रजापतौ। तेनेदं प्रख्यापितमात्मविद्यागौरवम्।

तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्य यद्वाव

विजिज्ञासितव्यमिति स ब्रूयात ॥ 2

(4) -- तौ वं तपस्विनौ शुध्दकल्मषौ योग्यौ उपलक्ष्य प्रजापतिरुवाच ह -- य षोऽक्षिणि पुरुषः निवृत्तचक्षुर्भिर्मृदितकषायैः दृश्यते योगिभिर्द्रष्टा,

आत्मापहतपाप्मादिगुणः, यमवोचं पुरा अहं यद्विज्ञानात्सर्वलोककामावाप्तिः तदमृतं भूमाख्यम् अत वाभम्, अत व ब्रह्म वृध्दतममिति। अथैतत्प्रजापतिनोक्तम्

अक्षिणि पुरुषो दृश्यते इति वचः श्रुत्वा छायारूपं पुरुषं जगृहतुः। गृहीत्वा च दृढीकरणाय प्रजापतिं पृष्टवन्तौ -- अथ योऽयं हे भगवः अप्सु परिख्यायते

परिसमन्तात् ज्ञायते, यश्चायमादर्शे आत्मनः प्रतिबिम्बाकारः परिख्यायते खङ्गादौ च, कतम ष षां भगवद्भिरुक्तः, किं वा क व सर्वेष्विति। वं पृष्टः

प्रजापतिरुवाच -- ष उ व यश्चक्षुषि द्रष्टा मयोक्त इति। तन्मनसि कृत्वा षु सर्वेष्वन्तेषु मध्येषु परिख्यायत इति ह उवाच। ननु कथं युक्तं

शिष्ययोर्विपरीतग्रहणमनुज्ञातुं प्रजापतेः विगतदोषस्य आचार्यस्य सतः? सत्यमेवम्, नानुज्ञातम्। कथम्? आत्मन्यध्यारोपितपाण्डित्यमहत्त्वबोध्दृत्वौ हि

इन्द्रविरोचनौ, तथैव च प्रथितौ लोके; तौ यदि प्रजापतिना'मूढौ युवां विपरीतग्राहिणौ' इत्युक्तौ स्याताम्; ततः तयोश्चित्ते दुःखं स्यात्; तज्जनिताच्च

चित्तावसादात् पुनःप्रश्नश्रवणग्रहणावधारणं प्रति उत्साहविघातः स्यात्; अतो रक्षणीयौ शिष्याविति मन्यते प्रजापतिः। गृह्णीतां तावत्, तदुदशरावदृष्टान्तेन

अपनेष्यामीति च। ननु न युक्तम् ष उ व इत्यनृतं वक्तुम्। न च अनृतमुक्तम्। कथम्? आत्मनोक्तः अक्षिपुरुषः मनसि संनिहिततरः शिष्यगृहीताच्छायात्मनः;

सर्वेषां चाभ्यन्तरः'सर्वान्तरः' इति श्रुतेः; तमेवावोचत् ष उ व इति; अतो नानृतमुक्तं प्रजापतिना। इति सप्तमखण्डभाष्यम्॥

यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्नि च वायु च

सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यञ्चास्येहास्ति यञ्च नास्ति सर्वं तदस्मिन्समाहितमिति ॥ 3

(1) -- अथ या ताः वक्ष्यमाणाः हृदयस्य पुण्डरीकाकारस्य ब्रह्मोपासनस्थानस्य संबन्धिन्यः नाडयः हृदयमांसपिण्डात्सर्वतो विनिःसृताः आदित्यमण्डलादिव

रश्मयः, ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्टस्य अणिम्नः सूक्ष्मरसस्य रसेन पूर्णाः तदाकारा व तिष्ठन्ति वर्तन्त इत्यर्थः। तथा शुक्लस्य नीलस्य पीतस्य

लोहितस्य च रसस्य पूर्णा इति सर्वत्र अध्याहार्यम्। सौरेण तेजसा पित्ताख्येन पाकाभिनिर्वृत्तेन कफेन अल्पेन संपर्कात् पिङ्गलं भवति सौरं तेजः पित्ताख्यम्।

तदेव च वातभूयस्त्वात् नीलं भवति। तदेव च कफभूयस्त्वात् शुक्लम्। कफेन समतायां पीतम्। शोणितबाहुल्येन लोहितम्। वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः

कथं भवन्तीति। श्रुतिस्त्वाह -- आदित्यसंबन्धादेव तत्तेजसो नाडीष्वनुगतस्यैते वर्णविशेषा इति। कथम्? असौ वा आदित्यः पिङ्गलो वर्णतः, ष आदित्यः

शुक्लोऽप्येष नील ष पीत ष लोहित आदित्य व।

तध्दैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्य आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य

कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधदात्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहिसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं

वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते न च पुनरावर्तते ॥ 1

(2) -- तस्याध्यात्मं नाडीभिः कथं संबन्ध इति, अत्र दृष्टान्तमाह -- तत् तत्र यथा लोके महान् विस्तीर्णः पन्था महापथः आततः व्याप्तः उभौ ग्रामौ गच्छति

इमं च संनिहितम् अमुं च विप्रकृष्टं दूरस्थम्, वं यथा दृष्टान्तः महापथः उभौ ग्रामौ प्रविष्टः, वमेवैताः आदित्यस्य रश्मयः उभौ लोकौ अमुं च आदित्यमण्डलम्

इमं च पुरुषं गच्छन्ति उभयत्र प्रविष्टाः। यथा महापथः। कथम्? अमुष्मादादित्यमण्डलात् प्रतायन्ते संतता भवन्ति। ता अध्यात्ममासु पिङ्गलादिवर्णासु

यथोक्तासु नाडीषु सृप्ताः गताः प्रविष्टा इत्यर्थः। आभ्यो नाडीभ्यः प्रतायन्ते प्रवृत्ताः संतानभूताः सत्यः ते अमुष्मिन्। रश्मीनामुभयलिङ्गत्वात् ते इत्युच्यन्ते।

इति पञ्चदशः खण्डः ॥ 15

(3) -- तत् तत्र वं सति यत्र यस्मिन्काले तत् स्वपनम् अयं जीवः सुप्तो भवति। स्वापस्य द्विप्रकारत्वाद्विशेषेणं समस्त इति। उपसंहृतसर्वकरणवृत्तिरित्येतत्।

अतः बाह्यविषयसंपर्कजनितकालुष्याभावात् सम्यक् प्रसन्नः संप्रसन्नो भवति। अत व स्वप्नं विषयाकाराभासं मानसं स्वप्नप्रत्ययं न विजानाति नानुभवतीत्यर्थः।

यदैवं सुप्तो भवति, आसु सौरतेजःपूर्णासु यथोक्तासु नाडीषु तदा सृप्तः प्रविष्टः, नाडीभिद्र्वारभूताभिः हृदयाकाशं गतो भवतीत्यर्थः। न हि अन्यत्र सत्संपत्तेः

स्वप्नादर्शनमस्तीति सामर्थ्यात् नाडीष्विति सप्तमी तृतीयया परिणम्यते। तं सता संपन्नं न कश्चन न कश्चिदपि धर्माधर्मरूपः पाप्मा स्पृशतीति,

स्वरूपावस्थितत्वात् तदा आत्मनः। देहेन्द्रियविशिष्टं हि सुखदुःखकार्यप्रदानेन पाप्मा स्पृशतीति, न तु सत्संपन्नं स्वरूपावस्थं कश्चिदपि पाप्मा स्प्रष्टुमुत्सहते,

अविषयत्वात्। अन्यो हि अन्यस्य विषयो भवति, न त्वन्यत्वं केनचित्कुतश्चिदपि सत्संपन्नस्य। स्वरूपप्रच्यवनं तु आत्मनो जाग्रत्स्वप्नावस्थां प्रति गमनं

बाह्यविषयप्रतिबोधः अविद्याकामकर्मबीजस्य ब्रह्मविद्याहुताशादाहनिमित्तमित्यवोचाम् षष्ठे व; तदिहापि प्रत्येतव्यम्। यदैवं सुप्तः, सौरेण तेजसा हि नाडयन्तर्गतेन

सर्वतः संपन्नः व्याप्तः भवति। अतः विशेषेण चक्षुरादिनाडीद्वारैर्बाह्यविषयभोगाय अप्रसृतानि करणानि अस्य तदा भवन्ति। तस्मादयं करणानां निरोधात्

स्वात्मन्येवावस्थितः स्वप्नं न विजानातीति युक्तम्।

य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स

सर्वाश्च लोकानाप्नोति सर्वाश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ 1

(4) -- तत्र वं सति, अथ यत्र यस्मिन्काले अबलिमानम् अबलभावं देहस्य रोगादिनिमित्तं जरादिनिमित्तं वा कृशीभावम् तत् नयनं नीतः प्रापितः देवदत्तो भवति

मुमूर्षुर्यदा भवतीत्यर्थः। तमभितः सर्वतो वेष्टयित्वा आसीना ज्ञातयः आहुः -- जानासि मां तव पुत्रं जानासि मां पितरं च इत्यादि। स मुमूर्षुः

यावदस्माच्छरीरादनुत्क्रान्तः अनिर्गतः भवति तावत्पुत्रादीञ्जानाति।

तध्दोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वाश्च लोकानाप्नोति सर्वाश्च

कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मुतः ॥ 2

(5) -- अथ यत्र यदा, तत्क्रियाविशेषणमिति, अस्माच्छरीरादुत्क्रामति, अथ तदा तैरेव यथोक्ताभिः रश्मिभिः ऊर्ध्वमाक्रमते यथाकर्मजितं लोकं प्रैति अविद्वान्।

इतरस्तु विद्वान् यथोक्तसाधनसंपन्नः स ओमिति ओंकारेण आत्मानं ध्यायन् यथापूर्वं वा ह व, उद्वा ऊर्ध्वं वा विद्वांश्चेत् इतरस्तिर्यङ्वेत्यभिप्रायः। मीयते प्रमीयते

गच्छतीत्यर्थः। स विद्वान् उत्क्रमिष्यन्यावत्क्षिप्येन्मनः यावता कालेन मनसः क्षेपः स्यात्, तावता कालेन आदित्यं गच्छति प्राप्नोति क्षिप्रं गच्छतीत्यर्थः, न तु

तावतैव कालेनेति विवक्षितम्। किमर्थमादित्यं गच्छतीति, उच्यते -- तद्वै खलु प्रसिध्दं ब्रह्मलोकस्य द्वारं य आदित्यः; तेन द्वारभूतेन ब्रह्मलोकं गच्छति विद्वान्।

अतः विदुषां प्रपदनम्, प्रपद्यते ब्रह्मलोकमनेन द्वारेणेति प्रपदनम्। निरोधनं निरोधः अस्मादादित्यादविदुषां भवतीति निरोधः, सौरेण तेजसा देहे व निरुध्दाः

सन्तः मूर्धन्यया नाडया नोत्क्रमन्त वेत्यर्थः,'विष्वङ्डन्या' इति श्लोकात्।

तौ ह द्वात्रिशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तौ होचतुर्य आत्मापहतपाप्मा विजरो

विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाश्च लोकानाप्नोति

सर्वाश्च कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति ॥ 3

(6) -- तत् तस्मिन् यथोक्तेऽर्थे ष श्लोको मन्त्रो भवति -- शतं च का कोत्तरशतं नाडयः हृदयस्य मांसपिण्डभूतस्य संबन्धिन्यः प्रधानतो भवन्ति,

आनन्त्याद्देहनाडीनाम्। तासामेका मूर्धानमभिनिःसृता विनिर्गता। तयोर्ध्वमायन् गच्छन् अमृतत्वम् अमृतभावमेति। विष्वक् नानागतयः तिर्यग्विसर्पिण्य ऊर्ध्वगाश्च

अन्या नाडयः भवन्ति संसारगमनद्वारभूताः; न त्वमृतत्वाय; किं तर्हि, उत्क्रमणे व उत्क्रान्त्यर्थमेव भवन्तीत्यर्थः। द्विरभ्यासः प्रकरणसमाप्त्यर्थः। इति

षष्ठखण्डभाष्यम्॥

इति द्वादशः खम्डः ॥ 12

(1) -- श्यामात् शबलं प्रपद्ये इत्यादिमन्त्राम्नायः पावनः जपार्थश्च ध्यानार्थो वा। श्यामः गम्भीरो वर्णः श्याम इव श्यामः हार्दं ब्रह्म अत्यन्तदुरवगाह्यत्वात् तत्

हार्दं ब्रह्म ज्ञात्वा ध्यानेन तस्माच्छयामात् शबलं शबल इव शबलः अरण्याद्यनेककाममिश्रत्वाद्ब्रह्मलोकस्य शाबल्यं तं ब्रह्मलोकं शबलं प्रपद्ये मनसा

शरीरपाताद्वा ऊर्ध्वं गच्छेयम्। यस्मादहं शबलाद्ब्रह्मलोकात् नामरूपव्याकरणाय श्यामं प्रपद्ये हार्दभावं प्रपन्नोऽस्मीत्यभिप्रायः। अतः तमेव प्रकृतिस्वरूपमात्मानं

शबलं प्रपद्य इत्यर्थः। कथं शबलं ब्रह्मलोकं प्रपद्ये इति, उच्यते -- अश्व इव स्वानि लोमानि विधूय कम्पनेन श्रमं पांस्वादि च रोमतः अपनीय यथा निर्मलो

भवति, वं हार्दब्रह्मज्ञानेन विधूय पापं धर्माधर्माख्यं चन्द्र इव च राहुग्रस्तः तस्माद्राहोर्मुखात्प्रमुच्य भास्वरो भवति यथा -- वं धूत्वा प्रहाय शरीरं सर्वानर्थाश्रयम्

इहैव ध्यानेन कृतात्मा कृतकृत्यः सन् अकृतं नित्यं ब्रह्मलोकम् अभिसंभवामीति। द्विर्वचनं मन्त्रसमाप्त्यर्थम्। इति त्रयोदशखण्डभाष्यम्॥

श्यामाच्छबलं प्रपद्ये शबलाच्छयामं प्रपद्येऽश्व इव रोमाणि विंधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा

ब्रह्मलोकमभिसंभावमीत्यभिसंभवामीति ॥ 1

(1) -- तध्दैतत् आत्मज्ञानं सोपकरणम्'ओमित्येतदक्षरम्' इत्याद्यैः सहोपासनैः तद्वाचकेन ग्रन्थेन अष्टाध्यायीलक्षणेन सह ब्रह्मा हिरण्यगर्भः परमेश्वरो वा

तद्वारेण प्रजापतये कश्यपाय उवाच; असावपि मनवे स्वपुत्राय; मनुः प्रजाभ्यः इत्येवं श्रुत्यर्थसंप्रदायपरम्परयागतम् उपनिषद्विज्ञानम् अद्यापि विद्वत्सु अवगम्यते।

यथेह षष्ठाद्यध्यायत्रये प्रकाशिता आत्मविद्या सफला अवगम्यते, तथा कर्मणां न कश्चनार्थ इति प्राप्ते, तदानर्थक्यप्राप्तिपरिजिहीर्षया इदं कर्मणो

विद्वद्भिरनुष्ठीयमानस्य विशिष्टफलवत्त्वेन अर्थवत्त्वमुच्यते -- आचार्यकुलाद्वेदमधीत्य सहार्थतः अध्ययनं कृत्वा यथाविधानं यथास्मृत्युक्तैर्नियमैर्युक्तः सन् इत्यर्थः।

सर्वस्यापि विधेः स्मृत्युक्तस्य उपकुर्वाणकं प्रति कर्तव्यत्वे गुरुशुक्षूषायाः प्राधान्यप्रदर्शनार्थमाह -- गुरोः कर्म यत्कर्तव्यं तत्कृत्वा कर्मशून्यो योऽतिशिष्टः कालः

तेन कालेन वेदमधीकत्येत्यर्थः। वं हि नियमवता अधीतो वेदः कर्मज्ञानफलप्राप्तये भवति, नान्यथेत्यभिप्रायः। अभिसमावृत्य धर्मजिज्ञासां समापयित्वा

गुरुकुलान्निवृत्य न्यायतो दारानाहृत्य कुटुम्बे स्थित्वा गार्हस्थ्ये विहिते कर्मणि तिष्ठन् इत्यर्थः। तत्रापि गार्हस्थ्यविहितानां कर्मणां स्वाध्यायस्य

प्राधान्यप्रदर्शनार्थमुच्यते -- शुचौ विविक्ते अमेध्यादिरहिते देशे यथावदासीनः स्वाध्यायमधीयानः नैत्यकमधिकं च यथाशक्ति

गाद्यभ्यासं च कुर्वन् धार्मिकान्पुत्राञ्शिष्यांश्च धर्मयुक्तान्विदधत् धार्मिकत्वेन तान्नियमयन् आत्मनि स्वहृदये हार्दे ब्रह्मणि

सर्वेन्द्रियाणि संप्रतिष्ठाप्य उपसंहृत्य इन्द्रियग्रहणात्मकर्माणि च संन्यस्य अहिंसन् हिंसा परपीडामकुर्वन् सर्वभूतानि

स्थावरजङ्गमानि भूतान्यपीडयन् इत्यर्थः। भिक्षानिमित्तमटनादिनापि परपीडा स्यादित्यत आह -- अन्यत्र तीर्थेभ्यः। तीर्थं नाम

शास्त्रानुज्ञाविषयः, ततोऽन्यत्रेत्यर्थः। सर्वाश्रमिणां च तत्समानम्। तीर्थेभ्योऽन्यत्र अहिंसैवेत्यन्ये वर्णयन्ति। कुटुम्बे वैतत्सर्वं

कुर्वन्, स खल्वधिकृतः, यावदायुषं यावज्जीवम् वं यथोक्तेन प्रकारेणैव वर्तयन् ब्रह्मलोकमभिसंपद्यते देहान्ते। न च पुनरावर्तते

शरीरग्रहणाय, पुनरावृत्तेः प्राप्तायाः प्रतिषेधात्। अर्चिरादिना मार्गेण कार्यब्रह्मलोकमभिसंपद्य यावद्ब्रह्मलोकस्थितिः तावत्तत्रैव

तिष्ठति प्राक्ततो नावर्तत इत्यर्थः। द्विरभ्यासः उपनिषद्विद्यापरिसमाप्त्यर्थः। इति पञ्चदशखण्डभाष्यम्॥ इति

श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योपनिषद्भाष्यं संपूर्णम्॥

इति त्रयोदशः खण्डः ॥ 13

(1) -- अथ यद्यज्ञ इत्याचक्षते लोके परमपुरुषार्थसाधनं कथयन्ति शिष्टाः, तद्ब्रह्मचर्यमेव। यज्ञस्यापि यत्फलं तत्

ब्रह्मचर्यवाँल्लभते; अतः यज्ञोऽपि ब्रह्मचर्यमेवेति प्रतिपत्तव्यम्। कथं ब्रह्मचर्यं यज्ञ इति, आह -- ब्रह्मचर्येणैव हि यस्मात् यो

ज्ञाता स तं ब्रह्मलोकं यज्ञस्यापि पारम्पर्येण फलभूतं विन्दते लभते, ततों यज्ञोऽपि ब्रह्मचर्यमेवेति। यो ज्ञाता -- इत्यक्षरानुवृत्तेः

यज्ञो ब्रह्मचर्यमेव। अथ यदिष्टमित्याचक्षते, ब्रह्मचर्यमेव तत्। कथम्? ब्रह्मचर्येणैव साधनेन तम् ईश्वरम् इष्ट्वा पूजयित्वा

अथवा षणाम् आत्मविषयां कृत्वा तमात्मानमनुविन्दते। षणादिष्टमपि ब्रह्मचर्यमेव।

आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशां

यशोऽहमनुप्रापत्सि स हाहं यशसां यशः श्येतमदत्कमदत्क्ँ श्येतं लिन्दु माभिगां लिन्दु माभिगाम् ॥ 1

(2) -- अथ यत्सत्त्रायणमित्याचक्षते, ब्रह्मचर्यमेव तत्। तथा सतः परस्मादात्मनः आत्मनस्त्राणं रक्षणं ब्रह्मचर्यसाधनेन विन्दते।

अतः सत्त्रायणशब्दमपि ब्रह्मचर्यमेव तत्। अथ यन्मौनमित्याचक्षते, ब्रह्मचर्यमेव तत्; ब्रह्मचर्येणैव साधनेन युक्तः सन् आत्मानं

शास्त्राचार्याभ्यामनुविद्य पश्चात् मनुते ध्यायति। अतो मौनशब्दमपि ब्रह्मचर्यमेव।

इति चतुर्दशः खण्डः ॥ 14

(3) -- अथ यदनाशकायनमित्याचक्षते, ब्रह्मचर्यमेव तत्। यमात्मानं ब्रह्मचर्येण अनुविन्दते, स ष हि आत्मा ब्रह्मचर्यसाधनवेतो

न नश्यति; तस्मादनाशकायनमपि ब्रह्मचर्यमेव। अथ यदरण्यायनमित्याचक्षते, ब्रह्मचर्यमेव तत्।

अरण्यशब्द्ययोरर्णवयोर्ब्रह्मचर्यवतोऽयनादरण्यायनं ब्रह्मचर्यम्। यो ज्ञानाद्यज्ञः षणादिष्टं सतस्त्राणात्स्न्त्रायणं मननान्मौनम्

अनशनादनाशकायनम् अरण्ययोर्गमनादरण्यायनम् इत्यादिभिर्महद्भिः पुरुषार्थसाधनैः स्तुतत्वात् ब्रह्मचर्यं परम् ज्ञानस्य

सहकारिकारणं साधनम् -- इत्यतो ब्रह्मविदा यत्नतो रक्षणीयमित्यर्थः। तत् तत्र हि ब्रह्मलोके अरश्च ह वै प्रसिध्दो ण्यश्च

अर्णवौ समुद्रौ समुद्रोपमे वा सहसी, तृतीयस्यां भुवमन्तरिक्षं च अपेक्ष्य तृतीया द्यौः तस्यां तृतीयस्याम् इतः अस्माल्लोकादारभ्य

गण्यमानायां दिवि। तत् तत्रैव च ेरम् इरा अन्नं तन्मयः ेरः मण्डः तेन पूर्णम् ेरं मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकं सरः।

तत्रैव च अश्वत्थो वृक्षः सोमसवनो नामतः सोमोऽमृतं तन्निस्रवः अमृतस्रव इति वा। तत्रैव च ब्रह्मलोके

ब्रह्मचर्यसाधनरहितैर्ब्रह्मचर्यसाधनवद्भ्यः अन्यैः न जीयत इति अपराजिता नाम पूः पुरी ब्रह्मणो हिरण्यगर्भस्य। ब्रह्मणा च

प्रभुणा विशेषेण मितं निर्मितं तच्च हिरण्मयं सौवर्णं प्रभुविमितं मण्डपमिति वाक्यशेषः।

अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स

आत्माभिव्याहाराय वागथ यो वेदेद्ँ श्रृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥ 4

(4) -- तत् तत्र ब्रह्मलोके तावर्णवौ यावरण्याख्यावुक्तौ ब्रह्मचर्येण साधनेन अनुविन्दन्ति ये, तेषामेव षः यो व्याख्यातः

ब्रह्मलोकः। तेषां च ब्रह्मचर्यसाधनवतां ब्रह्मविदां सर्वेषु लोकेषु कामचारो भवति, नान्येषामब्रह्मचर्यपराणां बाह्यविषयासक्तबुध्दीनां

कदाचिदपीत्यर्थः। नन्वत्र'त्वमिन्द्रस्त्वं यमस्त्वं वरुणः' इत्यादिभिर्यथा कश्चित्स्तूयते महार्हः, वमिष्टादिभिः शब्दैः न

स्त्र्यादिविषयतृष्णानिवृत्तिमात्रं स्तुत्यर्हम्; किं तर्हि, ज्ञानस्य मोक्षसाधनत्वात् तदेवेष्टादिभिः स्तूयत इति केचित्। न,

स्त्र्यादिबाह्यविषयतृष्णापहृतचित्तानां प्रत्यगात्मविवेकविज्ञानानुपपत्तेः,'पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति

नान्तरात्मन्' इत्यादिश्रुतिस्मृतिशतेभ्यः। ज्ञानसहकारिकारणं स्त्र्यादिविषयतृष्णानिवृत्तिसाधनं विधातव्यमेवेति युक्तैव तत्स्तुतिः।

ननु च यज्ञादिभिः स्तुतं ब्रह्मचर्यमिति यज्ञादीनां पुरुषार्थसाधनत्वं गम्यते। सत्यं गम्यते, न त्विह ब्रह्मलोकं प्रति यज्ञादीनां

साधनत्वमभिप्रेत्य यज्ञादिभिर्ब्रह्मचर्यं स्तूयते; किं तर्हि, तेषां प्रसिध्दं पुरुषार्थसाधनत्वपेक्ष्य। यथेन्द्रादिभिः राजा, न तु

यत्रेन्द्रादीनां व्यापारः तत्रैव राज्ञ इति -- तद्वत्। य इमेऽर्णवादयो ब्राह्मलौकिकाः संकल्पजाश्च पित्रादयो भोगाः, ते किं पार्थिवा

आप्याश्च यथेह लोके दृश्यन्ते तद्वदर्णववृक्षपूःस्वर्णमण्डपानि, आहोस्वित् मानसप्रत्ययमात्राणीति। किंचातः? यदि पार्थिवा

आप्याश्च स्थूलाः स्युः, हृद्याकाशे समाधानानुपपत्तिः। पुराणे च मनोमयानि ब्रह्मोके शरीरादीनीति वाक्यं

विरुध्येत;'अशोकमहिमम्' इत्याद्याश्च श्रुतयः। ननु समुद्राः सरितः सरांसि वाप्यः कूपा यज्ञा वेदा मन्त्रादयश्च मूर्तिमन्तः

ब्रह्माणमुपतिष्ठन्ते इति मानसत्वे विरुध्येत पुराणस्मृतिः। न, मूर्तिमत्त्वे प्रसिध्दरूपाणामेव तत्र गमनानुपपत्तेः।

तस्मात्प्रसिध्दमूर्तिव्यतिरेकेण सागरादीनां मर्ूत्यन्तरं सागरादिभिरुपात्तं ब्रह्मलोकगन्तृ कल्पनीयम्। तुल्यायां च कल्पनायां

यथाप्रसिध्दा व मानस्यः आकारवत्यः पुंस्त्र्याद्या मूर्तयो युक्ताः कल्पयितुम्, मानसदेहानुरूप्यसंबन्धोपपत्तेः। दृष्टा हि मानस्य व

आकारवत्यः पुंस्त्र्याद्या मूर्तयः स्वप्ने। ननु वा अनृता व;'त इमे सत्याः कामाः' इति श्रुतिः तथा सति विरुध्येत। न,

मानसप्रत्ययस्य सत्त्वोपपत्तेः। मानसा हि प्रत्ययाः स्त्रीपुरुषाद्याकाराः स्वप्ने दृश्यन्ते। ननु जाग्रद्वासनारूपाः स्वप्नदृश्याः, न तु

तत्र स्त्र्यादयः स्वप्ने विद्यन्ते। अत्यल्पमिदमुच्यते। जाग्रद्विषया अपि मानसप्रत्ययाभिनिर्वृत्ता व,

सदीक्षाभिनिर्वृत्ततेजोबन्नमयत्वाज्जाग्रद्विषयाणाम्। संकल्पमूला हि लोका इति च उक्तम्'समक्लृपतां द्यावापृथिवी' इत्यत्र।

सर्वश्रुतिषु च प्रत्यगात्मन उत्पत्तिः प्रलयश्च तत्रैव स्थितिश्च'यथा वा अरो नाभौ' इत्यादिना उच्यते। तस्मान्मानसानां बाह्यानां

च विषयाणाम् इतरेतरकार्यकारणत्वमिष्यत व बीजाङ्कुरवत्। यद्यपि बाह्या व मानसाः मानसा व च बाह्याः, नानृतत्वं तेषां

कदाचिदपि स्वात्मनि भवति। ननु स्वप्ने दृष्टाः प्रतिबुध्दस्यानृता भवन्ति विषयाः। सत्यमेव। जाग्रद्बोधापेक्षं तु तदनृतत्वं न

स्वतः। तथा स्वप्नबोधापेक्षं च जाग्रद्दृष्टविषयानृतत्वं न स्वतः। विशेषाकारमात्रं तु सर्वेषां मिथ्याप्रत्ययनिमित्तमिति वाचारम्भणं

विकारो नामधेयमनृतम्, त्रीणि रूपाणीत्येव सत्यम्। तान्यप्याकारविशेषतोऽनृतं स्वतः सन्मात्ररूपतया सत्यम्।

प्राक्सदात्मप्रतिबोधात्स्वविषयेऽपि सर्वं सत्यमेव स्वप्नदृश्या इवेति न कश्चिद्विरोधः। तस्मान्मानसा व ब्राह्मलौकिका अरण्यादयः

संकल्पजाश्च पित्रादयः कामाः। बाह्यविषयभोगवदशुध्दिरहितत्वाच्छुध्दसत्त्वसंकल्पजन्या इति निरतिशयसुखाः सत्याश्च

ईश्वराणां भवन्तीत्यर्थः। सत्सत्यात्मप्रतिबोधेऽपि रज्ज्वामिव कल्पिताः सर्पादयः सदात्मस्वरूपतामेव प्रतिपद्यन्त इति सदात्मना

सत्या व भवन्ति। इति पञ्चमखण्डभाष्यम्॥

अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दैवं चक्षुः स वा ष तेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते य ते ब्रह्मलोके ॥ 5

(1) -- यथोक्तात्मध्यानसाधनानुष्ठानं प्रति साधकानामुत्साहजननार्थमनुक्रोशन्त्याह -- कष्टमिदं खलु वर्तते, यत्स्वात्मस्थाः

शक्यप्राप्या अपि त इमे सत्याः कामाः अनृतापिधानाः, तेषामात्मस्थानां स्वाश्रयाणामेव सतामनृतं बाह्यविषयेषु

स्त्र्यन्नभोजनाच्छादनादिषु तृष्णा तन्निमित्तं च स्वेच्छाप्रचारत्वं मिथ्याज्ञाननिमित्तत्वादनृतमित्युच्यते। तन्निमित्तं सत्यानां

कामानामप्राप्तिरिति अपिधानमिवापिधानम्। कथमनृतापिधाननिमित्तं तेषामलाभ इति, उच्यते -- यो यो हि यस्मादस्य जन्तोः

पुत्रो भ्राता वा इष्टः इतः अस्माल्लोकात् प्रैति प्रगच्छति म्रियते, तमिष्टं पुत्रं भ्रातरं वा स्वहृदयाकाशे विद्यमानमपि इह

पुनर्दर्शनायेच्छन्नपि न लभते।

तं वा तं देवा आत्मानमुपासते तस्मात्तेषासर्वे च लोका आत्ताः सर्वे च कामाः स सर्वाश्च लोकानाप्नोति सर्वाश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह

प्रजापतिरुवाच प्रजापतिरुवाच ॥ 6

(2) -- अथ पुनः ये च अस्य विदुषः जन्तोर्जीवाः जीवन्तीह पुत्राः भ्रात्रादयो वा, ये च प्रेताः मृताः इष्टाः संबन्धिनः,

यच्चान्यदिह लोके वस्त्रान्नपानादि रत्नानि वा वस्त्विच्छन् न लभते, तत्सर्वमत्र हृदयाकाशाख्ये ब्रह्मणि गत्वा यथोक्तेन विधिना

विन्दते लभते। अत्र अस्मिन्हार्दाकाशे हि यस्मात् अस्य ते यथोक्ताः सत्याः कामाः वर्तन्ते अनृतापिधानाः। कथमिव

तदन्याय्यमिति, उच्यते -- तत् तत्र यथा हिरण्यनिधिं हिरण्यमेव पुनर्ग्रहणाय निधातृभिः निधीयत इति निधिः तं हिरण्यनिधिं

निहितं भूमेरधस्तान्निक्षिप्तम् अक्षेत्रज्ञाः निधिशास्त्रैर्निधिक्षेत्रमजानन्तः ते निधेः उपर्युपरि संचरन्तोऽपि निधिं न विन्देयुः

शक्यवेदनमपि, वमेव इमाः अविद्यावत्यः सर्वा इमाः प्रजाः यथोक्तं हृदयाकाशाख्यं ब्रह्मलोकं ब्रह्मैव लोकः ब्रह्मलोकः तम्

अहरहः प्रत्यहं गच्छन्त्योऽपि सुषुप्तकाले न विन्दन्ति न लभन्ते -- षोऽहं ब्रह्मलोकभावमापन्नोऽस्म्यद्येति। अनृतेन हि यथोक्तेन

हि यस्मात् प्रत्यूढाः हृताः, स्वरूपादविद्यादिदोषैर्बहिरपकृष्टा इत्यर्थः। अतः कष्टमिदं वर्तते जन्तूनां यत्स्वायत्तमपि ब्रह्म न

लभ्यते इत्यभिप्रायः।

न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव

ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिशतं वर्षाणीति स हापराणि द्वात्रिशतं वर्षाण्युवास तस्मै होवाच ॥ 4

(3) -- स वै यः'आत्मापहतपाप्मा' इति प्रकृतः, वै-शब्देन तं स्मारयति। षः विवक्षित आत्मा हृदि हृदयपुण्डरीके

आकाशशब्देनाभिहितः। तस्य तस्य हृदयस्य तदेव निरुक्तं निर्वचनम्, नान्यत्। हृदि अयमात्मा वर्तत इति यस्मात्,

तस्माध्दृदयम्, हृदयनामनिर्वचनप्रसिद्ध्यापि स्वहृदये आत्मेत्यवगन्तव्यमित्यभिप्रायः। अहरहर्वै प्रत्यहम् वंवित् हृदि अयमात्मेति

जानन् स्वर्गं लोकं हार्दं ब्रह्म ति प्रतिपद्यते। ननु अनेवंविदपि सुषुप्तकाले हार्दं ब्रह्म प्रतिपद्यते व,'सता सोम्य तदा संपन्नः

इत्युक्तत्वात्। बाढमेवम्, तथाप्यस्ति विशेषः -- यथा जानन्नजानंश्च सर्वो जन्तुः सद्ब्रह्मैव, तथापि तत्त्वमसीति प्रतिबोधितः

विद्वान् -- सदेव नान्योऽस्मि -- इति जानन् सदेव भवति; वमेव विद्वानविद्वांश्च सुषुप्ते यद्यपि सत्संपद्यते, तथाप्येवंविदेव स्वर्गं

लोकमेतीत्युच्यते। देहपातेऽपि विद्याफलस्यावश्यंभावित्वादित्येष विशेषः।

इति दशमः खण्डः ॥ 10

(4) -- सुषुप्तकाले स्वेन आत्मना सता संपन्नः सन् सम्यक्प्रसीदतीति जाग्रत्स्वप्नयोर्विषयेन्द्रियसंयोगजातं कालुष्यं जहातीति

संप्रसादशब्दो यद्यपि सर्वजन्तूनां साधारणः, तथापि वंवित् स्वर्गं लोकमेतीति प्रकृतत्वात् ष संप्रसाद इति

संनिहितवद्यत्नविशेषात् सः अथेदं शरीरं हित्वा अस्माच्छरीरात्समुत्थाय शरीरात्मभावनां परित्यज्येत्यर्थः। न तु आसनादिव

समुत्थायेति इह युक्तम्, स्वेन रूपेणेति विशेषणात् -- न हि अन्यत उत्थाय स्वरूपं संपत्तव्यम्। स्वरूपमेव हि तन्न भवति

प्रतिपत्तव्यं चेत्स्यात्। परं परमात्मलक्षणं विज्ञप्तिस्वभावं ज्योतिरुपसंपद्य स्वास्थ्यमुपगम्येत्येतत्। स्वेन आत्मीयेन रूपेण

अभिनिष्पद्यते, प्रागेतस्याः स्वरूपसंपत्तेरविद्यया देहमेव अपरं रूपम् आत्मत्वेनोपगत इति तदपेक्षया इदमुच्यते -- स्वेन

रूपेणेति। अशरीरता हि आत्मनः स्वरूपम्। यत्स्वं परं ज्योतिः स्वरूपमापद्यते संप्रसादः, ष आत्मेति ह उवाच -- स ब्रूयादिति

यः श्रुत्या नियुक्तः अन्तेवासिभ्यः। किं च तदमृतम् अविनाशी भूमा'यो वै भूमा तदमृतम्' इत्युक्तम्। अत वाभयम्, भूम्नो

द्वितीयाभावात्। अत तद्ब्रह्मेति। तस्य ह वा तस्य ब्रह्मणो नाम अभिधानम्। किं तत्? सत्यमिति। सत्यं हि अवितथं

ब्रह्म।'तत्सत्यं स आत्मा' इति हि उक्तम्। अथ किमर्थमिदं नाम पुनरुच्यते? तदुपासनविधिस्तुत्यर्थम्।

मघवन्मर्त्यं वा इद्ँ शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः

प्रियाप्रिययोरपहतिरस्त्यशरीरं वाच सन्तं न प्रियाप्रिये स्पृशतः ॥ 1

(5) -- तानि ह वा तानि ब्रह्मणो नामाक्षराणि त्रीण्येतानि सतीयमिति, सकारस्तकारो यमिति च। ईकारस्तकारे

उच्चारणार्थोऽनुबन्धः, ह्रस्वेनैवाक्षरेण पुनः प्रतिनिर्देशात्। तेषां तत् तत्र यत् सत् सकारः तदमृतं सद्ब्रह्म --

अमृतवाचकत्वादमृत व सकारस्तकारान्तो निर्दिष्टः। अथ यत्ति तकारः तन्मर्त्यम्। अथ यत् यम् अक्षरम्, तेनाक्षरेणामृतमर्त्याख्ये

पूर्वे उभे अक्षरे यच्छति नियमयति वशीकरोत्यात्मनेत्यर्थः। यत् यस्मात् अनेन यमित्येतेन उभे यच्छति, तस्मात् यम्। संयते इव

हि तेन यमा लक्ष्येते। ब्रह्मनामाक्षरस्यापि इदममृतत्वादिधर्मवत्त्वं महाभाग्यम्, किमुत नामवतः -- इत्युपास्यत्वाय स्तूयते ब्रह्म

नामनिर्वचनेन। वं नामवतो वेत्ता वंवित्। अहरहर्वा वंवित्स्वर्गं लोकमेतीत्युक्तार्थम्। इति तृतीयखण्डभाष्यम्॥

अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ 2

एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति

जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निद्ँ शरीर्ँ स यथा प्रयोग्य आचरणे युक्त वमेवायमस्मिञ्शरीरे

प्राणो युक्तः ॥ 3

य ष स्वप्ने महीयमान चरत्येष आत्मेति होवाचैतदमृतमभयमेतह्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श तद्यद्यपीदँ शरीरमन्धं

भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ 1

न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीति

2