बृहदारण्यकोपनिषत्

(Mula Brihadaranyaka Upanishad)

आदि शंकराचार्य भाष्य सहित

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

अध्याय 1

ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ 1

(1) --- आत्मैवेदमग्र आसीत्। ज्ञानकर्मभ्यां समुच्चिताभ्यां प्रजापतित्वप्राप्तिर्व्याख्याता; केवलप्राणदर्शनेन च --- 'तध्दैतल्लोकजिदेव' इत्यादिना। प्रजापतेः

फलभूतस्य सृष्टिस्थितिसंहारेषु जगतः स्वातन्त्र्यादिविभूत्युपवर्णनेन ज्ञानकर्मणोर्वैदिकयोः फलोत्कर्षो वर्णयितव्य इत्येवमर्थमारभ्यते। तेन च

कर्मकाण्डविहितज्ञानकर्मस्तुतिः कृता भवेत्सामर्थ्यात्। विवक्षितं त्वेतत् --- सर्वमप्येतज्ज्ञानकर्मफलं संसार व, भयारत्यादियुक्तत्वश्रवणात्कार्यकरणलक्षणत्वाच्च

स्थूलव्यक्तानित्यविषयत्वाच्चेति। ब्रह्मविद्यायाः केवलाया वक्ष्यमाणाया मोक्षहेतुत्वमित्युत्तरार्थं चेति। न हि

संसारविषयात्साध्यसाधनादिभेदलक्षणादविरक्तस्यात्मैकत्वज्ञानविषयेऽधिकारः, अतृषितस्येव पाने। तस्माज्ज्ञानकर्मफलोत्कर्षोपवर्णनमुत्तरार्थम्। तथा च वक्ष्यति --

- 'तदेतत्पदनीयमस्य' 'तदेतत्प्रेयः पुत्रात्' इत्यादि। आत्मैव आत्मेति प्रजापतिः प्रथमोऽण्डजः शरीर्यभिधीयते। वैदिकज्ञानकर्मफलभूतः स व --- किम्? इदं

शरीरभेदजातं तेन प्रजापतिशरीरेणाविभक्तम् आत्मैवासीत् अग्रे प्राक्शरीरान्तरोत्पत्तेः। स च पुरुषविधः पुरुषप्रकारः शिरःपाण्यादिलक्षणो विराट्; स व प्रथमः

संभूतोऽनुवीक्ष्यान्वालोचनं कृत्वा --- 'कोऽहं किंलक्षणो वास्मि' इति, नान्यद्वस्त्वन्तरम्, आत्मनः प्राणपिण्डात्मकात्कार्यकरणरूपात्, नापश्यत् न ददर्श। केवलं

त्वात्मानमेव सर्वात्मानमपश्यत्। तथा पूर्वजन्मश्रौतविज्ञानसंस्कृतः 'सोऽहं प्रजापतिः, सर्वात्माहमस्मि' इत्यग्रे व्याहरत् व्याहृतवान्। ततः तस्मात्, यतः

पूर्वज्ञानसंस्कारादात्मानमेवाहमित्यभ्यधादग्रे तस्मात्, अहंनामाभवत्; तस्योपनिषदहमिति श्रुतिप्रदर्शितमेव नाम वक्ष्यति; तस्मात्, यस्मात्कारणे प्रजापतावेवं वृत्तं

तस्मात्, तत्कार्यभूतेषु प्राणिष्वेतर्हि तस्मिन्नपि काले, आमन्त्रितः कस्त्वमित्युक्तः सन्, 'अहमयम्' इत्येवाग्रे उक्त्वा कारणात्माभिधानेनात्मानमभिधायाग्रे,

पुनर्विशेषनामजिज्ञासवे अथ अनन्तरं विशेषपिण्डाभिधानम् 'देवदत्तः' 'यज्ञदत्तः' वेति प्रब्रूते कथयति --- यन्नामास्य विशेषपिण्डस्य मातापितृकृतं भवति,

तत्कथयति। स च प्रजापतिः, अतिक्रान्तजन्मनि सम्यक्कर्मज्ञानभावनानुष्ठानैः साधकावस्थायाम्, यद्यस्मात्, कर्मज्ञानभावनानुष्ठानैः साधकावस्थायाम्,

यद्यस्मात्, कर्मज्ञानभावनानुष्ठानैः प्रजापतित्वं प्रतिपित्सूनां पूर्वः प्रथमः सन्, अस्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्सर्वस्मात्, आदौ औषत् अदहत्; किम्?

आसङ्गाज्ञानलक्षणान्सर्वान्पाप्मनः प्रजापतित्वप्रतिबन्धकारणभूतान्; यस्मादेवं तस्मात्पुरुषः --- पूर्वमौषदिति पुरुषः। यथायं प्रजापतिरोषित्वा प्रतिबन्धकान्पाप्मनः

सर्वान्, पुरुषः प्रजापतिरभवत्; वमन्योऽपि ज्ञानकर्मभावनानुष्ठानवह्निना केवलं ज्ञानबलाद्वा ओषति भस्मीकरोति ह वै सः तम् --- कम्? योऽस्माद्विदुषः पूर्वः

प्रथमः प्रजापतिर्बुभूषति भवितुमिच्छति तमित्यर्थः। तं दर्शयति --- य वं वेदेति; सामर्थ्याज्ज्ञानभावनाप्रकर्षवान्। नन्वनर्थाय प्राजापत्यप्रतिपित्सा, वंविदा चेद्दह्यते;

नैष दोषः, ज्ञानभावनोत्कर्षाभावात् प्रथमं प्रजापतित्वप्रतिपत्त्यभावमात्रत्वाद्दाहस्य। उत्कृष्टसाधनः प्रथमं प्रजापतित्वं प्राप्नुवन न्यूनसाधनो न प्राप्नोतीति, स तं

दहतीत्युच्यते; न पुनः प्रत्यक्षमुत्कृष्टसाधनेनेतरो दह्यते --- यथा लोके आजिसृतां यः प्रथममाजिमुपसर्पति तेनेतरं दग्धा इवापहृतसामर्थ्या भवन्ति, तद्वत्।

यदिदं तुष्टूषितं कर्मकाण्डविहितज्ञानकर्मफलं प्राजापत्यलक्षणम्, नैव तत्संसारविषयमत्यक्रामदितीममर्थं प्रदर्शयिप्यन्नाह ---

एषां भूतानां पृथिवी रसः पृथिव्या आपो रसः । अपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच

ग्रस

चः साम रसः साम्न उद्गीथो रसः ॥ 2

(2) --- सोऽबिभेत्। सः प्रजापतिः, योऽयं प्रथमः शरीरी पुरुषविधो व्याख्यातः सः, अबिभेत् भीतवान् अस्मदादिवदेवेत्याह। यस्मादयं पुरुषविधः शरीरकरणवान्

आत्मनाशविषयविपरीतदर्शनवत्त्वादबिभेत्, तस्मात्तत्सामान्यादद्यत्वेऽप्येकाकी बिभेति। किंचास्मदादिवदेव भयहेतुविपरीतदर्शनापनोदकारणं यथाभूतात्मदर्शनम्।

सोऽयं प्रजापतिः ईक्षाम् ईक्षणं चक्रे कृतवान्ह। कथमित्याह --- यत् यस्मात् मत्तोऽन्यत् आत्मव्यतिरेकेण वस्त्वन्तरं प्रतिद्वन्द्वीभूतं नास्ति,

तस्मिन्नात्मविनाशहेत्वभावे, कस्मान्नु बिभेमि इति। तत व यथाभूतात्मदर्शनादस्य प्रजापतेर्भयं वीयाय विस्पष्टमपगतवत्। तस्य प्रजापतेर्यद्भयं

तत्केवलाविद्यानिमित्तमेव परमार्थदर्शनेऽनुपपन्नमित्याह --- कस्माद्ध्यभेष्यत्? किमित्यसौ भीतवान्? परमार्थनिरूपणायां भयमनुपपन्नमेवेत्यभिप्रायः।

यस्माद्वितीयाद्वस्त्वन्तराद्वै भयं भवति; द्वितीयं च वस्त्वन्तरमविद्यात्प्रत्युपस्थापितमेव। न ह्यदृश्यमानं द्वितीयं भयजन्मनो हेतुः, 'तत्र को मोहः कः शोक

कत्वमनुपश्यतः' इति मन्त्रवर्णात्। यच्चैकत्वदर्शनेन भयमपनुनोद, तद्युक्तम्; कस्मात्? द्वितीयाद्वस्त्वन्तराद्वै भयं भवति; तदेकत्वदर्शनेन द्वितीयदर्शनमपनीतमिति

नास्ति यतः। अत्र चोदयन्ति --- कुतः प्रजापतेरेकत्वदर्शनं जातम्? को वास्मा उपदिदेश? अथानुपदिष्टमेव प्रादुरभूत्; अस्मदादेरपि तथा प्रसङ्गः। अथ

जन्मान्तरकृतसंस्कारहेतुकम्; कत्वदर्शनानर्थक्यप्रसङ्गः। यथा प्रजापतेरतिक्रान्तजन्मावस्थस्यैकत्वदर्शनं विद्यमानप्यविद्याबन्धकारणं नापनिन्ये, यतोऽविद्यासंयुक्त

वायं जातोऽबिभेत्, वं सर्वेषामेकत्वदर्शनानर्थक्यं प्राप्नोति। अन्त्यमेव निवर्तकमिति चेत्, ; पूर्ववत्पुनः प्रसङ्गेनानैकान्त्यात्। तस्मादनर्थकमेवैकत्वदर्शनमिति।

नैष दोषः; उत्कृष्टहेतूद्भवत्वाल्लोकवत्। यथा पुण्यकर्मोद्भवैर्विविक्तैः कार्यकरणैः संयुक्ते जन्मनि सति प्रज्ञामेधास्मृतिवैशारद्यं दृष्टम्, तथा

प्रजापतेर्धर्मज्ञानवैराग्यैश्वर्यविपरीतहेतुसर्वपाप्मदाहाद्विशुध्दैः कार्यकरणैः संयुक्तमुत्कृष्टं जन्म; तदुद्भवं चानुपदिष्टमेव युक्तमेकत्वदर्शनं प्रजापतेः। तथा च स्मृतिः

--- 'ज्ञानमप्रतिघं यस्य वैराग्यं च प्रजापतेः। ेश्वर्यं चैव धर्मश्च सहसिध्दं चतुष्टयम्' इति॥ सहसिध्दत्वे भयानुपपत्तिरिति चेत् --- न ह्यादित्येन सह तम

उदेति --- न, अन्यानुपदिष्टार्थत्वात्सहसिध्दवाक्यस्य। श्रध्दातात्पर्यप्रणिपातादीनामहेतुत्वमिति चेत् --- स्यान्मतम् --- 'श्रध्दावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः'

'तध्दिध्दि प्रणिपातेन' इत्येवमादीनां श्रुतिस्मृतिविहितानां ज्ञानहेतूनामहेतुत्वम्, प्रजापतेरिव जन्मान्तरकृतधर्महेतुत्वे ज्ञानस्येति चेत्, ;

निमित्तविकल्पसमुच्चयगुणवदगुणवत्त्वभेदोपपत्तेः। लोके हि नैमित्तिकानां कार्याणां निमित्तभेदोऽनेकधा विकल्प्यते। तथा निमित्तसमुच्चयः। तेषां च विकल्पितानां

समुच्चितानां च पुनर्गुणवदगुणवत्त्वकृतो भेदो भवति। तद्यथा --- रूपज्ञान व तावन्नैमित्तिके कार्ये तमसि विनालोकेन चक्षूरूपसंनिकर्षो नक्तंचराणां रूपज्ञाने

निमित्तं भवति; मन व केवलं रूपज्ञाननिमित्तं योगिनाम्; अस्माकं तु संनिकर्षालोकाभ्यां सह तथादित्यचन्द्राद्यालोकभेदैः समुच्चिता निमित्तभेदा भवन्ति;

तथालोकविशेषगुणवदगुणवत्त्वेन भेदाः स्युः। वमेवात्मैकत्वज्ञानेऽपि क्वचिज्जन्मान्तरकृतं कर्म निमित्तं भवति; यथा प्रजापतेः। क्वचित्तपो निमित्तम्; 'तपसा ब्रह्म

विजिज्ञासस्व' इति श्रुतेः। क्वचित् 'आचार्यवान्पुरुषो वेद' 'श्रध्दावाँल्लभते ज्ञानम्' 'तद्विध्दि प्रणिपातेन' 'आचार्याध्दैव' 'ज्ञातव्यो द्रष्टव्यः श्रोतव्यः' इति

श्रुतिस्मृतिभ्य कान्तज्ञानलाभनिमित्तत्वं श्रध्दाप्रभृतीनाम् अधर्मादिनिमित्तवियोगहेतुत्वात्; वेदान्तश्रवणमनननिदिध्यासनानां च साक्षाज्ज्ञेयविषयत्वात्;

पापादिप्रतिबन्धक्षये चात्ममनसोः, भूतार्थज्ञाननिमित्तस्वाभाव्यात्। तस्मादहेतुत्वं न जातु ज्ञानस्य श्रध्दाप्रणिपातादीनामिति।

स ष रसानाँ् रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ 3

(3) --- इतश्च संसारविषय व प्रजापतित्वम्, यतः सः प्रजापतिः वै नैव रेमे रतिं नान्वभवत्, --- अरत्याविष्टोऽभूदित्यर्थः --- अस्मदादिवदेव यतः; इदानीमपि

तस्मादेकाकित्वादिधर्मवत्त्वात् काकी न रमते रतिं नानुभवति। रतिर्नामेष्टार्थसंयोगजा क्रीडा। तत्प्रसङ्गिन इष्टवियोगान्मनस्याकुलीभावोऽरतिरित्युच्यते। सः

तस्या अरतेरपनोदाय द्वितीयमरत्यपघातसमर्थं स्त्रीवस्तु ेच्छत् गृध्दिमकरोत्। तस्य चैवं स्त्रीविषयं गृध्यतः स्त्रिया परिष्वक्तस्येवात्मनो भावो बभूव। सः तेन

सत्येप्सुत्वात् तावान् तत्परिमाण आस बभूव ह। किंपरिमाण इत्याह --- यथा लोके स्त्रीपुमांसावरत्यपनोदाय संपरिष्वक्तौ यत्परिमाणौ स्याताम्, तथा

तत्परिमाणः, बभूवेत्यर्थः। स तथा तत्परिमाणमेवेममात्मानं द्वेधा द्विप्रकारम् अपातयत् पातितवान्। इममेवेत्यवधारणं मूलकारणाद्विराजो विशेषणार्थम्। न क्षीरस्य

सर्वोपमर्देन दधिभावापत्तिवद्विराट् सर्वोपमर्देनैतावानास; किं तर्हि? आत्मना व्यवस्थितस्यैव विराजः सत्यसंकल्पत्वादात्मव्यतिरिक्तं स्त्रीपुंसपरिष्वक्तपरिमाणं

शरीरान्तरं बभूव। स व च विराट् तथाभूतः --- 'स हैतावानास' इति सामानाधिकरण्यात्। ततः तस्मात्पातनात् पतिश्च पत्नी चाभवताम् इति दंपत्योर्निर्वचनं

लौकिकयोः; अत व तस्मात् --- यस्मादात्मन वार्धः पृथग्भूतः --- येयं स्त्री --- तस्मात् --- इदं शरीरमात्मनोऽर्धबृगलम् --- अर्धं च तत् बृगलं विदलं च

तदर्धबृगलम्, अर्धविदलमिवेत्यर्थः। प्राक्स्त्र्युद्वहनात्मकस्यार्धबृगलमित्युच्यते --- स्व आत्मन इति। वमाह स्म उक्तवान्किल, याज्ञवल्क्यः --- यज्ञस्य वल्को वक्ता

यज्ञवल्कस्तस्यापत्यं याज्ञवल्क्यो दैवरातिरित्यर्थः; ब्रह्मणो न अपत्यम्। यस्मादयं पुरुषार्ध आकाशः स्त्र्यर्धशून्यः, पुनरुद्वहनात्तस्मात्पूर्यते स्त्र्यर्धेन, पुनः

संपुटीकरणेनेव विदलार्धः। तां स प्रजापतिर्मन्वाख्यः शतरूपाख्यामात्मनो दुहितरं पत्नीत्वेन कल्पितां समभवत् मैथुनमुपगतवान्। ततः तस्मात्तदुपगमनात्

मनुष्या अजायन्त उत्पन्नाः।

कतमा कतमक्र्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ 4

(4) --- सा शतरूपा उ ह इयम् --- सेयं दुहितृगमने स्मार्तं प्रतिषेधमनुस्मरन्ती ईक्षांचक्रे। 'कथं न्विदमकृत्यम्, यन्मा माम् आत्मन व जनयित्वा उत्पाद्य

संभवति उपगच्छति; यद्यप्ययं निर्घृणः, अहं हन्तेदानीं तिरोऽसानि जात्यन्तरेण तिरस्कृता भवानि' इत्येवमीक्षित्वा असौ गौरभवत्। उत्पाद्य

प्राणिकर्मभिश्चोद्यमानायाः पुनः पुनः सैव मतिः शतरूपाया मनोश्चाभवत्। ततश्च

षभ इतरः। तां समेवाभवदित्यादि पूर्ववत्। ततो गावोऽजायन्त। तथा बडबेतराभवत् अश्ववृष इतरः। तथा गर्दभीतरा गर्दभ

इतरः। तत्र बडबाश्वृषादीनां संगमात्तत कशफम् कखुरम् अश्वाश्वतरगर्दभाख्यं त्रयमजायत। तथा अजा इतराभवत्,

बस्तश्छाग इतरः। तथाविरितरा, मेष इतरः। तां समेवाभवत्। तां तामिति वीप्सा। तामजां तामविं चेति समभवदेवेत्यर्थः।

ततोऽजाश्चावयश्चाजावयोऽजायन्त। वमेव यदिदं किंच यत्ंकिचेदं मिथुनं स्त्रीपुंसलक्षणं द्वन्द्वम्, आ पिपीलिकाभ्यः

पिपीलिकाभिः सह अनेनैव न्यायेन तत्सर्वमसृजत जगत्सृष्टवान्।

वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः । तद्वा तन्मिथुनं यद्वाक्च प्राण चर्क्च साम च ॥ 5

(5) --- सः प्रजापतिः सर्वमिदं जगत्सृष्ट्वा अवेत्। कथम्? अहं वाव अहमेव, सृष्टिः --- सृज्यत इति सृष्टं जगदुच्यते

सृष्टिरिति --- यन्मया सृष्टं जगत् मदभेदत्वादहमेवास्मि, न मत्तो व्यतिरिच्यते; कुत तत्? अहं हि यस्मात्, इदं सर्वं जगत्

असृक्षि सृष्टवानस्मि, तस्मादित्यर्थः। यस्मात्सृष्टिशब्देनात्मानमेवाभ्यधात्प्रजापतिः ततः तस्मात् सृष्टिरभवत् सृष्टिनामाभवत्

सृष्टयां जगति ह अस्य प्रजापतेः तस्याम् तस्मिञ्जगति, स प्रजापतिवत्स्रष्टा भवति, स्वात्मनोऽनन्यभूतस्य जगतः; कः? य वं

प्रजापतिवद्यथोक्तं स्वात्मनोऽनन्यभूतं जगत् 'साध्यात्माधिभूताधिदैवं जगदहमस्मि; इति वेद।

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सँ्सृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥ 6

(6) --- एवं स प्रजापतिर्जगदिदं मिथुनात्मकं सृष्ट्वा ब्राह्मणादिवर्णनियन्त्रीर्देवताः सिसृक्षुरादौ --- अथ-इति-

शब्दद्वयमभिनयप्रदर्शनार्थम् --- अनेन प्रकारेण मुखे हस्तौ प्रक्षिप्य अभ्यमन्थत् आभिमुख्येन मन्थनमकरोत्। सः मुखं हस्ताभ्यां

मथित्वा, मुखाच्च योनेः हस्ताभ्यां च योनिभ्याम्, अग्ंनि ब्राह्मणजातेरनुग्रहकर्तारम्, असृजत सृष्टवान्।

यस्माद्दाहकस्याग्नेर्योनिरेतदुभयम् --- हस्तौ मुखं च, तस्मात् उभयमप्येतत् अलोमकं लोमविवर्जितम्; किं सर्वमेव? ,

अन्तरतः अभ्यन्तरतः। अस्ति हि योन्या सामान्यमुभयस्यास्य। किम्? अलोमका हि योनिरन्तरतः स्रीणाम्। तथा ब्राह्मणोऽपि

मुखादेव जज्ञे प्रजापतेः। तस्मादेकयोनित्वाज्ज्येष्ठेवानुजोऽनुगृह्यते, अग्निना ब्राह्मणः। तस्माद्ब्राह्मणोऽग्निदेवत्यो मुखवीर्यश्चेति

श्रुतिस्मृतिसिध्दम्। तथा बलाश्रयाभ्यां बाहुभ्यां बलभिदादिकं क्षत्रियजातिनियन्तारं क्षत्त्रियं च। तस्मादैन्द्रं क्षत्त्रं बाहुवीर्यं चेति

श्रुतौ स्मृतौ चावगतम्। तथोरुत ईहा चेष्टा तदाश्रयाद्वस्वादिलक्षणं विशो नियन्तारं विशं च। तस्मात्कृष्यादिपरो

वस्वादिदेवत्यश्च वैश्यः। तथा पूषणं पृथ्वीदैवतं शूद्रं च पद्भ्यां परिचरणक्षममसृजतेति --- श्रुतिस्मृतिप्रसिध्देः। तत्र

क्षत्रादिदेवतासर्गमिहानुक्तं वक्ष्यमाणमप्युक्तवदुपसंहरति सृष्टिसाकल्यानुकर्ीत्यै। यथेयं श्रुतिर्व्यवस्थिता तथा प्रजापतिरेव सर्वे देवा

इति निश्चितोऽर्थः; स्रष्टुरनन्यत्वात्सृष्टानाम्, प्रजापतिनैव तु सृष्टत्वाद्देवानाम्। अथैवं प्रकरणार्थे व्यवस्थिते

तत्स्तुत्यभिप्रायेणाविद्वन्मतान्तरनिन्दोपन्यासः। अन्यनिन्दा अन्यस्तुतये। तत् तत्र कर्मप्रकरणे, केवलयाज्ञिका यागकाले, यदिदं

वच आहुः --- 'अमुमग्ंनि यजामुमिन्द्रं यज' इत्यादि --- नामशस्त्रस्तोत्रकर्मादिभिन्नत्वाद्भिन्नमेवाग्न्यादिदेवमेकैकं मन्यमाना

आहुरित्यभिप्रायः --- तन्न तथा विद्यात्; यस्मादेतस्यैव प्रजापतेः सा विसृष्टिर्देवभेदः सर्वः; ष उ ह्येव प्रजापतिरेव प्राणः सर्वे

देवाः। अत्र विप्रतिपद्यन्ते --- पर व हिरण्यगर्भ इत्येके; संसारीत्यपरे। पर व तु मन्त्रवर्णात् --- 'इन्द्रं मित्रं वरुणमग्निमाहुः'

इति श्रुतेः; 'एष ब्रह्मैव इन्द्र ष प्रजापतिरेते सर्वे देवाः' इति च श्रुतेः; स्मृतेश्च --- 'एतमेके वदन्त्यग्ंनि मनुमन्ये प्रजापतिम्'

इति, 'योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः। सर्वभूतमयोऽचिन्त्यः स व स्वयमुद्वभौ' इति च। संसार्येव वा स्यात् ---

'सर्वान्पाप्मन औषत्' इति श्रुतेः; न ह्यसंसारिणः पाप्मदाहप्रसङ्गोऽस्ति; भयारतिसंयोगश्रवणाच्च; 'अथ यन्मर्त्यः

सन्नमृतानसृजत' इति च, 'हिरण्यगर्भं पश्यत जायमानम्' इति च मन्त्रवर्णात्; स्मृतेश्च कर्मविपाकप्रक्रियायाम् --- 'ब्रह्मा

विश्वसृजो धर्मो महानव्यक्तमेव च। उत्तमां सात्त्विीमेतां गतिमाहुर्मनीषिणः' इति। अथैवं विरुध्दार्थानुपपत्तेः प्रामाण्यव्याघात

इति चेत् --- न, कल्पनान्तरोपपत्तेरविरोधात्। उपाधिविशेषसंबन्धाद्विशेषकल्पनान्तरमुपपद्यते। 'आसीनो दूरं व्रजति शयानो

याति सर्वतः। कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति' इत्येवमादिश्रुतिभ्यः उपाधिवशात्संसारित्वम्, न परमार्थतः।

स्वतोऽसंसार्येव। कमेकत्वं नानात्वं च हिरण्यगर्भस्य। तथा सर्वजीवानाम्, 'तत्त्वमसि' इति श्रुतेः।

हिरण्यगर्भस्तूपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर वेति श्रुतिस्मृतिवादाः प्रवृत्ताः। संसारित्वं तु क्वचिदेव दर्शयन्ति। जीवानां

तूपाधिगताशुध्दिबाहुल्यात्संसारित्वमेव प्रायशोऽभिलप्यते। व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः।

तार्किकैस्तु परित्यक्तागमबलैः अस्ति नास्ति कर्ता अकर्ता इत्यादि विरुध्दं बहु तर्कयद्भिराकुलीकृतः शास्त्रार्थः। तेनार्थनिश्चयो

दुर्लभः। ये तु केवलशास्त्रानुसारिणः शान्तदर्पास्तेषां प्रत्यक्षविषय इव निश्चितः शास्त्रार्थो देवतादिविषयः। तत्र प्रजापतेरेकस्य

देवस्यात्राद्यलक्षणो भेदो विवक्षित इति --- तत्राग्निरुक्तोऽत्ता, आद्यः सोम इदानीमुच्यते। अथ यत्ंकिचेदं लोक आर्द्रं द्रवात्मकम्,

तद्रेतस आत्मनो बीजात् असृजत; 'रेतस आपः' इति श्रुतेः। द्रवात्मकश्च सोमः। तस्माद्यदार्द्रं प्रजापतिना रेतसः सृष्टम्, तदु

सोम व। तावद्वै तावदेव, नातोऽधिकम्, इदं सर्वम्। किं तत्? अन्नं चैव सोमो द्रवात्मकत्वादाप्यायकम्, अन्नादश्चाग्निः

औष्ण्याद्रूक्षत्वाच्च। तत्रैवमवध्रियते --- सोम वान्नम्, यदद्यते तदेव सोम इत्यर्थः; य वात्ता स वाग्निः; अर्थबलाद्ध्यवधारणम्।

अग्निरपि क्वचिध्दूयमानः सोमपक्षस्यैव; सोमोऽपीज्यमानोऽग्निरेव, अत्तृत्वात्। वमग्नीषोमात्मकं जगदात्मत्वेन पश्यन्न

केनचिद्दोषेण लिप्यते; प्रजापतिश्च भवति। सैषा ब्रह्मणः प्रजापतेरतिसृष्टिरात्मनोऽप्यतिशया। का सेत्याह --- यच्छ्रेयसः

प्रशस्यतरानात्मनः सकाशात् यस्मादसृजत देवान्, तस्माद्देवसृष्टिरतिसृष्टिः। कथं पुनरात्मनोऽतिशया सृष्टिरित्यत आह ---

अथ यत् यस्मात् मर्त्यः सन् मरणधर्मा सन्, अमृतान् अमरणधर्मिणो देवान्, कर्मज्ञानवह्निना सर्वानात्मनः पाप्मन ओषित्वा,

असृजत; तस्मादियमतिसृष्टिः उत्कृष्टज्ञानस्य फलमित्यर्थः। तस्मादेतामतिसृष्ंटि प्रजापतेरात्मभूतां यो वेद, स तस्यामतिसृष्टयां

प्रजापतिरिव भवति प्रजापतिवदेव स्रष्टा भवति। तध्देतं तर्ह्यव्याकृतमासीत्। सर्वं वैदिकं साधनं ज्ञानकर्मलक्षणं

कत्र्राद्यनेककारकापेक्षं प्रजापतित्वफलावसानं साध्यमेतावदेव, यदेतद्व्याकृतं जगत्संसारः। अथैतस्यैव साध्यसाधनलक्षणस्य

व्याकृतस्य जगतो व्याकरणात्प्राग्बीजावस्थाया, तां निर्दिदिक्षति अङ्कुरादिकार्यानुमितामिव वृक्षस्य, कर्मबीजोऽविद्याक्षेत्रो ह्यसौ

संसारवृक्षः समूल उध्दर्तव्य इति; तदुध्दरणं हि पुरुषार्थपरिसमाप्तिः; तथा चोक्तम् --- 'ऊर्ध्वमूलोऽवाक्शाखः' इति काठके;

गीतासु च 'ऊर्ध्वमूलमधःशाखम्' इति; पुराणे च --- 'ब्रह्मवृक्षः सनातनः' इति।

आपयिता ह वै कामानां भवति य तदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ 7

(7) --- तध्देदम्। तदिति बीजावस्थं जगत्प्रागुत्पत्तेः, तर्हि तस्मिन्काले; परोक्षत्वात्सर्वनाम्ना अप्रत्यक्षाभिधानेनाभिधीयते ---

भूतकालसंबन्धित्वादव्याकृतभाविनो जगतः; सुखग्रहणार्थमैतिह्यप्रयोगो ह-शब्दः; वं ह तदा आसीदित्युच्यमाने सुखं तां

परोक्षामपि जगतो बीजावस्थां प्रतिपद्यते --- युधिष्ठिरो ह किल राजासीदित्युक्ते यद्वत्; इदमिति व्याकृतनामरूपात्मकं

साध्यसाधनलक्षणं यथावर्णितमभिधीयते; तदिदंशब्दयोः परोक्षप्रत्यक्षावस्थजगद्वाचकयोः सामानाधिकरण्यादेकत्वमेव

परोक्षप्रत्यक्षावस्थस्य जगतोऽवगम्यते; तदेवेदम्, इदमेव च तदव्याकृतमासीदिति। अथैवं सति नासत उत्पत्तिर्न सतो विनाशः

कार्यस्येत्यवधृतं भवति। तदेवंभूतं जगत् अव्याकृतं सत् नामरूपाभ्यामेव नाम्ना रूपेणैव च, व्याक्रियत। व्याक्रियतेति

कर्मकर्तृप्रयोगात्तत्स्वयमेवात्मैव व्याक्रियत --- वि आ अक्रियत --- विस्पष्टं नामरूपविशेषावधारणमर्यादं व्यक्तीभावमापद्यत ---

सामर्थ्यादाक्षिप्तनियन्तृकर्तृसाधनक्रियानिमित्तम्। असौ नामेति सर्वनाम्नाविशेषाभिधानेन नाममात्रं व्यपदिशति। देवदत्तो यज्ञदत्त

इति वा नामास्येत्यसौनामा अयम्। तथा इदमिति शुक्लकृष्णादीनामविशेषः। इदं शुक्लमिदं कृष्णं वा रूपमस्येतीदंरूपः।

तदिदम् अव्याकृतं वस्तु, तर्हि तस्मिन्नपि काले, नामरूपाभ्यामेव व्याक्रियते --- असौनामायमिदंरूप इति। यदर्थः

सर्वशास्त्रारम्भः, यस्मिन्नविद्यया स्वाभाविक्या कर्तृक्रियाफलाध्यारोपणा कृता, यः कारणं सर्वस्य जगतः, यदात्मके नामरूपे

सलिलादिव स्वच्छान्मलमिव फेनमव्याकृते व्याक्रियेते, यश्च ताभ्यां नामरूपाभ्यां विलक्षणः स्वतो नित्यशुध्दबुध्दमुक्तस्वाभावः ---

स षः अव्याकृते आत्मभूते नामरूपे व्याकुर्वन्, ब्रह्मादिस्तम्बपर्यन्तेषु देहेष्विह कर्मफलाश्रयेष्वशनायादिमत्सु प्रविष्टः। नन्वव्याकृतं

स्वयमेव व्याक्रियतेत्युक्तम्; कथमिदमिदानीमुच्यते --- पर व त्वात्मा अव्याकृतं व्याकुर्वन्निह प्रविष्ट इति। नैष दोषः ---

परस्याप्यात्मनोऽव्याकृतजगदात्मत्वेन विवक्षितत्वात्। आक्षिप्तनियन्तृकर्तृक्रियानिमित्तं हि जगदव्याकृतं व्याक्रियतेत्यवोचाम।

इदंशब्दसामानाधिकरण्याच्च अव्याकृतशब्दस्य। यथेदं जगन्नियन्त्राद्यनेककारकनिमित्तादिविशेषवद्व्याकृतम्, तथा

अपरित्यक्तान्यतमविशेषवदेव तदव्याकृतम्। व्याकृताव्याकृतमात्रं तु विशेषः। दृष्टश्च लोके विवक्षातः शब्दप्रयोगो ग्राम आगतो

ग्रामः शून्य इति --- कदाचिद्ग्रामशब्देन निवासमात्रविवक्षायां ग्रामः शून्य इति शब्दप्रयोगे भवति; कदाचिन्निवासिजनविवक्षायां

ग्राम आगत इति; कदाचिदुभयविवक्षायामपि ग्रामशब्दप्रयोगो भवति ग्रामं च न प्रविशेदिति यथा --- तद्वदिहापि जगदिदं

व्याकृतमव्याकृतं चेत्यभेदविवक्षायामात्मानात्मनोर्भवति व्यपदेशः। तथेदं जगदुत्पत्तिविनाशात्मकमिति केवलजगद्व्यपदेशः। तथा

'महानज आत्मा' 'अस्थूलोऽनणुः' 'स ष नेति नेति' इत्यादि केवलात्मव्यपदेशः। ननु परेण व्याकत्र्रा व्याकृतं सर्वतो व्याप्तं

सर्वदा जगत्; स कथमिह प्रविष्टः परिकल्प्यते; अप्रविष्टो हि देशः परिच्छिन्नेन प्रवेष्टुं शक्यते, यथा पुरुषेण ग्रामादिः;

नाकाशेन किंचित्, नित्यप्रविष्टत्वात्। पाषाणसर्पादिवध्दर्मान्तरेणेति चेत् --- अथापि स्यात् --- न पर आत्मा स्वेनैव रूपेण

प्रविवेश; किं तर्हि? तत्स्थ व धर्मान्तरेणोपजायते; तेन प्रविष्ट इत्युपचर्यते; यता पाषाणे सहजोऽन्तस्थः सर्पः, नारिकेले वा

तोयम् --- न, 'तत्सृष्ट्वा तदेवानुप्राविशत्' इति श्रुतेः। यः स्रष्टा स भावान्तरमनापन्न व कार्यं सृष्ट्वा पश्चात्प्राविशदति हि

श्रूयते। यथा 'भुक्त्वा गच्छति' इति भुजिगमिक्रिययोः पूर्वापरकालयोरितरेतरविच्छेदः, अविशिष्टश्च कर्ता, तद्वदिहापि स्यात्;

तु तत्स्थस्यैव भावान्तरोपजनन तत्संभवति। न च स्थानान्तरेण वियुज्य स्थानान्तरसंयोगलक्षणः प्रवेशो

निरवयवस्यापरिच्छिन्नस्य दृष्टः। सावयव व प्रवेशश्रवणादिति चेत्, ; 'दिव्यो ह्यमूर्तः पुरुषः' 'निष्कलं निष्क्रियम्'

इत्यादिश्रुतिभ्यः, सर्वव्यपदेश्यधर्मविशेषप्रतिषेधश्रुतिभ्यश्च। प्रतिबिम्बप्रवेशवदिति चेत्, ; वस्त्वन्तरेण विप्रकर्षानुपपत्तेः। द्रव्ये

गुणप्रवेशवदिति चेत्, ; अनाश्रितत्वात्। नित्यपरतन्त्रस्यैवाश्रितस्य गुणस्य द्रव्ये प्रवेश उपचर्यते; न तु ब्रह्मणः

स्वातन्त्र्यश्रवणात्तथा प्रवेश उपपद्यते। फले बीजवदिति चेत्, ; सावयवत्ववृध्दिक्षयोत्पत्तिविनाशादिधर्मवत्त्वप्रसङ्गात्। न चैवं

धर्मवत्त्वं ब्रह्मणः, 'अजोऽजरः' इत्यादिश्रुतिन्यायविरोधात्। अन्य व संसारी परिच्छिन्न इह प्रविष्ट इति चेत्, ; 'सेयं देवतैक्षत'

इत्यारभ्य 'नामरूपे व्याकरवाणि' इति तस्या व प्रवेशव्याकरणकर्तृत्वश्रुतेः। तथा 'तत्सृष्ट्वा तदेवानुप्राविशत्' 'स तमेव सीमानं

विदार्यैतया द्वारा प्रापद्यत' 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते' 'त्वं कुमार उत वा कुमारी त्वं जीर्णो

दण्डेन वञ्चसि' 'पुरश्चक्रे द्विपदः' 'रूपं रूपम्' इति च मन्त्रवर्णान्न परादन्यस्य प्रवेशः। प्रविष्टानामितरेतरभेदात्परानेकत्वमिति

चेत्, न। 'एकोदेवो बहुधा संनिविष्टः' 'एकः सन्बहुधा विचार' 'त्वमेकोऽसि बहूननुप्रविष्टः' 'एको देवः सर्वभूतेषु गूढः सर्वव्यापी

सर्वभूतान्तरात्मा' इत्यादिश्रुतिभ्यः। प्रवेश उपपद्यते नोपपद्यत इति --- तिष्ठतु तावत्; प्रविष्टानां संसारित्वात्तदनन्यत्वाच्च

परस्य संसारित्वमिति चेत्, ; अशनायाद्यत्यश्रुतेः। सुखित्वदुःखित्वादिदर्शनान्नेति चेत्, ; 'न लिप्यते लोकदुःखेन बाह्यः' इति

श्रुतेः। प्रत्यक्षादिविरोधादयुक्तमिति चेत्, ; उपाध्याश्रयजनितविशेषविषयत्वात्प्रत्यक्षादेः। 'न द्रष्टेर्द्रष्टारं पश्येः' 'विज्ञातारमरे

केन विजानीयात्' 'अविज्ञातं विज्ञातृ' इत्यादिश्रुतिभ्यो न आत्मविषयं विज्ञानम्; किं तर्हि? बुद्ध्याद्युपाध्यात्मप्रतिच्छायाविषयमेव

'सुखितोऽहं' 'दुःखितोऽहम्' इत्येवमादि प्रत्यक्षविज्ञानम्; 'अयम् अहम्' इति विषयेण विषयिणः सामानाधिकरण्योपचारात्;

'नान्यदतोऽस्ति द्रष्टृ' इत्यन्यात्मप्रतिषेधाच्च। देहावयवविशेष्यत्वाच्च सुखदुःखयोर्विषयधर्मत्वम्। 'आत्मनस्तु कामाय'

इत्यात्मार्थत्वश्रुतेरयुक्तमिति चेत्, ; 'यत्र वा अन्यदिव स्यात्' इत्यविद्याविषयात्मार्थत्वाभ्युपगमात्, 'तत्केन कं पश्येत्' 'नेह

नानास्ति किंचन' 'तत्र को मोहः कः शोक कत्वमनुपश्यतः' इत्यादिना विद्याविषये तत्प्रतिषेधाच्च न आत्मधर्मत्वम्।

तार्किकसमयविरोधादयुक्तमिति चेत्, ; युक्त्याप्यात्मनो दुःखित्वानुपपत्तेः। न हि दुःखेन प्रत्यक्षविषयेणात्मनो विशेष्यत्वम्,

प्रत्यक्षाविषयत्वात्। आकाशस्य शब्दगुणवत्त्ववदात्मनो दुःखित्वमिति चेत्, ; कप्रत्ययविषयत्वानुपपत्तेः। न हि सुखग्राहकेण

प्रत्यक्षविषयेण प्रत्ययेन नित्यानुमेयस्यात्मनो विषयीकरणमुपपद्यते। तस्य च विषयीकरण आत्मन कत्वाद्विषय्यभावप्रसङ्गः।

कस्यैव विषयविषयित्वम्, दीपवदिति चेत्, ; युगपदसंभवात्, आत्मन्यंशानुपपत्तेश्च। तेन विज्ञानस्य ग्राह्यग्राहकत्वं प्रत्युक्तम्।

प्रत्यक्षानुमानविषययोश्च दुःखात्मनोर्गुणगुणित्वे न अनुमानम्; दुःखस्य नित्यमेव प्रत्यक्षविषयत्वात्; रुपादिसामानाधिकरण्याच्च;

मनःसंयोगजत्वेऽप्यात्मनि दुःखस्य, सावयवत्वविक्रियावत्त्वानित्यत्वप्रसङ्गात्। न ह्यविकृत्य संयोगि द्रव्यं गुणः कश्चिदुपयन्

अपयन्वा दृष्टः क्वचित्। न च निरवयवं विक्रियमाणं दृष्टं क्वचित्, अनित्यगुणाश्रयं वा नित्यम्। न चाकाश

आगमवादिभिर्नित्यतयाभ्युगम्यते। न चान्यो दृष्टान्तोऽस्ति। विक्रियमाणमपि तत्प्रत्ययानिवृत्तेः नित्यमेवेति चेत्, ;

द्रव्यस्यावयवान्यथात्वव्यतिरेकेण विक्रियानुपपत्तेः। सावयवत्वेऽपि नित्यत्वमिति चेत्, ; सावयवस्यावयवसंयोगपूर्वकत्वे सति

विभागोपपत्तेः। वज्रादिष्वदर्शनान्नेति चेत्, ; अनुमेयत्वात्संयोगपूर्वत्वस्य। तस्मान्नात्मनो दुःखाद्यनित्यगुणाश्रयत्वोपपत्तिः।

परस्यादुःखित्वेऽन्यस्य च दुःखिनोऽभावे दुःखोपशमनाय शास्त्रारम्भानर्थक्यमिति चेत्, ;

अविद्याध्यारोपितदुःखित्वभ्रमापोहार्थत्वात् --- आत्मनि प्रकृतसंख्यापूरणभ्रमापोहवत्; कल्पितदुःखात्माभ्युपगमाच्च।

जलसूर्यादिप्रतिबिम्बवत् आत्मप्रवेशश्च प्रतिबिम्बवत् व्याकृते कार्ये उपलभ्यत्वम्। प्रागुत्पत्तेरनुपलब्ध आत्मा पश्चात्कार्ये च सृष्टा

व्याकृते बुध्देरन्तरुपलभ्यमानः, सूर्यादिप्रतिबिम्बवज्जलादौ, कार्यं सृष्ट्वा प्रविष्ट इव लक्ष्यमाणो निर्दिश्यते --- 'स ष इह

प्रविष्टः' 'तत्सृष्ट्वा तदेवानुप्राविशत्' 'स तमेव सीमानं विदार्यैतया द्वारा प्रापद्यत' 'सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता

अनेन जीवेनात्मनानुप्रविश्य' इत्येवमादिभिः। न तु सर्वगतस्य निरवयवस्य दिग्देशकालान्तरापक्रमणप्राप्तिलक्षणः प्रवेशः

कदाचिदप्युपपद्यते। न च परादात्मनोऽन्योऽस्ति द्रष्टा, 'नान्यदतोऽस्ति द्रष्टृ' 'नान्यदतोऽस्ति श्रोतृ' इत्यादिश्रुतेः ---

इत्यवोचाम। उपलब्ध्यर्थत्वाच्च सृष्टिप्रवेशस्थित्यप्ययवाक्यानाम्; उपलब्धेः पुरुषार्थत्वश्रवणात् --- 'आत्मानमेवावेत्'

'तस्मात्तत्सर्वमभवत्' 'ब्रह्मविदाप्नोति परम्' 'स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' 'आचार्यवान्पुरुषो वेद' 'तस्य तावदेव

चिरम्' इत्यादिश्रुतिभ्यः; 'ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्' 'तद्ध्ययं सर्वविद्यानां प्राप्यते ह्यमृतं ततः'

इत्यादिस्मृतिभ्यश्च। भेददर्शनापवादाच्च, सृष्टयादिवाक्यानामात्मैकत्वदर्शनार्थपरत्वोपपत्तिः। तस्मात्कार्यस्थस्योपलभ्यत्वमेव

प्रवेश इत्युपचर्यते। आ नखाग्रेभ्यः --- नखाग्रमर्यादमात्मनश्चैतन्यमुपलभ्यते। तत्र कथमिव प्रविष्ट इत्याह --- यथा लोके,

क्षुरधाने क्षुरो धीयते अस्मिन्निति क्षुरधानं तस्मिन् नापितोपस्कराधाने, क्षुरः अन्तस्थ उपलभ्यते --- अवहितः प्रवेशितः, स्यात्;

यथा वा विश्वंभरः अग्निः --- विश्वस्य भरणात् विश्वंभरः कुलाये नीडे अग्निः काष्ठादौ, अवहितः स्यादित्यनुवर्तते; तत्र हि स

मथ्यमान उपलभ्यते। यथा च क्षुरः क्षुरधान कदेशेऽवस्थितः, यथा चाग्निः काष्ठादौ सर्वतो व्याप्यावस्थितः, वं सामान्यतो

विशेषतश्च देहं संव्याप्यावस्थित आत्मा; तत्र हि स प्राणनादिक्रियावान् दर्शनादिक्रियावांश्चोपलभ्यते। तस्मात् तत्र वं प्रविष्टं

तम् आत्मानं प्राणनादिक्रियाविशिष्टम्, न पश्यन्ति नोपलभन्ते। नन्वप्राप्तप्रतिषेधोऽयम् --- 'तं न पश्यन्ति' इति,

दर्शनस्याप्रकृतत्वात्; नैष दोषः; सृष्टयादिवाक्यानामात्मैकत्वप्रतिपत्त्यर्थपरत्वात्प्रकृतमेव तस्य दर्शनम्; 'रूपं रूपं प्रतिरूपो बभूव

तदस्य रूपं प्रतिचक्षणाय' इति मन्त्रवर्णात्। तत्र प्राणनादिक्रियाविशिष्टस्य दर्शने हेतुमाह --- अकृत्स्नः असमस्तः, हि यस्मात्,

सः प्राणनादिक्रियाविशिष्टः। कुतः पुनरकृत्स्नत्वमिति, उच्यते --- प्राणन्नेव प्राणनक्रियामेव कुर्वन्, प्राणो नाम प्राणसमाख्यः

प्राणाभिधानो भवति; प्राणनक्रियाकर्तृत्वाध्दि प्राणः प्राणितीत्युच्यते, नान्यां क्रियां कुर्वन् --- यथा लावकः पाचक इति;

तस्मात्क्रियान्तरविशिष्टस्यानुपसंहारादकृत्स्नो हि सः। तथा वदन् वदनक्रियां कुर्वन्, वक्तीति वाक्, पश्यन् चक्षुः, चष्ट इति

चक्षुः द्रष्टा, श्रृण्वन् श्रृणोतीति श्रोत्रम्। 'प्राणन्नेव प्राणो वदन्वाक्' इत्याभ्यां क्रियाशक्त्युद्भवः प्रदर्शितो भवति। 'पश्यंश्चक्षुः

श्रृण्वञ्श्रोत्रम्' इत्याभ्यां विज्ञानशक्त्युद्भवः प्रदर्श्यते, नामरूपविषयत्वाद्विज्ञानशक्तेः। श्रोत्रचक्षुषी विज्ञानस्य साधने, विज्ञानं तु

नामरूपसाधनम्; न हि नामरूपव्यतिरिक्तं विज्ञेयमस्ति; तयोश्चोपलम्भे करणं चक्षुःश्रोत्रे। क्रिया च नामरूपसाध्या

प्राणसमवायिनी; तस्याः प्राणाश्रयाया अभिव्यक्तौ वाक् करणम्; तथा पाणिपादपायूपस्थाख्यानि; सर्वेषामुपलक्षणार्था वाक्। तदेव

हि सर्वं व्याकृतम् --- 'त्रयं वा इदं नाम रूपं कर्म' इति हि वक्ष्यति। मन्वानो मनः --- मनुते इति; ज्ञानशक्तिविकासानां

साधारणं करणं मनः --- मनुतेऽनेनेति; पुरुषस्तु कर्ता सन्मन्वानो मन इत्युच्यते। तान्येतानि प्राणादीनि, अस्यात्मनः

कर्मनामानि, कर्मजानि नामानि कर्मनामान्येव, न तु वस्तुमात्रविषयाणि; अतो न कृत्स्नात्मवस्त्ववद्योतकानि --- वं ह्यसावात्मा

प्राणनादिक्रियया तत्तत्क्रियाजनितप्राणादिनामरूपाभ्यां व्याक्रियमाणोऽवद्योत्यमानोऽपि। स योऽतः

अस्मात्प्राणनादिक्रियासमुदायात्, कैकं प्राणं चक्षुरिति वा विशिष्टमनुपसंहृतेतरविशिष्टक्रियात्मकम्, मनसा अयमात्मेत्युपास्ते

चिन्तयति, न स वेद न स जानाति ब्रह्म। कस्मात्? अकृत्स्नोऽसमस्तः हि यस्मात् ष आत्मा, अस्मात्प्राणनादिसमुदायात्, अतः

प्रविभक्तः, कैकेन विशेषणेन विशिष्टः, इतरधर्मान्तरानुपसंहारात् --- भवति। यावदयमेवं वेद --- 'पश्यामि' 'श्रृणोमि' 'स्पृशामि'

इति वा स्वभावप्रवृत्तिविशिष्टं वेद, तावदञ्जसा कृत्स्नमात्मानं न वेद। कथं पुनः पश्यन्वेदेत्याह --- आत्मेत्येव आत्मेति ---

प्राणादीनि विशेषणानि यान्युक्तानि तानि यस्य सः --- आप्नुवंस्तान्यात्मेत्युच्यते। स तथा कृत्स्नविशेषोपसंहारी सन्कृत्स्नो

भवति। वस्तुमात्ररूपेण हि प्राणाद्युपाधिविशेषक्रियाजनितानि विशेषणानि व्याप्नोति। तथा च वक्ष्यति --- 'ध्यायतीव लेलायतीव'

इति। तस्मादात्मेत्येवोपासीत। वं कृत्स्नो ह्यसौ स्वेन वस्तुरूपेण गृह्यमाणो भवति। कस्मात्कृत्स्न इत्याशङ्क्याह ---

अत्रास्मिन्नात्मनि, हि यस्मात्, निरुपाधिके, जलसूर्यप्रतिबिम्बभेदा इवादित्ये, प्राणाद्युपाधिकृता विशेषाः प्राणादिकर्मजनामाभिधेया

यथोक्ता ह्येते, कमभिन्नताम्, भवन्ति प्रतिपद्यन्ते। 'आत्मेत्येवोपासीत' इति नापूर्वविधिः, पक्षे प्राप्तत्वात्। 'यत्साक्षादपरोक्षाद्ब्रह्म'

'कतम आत्मेति --- योऽयं विज्ञानमयः' इत्येवमाद्यात्मप्रतिपादनपराभिः श्रुतिभिरात्मविषयं विज्ञानमुत्पादितम्;

तत्रात्मस्वरूपविज्ञानेनैव तद्विषयानात्माभिमानबुध्दिः कारकादिक्रियाफलाध्यारोपणात्मिका अविद्यानिवर्तिता; तस्यां निवर्तितायां

कामादिदोषानुपपत्तेरनात्मचिन्तानुपपत्तिः; पारिशेष्यादात्मचिन्तैव। तस्मात्तदुपासनमस्मिन्पक्षे न विधातव्यम्, प्राप्तत्वात्। तिष्ठतु

तावत् --- पाक्षिक्यात्मोपासनप्राप्तिर्नित्या वेति। अपूर्वविधिः स्यात्, ज्ञानोपासनयोरेकत्वे सत्यप्राप्तत्वात्; 'न स वेद' इति

विज्ञानं प्रस्तुत्य 'आत्मेत्येवोपासीत' इत्यभिधानाद्वेदोपासनशब्दयोरेकार्थतावगम्यते। 'अनेन ह्येतत्सर्वं वेद' 'आत्मानमेवावेत्'

इत्यादिश्रुतिभ्यश्च विज्ञानमुपासनम्। तस्य चाप्राप्तत्वाद्विध्यर्हत्वम्। न च स्वरूपान्वाख्याने पुरुषप्रवृत्तिरुपपद्यते।

तस्मादपूर्वविधिरेवायम्। कर्मविधिसामान्याच्च --- यथा 'यजेत' 'जुहुयात्' इत्यादयः कर्मविधयः, न तैरस्य 'आत्मेत्येवोपासीत'

'आत्मा वा अरे द्रष्टव्यः' इत्याद्यात्मोपासनविधेर्विशेषोऽवगम्यते। मानसक्रियात्वाच्च विज्ञानस्य --- यथा 'यस्यै देवतायै

हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्' इत्याद्या मानसी क्रिया विधीयते, तथा 'आत्मेत्येवोपासीत' 'मन्तव्यो

निदिध्यासितव्यः' इत्याद्या क्रियैव विधीयते ज्ञानात्मिका। तथावोचाम वेदोपासनशब्दयोरेकार्थत्वमिति। भावनांशत्रयोपपत्तेश्च ---

यथा हि 'यजेत' इत्यस्यां भावनायाम्, किम्? केन? कथम्? इति भाव्याद्याकाङ्क्षापनयकारणमंशत्रयमवगम्यते, तथा

'उपासीत' इत्यस्यामपि भावनायां विधीयमानायाम्, किमुपासीत? केनोपासीत? कथमुपासीत? इत्यस्यामाकाङ्क्षायाम्,

'आत्मानमुपासीत मनसा त्यागब्रह्मचर्यशमदमोपरमतितिक्षादीतिकर्तव्यतासंयुक्तः' इत्यादिशास्त्रेणैव समर्थ्यते अंशत्रयम्। यथा च

कृत्स्नस्य दर्शपूर्णमासादिप्रकरणस्य दर्शपूर्णमासादिविध्युद्देशत्वेनोपयोगः;

वमौपनिषदात्मोपासनप्रकरणस्यात्मोपासनविध्युद्देशत्वेनैवोपयोगः। 'नेति नेति' 'अस्थूलम्' 'एकमेवाद्वितीयम्' 'अशनायाद्यतीतः'

इत्येवमादिवाक्यानामुपास्यात्मस्वरूपविशेषसमर्पणेनोपयोगः। फलं च मोक्षोऽविद्यानिवृत्तिर्वा। अपरे वर्णयन्ति ---

उपासनेनात्मविषयं विशिष्टं विज्ञानान्तरं भावयेत्; तेनात्मा ज्ञायते; अविद्यानिवर्तकं च तदेव, नात्मविषयं वेदवाक्यजनितं

विज्ञानमिति। तस्मिन्नर्थे वचनान्यपि --- 'विज्ञाय प्रज्ञां कुर्वीत' 'द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' 'सोऽन्वेष्टव्यः स

विजिज्ञासितव्यः' इत्यादीनि। न, अर्थान्तराभावात्। न च 'आत्मेत्येवोपासीत' इत्यपूर्वविधिः; कस्मात्?

आत्मस्वरूपकथनानात्मप्रतिषेधवाक्यजनितविज्ञानव्यतिरेकेणार्थान्तरस्य कर्तव्यस्य मानसस्य बाह्यस्य वाभावात्। तत्र हि विधेः

साफल्यम्, यत्र विधिवाक्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते --- यथा 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'

इत्येवमादौ। न हि दर्शपूर्णमासविधिवाक्यजनितविज्ञानमेव दर्शपूर्णमासानुष्ठानम्। तच्चाधिकाराद्यपेक्षानुभावि। न तु 'नेति नेति'

इत्याद्यात्मप्रतिपादकवाक्यजनितविज्ञानव्यतिरेकेण दर्शपूर्णमासादिवत्पुरुषव्यापारः संभवति;

सर्वव्यापारोपशमहेतुत्वात्तद्वाक्यजनितविज्ञानस्य। न ह्युदासीनविज्ञानं प्रवृत्तिजनकम्; अब्रह्मानात्मविज्ञाननिवर्तकत्वाच्च

'एकमेवाद्वितीयम्' 'तत्त्वमसि' इत्येवमादिवाक्यानाम्। न च तन्निवृत्तौ प्रवृत्तिरुपपद्यते, विरोधात्।

वाक्यजनितविज्ञानमात्रान्नाब्रह्मानात्मविज्ञाननिवृत्तिरिति चेत्, ; 'तत्त्वमसि' 'नेति नेति' 'आत्मैवेदम्' 'एकमेवाद्वितीयम्'

'ब्रह्मैवेदममृतम्' 'नान्यदतोऽस्ति द्रष्टृ' 'तदेव ब्रह्म त्वं विध्दि' इत्यादिवाक्यानां तद्वादित्वात्। द्रष्टव्यविधेर्विषयसमर्पकाण्येतानीति

चेत्, ; अर्थान्तराभावादित्युक्तोत्तरत्वात् --- आत्मवस्तुस्वरूपसमर्पकैरेव वाक्यैः 'तत्त्वमसि' इत्यादिभिः श्रवणकाल व

तद्दर्शनस्य कृतत्वाद्द्रष्टव्यविधेर्नानुष्ठानान्तरं कर्तव्यमित्युक्तोत्तरमेतत्। आत्मस्वरूपान्वाख्यानमात्रेणात्मविज्ञाने विधिमन्तरेण न

प्रवर्तत इति चेत्, ; आत्मवादिवाक्यश्रवणेनात्मविज्ञानस्य जनितत्वात् --- किं भोः कृतस्य करणम्। तच्छ्रवणेऽपि न प्रवर्तत

इति चेत्, ; अनवस्थाप्रसङ्गात् --- यथात्मवादिवाक्यार्थश्रवणे विधिमन्तरेण न प्रवर्तते, तथा विधिवाक्यार्थश्रवणेऽपि

विधिमन्तरेण न प्रवर्तिष्यत इति विध्यन्तरापेक्षा; तथा तदर्थश्रवणेऽपीत्यनवस्था प्रसज्येत। वाक्यजनितात्मज्ञानस्मृतिसंततेः

श्रवणविज्ञानमात्रादर्थान्तरत्वमिति चेत्, ; अर्थप्राप्तत्वात् --- यदैवात्मप्रतिपादकवाक्यश्रवणादात्मविषयं विज्ञानमुत्पद्यते, तदैव

तदुत्पद्यमानं तद्विषयं मिथ्याज्ञानं निवर्तयदेवोत्पद्यते; आत्मविषयमिथ्याज्ञाननिवृत्तौ च तत्प्रभवाः स्मृतयो न भवन्ति

स्वाभाविक्योऽनात्मवस्तुभेदविषयाः; अनर्थत्वावगतेश्च --- आत्मावगतौ हि सत्याम् अन्यद्वस्तु अनर्थत्वेनावगम्यते,

अनित्यदुःखाशुद्ध्यादिबहुदोषवत्त्वात् आत्मवस्तुनश्च तद्विलक्षणत्वात्; तस्मादनात्मविज्ञानस्मृतीनामात्मावगतेरभावप्राप्तिः;

पारिशेष्यादात्मैकत्वविज्ञानस्मृतिसंततेरर्थत व भावान्न विधेयत्वम्। शोकमोहभयायासादिदुःखदोषनिवर्तकत्वाच्च तत्स्मृतेः ---

विपरीतज्ञानप्रभवो हि शोकमोहादिदोषः; तथा च 'तत्र को मोहः' 'विद्वान्न बिभेति कुतश्चन' 'अभयं वै जनक प्राप्तोऽसि'

'भिद्यते हृदयग्रन्थिः' इत्यादिश्रुतयः। निरोधस्तर्ह्यर्थान्तरमिति चेत् --- अथापि स्याच्चित्तवृत्तिनिरोधस्य

वेदवाक्यजनितात्मविज्ञानादर्थान्तरत्वात्, तन्त्रान्तरेषु च कर्तव्यतया अवगतत्वाद्विधेयत्वमिति चेत् --- न,

मोक्षसाधनत्वेनानवगमात्। न हि वेदान्तेषु ब्रह्मात्मविज्ञानादन्यत्परमपुरुषार्थसाधनत्वेनावगम्यते ---

आत्मानमेवावेत्तस्मात्तत्सर्वमभवत्' 'ब्रह्मविदाप्नोति परम्' 'स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' 'आचार्यवान्पुरुषो वेद'

'तस्य तावदेव चिरम्' 'अभयं हि वै ब्रह्म भवति। य वं वेद' इत्येवमादिश्रुतिशतेभ्यः। अनन्यसाधनत्वाच्च निरोधस्य --- न

ह्यात्मविज्ञानतत्स्मृतिसंतानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति। अभ्युपगम्येदमुक्तम्; न तु ब्रह्मविज्ञानव्यतिरेकेण अन्यत्

मोक्षसाधनमवगम्यते। आकाङ्क्षाभावाच्च भावनाभावः। यदुक्तम् 'यजेत' इत्यादौ किम्? केन? कथम्? इति भावनाकाङ्क्षायां

फलसाधनेतिकर्तव्यताभिः आकाङ्क्षापनयनं यथा, तद्वदिहाप्यात्मविज्ञानविधावप्युपपद्यत इति --- तदसत्; 'एकमेवाद्वितीयम्'

'तत्त्वमसि' 'नेति नेति' 'अनन्तरमबाह्यम्' 'अयमात्मा ब्रह्म' इत्यादिवाक्यार्थविज्ञानसमकालमेव सर्वाकाङ्क्षाविनिवृत्तेः। न च

वाक्यार्थविज्ञाने विधिप्रयुक्तः प्रवर्तते। विध्यन्तरप्रयुक्तौ चानवस्थादोषमवोचाम। न च 'एकमेवाद्वितीयं ब्रह्म' इत्यादिवाक्येषु

विधिरवगम्यते, आत्मस्वरूपान्वाख्यानेनैवावसितत्वात्। वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमिति चेत् --- अथापि स्यात्, यथा

'सोऽरोदीद्यदरोदीत्तदुद्रस्य रुद्रत्वम्' इत्येवमादौ वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यम्, वमात्मार्थवाक्यानामपीति चेत् --- न,

विशेषात्। न वाक्यस्य वस्त्वन्वाख्यानं क्रियान्वाख्यानं वा प्रामाण्याप्रामाण्यकारणम्; किं तर्हि, निश्चितफलवद्विज्ञानोत्पादकत्वम्;

तद्यत्रास्ति तत्प्रमाणं वाक्यम्; यत्र नास्ति तदप्रमाणम्। किं च, भोः! पृच्छामस्त्वाम् --- आत्मस्वरूपान्वाख्यानपरेषु वाक्येषु

फलवन्निश्चितं च विज्ञानमुत्पद्यते, न वा? उत्पद्यते चेत्, कथमप्रामाण्यमिति। किं वा न

पश्यस्यविद्याशोकमोहभयादिसंसारबीजदोषनिवृत्तिं विज्ञानफलम्? न श्रृणोषि वा किम् --- 'तत्र को मोहः कः शोक

कत्वमनुपश्यतः', 'मन्त्रविदेवास्मि नात्मवित्सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु'

इत्येवमाद्युपनिषद्वाक्यशतानि? वं विद्यते किम् 'सोऽरोदीत्' इत्यादिषु निश्चितं फलवच्च विज्ञानम्? न चेद्विद्यते,

अस्त्वप्रामाण्यम्; तदप्रामाण्ये, फलवन्निश्चितविज्ञानोत्पादकस्य किमित्यप्रामाण्यं स्यात्? तदप्रामाण्ये च दर्शपूर्णमासादिवाक्येषु

को विश्रम्भः? ननु दर्शपूर्णमासादिवाक्यानां पुरुषप्रवृत्तिविज्ञानोत्पादकत्वाप्रामाण्यम्, आत्मविज्ञानवाक्येषु तन्नास्तीति; सत्यमेवम्;

नैष दोषः, प्रामाण्यकारणोपपत्तेः। प्रामाण्यकारणं च यथोक्तमेव, नान्यत्। अलंकारश्चायम्, यत्

सर्वप्रवृत्तिबीजनिरोधफलवद्विज्ञानोत्पादकत्वम् आत्मप्रतिपादकवाक्यानाम्, न अप्रामाण्यकारणम्। यत्तूक्तम् --- 'विज्ञाय प्रज्ञां

कुर्वीत' इत्यादिवचनानां वाक्यार्थविज्ञानव्यतिरेकेणोपासनार्थत्वमिति, सत्यमेतत्; किंतु न अपूर्वविध्यर्थता; पक्षे प्राप्तस्य

नियमार्थतैव। कथं पुनरुपासनस्य पक्षप्राप्तिः, यावता पारिशेष्यादात्मविज्ञानस्मृतिसंततिर्नित्यैवेत्यभिहितम्? बाढम् ---

यद्यप्येवम्, शरीरारम्भकस्य कर्मणो नियतफलत्वात्, सम्यग्ज्ञानप्राप्तावपि अवश्यंभाविनी प्रवृत्तिर्वाङ्मनःकायानाम्, लब्धवृत्तेः

कर्मणो बलीयस्त्वात् --- मुक्तेष्वादिप्रवृत्तिवत्; तेन पक्षे प्राप्तं ज्ञानप्रवृत्तिदौर्बल्यम्। तस्मात् त्यागवैराग्यादिसाधनबलावलम्बेन

आत्मविज्ञानस्मृतिसंततिनिर्यन्तव्या भवति; न त्वपूर्वा कर्तव्या; प्राप्तत्वात् --- इत्यवोचाम।

तस्मात्प्राप्तविज्ञानस्मृतिसंताननियमविध्यर्थानि 'विज्ञाय प्रज्ञां कुर्वीत' इत्यादिवाक्यानि, अन्यार्थासंभवात्। ननु

अनात्मोपासनमिदम्, इति-शब्दप्रयोगात्; यथा 'प्रियमित्येतदुपासीत' इत्यादौ न प्रियादिगुणा वोपास्याः, किं तर्हि,

प्रियादिगुणवत्प्राणाद्येवोपास्यम्; तथा इहापि इति-परात्मशब्दप्रयोगात् आत्मगुणवदनात्मवस्तु उपास्यमिति गम्यते;

आत्मोपास्यत्ववाक्यवैलक्षण्याच्च --- परेण च वक्ष्यति --- 'आत्मानमेव लोकमुपासीत' इति; तत्र च वाक्ये

आत्मैवोपास्यत्वेनाभिप्रेतः, द्वितीयाश्रवणात् 'आत्मानमेव' इति; इह तु न द्वितीया श्रूयते, इति-परश्च आत्मशब्दः ---

'आत्मेत्योवोपासीत' इति; अतो न आत्मोपास्यः, आत्मगुणश्चान्यः --- इति त्ववगम्यते। न, वाक्यशेषे आत्मन

उपास्यत्वेनावगमात्; अस्यैव वाक्यस्य शेषे आत्मैवोपास्यत्वेनावगम्यते --- 'तदेतत्पदनीयमस्य सर्वस्य, यदयमात्मा', 'अन्तरतरं

यदयमात्मा', 'आत्मानमेवावेत्' इति। प्रविष्टस्य दर्शनप्रतिषेधादनुपास्यत्वमिति चेत् --- यस्यात्मनः प्रवेश उक्तः, तस्यैव दर्शनं

वार्यते --- 'तं न पश्यन्ति' इति प्रकृतोपादानात्; तस्मादात्मनोऽनुपास्यत्वमेवेति चेत् --- न, अकृत्स्नत्वदोषात्।

दर्शनप्रतिषेधोऽकृत्स्नत्वदोषाभिप्रायेण, न आत्मोपास्यत्वप्रतिषेधाय; प्राणनादिक्रियाविशिष्टत्वेन विशेषणात्;

आत्मश्चेदुपास्यत्वमनभिप्रेतम्, प्राणनाद्येकैकक्रियाविशिष्टस्यात्मनोऽकृत्स्नत्ववचनमनर्थकं स्यात् --- 'अकृत्स्नो ह्येषोऽत कैकेन

भवति; इति। अतः अनेकैकविशिष्टस्त्वात्मा कृत्स्नवादुपास्य वेति सिध्दम्। यस्त्वात्मशब्दस्य इति-परः प्रयोगः, आत्मशब्दप्रत्ययोः

आत्मतत्त्वस्य परमार्थतोऽविषयत्वज्ञापनार्थम्; अन्यथा 'आत्मानुपासीत' इत्येवमवक्ष्यत्; तथा च अर्थात् आत्मनि

शब्दप्रत्ययावनुज्ञातौ स्याताम्; तच्चानिष्टम् --- 'नेति नेति' 'विज्ञातारमरे केन विजानीयात्' 'अविज्ञातं विज्ञातृ' 'यतो वाचो

निवर्तन्ते अप्राप्य मनसा सह' इत्यादिश्रुतिभ्यः। यत्तु 'आत्मानमेव लोकमुपासीत' इति, तत् अनात्मोपासनप्रसङ्गनिवृत्तिपरत्वात्

न वाक्यान्तरम्। अनिज्र्ञातत्वसामान्यात् आत्मा ज्ञातव्यः, अनात्मा च। तत्र कस्मादात्मोपासन व यत्न आस्थीयते ---

'आत्मेत्येवोपासीत' इति, नेतरविज्ञाने इति; अत्रोच्यते --- तदेतदेव प्रकृतम्, पदनीयं गमनीयम्, नान्यत्; अस्य सर्वस्येति

निर्धारणार्था षष्ठी; अस्मिन्सर्वस्मिन्नित्यर्थः; यदयमात्मा यदेतदात्मतत्त्वम्; किं न विज्ञातव्यमेवान्यत्? ; किं तर्हि, ज्ञातव्यत्वेऽपि

न पृथग्ज्ञानान्तरमपेक्षते आत्मज्ञानात्; कस्मात्? अनेनात्मना ज्ञातेन, हि यस्मात्, तत्सर्वमनात्मजातम् अन्यद्यत् तत्सर्वं

समस्तम्, वेद जानाति। नन्वन्यज्ञानेनान्यन्न ज्ञायत इति; अस्य परिहारं दुन्दुभ्यादिग्रन्थेन वक्ष्यामः। कथं पुनरेतत्पदनीयमिति,

उच्यते --- यथा ह वै लोके, पदेन --- गवादिखुराङ्कितो देशः पदमित्युच्यते, तेन पदेन --- नष्टं विवित्सितं पशुं

पदेनान्वेषमाणः अनुविन्देत् लभेत; वमात्मनि लब्धे सर्वमनुलभते इत्यर्थः। नन्वात्मनि ज्ञाते सर्वमन्यज्ज्ञायत इति ज्ञाने प्रकृते,

कथं लाभोऽप्रकृत उच्यत इति; , ज्ञानलाभयोरेकार्थत्वस्य विवक्षितत्वात्। आत्मनो ह्यलाभोऽज्ञानमेव; तस्माज्ज्ञानमेवात्मनो

लाभः; न अनात्मलाभवत् अप्राप्तप्राप्तिलक्षण आत्मलाभः, लब्धृलब्धव्ययोर्भेदाभावात्। यत्र ह्यात्मनोऽनात्मा लब्धव्यो भवति,

तत्रात्मा लब्धा, लब्धव्योऽनात्मा। स चाप्राप्तः उत्पाद्यादिक्रियाव्यवहितः, कारकविशेषोपादानेन क्रियाविशेषमुत्पाद्य लब्धव्यः। स

त्वप्राप्तप्राप्तिलक्षणोऽनित्यः, मिथ्याज्ञानजनितकामक्रियाप्रभवत्वात् --- स्वप्ने पुत्रादिलाभवत्। अयं तु द्विपरीत आत्मा।

आत्मत्वादेव नोत्पाद्यादिक्रियाव्यवहितः। नित्यलब्धस्वरूपत्वेऽपि अविद्यामात्रं व्यवधानम्। यथा गृह्यमाणाया अपि शुक्तिकाया

विपर्ययेण रजताभासाया अग्रहणं विपरीतज्ञानव्यवधानमात्रम्, तथा ग्रहणं ज्ञानमात्रमेव, विपरीतज्ञानव्यवधानापोहार्थत्वाज्ज्ञानस्य;

वमिहाप्यात्मनोऽलाभः अविद्यामात्रव्यवधानम्; तस्माद्विद्यया तदपोहनमात्रमेव लाभः, नान्यः कदाचिदप्युपपद्यते। तस्मादात्मलाभे

ज्ञानादर्थान्तरसाधनस्य आनर्थक्यं वक्ष्यामः। तस्मान्निराशङ्कमेव ज्ञानलाभयोरेकार्थत्वं विवक्षन्नाह --- ज्ञानं प्रकृत्य ---

'अनुविन्देत्' इति; विन्दतेर्लाभार्थत्वात्। गुणविज्ञानफलमिदमुच्यते --- यथा --- अयमात्मा नामरूपानुप्रवेशेन ख्यातिं गतः

आत्मेत्यादिनामरूपाभ्याम्, प्राणादिसंहतिं च श्लोकं प्राप्तवान् --- इति --- वम्, यो वेद; सः कीर्तिं ख्यातिम्, श्लोकं च

संघातमिष्टैः सह, विन्दते लभते। यद्वा यथोक्तं वस्तु यो वेद; मुमुक्षूणामपेक्षितं कीर्तिशब्दितमैक्यज्ञानम्, तत्फलं श्लोकशब्दितां

मुक्तिमाप्नोति --- इति मुख्यमेव फलम्।

तद्वा तदनुज्ञाक्षरं यध्दि किञ्चानुजानात्योमित्येव तदाहैषो व समृध्दिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य तदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ 8

(8) --- कुतश्चात्मतत्त्वमेव ज्ञेयम् अनादृत्यान्यदित्याह --- तदेतदात्मतत्त्वम्, प्रेयः प्रियतरम्, पुत्रात्; पुत्रो हि लोके प्रियः

प्रसिध्दः, तस्मादपि प्रियतरम् --- इति निरतिशयप्रियत्वं दर्शयति; तथा वित्तात् हिरण्यरत्नादेः; तथा अन्यस्मात् यद्यलोके

प्रियत्वेन प्रसिध्दं तस्मात्सर्वस्मादित्यर्थः। तत्कस्मादात्मतत्त्वमेव प्रियतरं न प्राणादीति, उच्यते --- अन्तरतरम् ---

बाह्यात्पुत्रवित्तादेः प्राणपिण्डसमुदायो हि अन्तरः अभ्यन्तरः संनिकृष्ट आत्मनः; तस्मादप्यन्तरात् अन्तरतरम्, यदयमात्मा

यदेतदात्मतत्त्वम्। यो हि लोके निरतिशयप्रियः स सर्वप्रयत्येन लब्धव्यो भवति; तथा अयमात्मा सर्वलौकिकप्रियेभ्यः प्रियतमः;

तस्मात्तल्लाभे महान्यत्न आस्थेय इत्यर्थः --- कर्तव्यताप्राप्तमप्यन्यप्रियलाभे यत्नमुज्झित्वा। कस्मात्पुनः आत्मानात्मप्रिययोः

अन्यतरप्रियहानेन इतरप्रियोपादानप्राप्तौ, आत्मप्रियोपादानेनैवेतरहानं क्रियते, न विपर्ययः --- इति, उच्यते --- स यः कश्चित्,

अन्यमनात्मविशेषं पुत्रादिकम्, प्रियतरमात्मनः सकाशात्, ब्रुवाणम्, ब्रूयादात्मप्रियवादी --- किम्? --- प्रियं तवाभिमतं

पुत्रादिलक्षणम्, रोत्स्यति आवरणं प्राणसंरोधं प्राप्स्यति विनङ्क्ष्यतीति; स कस्मादेवं ब्रवीति? --- यस्मादीश्वरः समर्थः

पर्याप्तोऽसावेवं वक्तुं ह; यस्मात् तस्मात् तथैव स्यात्; यत्तेनोक्तम् --- 'प्राणसंरोधं प्राप्स्यति'; यथाभूतवादी हि सः, तस्मात्स

ईश्वरो वक्तुम्। ईश्वरशब्दः क्षिप्रवाचीति केचित्; भवेद्यदि प्रसिध्दिः स्यात्। तस्मादुज्ज्ञित्वान्यत्प्रियम्, आत्मानमेव प्रियमुपासीत।

स य आत्मानमेव प्रियसुपास्ते --- आत्मैव प्रियो नान्योऽस्तीति प्रतिपद्यते, अन्यल्लौकिकं प्रियमप्यप्रियमेवेति निश्चित्य, उपास्ते

चिन्तयति, न हास्य वंविदः प्रियं प्रमायुकं प्रमरणशीलं भवति। नित्यानुवादमात्रमेतत्, आत्मविदोऽन्यस्य प्रियस्याप्रियस्य च

अभावात्; आत्मप्रियग्रहणस्तुत्यर्थं वा; प्रियगुणफलविधानार्थं वा मन्दात्मदर्शिनः, ताच्छील्यप्रत्ययोपादानात्।

तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शँ्सत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन ॥ 9

(9) --- सूत्रिता ब्रह्मविद्या --- 'आत्मेत्येवोपासीत' इति, यदर्थोपनिषत्कृत्स्नापि; तस्यैतस्य सूत्रस्य व्याचिख्यासुः

प्रयोजनाभिधित्सयोपोज्जिघांसति --- तदिति वक्ष्यमाणमनन्तरवाक्येऽवद्योत्यं वस्तु --- आहुः --- ब्राह्मणाः ब्रह्म विविदिषवः

जन्मजरामरणप्रबन्धचक्रभ्रमणकृतायासदुःखोदकापारमहोदधिप्लवभूतं गुरुमासाद्य तत्तीरमुत्तितीर्षवः

धर्माधर्मसाधनतत्फललक्षणत्साध्यसाधनरूपान्निर्विण्णाः तद्विलक्षणनित्यनिरतिशयश्रेयःप्रतिपित्सवः; किमाहुरित्याह ---

यद्ब्रह्मविद्यया; ब्रह्म परमात्मा, तत् यया वेद्यते सा ब्रह्मविद्या तया ब्रह्मविद्यया, सर्वं निरवेशेषम्, भविष्यन्तः भविष्याम इत्येवम्,

मनुष्या यत् मन्यन्ते; मनुष्यग्रहणं विशेषतोऽधिकारज्ञापनार्थम्; मनुष्या व हि विशेषतोऽभ्युदयनिःश्रेयससाधनेऽधिकृता

इत्यभिप्रायः; यथा कर्मविषये फलप्राप्ंति ध्रुवां कर्मभ्यो मन्यन्ते, तथा ब्रह्मविद्यायाः सर्वात्मभावफलप्राप्ंति ध्रुवामेव मन्यन्ते,

वेदप्रामाण्यस्योभयत्राविशेषात्; तत्र विप्रतिषिध्दं वस्तु लक्ष्यते; अतः पृच्छामः --- किमु तद्ब्रह्म, यस्य विज्ञानात्सर्वं भविष्यन्तो

मनुष्या मन्यन्ते? तत्किमवेत्, यस्माद्विज्ञानात्तद्ब्रह्म सर्वमभवत्? ब्रह्म च सर्वमिति श्रूयते, तत् यदि अविज्ञाय किंचित्सर्वमभवत्,

तथान्येषामप्यस्तु; किं ब्रह्मविद्यया? अथ विज्ञाय सर्वमभवत्, विज्ञानसाध्यत्वात्कर्मफलेन तुल्यमेवेत्यनित्यत्वप्रसङ्गः सर्वभावस्य

ब्रह्मविद्याफलस्य; अनवस्थादोषश्च --- तदप्यन्यद्विज्ञाय सर्वमभवत् ततः पूर्वमप्यन्यद्विज्ञायेति। न तावदविज्ञाय सर्वमभवत्,

शास्त्रार्थवैरूप्यदोषात्। फलानित्यत्वदोषस्तर्हि? --- नैकोऽपि दोषः, अर्थविशेषोपपत्तेः। यदि किमपि विज्ञायैव तद्ब्रह्म सर्वमभव्,

पृच्छामः --- किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति। वं चोदिते सर्वदोषानागन्धितं प्रतिवचनमाह ---

तेनोभौ कुरुतो य चैतदेवं वेद य च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रध्दयोपनिषदा तदेव वीर्यवत्तरं भवतीति

खल्वेतस्यैवाक्षरस्योपव्याखयानं भवति ॥ 10 ॥ इति प्रथमः खण्डः ॥ 1

(10) --- ब्रह्म अपरम्, सर्वभावस्य साध्यत्वोपपत्तेः; न हि परस्य ब्रह्मणः सर्वभावापत्तिर्विज्ञानसाध्या; विज्ञानसाध्यां च

सर्वभावापत्तिमाह --- 'तस्मात्तत्सर्वमभवत्' इति; तस्माद्ब्रह्म वा इदमग्र आसीदित्यपरं ब्रह्मेह भवितुमर्हति। मनुष्याधिकाराद्वा

तद्भावी ब्राह्मणः स्यात्; 'सर्वं भविष्यन्तो मनुष्या मन्यन्ते' इति हि मनुष्याः प्रकृताः; तेषां च अभ्युदयनिःश्रेयससाधने

विशेषतोऽधिकार इत्युक्तम्, न परस्य ब्रह्मणो नाप्यपरस्य प्रजापतेः; अतो द्वैतैकत्वापरब्रह्मविद्यया कर्मसहितया

अपरब्रह्मभावमुपसंपन्नो भोज्यादपावृत्तः सर्वप्राप्त्योच्छिन्नकामकर्मबन्धनः परब्रह्मभावी ब्रह्मविद्याहेतोर्ब्रह्मेत्यभिधीयते; दृष्टश्च लोके

भाविनीं वृत्तिमाश्रित्य शब्दप्रयोगः --- यथा 'ओदनं पचति' इति, शास्त्रे च --- 'परिव्राजकः सर्वभूताभयदक्षिणाम्' इत्यादि,

तथा इह --- इति केचित् --- ब्रह्म ब्रह्मभावी पुरषो ब्राह्मणः इति व्याचक्षते। तन्न, सर्वभावापत्तेरनित्यत्वदोषात्। न हि सोऽस्ति

लोके परमार्थतः, यो निमित्तवशाद्भावान्तरमापद्यते नित्यश्चेति। 'तथा ब्रह्मविज्ञाननिमित्तकृता चेत्सर्वभावापत्तिः, नित्या चेति

विरुध्दम्। अनित्यत्वे च कर्मफलतुल्यतेत्युक्तो दोषः। अविद्याकृतासर्वत्वनिवृत्तिं चेतसर्वभावापत्तिं ब्रह्मविद्याफलं मन्यसे,

ब्रह्मभाविपुरुषकल्पना व्यर्था स्यात्। प्राग्ब्रह्मविज्ञानादपि सर्वो जन्तुर्ब्रह्मत्वान्नित्यमेव सर्वभावापन्नः परमार्थतः; अविद्यया तु

अब्रह्मत्वमसर्वत्वं चाध्यारोपितम् --- यथा शुक्तिकायां रजतम्, व्योम्नि वा तलमलवत्त्वादि; तथेह ब्रह्मण्यध्यारोपितमविद्यया

अब्रह्मत्वमसर्वत्वं च ब्रह्मविद्यया निवर्त्यते --- इति मन्यसे यदि, तदा युक्तम् --- यत्परमार्थत आसीत्परं ब्रह्म, ब्रह्मशब्दस्य

मुख्यार्थभूतम् 'ब्रह्म वा इदमग्र आसीत्' इत्यस्मिन्वाक्ये उच्यत इति वक्तुम्; यथाभूतार्थवादित्वाद्वेदस्य। न त्वियं कल्पना युक्ता

--- ब्रह्मशब्दार्थविपरीतो ब्रह्मभावी पुरुषो ब्रह्मेत्युच्यत इति, श्रुतहान्यश्रुतकल्पनाया अन्याय्यत्वात् --- महत्तरे प्रयोजनान्तरेऽसति

अविद्याकृतव्यतिरेकेणाब्रह्मत्वमसर्वत्वं च विद्यत वेति चेत्, , तस्य ब्रह्मविद्ययापोहानुपपत्तेः। न हि क्वचित्साक्षाद्वस्तुधर्मस्यापोढ्री

दृष्टा कर्त्री वा ब्रह्मविद्या, अविद्यायास्तु सर्वत्रैव निवर्तिका दृश्यते; तथा इहाप्यब्रह्मत्वमसर्वत्वं चाविद्याकृतमेव निवर्त्यतां

ब्रह्मविद्यया; न तु पारमार्थिकं वस्तु कर्तुं निवर्तयितुं वा अर्हति ब्रह्मविद्या। तस्माद्व्यर्थैव श्रुतहान्यश्रुतकल्पना।

ब्रह्मण्यविद्यानुपपत्तिरिति चेत्, , ब्रह्मणि विद्याविधानात्। न हि शुक्तिकायां रजताध्यारोपणेऽसति शुक्तिकात्वं ज्ञाप्यते ---

चक्षुर्गोचरापन्नायाम् --- 'इयं शुक्तिका न रजतम्' इति। तथा 'सदेवेदं सर्वम्, ब्रह्मैवेदं सर्वम्, आत्मैवेदं सर्वम्, नेदं

द्वैतमस्त्यब्रह्म' इति ब्रह्मण्येकत्वविज्ञानं न विधातव्यम्, ब्रह्मण्यविद्याध्यारोपणायामसत्याम्। न ब्रूमः --- शुक्तिकायामिव

ब्रह्मण्यतध्दर्माध्यारोपणा नास्तीति; किं तर्हि न ब्रह्म स्वात्मन्यतध्दर्माध्यारोपनिमित्तम् अविद्याकर्तृ चेति --- भवत्येवं नाविद्याकर्तृ

भ्रान्तं च ब्रह्म। किंतु नैव अब्रह्म अविद्यकर्ता चेतनो भ्रान्तोऽन्य इष्यते --- 'नान्योऽतोऽस्ति विज्ञाता' 'नान्यदतोऽस्ति विज्ञातृ'

'तत्त्वमसि' 'आत्मानमेवावेत्' 'अहं ब्रह्मास्मि' 'अन्योऽसावन्योऽहमस्मीति, न स वेद' इत्यादिश्रुतिभ्यः; स्मृतिभ्यश्च --- 'समं

सर्वेषु भूतेषु' 'अहमात्मा गुडाकेश' 'शुनि चैव श्वपाके च'; 'यस्तु सर्वाणि भूतानि' 'यस्मिन्सर्वाणि भूतानि' इति च मन्त्रवर्णात्।

नन्वेवं शास्त्रोपदेशानर्थक्यमिति; बाढमेवम्, अवगते अस्त्वेवानर्थक्यम्। अवगमानर्थक्यमपीति चेत्, , अनवगमनिवृत्तेर्दृष्टत्वात्।

तन्निवृत्तेरप्यनुपपत्तिरेकत्व इति चेत्, न दृष्टविरोधात्; दृश्यते ह्येकत्वविज्ञानादेवानवगमनिवृत्तिः; दृश्यमानमप्यनुपपन्नमिति ब्रुवतो

दृष्टविरोधः स्यात्; न च दृष्टविरोधः केनचिदप्यभ्युपगम्यते; न च दृष्टेऽनुपपन्नं नाम, दृष्टत्वादेव। दर्शनानुपपत्तिरिति चेत्,

तत्राप्येषैव युक्तिः। 'पुण्यो वै पुण्येन कर्मणा भवति' 'तं विद्याकर्मणी समन्वारभेते' 'मन्ता बोध्दा कर्ता विज्ञानात्मा पुरुषः'

इत्येवमादिश्रुतिस्मृतिन्यायेभ्यः परस्माद्विलक्षणोऽन्यः संसार्यवगम्यते; तद्विलक्षणश्च परः 'स ष नेति नेति' 'अशनायाद्यत्येति' '

आत्मापहतपाप्मा विजरो विमृत्युः' 'एतस्य वा अक्षरस्य प्रशासने' इत्यादिश्रुतिभ्यः; कणादाक्षपादादितर्कशास्त्रेषु च

संसारिविलक्षण ईश्वर उपपत्तितः साध्यते; संसारदुःखापनयार्थित्वप्रवृत्तिदर्शनात् स्फुटमन्यत्वम् ईश्वरात् संसारिणोऽवगम्यते;

'अवाक्यनादरः' 'न मे पार्थास्ति' इति श्रुतिस्मृतिभ्यः; 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' 'तं विदित्वा न लिप्यते'

'ब्रह्मविदाप्नोति परम्' 'एकधैवानुद्रष्टव्यमेतत्' 'यो वा तदक्षरं गार्ग्यविदित्वा' 'तमेव धीरो विज्ञाय' 'प्रणवो धनुः, शरोह्यात्मा,

ब्रह्म तल्लक्ष्यमुच्यते' इत्यादिकर्मकर्तृनिर्देशाच्च; मुमुक्षोश्च गतिमार्गविशेषदेशोपदेशात्; असति भेदे कस्य कुतो गतिः स्यात्?

तदभावे च दक्षिणोत्तरमार्गविशेषानुपपत्तिः गन्तव्यदेशानुपपत्तिश्चेति; भिन्नस्य तु परस्मात् आत्मनः सर्वमेतदुपपन्नम्;

कर्मज्ञानसाधनोपदेशाच्च --- भिन्नश्चेद्ब्रह्मणः संसारी स्यात्, युक्तस्तं प्रत्यभ्युपदयनिःश्रेयससाधनयोः कर्मज्ञानयोरुपदेशः,

नेश्वरस्य आप्तकामत्वात्; तस्माद्युक्तं ब्रह्मेति ब्रह्मभावी पुरुष उच्यत इति चेत् --- न, ब्रह्मोपदेशानर्थक्यप्रसङ्गात् --- संसारी

चेद्ब्रह्मभावी अब्रह्म सन्, विदित्वात्मानमेव अहं ब्रह्मास्मीति, सर्वमभवत्; तस्य संसार्यात्मविज्ञानादेव सर्वात्मभावस्य फलस्य

सिध्दत्वात्परब्रह्मोपदेशस्य ध्रुवमानर्थक्यं प्राप्तम्। तद्विज्ञानस्य क्वचित्पुरुषार्थसाधनेऽविनियोगात्संसारिण व --- अहं ब्रह्मास्मीति -

-- ब्रह्मत्वसंपादनार्थ उपदेश इति चेत् --- अनिज्र्ञाते हि ब्रह्मस्वरूपे किं संपादयेत् --- अहं ब्रह्मास्मीति? निज्र्ञातलक्षणे हि

ब्रह्मणि शक्या संपत्कर्तुम् --- न 'अयमात्मा ब्रह्म' 'यत्साक्षादपरोक्षाद्ब्रह्म' 'य आत्मा' 'तत्सत्यं स आत्मा' 'ब्रह्मविदाप्नोति

परम्' इति प्रकृत्य 'तस्माद्वा तस्मादात्मनः' इति सहस्रशो ब्रह्मात्मशब्दयोः सामानाधिकरण्यात् कार्थत्वमेवेत्यवगम्यते; अन्यस्य वै

अन्यत्र संपत् क्रियते, नैकत्वे; 'इदं सर्वं यदयमात्मा' इति च प्रकृतस्यैव द्रष्टव्यस्यात्मन कत्वं दर्शयति; तस्मान्नात्मनो

ब्रह्मत्वसंपदुपपत्तिः। न चाप्यन्यत्प्रयोजनं ब्रह्मोपदेशस्य गम्यते; 'ब्रह्म वेद ब्रह्मैव भवति' 'अभयं हि जनक प्राप्तोऽसि' 'अभयं हि

वै ब्रह्म भवति' इति च तदापत्तिश्रवणात्। संपत्तिश्चेत्, तदापत्तिर्न स्यात्। न ह्यन्यस्यान्यभाव उपपद्यते। वचनात्, संपत्तेरपि

तद्भावापत्तिः स्यादिति चेत्, , संपत्तेः प्रत्ययमात्रत्वात्। विज्ञानस्य च मिथ्याज्ञाननिवर्तकत्वव्यतिरेकेणाकारकत्वमित्यवोचाम।

न च वचनं वस्तुनः सामर्थ्यजनकम्। ज्ञापकं हि शास्त्रं न कारकमिति स्थितिः। 'स ष इह प्रविष्टः' इत्यादिवाक्येषु च परस्यैव

प्रवेश इति स्थितम्। तस्माद्ब्रह्मेति न ब्रह्मभाविपुरुषकल्पना साध्वी। इष्टार्थबाधनाच्च --- सैन्धवघनवदनन्तरमबाह्यमेकरसं ब्रह्म

--- इति विज्ञानं सर्वस्यामुपनिषदि प्रतिपिपादयिषितार्थः --- काण्डद्वयेऽप्यन्तेऽवधारणात् --- अवगम्यते --- 'इत्यनुशासनम्'

'एतावदरे खल्वमृतत्वम्' इति; तथा सर्वशाखोपनिषत्सु च ब्रह्मैकत्वविज्ञानं निश्चितोऽर्थः; तत्र यदि संसारी ब्रह्मणोऽन्य

आत्मानमेवावेत् --- इति कल्प्येत, इष्टस्यार्थस्य बाधनं स्यात्, तथा च शास्त्रमुपक्रमोपसंहारयोर्विरोधादसमञ्जसं कल्पितं

स्यात्। व्यपदेशानुपपत्तेश्च --- यदि च 'आत्मानमेवावेत्' इति संसारी कल्प्येत, 'ब्रह्मविद्या' इति व्यपदेशो न स्यात्

आत्मानमेवावेदिति, संसारिण व वेद्यत्वोपपत्तेः। 'आत्मा' इति वेत्तुरन्यदुच्यत इति चेत्, , 'अहं ब्रह्मास्मि' इति विशेषणात्;

अन्यश्चेद्वेद्यः स्यात्, 'अयमसौ' इति वा विशेषयेत, न तु 'अहमस्मि' इति। 'अहमस्मि' इति विशेषणात् 'आत्मानमेवावेत्' इति

च अवधारणात् निश्चितम् आत्मैव ब्रह्मेति अवगम्यते; तथा च सति उपपन्नो ब्रह्मविद्याव्यपदेशः, नान्यथा; संसारिविद्या ह्यन्यथा

स्यात्; न च ब्रह्मत्वाब्रह्मत्वे ह्येकस्योपपन्ने परमार्थतः तमःप्रकाशाविव भानोः विरुध्दत्वात्; न चोभयनिमित्तत्वे ब्रह्मविद्येति

निश्चितो व्यपदेशो युक्तः, तदा ब्रह्मविद्या संसारिविद्या च स्यात्; न च वस्तुनोऽर्धजरतीयत्वं कल्पयितुं युक्तं

तत्त्वज्ञानविवक्षायाम्, श्रोतुः संशयो हि तथा स्यात्; निश्चितं च ज्ञानं पुरुषार्थसाधनमिष्यते --- 'यस्य स्यादध्दा न

विचिकित्सास्ति' 'संशयात्मा विनश्यति' इति श्रुतिस्मृतिभ्याम्। अतो न संशयितो वाक्यार्थो वाच्यः परहितार्थिना। ब्रह्मणि

साधकत्वकल्पनास्मदादिष्विव, अपेशला --- 'तदात्मानमेवावेत्तस्मात्तत्सर्वमभवत्' इति --- इति चेत्, , शास्त्रोपलम्भात्;

ह्यस्मत्कल्पनेयम्; शास्त्रकृता तु; तस्माच्छास्त्रस्यायमुपालम्भः; न च ब्रह्मण इष्टं चिकीर्षुणा शास्त्रार्थविपरीतकल्पनया

स्वार्थपरित्यागः कार्यः। न चैतावत्येवाक्षमा युक्ता भवतः; सर्वं हि नानात्वं ब्रह्मणि कल्पितमेव 'एकधैवानुद्रष्टव्यम्' 'नेह नानास्ति

किंचन' 'यत्र हि द्वैतमिव भवति' 'एकमेवाद्वितीयम्' इत्यादिवाक्यशतेभ्यः, सर्वो हि लोकव्यवहारो ब्रह्मण्येव कल्पितो न परमार्थः

सन् --- इत्यत्पल्पमिदमुच्यते --- इयमेव कल्पनापेशलेति। तस्मात् --- यत्प्रविष्टं स्रष्टृ ब्रह्म, तद्ब्रह्म, वै-शब्दोऽवधारणार्थः,

इदं शरीरस्थं यद्गृह्यते, अग्रे प्राक्प्रतिबोधादपि, ब्रह्मैवासीत्, सर्वं च इदम्; किंत्वप्रतिबोधात् 'अब्रह्मास्मि असर्वं च'

इत्यात्मन्यध्यारोपात् 'कर्ताहं क्रियावान्फलानां च भोक्ता सुखी दुःखी संसारी' इति च अध्यारोपयति; परमार्थस्तु ब्रह्मैव

तद्विलक्षणं सर्वं च। तत् कथंचिदाचार्येण दयालुना प्रतिबोधितम् 'नासि संसारी' इति आत्मानमेवावेत्स्वाभाविकम्;

अविद्याध्यारोपितविशेषवर्जितमिति वशब्दस्यार्थः। ब्रूहि कोऽसावात्मा स्वाभाविकः, यमात्मानं विदितवद्ब्रह्म. ननु न

स्मरस्यात्मानम्; दर्शितो ह्यसौ, य इह प्रविश्य प्राणित्यपानिति व्यानित्युदानिति समानितीति। ननु असौ गौः असावश्व

इत्येवमसौ व्यपदिश्यते भवता, न आत्मानं प्रत्यक्षं दर्शयसि; वं तर्हि द्रष्टा श्रोता मन्ता विज्ञाता स आत्मेति। ननु अत्रापि

दर्शनादिक्रियाकर्तुः स्वरूपं न प्रत्यक्षं दर्शयसि; न हि गमिरेव गन्तुः स्वरूपं छिदिर्वा छेत्तुः; वं तर्हि दृष्टेर्द्रष्टा श्रुतेः श्रोता

मतेर्मन्ता विज्ञातेर्विज्ञाता स आत्मेति। ननु अत्र को विशेषो द्रष्टरि; यदि दृष्टेर्द्रष्टा, यदि वा घटस्य द्रष्टा, सर्वथापि द्रष्टैव;

द्रष्टव्य व तु भवान्विशेषमाह द्रष्टेर्द्रष्टेति; द्रष्टा तु यदि दृष्टेः, यदि वा घटस्य, द्रष्टा द्रष्टैव। न, विशेषोपपत्तेः --- अस्त्यत्र

विशेषः; यो दृष्टेर्द्रष्टा सः दृष्टिश्चेद्भवति नित्यमेव पश्यति दृष्टिम्, न कदाचिदपि दृष्टिर्न दृश्यते द्रष्ट्रा; तत्र द्रष्टुर्दृष्टया

नित्यया भवितव्यम्; अनित्या चेद्द्रष्टर्दृष्टिः तत्र दृश्या या दृष्टिः सा कदाचिन्न दृश्येतापि --- यथा अनित्यया दृष्टया घटादि

वस्तु; न च तद्वत् दृष्टेर्द्रष्टा कदाचिदपि न पश्यति दृष्टिम्। किं द्वे दृष्टी द्रष्टुः --- नित्या अदृश्या अन्या अनित्या दृश्येति?

बाढम्; प्रसिध्दा तावदनित्या दृष्टिः, अन्धानन्धत्वदर्शनात्; नित्यैव चेत्, सर्वोऽनन्ध व स्यात्; द्रष्टुस्तु नित्या दृष्टिः --- 'न हि

द्रष्टुर्दष्टेर्विपरिलोपो विद्यते' इति श्रुतेः; अनुमानाच्च --- अन्धस्यापि घटाद्याभासविषया स्वप्ने दृष्टिरुपलभ्यते; सा तर्हि

इतरदृष्टिनाशे न नश्यति; सा द्रष्टुर्दृष्टिः; तया अविपरिलुप्तया नित्यया दृष्टया स्वरूपभूतया स्वयंज्योतिःसमाख्यया

इतरामनित्यां दृष्ंटि स्वप्नान्तबुध्दान्तयोर्वासनाप्रत्ययरूपां नित्यमेव पश्यन्दृष्टेर्द्रष्टा भवति। वं च सति दृष्टिरेव स्वरूपमस्य

अग्न्यौष्ण्यवत्, न काणादानामिव दृष्टिव्यतिरिक्तः अन्यः चेतनः द्रष्टा। तद्ब्रह्म आत्मानमेव

नित्यदृग्रूपमध्यारोपितानित्यदृष्टयादिवर्जितमेव अवेत् विदितवत्। ननु विप्रतिषिध्दम् --- 'न विज्ञातेर्विज्ञातारं विजानीयाः' इति

श्रुतेः --- विज्ञातुर्विज्ञानम्। न, वं विज्ञानान्न विप्रतिषेधः; वं दृष्टेर्द्रष्टेति विज्ञायत व; अन्यज्ञानानपेक्षत्वाच्च --- न च द्रष्टुर्नित्यैव

दृष्टिरित्येवं विज्ञाते द्रष्टृविषयां दृष्टिमन्यामाकाङ्क्षते; निवर्तते हि द्रष्टृविषयदृष्टयाकाङ्क्षा तदसंभवादेव; न ह्यविद्यमाने विषये

आकाङ्क्षा कस्यचिदुपजायते; न च दृश्या दृष्टिर्द्रष्टारं विषयीकर्तुमुत्सहते, यतस्तामाकाङ्क्षेत; न च स्वरूपविषयाकाङ्क्षा

स्वस्यैव; तस्मात् अज्ञानाध्यारोपणनिवृत्तिरेव आत्मानमेवावेदित्युक्तम्, नात्मनो विषयीकरणम्। तत्कथमवेदित्याह --- अहं

दृष्टेर्द्रष्टा आत्मा ब्रह्मास्मि भवामीति। ब्रह्मेति --- यत्साक्षादपरोक्षात्सर्वान्तर आत्मा अशनायाद्यतीतो नेति

नेत्यस्थूलमनण्वित्येवमादिलक्षणम्, तदेवाहमस्मि, नान्यः संसारी, यथा भवानाहेति। तस्मात् वं विज्ञानात् तद्ब्रह्म सर्वमभवत् --

- अब्रह्माध्यारोपणापगमात् तत्कार्यस्यासर्वत्वस्य निवृत्त्या सर्वमभवत्। तस्माद्युक्तमेव मनुष्या मन्यन्ते --- यद्ब्रह्मविद्यया सर्वं

भविष्याम इति। यत्पृष्टम् --- किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति, तन्निर्णीतम् --- ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं

ब्रह्मास्मीति तस्मात्तत्सर्वमभवदिति। तत् तत्र, यो यो देवानां प्रत्यबुध्यत प्रतिबुध्दवानात्मानं यथोक्तेन विधिना, स व प्रतिबुध्द

आत्मा तत् ब्रह्म अभवत्; तथा

षीणाम्, तथा मनुष्याणां च मध्ये। देवानामित्यादि लोकदृष्टयपेक्षया न ब्रह्मत्वबुद्ध्योच्यते; पुरः पुरुष आविशदिति सर्वत्र ब्रह्मैवानुप्रविष्टमित्यवोचाम; अतः

शरीराद्युपाधिजनितलोकदृष्टयपेक्षया देवानामित्याद्युच्यते; परमार्थस्तु तत्र तत्र ब्रह्मैवाग्र आसीत् प्राक्प्रतिबोधात् देवादिशरीरेषु अन्यथैव विभाव्यमानम्,

तदात्मानमेवावेत्, तथैव च सर्वमभवत्। अस्या ब्रह्मविद्यायाः सर्वभावापत्तिः फलमित्येतस्यार्थस्य द्रढिम्ने मन्त्रानुदाहरति श्रुतिः। कथम्? --- तत् ब्रह्म तत्

आत्मानमेव अहमस्मीति पश्यन् तस्मादेव ब्रह्मणो दर्शनात्

षिर्वामदेवाख्यः प्रतिपेदे ह प्रतिपन्नवान्किल; स तस्मिन्ब्रह्मात्मदर्शनेऽवस्थितः तान्मन्त्रान्ददर्श --- अहं मनुरभवं सूर्यश्चेत्यादीन्।

तदेतद्ब्रह्म पश्यन्निति ब्रह्मविद्या परामृश्यते; अहं मनुरभवं सूर्यश्चेत्यादिना सर्वभावापत्तिं ब्रह्मविद्याफलं परामृशति;

पश्यन्सर्वात्मभावं फलं प्रतिपेदे इत्यस्मात्प्रयोगात् ब्रह्मविद्यासहायसाधनसाध्यं मोक्षं दर्शयति --- भुञ्जानस्तृप्यतीति यद्वत्। सेयं

ब्रह्मविद्यया सर्वभावापत्तिरासीन्महतां देवादीनां वीर्यातिशयात्, नेदानीमैदंयुगीनानां विशेषतो मनुष्याणाम्, अल्पवीर्यत्वात् --- इति

स्यात्कस्यचिद्बुध्दिः, तद्व्युत्थापनायाह --- तदिदं प्रकृतं ब्रह्म यत्सर्वूभूतानुप्रविष्टं दृष्टिक्रियादिलिङ्गम्, तर्हि तस्मिन्नपि

वर्तमानकाले यः कश्चित् व्यावृत्तबाह्यौत्सुक्य आत्मानमेव वं वेद अहं ब्रह्मास्मीति ---अपोह्य

उपाधिजनितभ्रान्तिविज्ञानाध्यारोपितान्विशेषान् संसारधर्मानागन्धितमनन्तरमबाह्यं ब्रह्मैवाहमस्मि केवलमिति --- सः

अविद्याकृतासर्वत्वनिवृत्तेर्ब्रह्मविज्ञानादिदं सर्वं भवति। न हि महावीर्येषु वामदेवादिषु हीनवीर्येषु वा वार्तमानिकेषु मनुष्येषु ब्रह्मणो

विशेषः तद्विज्ञानस्य वास्ति। वार्तमानिकेषु पुरुषेषु तु ब्रह्मविद्याफलेऽनैकान्तिकता शङ्क्यत इत्यत आह --- तस्य ह

ब्रह्मविज्ञातुर्यथोक्तेन विधिना देव महावीर्याः, चन अपि, अभूत्यै अभवनाय ब्रह्मसर्वभावस्य, नेशते न पर्याप्ताः, किमुतान्ये।

ब्रह्मविद्याफलप्राप्तौ विघ्नकरणे देवादय ईशत इति का शङ्केति --- उच्यते --- देवादीन्प्रति

णवत्त्वानर््मत्यानाम्; 'ब्रह्मचर्येण

षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति हि जायमानमेव

णवन्तं पुरुषं दर्शयति श्रुतिः; पशुनिदर्शनाच्च 'अथो अयं वा ...' इत्यादिलोकश्रुतेश्च आत्मनो वृत्तिपरिपिपालयिषया अधर्मणानिव देवाः परतन्त्रान्मनुष्यान्प्रति

अमृतत्वप्राप्ंति प्रति विघ्नं कुर्युरिति न्याय्यैवैषा शङ्का। स्वपशून् स्वशरीराणीव च रक्षन्ति देवाः; महत्तरां हि वृत्तिं कर्माधीनां दर्शयिष्यति देवादीनां

बहुपशुसमतयैकैकस्य पुरुषस्य; 'तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः' इति हि वक्ष्यति, 'यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवंविदे सर्वाणि

भूतान्यरिष्टिमिच्छन्ति' इति च; ब्रह्मवित्त्वे पारार्थ्यनिवृत्तेः न स्वलोकत्वं पशुत्वं चेत्यभिप्रायो अप्रियारिष्टिवचनाभ्यामवगम्यते; तस्माद्ब्रह्मविदो ब्रह्मविद्याफलप्राप्ंति

प्रति कुर्युरेव विघ्नं देवाः। प्रभाववन्तश्च हि ते। ननु वं सत्यन्यास्वपि कर्मफलप्राप्तिषु देवानां विघ्नकरणं पेयपानसमम्; हन्त

तर्ह्यविस्रम्भोऽभ्युदयनिःश्रेयससाधनानुष्ठानेषु; तथा ईश्वरस्याचिन्त्यशक्तित्वाद्विघ्नकरणे प्रभुत्वम्; तथा कालकर्ममन्त्रौषधितपसाम्; षां हि फलसंपत्तिविपत्तिहेतुत्वं

शास्त्रे लोके च प्रसिध्दम्; अतोऽप्यनाश्वासः शास्त्रार्थानुष्ठाने। न; सर्वपदार्थानां नियतनिमित्तोपादानात् जगद्वैचित्र्यदर्शनाच्च, स्वभावपक्षे च तदुभयानुपपत्तेः,

सुखदुःखादिफलनिमित्तं कर्मेत्येतस्मिन्पक्षे स्थिते वेदस्मृतिन्यायलोकपरिगृहीते, देवेश्वरकालास्तावन्न कर्मफलविपर्यासकर्तारः, कर्मणां काङ्क्षितकारकत्वात् ---

कर्म हि शुभाशुभं पुरुषाणां देवकालेश्वरादिकारकमनपेक्ष्य नात्मानं प्रति लभते, लब्धात्मकमपि फलदानेऽसमर्थम्, क्रियाया हि

कारकाद्यनेकनिमित्तोपादानस्वाभाव्यात्; तस्मात् क्रियानुगुणा हि देवेश्वरादय इति कर्मसु तावन्न फलप्राप्ंति प्रत्यविस्रम्भः। कर्मणामपि षाम् वशानुगत्वं क्वचित्,

स्वसामर्थ्यस्याप्रणोद्यत्वात्। कर्मकालदैवद्रव्यादिस्वभावानां गुणप्रधानभावस्त्वनियतो दुर्विज्ञेयश्चेति तत्कृतो मोहो लोकस्य --- कर्मैव कारकं नान्यत्फलप्राप्ताविति

केचित्; दैवमेवेत्यपरे; काल इत्येके; द्रव्यादिस्वभाव इति केचित्; सर्व ते संहता वेत्यपरे। तत्र कर्मणः प्राधान्यमङ्गीकृत्य वेदस्मृतिवादाः --- 'पुण्यो वै पुण्येन

कर्मणा भवति पापः पापेन' इत्यादयः। यद्यपि षां स्वविषये कस्यचित्प्राधान्योद्भवः इतरेषां तत्कालीनप्राधान्यशक्तिस्तम्भः, तथापि न कर्मणः फलप्राप्ंति प्रति

अनैकान्तिकत्वम्, शास्त्रन्यायनिर्धारितत्वात्कर्मप्राधान्यस्य। न, अविद्यापगममात्रत्वाद्ब्रह्मप्राप्तिफलस्य --- यदुक्तं ब्रह्मप्राप्तिफलं प्रति देवा विघ्नं कुर्युरिति, तत्र

न देवानां विघ्नकरणे सामर्थ्यम्; कस्मात्? विद्याकालानन्तरितत्वाद्ब्रह्मप्राप्तिफलस्य; कथम्; यथा लोके द्रष्टुश्चक्षुष आलोकेन संयोगो यत्कालः, तत्काल व

रूपाभिव्यक्तिः, वमात्मविषयं विज्ञानं यत्कालम्, तत्काल व तद्विषयाज्ञानतिरोभावः स्यात्; अतो ब्रह्मविद्यायां सत्याम् अविद्याकार्यानुपपत्तेः, प्रदीप इव

तमःकार्यस्य, केन कस्य विघ्नं कुर्युर्देवाः --- यत्र आत्मत्वमेव देवानां ब्रह्मविदः। तदेतदाह --- आत्मा स्वरूपं ध्येयं यत्तत्सर्वशास्त्रैर्विज्ञेयं ब्रह्म, हि यस्मात्, षां

देवानाम्, स ब्रह्मवित्, भवति ब्रह्मविद्यासमकालमेव --- अविद्यामात्रव्यवधानापगमात् शुक्तिकाया इव रजताभासायाः शुक्तिकात्वमित्यवोचाम। अतो नात्मनः

प्रतिकूलत्वे देवानां प्रयत्नः संभवति। यस्य हि अनात्मभूतं फलं देशकालनिमित्तान्तरितम्, तत्रानात्मविषये सफलः प्रयत्नो विघ्नाचरणाय देवानाम्; न त्विह

विद्यासमकाल आत्मभूते देशकालनिमित्तानन्तरिते, अवसरानुपपत्तेः। एवं तर्हि विद्याप्रत्ययसंतत्यभावात् विपरीतप्रत्ययतत्कार्ययोश्च दर्शनात् अन्त्य व

आत्मप्रत्ययोऽविद्यानिवर्तकः, न तु पूर्व इति। न, प्रथमेनानैकान्तिकत्वात् --- यदि हि प्रथम आत्मविषयः प्रत्ययोऽविद्यां न निवर्तयति, तथा अन्त्योऽपि,

तुल्यविषयत्वात्। वं तर्हि संततोऽविद्यानिवर्तकः न विच्छिन्न इति। न, जीवनादौ सति संतत्यनुपपत्तेः --- न हि जीवनादिहेतुके प्रत्यये सति

विद्याप्रत्ययसंततिरुपपद्यते, विरोधात्। अथ जीवनादिप्रत्ययतिरस्करणेनैव आ मरणान्तात् विद्यासंततिरिति चेत्, , प्रत्ययेत्तासंतानानवधारणात्

शास्त्रार्थानवधारणदोषात् --- इयतां प्रत्ययानां संततिरविद्याया निवर्तिकेत्यनवधारणात् शास्त्रार्थो नावध्रियेत; तच्चानिष्टम्। संततिमात्रत्वेऽवधारित वेति चेत्, ,

आद्यन्तयोरविशेषात् --- प्रथमा विद्याप्रत्ययसंततिः मरणकालान्ता वेति विशेषाभावात्, आद्यन्तयोः प्रत्यययोः पूर्वोक्तौ दोषौ प्रसज्येयाताम्। वं तर्हि अनिवर्तक

वेति चेत्, 'तस्मात्तत्सर्वमभवत्' इति श्रुतेः, 'भिद्यते हृदयग्रन्थिः' 'तत्र को मोहः' इत्यादिश्रुतिभ्यश्च। अर्थवाद इति चेत्, ,

सर्वशाखोपनिषदामर्थवादत्वप्रसङ्गात्; तावन्मात्रार्थत्वोपक्षीणा हि सर्वशाखोपनिषदः। प्रत्यक्षप्रमितात्मविषयत्वात् अस्त्येवेति चेत्, , उक्तपरिहारत्वात् ---

अविद्याशोकमोहभयादिदोषनिवृत्तेः प्रत्यक्षत्वादिति चोक्तः परिहारः। तस्मात् आद्यः अन्त्यः संततः असंततश्चेत्यचोद्यमेतत्,

अविद्यादिदोषनिवृत्तिफलावसानत्वाद्विद्यायाः --- य व अविद्यादिदोषनिवृत्तिफलकृत्प्रत्ययः आद्यः अन्त्यः संततः असंततो वा, स व विद्येत्यभ्युपगमात् न

चोद्यस्यावतारगन्धोऽप्यस्ति। यत्तूक्तं विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादिति, न तच्छेषस्थितिहेतुत्वात् --- येन कर्मणा शरीरमारब्धं तत्,

विपरीतप्रत्ययदोषनिमित्तत्वात् तस्य तथाभूतस्यैव विपरीतप्रत्ययदोषसंयुक्तस्य फलदाने सामर्थ्यमिति, यावत् शरीरपातः तावत्फलोपभोगाङ्गतया विपरीतप्रत्ययं

रागादिदोषं च तावन्मात्रमाक्षिपत्येव --- मुक्तेषुवत् प्रवृत्तफलत्वात् तध्देतुकस्य कर्मणः। तेन न तस्य निवर्तिका विद्या, अविरोधात्; किं तर्हि स्वाश्रयादेव

स्वात्मविरोध अविद्याकार्यं यदुत्पित्सु तन्निरुणध्दि, अनागत्वात्; अतीतं हि इतरत्। किंच न च विपरीतप्रत्ययो विद्यावत उत्पद्यते, निर्विषयत्वात् ---

अनवधृतविषयविशेषस्वरूपं हि सामान्यमात्रमाश्रित्य विपरीतप्रत्यय उत्पद्यमान उत्पद्यते, यथा शुक्तिकायां रजतमिति; स च विषयविशेषावधारणवतो

अशेषविपरीतप्रत्ययाशयस्योपमर्दितत्वात् न पूर्ववत्संभवति, शुक्तिकादौ सम्यक्प्रत्ययोत्पत्तौ पुनरदर्शनात्। क्वचित्तु विद्यायाः

पूर्वोत्पन्नविपरीतप्रत्ययजनितसंस्कारेभ्यो विपरीतप्रत्ययावभासाः स्मृतयो जायमाना विपरीतप्रत्ययभ्रान्तिम् अकस्मात् कुर्वन्ति --- यथा

विज्ञातदिग्विभागस्याप्यकस्माद्दिग्विपर्ययविभ्रमः। सम्यग्ज्ञानवतोऽपि चेत् पूर्ववद्विपरीतप्रत्यय उत्पद्यते, सम्यग्ज्ञानेऽप्यविस्रम्भाच्छास्त्रार्थविज्ञानादौ

प्रवृत्तिरसमञ्जसा स्यात्, सर्वं च प्रमाणमप्रमाणं संपद्येत, प्रमाणाप्रमाणयोर्विशेषानुपपत्तेः। तेन सम्यग्ज्ञानानन्तरमेव शरीरपाताभावः कस्मादित्येतत्परिहृतम्।

ज्ञानोत्पत्तेः प्राक् ऊर्ध्वं तत्कालजन्मान्तरसंचितानां च कर्मणामप्रवृत्तफलानां विनाशः सिध्दो भवति फलप्राप्तिविघ्ननिषेधश्रुतेरेव; 'क्षीयन्ते चास्य कर्माणि' 'तस्य

तावदेव चिरम्' 'सर्वे पाप्मानः प्रदूयन्ते' 'तं विदित्वा न लिप्यते कर्मणा पापकेन' 'एतमु हैवैते न तरतः' 'नैनं कृताकृते तपतः' 'तं ह वाव न तपति' '

बिभेति कुतश्चन' इत्यादिश्रुतिभ्यश्च; 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते' इत्यादिस्मृतिभ्यश्च। यत्तु

णैः प्रतिबध्यत इति, तन्न, अविद्यावद्विषयत्वात् --- अविद्यावान्हि

णी, तस्य कर्तृत्वाद्युपपत्तेः, 'यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्' इति हि वक्ष्यति --- अनन्यत् सद्वस्तु आत्माख्यं यत्राविद्यायां सत्यामन्यदिव स्यात्

तिमिरकृतद्वितीयचन्द्रवत् तत्राविद्याकृतानेककारकापेक्षं दर्शनादिकर्म तत्कृतं फलं च दर्शयति, तत्रान्योऽन्यत्पश्येदित्यादिना; यत्र पुनर्विद्यायां

सत्यामविद्याकृतानेकत्वभ्रमप्रहाणम्, 'तत्केन कं पश्येत्' इति कर्मासंभवं दर्शयति, तस्मादविद्यावद्विषय व

णित्वम्, कर्मसंभवात्, नेतरत्र। तच्चोत्तरत्र व्याचिख्यासिष्यमाणैरेव वाक्यैर्विस्तरेण प्रदर्शयिष्यामः। तद्यथेहैव तावत् --- अथ यः

कश्चिदब्रह्मवित्, अन्यामात्मनो व्यतिरिक्तां यां कांचिद्देवताम्, उपास्ते स्तुतिनमस्कारयागबल्युपहारप्रणिधानध्यानादिना उप आस्ते

तस्या गुणभावमुपगम्य आस्ते --- अन्योऽसावनात्मा मत्तः पृथक्, अन्योऽहमस्म्यधिकृतः, मया अस्मै

णिवत्प्रतिकर्तव्यम् --- इत्येवंप्रत्ययः सन्नुपास्ते, न स इत्थंप्रत्ययः वेद विजानाति तत्त्वम्। न स केवलमेवंभूतः अविद्वान् अविद्यादोषवानेव, किं तर्हि, यथा पशुः

गवादिः वाहनदोहनाद्युपाकारैरुपभुज्यते, वं सः इत्याद्यनेकोपकारैरुपभोक्तव्यत्वात् कैकेन देवादीनाम्; अतः पशुरिव सर्वार्थेषु कर्मस्वधिकृत इत्यर्थः। तस्य हि

अविदुषो वर्णाश्रमादिप्रविभागवतोऽधिकृतस्य कर्मणो विद्यासहितस्य केवलस्य च शास्त्रोक्तस्य कार्यं मनुष्यत्वादिको ब्रह्मान्त उत्कर्षः; शास्त्रोक्तविपरीतस्य च

स्वाभाविकस्य कार्यं मनुष्यत्वादिक व स्थावरान्तोऽपकर्षः; यथा चैतत् तथा 'अथ त्रयो वाव लोकाः' इत्यादिना वक्ष्यामः कृत्स्नेनैवाध्यायशेषेण। विद्यायाश्च कार्यं

सर्वात्मभावापत्तिरित्येतत् संक्षेपतो दर्शितम्। सर्वा हि इयमुपनिषत् विद्याविद्याविभागप्रदर्शनेनैवोपक्षीणा। यथा च षोऽर्थः कृत्स्नस्य शास्त्रस्य तथा प्रदर्शयिष्यामः।

यस्मादेवम्, तस्मादविद्यावन्तं पुरुषं प्रति देवा ईशत व विघ्नं कर्तुम् अनुग्रहं च इत्येतद्दर्शयति --- यथा ह वै लोके, बहवो गोऽश्वादयः पशवः मनुष्यं

स्वामिनमात्मनः अधिष्ठातारं भुञ्ज्युः पालयेयुः, वं बहुपशुस्थानीयः कैकः अविद्वान्पुरुषः देवान् --- देवानिति पित्राद्युपलक्षणार्थम् --- भुनक्ति पालयतीति --- इमे

इन्द्रादयः अन्ये मत्तो ममेशितारः भृत्य इवाहमेषां स्तुतिनमस्कारेज्यादिना आराधनं कृत्वा अभ्युदयं निःश्रेयसं च तत्प्रत्तं फलं प्राप्स्यामीत्येवमभिसंधिः। तत्र लोके

बहुपशुमतो यथा कस्मिन्नेव पशावादीयमाने व्याघ्रादिना अपह्रियमाणे महदप्रियं भवति, तथा बहुपशुस्थानीय कस्मिन्पुरुषे पशुभावात् व्युत्तिष्ठति, अप्रियं भवतीति

--- किं चित्रम् --- देवानाम्, बहुपश्वपहरण इव कुटुम्बिनः। तस्मादेषां तन्न प्रियम्; किं तत्? यदेतद्ब्रह्मात्मत्त्वं कथंचन मनुष्या विद्युः विजानीयुः। तथा च

स्मरणमनुगीतासु भगवतो व्यासस्य --- 'क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः। न चैतदिष्टं देवानां मर्त्यैरुपरिवर्तनम्' इति। अतो देवाः पशूनिव

व्याघ्रादिभ्यः, ब्रह्मविज्ञानाद्विघ्नमाचिकीर्षन्ति --- अस्मदुपभोग्यत्वान्मा व्युत्तिष्ठेयुरिति। यं तु मुमोचयिषन्ति, तं श्रध्दादिभिर्योक्ष्यन्ति, विपरीतमश्रध्दादिभिः।

तस्मान्मुमुक्षुर्देवाराधनपरः श्रध्दाभक्तिपरः प्रणेयोऽप्रमादी स्यात् विद्याप्राप्ंति प्रति विद्यां प्रतीति वा काक्वैतत्प्रदर्शितं भवति देवाप्रियवाक्येन। सूत्रितः शास्त्रार्थः ---

'आत्मेत्येवोपासीत' इति; तस्य च व्याचिख्यासितस्य सार्थवादेन 'तदाहुर्यद्ब्रह्मविद्यया' इत्यादिना संबन्धप्रयोजने अभिहिते; अविद्यायाश्च

संसाराधिकारकारणत्वमुक्तम् --- 'अथ योऽन्यां देवतामुपास्ते' इत्यादिना; तत्र अविद्वान्

णी पशुवद्देवादिकर्मकर्तव्यतया परतन्त्र इत्युक्तम्। किं पुनर्देवादिकर्मकर्तव्यत्वे निमित्तम्? वर्णा आश्रमाश्च; तत्र के वर्णा इत्यत

इदमारभ्यते --- यन्निमित्तसंबध्देषु कर्मसु अयं परतन्त्र वाधिकृतः संसरति। तस्यैवार्थस्य प्रदर्शनाय अग्निसर्गानन्तरमिन्द्रादिसर्गो

नोक्तः; अग्नेस्तु सर्गः प्रजापतेः सृष्टिपरिपूरणाय प्रदर्शितः; अयं च इन्द्रादिसर्गः तत्रैव द्रष्टव्यः, तच्छेषत्वात्; इह तु स

वाभिधीयते अविदुषः कर्माधिकारहेतुप्रदर्शनाय।

देवासुरा ह वै यत्र संयेतिर उभये प्राजापत्यास्तध्द देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ 1

(11) --- ब्रह्म वा इदमग्र आसीत् --- यदग्ंनि सृष्ट्वा अग्निरूपापन्नं ब्रह्म --- ब्राह्मणजात्यभिमानात् ब्रह्मेत्यभिधीयते --- वै,

इदं क्षत्रादिजातम्, ब्रह्मैव, अभिन्नमासीत्, कमेव --- न आसीत्क्षत्रादिभेदः। तत् ब्रह्मैकं क्षत्रादिपरिपालयित्रादिशून्यं सत्,

व्यभवत् न विभूतवत् कर्मणे नालमासीदित्यर्थः। ततस्तद्ब्रह्म --- ब्राह्मणोऽस्मि ममेत्थं कर्तव्यमिति ब्राह्मणजातिनिमित्तं कर्म

चिकीर्षुः आत्मनः कर्मकर्तृत्वविभूत्यै, श्रेयोरूपं प्रशस्तरूपम्, अति असृजत अतिशयेन असृजत सृष्टवत्। किं पुनस्तत्,

यत्सृष्टम्? क्षत्रं क्षत्रियजातिः; तद्व्यक्तिभेदेन प्रदर्शयति --- यान्येतानि प्रसिध्दानि लोके, देवत्रा देवेषु, क्षत्त्राणीति ---

जात्याख्यायां पक्षे बहुवचनस्मरणात् व्यक्तिबहुत्वाद्वा भेदोपचारेण --- बहुवचनम्। कानि पुनस्तानीत्याह --- तत्राभिषिक्ता व

विशेषतो निर्दिश्यन्ते --- इन्द्रो देवानां राजा, वरुणो यादसाम्, सोमो ब्राह्मणानाम्, रुद्रः पशूनाम्, पर्जन्यो विद्युदादीनाम्, यमः

पितृणाम्, मृत्युः रोगादीनाम्, ईशानो भासाम् --- इत्येवमादीनि देवेषु क्षत्राणि। तदनु इन्द्रादिक्षत्रदेवताधिष्ठितानि मनुष्यक्षत्राणि

सोमसूर्यवंश्यानि पुरूरवःप्रभृतीनि सृष्टान्येव द्रष्टव्यानि; तदर्थ व हि देवक्षत्रसर्गः प्रस्तुतः। यस्मात् ब्रह्मणा अतिशयेन सृष्टं

क्षत्रम्, तस्मात्क्षत्रात्परं नास्ति ब्राह्मणजातेरपि नियन्तृ; तस्माद्ब्राह्मणः कारणभूतोऽपि क्षत्रियस्य क्षत्रियम् अधस्तात् व्यवस्थितः

सन् उपरि स्थितम् उपास्ते --- क्वः? राजसूये। क्षत्र व तत् आत्मीयं यशः ख्यातिरूपम् --- ब्रह्मेति --- दधाति स्थापयति;

राजसूयाभिषिक्तेन आसन्द्यां स्थितेन राज्ञा आमन्त्रितो ब्रह्मन्निति

त्विक् पुनस्तं प्रत्याह --- त्वं राजन्ब्रह्मासीति; तदेतदभिधीयंते --- क्षत्र व तद्यशो दधातीति। सैष प्रकृता क्षत्रस्य योनिरेव, यद्ब्रह्म। तस्मात् यद्यपि राजा

परमतां राजसूयाभिषेकगुणं गच्छति आप्नोति --- ब्रह्मैव ब्राह्मणजातिमेव, अन्ततः अन्ते कर्मपरिसमाप्तौ, उपनिश्रयति आश्रयति स्वां योनिम् --- पुरोहितं पुरो

निधत्त इत्यर्थः। यस्तु पुनर्बलाभिमानात् स्वां योनिं ब्राह्मणजातिं ब्राह्मणम् --- य उ नम् --- हिनस्ति हिंसति न्यग्भावेन पश्यति, स्वामात्मीयामेव स

योनिमृच्छति --- स्वं प्रसवं विच्छिनत्ति विनाशयति। स तत्कृत्वा पापीयान् पापतरो भवति; पूर्वमपि क्षत्रियः पाप व क्रूरत्वात्, आत्मप्रसवहिंसया सुतराम्; यथा

लोके श्रेयांसं प्रशस्ततरं हिंसित्वा परिभूय पापतरो भवति, तद्वत्।

ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे तँ्हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष

विध्दः ॥ 2

(12) --- क्षत्रे सृष्टेऽपि, स नैव व्यभवत्, कर्मणे ब्रह्म तथा न व्यभवत्, वित्तोपार्जयितुरभावात्; स विशमसृजत कर्मसाधनवित्तोपार्जनाय; कः पुनरसौ विट्?

यान्येतानि देवजातानि --- स्वार्थे निष्ठा, य ते देवजातिभेदा इत्यर्थः --- गणशः गणं गणम्, आख्यायन्ते कथ्यन्ते --- गणप्राया हि विशः; प्रायेण संहता हि

वित्तोपार्जने समर्थाः, न कैकशः --- वसवः अष्टसंख्यो गुणः, तथैकादश रुद्राः; द्वादश आदित्याः, विश्वे देवाः त्रयोदश विश्वाया अपत्यानि --- सर्वे वा देवाः,

मरुतः सप्त सप्त गणाः।

अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे ताँ् हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यं चांनृतं च पाप्मना ह्येषा विध्दा ॥ 3

(13) --- सः परिचारकाभावात्पुनरपि नैव व्यभवत्; स शौद्रं वर्णमसृजत --- शूद्र व शौद्रः, स्वार्थेऽणि वृध्दिः। कः पुनरसौ शौद्रो वर्णः, यः सृष्टः? पूषणम् ---

पुष्यतीति पूषा। कः पुनरसौ पूषेति विशेषतस्तन्निर्दिशति --- इयं पृथिवी पूषा; स्वयमेव निर्वचनमाह --- इयं हि इदं सर्वं पुष्यति यदिदं किंच।

अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे तध्दासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विध्दम्

4

(14) --- सः चतुरः सृष्ट्वापि वर्णान् नैव व्यभवत् उग्रत्वात्क्षत्रस्यानियताशङ्कया; तत् श्रेयोरूपम् अत्यसृजत --- किं तत्? धर्मम्; तदेतत् श्रेयोरूपं सृष्टं

क्षत्रस्य क्षत्रं क्षत्रस्यापि नियन्तृ, उग्रादप्युग्रम् --- यध्दर्मः यो धर्मः; तस्मात् क्षत्रस्यापि नियन्तृत्वात् धर्मात्परं नास्ति, तेन हि नियम्यन्ते सर्वे। तत्कथमिति उच्यते

--- अथो अपि अबलीयान् दुर्बलतरः बलीयासमात्मनो बलवत्तरमपि आशंसते कामयते जेतुं धर्मेण बलेन --- यथा लोके राज्ञा सर्वबलवत्तमेनापि कुटुम्बिकः,

वम्; तस्मात्सिध्दं धर्मस्य सर्वबलवत्तरत्वात्सर्वनियन्तृत्वम्। यो वै स धर्मो व्यवहारलक्षणो लौकिकर्ैव्यवह्रियमाणः सत्यं वै तत्; सत्यमिति यथाशास्त्रार्थता;

वानुष्ठीयमानो धर्मनामा भवति; शास्त्रार्थत्वेन ज्ञायमानस्तु सत्यं भवति। यस्मादेवं तस्मात्, सत्यं यथाशास्त्रं वदन्तं व्यवहारकाल आहुः समीपस्था

उभयविवेकज्ञाः --- धर्मं वदतीति, प्रसिध्दं लौकिकं न्यायं वदतीति; तथा विपर्ययेण धर्मं वा लौकिकं व्यवहारं वदन्तमाहुः --- सत्यं वदति, शास्त्रादनपेतं

वदतीति। तत् यदुक्तम् उभयं ज्ञायमानमनुष्ठीयमानं च तत् धर्म व भवति। तस्मात्स धर्मो ज्ञानानुष्ठानलक्षणः शास्त्रज्ञानितरांश्च सर्वानेव नियमयति; तस्मात् न

क्षत्रस्यापि क्षत्रम्; अतस्तदभिमानोऽविद्वान् तद्विशेषानुष्ठानाय ब्रह्मक्षत्रविट्शूद्रनिमित्तविशेषमभिमन्यते; तानि च निसर्गत व कर्माधिकारनिमित्तानि।

अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तध्दासुराः पाप्मना विवधुस्तस्मात्तेनोभयँ् शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद्विध्दम्

5

(15) --- तदेतच्चातुरर््वण्यं सृष्टम् --- ब्रह्म क्षत्रं विट् शूद्र इति; उत्तरार्थ उपसंहारः। यत्तत् स्रष्टृ ब्रह्म, तदग्निनैव, नान्येन रूपेण, देवेषु ब्रह्म ब्राह्मणजातिः,

अभवत्; ब्राह्मणः ब्राह्मणस्वरूपेण, मनुष्येषु ब्रह्माभवत्; इतरेषु वर्णेषु विकारान्तरं प्राप्य, क्षत्रियेण --- क्षत्रियोऽभवत् इन्द्रादिदेवताधिष्ठितः, वैश्येन वैश्यः, शूद्रेण

शूद्रः। यस्मात्क्षत्रादिषु विकारापन्नम्, अग्नौ ब्राह्मण व चाविकृतं स्रष्टृ ब्रह्म, तस्मादग्नावेव देवेषु देवानां मध्ये लोकं कर्मफलम्, इच्छन्ति, अग्निसंबध्दं कर्म

कृत्वेत्यर्थः; तदर्थमेव हि तद्ब्रह्म कर्माधिकरणत्वेनाग्निरूपेण व्यवस्थितम्; तस्मात्तस्मिन्नग्नौ कर्म कृत्वा तत्फलं प्रार्थयन्त इत्येतत् उपपन्नम्। ब्राह्मणे मनुष्येषु --

- मनुष्याणां पुनर्मध्ये कर्मफलेच्छायां नाग्न्यादिनिमित्तक्रियापेक्षा, किं तर्हि जातिमात्रस्वरूपप्रतिलम्भेनैव पुरुषार्थसिध्दिः; यत्र तु देवाधीना पुरुषार्थसिध्दिः,

तत्रैवाग्न्यादिसंबध्दक्रियापेक्षा; स्मृतेश्च --- 'जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः। कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते' इति। पारिव्राज्यदर्शनाच्च।

तस्माद्ब्राह्मणत्व व मनुष्येषु लोकं कर्मफलमिच्छन्ति। यस्मादेताभ्यां हि ब्राह्मणाग्निरूपाभ्यां कर्मकर्त्रधिकरणरूपाभ्यां यत्स्रष्टृ ब्रह्म साक्षादभवत्। अत्र तु

परमात्मलोकमग्नौ ब्राह्मणे चेच्छन्तीति केचित्। तदसत्, अविद्याधिकारे कर्माधिकारार्थं वर्णविभागस्य प्रस्तुतत्वात्, परेण च विशेषणात्; यदि ह्यत्र लोकशब्देन

पर वात्मोच्येत, परेण विशेषणमनर्थकं स्यात् --- 'स्वं लोकमदृष्ट्वा' इति; स्वलोकव्यतिरिक्तश्चेदग्न्यधीनतया प्रार्थ्यमानः प्रकृतो लोकः, ततः स्वमिति युक्तं

विशेषणम्, प्रकृतपरलोकनिवृत्त्यर्थत्वात्; स्वत्वेन च अव्यभिचारात्परमात्मलोकस्य, अविद्याकृतानां च स्वत्वव्यभिचारात् --- ब्रवीति च कर्मकृतानां व्यभिचारम् --

- 'क्षीयत व' इति। ब्रह्मणा सृष्टा वर्णाः कर्मार्थम्; तच्च कर्म धर्माख्यं सर्वानेव कर्तव्यतया नियन्तृ पुरुषार्थसाधनं च; तस्मात्ते नैव चेत्कर्मणा स्वो लोकः

परमात्माख्यः अविदितोऽपि प्राप्यते, किं तस्यैव पदनीयत्वेन क्रियत इत्यत आह --- अथेति, पूर्वपक्षविनिवृत्त्यर्थः; यः कश्चित्, ह वै अस्मात्

सांसारिकात्पिण्डग्रहणलक्षणात् अविद्याकामकर्महेतुकात् अग्न्यधीनकर्माभिमानतया वा ब्राह्मणजातिमात्रकर्माभिमानतया वा आगन्तुकादस्वभूताल्लोकात्, स्वं

लोकमात्माख्यम् आत्मत्वेनाव्यभिचारित्वात्, अदृष्ट्वा --- अहं ब्रह्मास्मीति, प्रैति म्रियते; स यद्यपि स्वो लोकः, अविदितः अविद्यया व्यवहितः अस्व इवाज्ञातः,

नम् --- संख्यापूरण इव लौकिकः आत्मानम् --- न भुनक्ति न पालयति शोकमोहभयादिदोषापनयेन यथा लोके च वेदः अननूक्तः अनधीतः कर्माद्यवबोधकत्वेन

न भुनक्ति, अन्यद्वा लौकिकं कृष्यादि कर्म अकृतं स्वात्मना अनभिव्यञ्जितम् आत्मीयफलप्रदानेन न भुनक्ति, वमात्मा स्वो लोकः स्वेनैव

नित्यात्मस्वरूपेणानभिव्यञ्जितः अविद्यादिप्रहाणेन न भुनक्त्येव। ननु किं स्वलोकदर्शननिमित्तपरिपालनेन? कर्मणः फलप्राप्तिध्रौव्यात् इष्टफलनिमित्तस्य च

कर्मणो बाहुल्यात् तन्निमित्तं पालनमक्षयं भविष्यति --- तन्न, कृतस्य क्षयवत्त्वादित्येतदाह --- यत् इह वै संसारे अद्भुतवत् कश्चिन्महात्मापि अनेवंवित् स्वं

लोकं यथोक्तेन विधिना अविद्वान् महत् बहु अश्वमेधादि पुण्यं कर्म इष्टफलमेव नैरन्तर्येण करोति --- अनेनैवानन्त्यं मम भविष्यतीति, तत्कर्म ह अस्य

अविद्यावतः अविद्याजनितकामहेतुत्वात् स्वप्नदर्शनविभ्रमोद्भूतविभूतवत् अन्ततः अन्ते फलोपभोगस्य क्षीयत व; तत्कारणयोरविद्याकामयोश्चलत्वात्

कृतक्षयध्रौव्योपपत्तिः। तस्मान्न पुण्यकर्मफलपालनान्त्याशा अस्त्येव। अत आत्मानमेव स्वं लोकम् --- आत्मानमिति स्वं लोकमित्यस्मिन्नर्थे, स्वं लोकमिति

प्रकृतत्वात् इह च स्वशब्दस्याप्रयोगात् --- उपासीत। स य आत्मानमेव लोकमुपास्ते --- तस्य किमित्युच्यते --- न हास्य कर्म क्षीयते, कर्माभावादेव --- इति

नित्यानुवादः; यथा अविदुषः कर्मक्षयलक्षणं संसारदुःखं संततमेव, न तथा तदस्य विद्यत इत्यर्थः --- 'मिथिलायां प्रदीप्तायां न मे दह्यति किंचन' इति यद्वत्।

स्वात्मलोकोपासकस्य विदुषो विद्यासंयोगात् कर्मैव न क्षीयत इत्यपरे वर्णयन्ति; लोकशब्दार्थं च कर्मसमवायिनं द्विधा परिकल्पयन्ति किल --- को

व्याकृतावस्थः कर्माश्रयो लोको हैरण्यगर्भाख्यः, तं कर्मसमवायिनं लोकं व्याकृतं परिच्छिन्नं य उपास्ते, तस्य किल परिच्छिन्नकर्मात्मदर्शिनः कर्म क्षीयते; तमेव

कर्मसमवायिनं लोकमव्याकृतावस्थं कारणरूपमापाद्य यस्तूपास्ते, तस्यापरिच्छिन्नकर्मात्मदर्शित्वात्तस्य कर्म न क्षीयत इति। भवतीयं शोभना कल्पना, न तु श्रौती,

स्वलोकशब्देन प्रकृतस्य परमात्मनोऽभिहितत्वात्, स्वं लोकमिति प्रस्तुत्य स्वशब्दं विहाय आत्मशब्दप्रक्षेपेण पुनस्तस्यैव प्रतिनिर्देशात् --- आत्मानमेव

लोकमुपासीतेति; तत्र कर्मसमवायिलोककल्पनाया अनवसर व। परेण च केवलविद्याविषयेण विशेषणात् --- 'किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः'

इति; पुत्र कर्मापरविद्याकृतेभ्यो हि लोकेभ्यो विशिनष्टि --- अयमात्मा नो लोक इति, 'न हास्य केनचन कर्मणा लोको मीयत षोऽस्य परमो लोकः,' इति च।

तैः सविशेषणैः अस्यैकवाक्यता युक्ता, इहापि स्वं लोकमिति विशेषणदर्शनात्। अस्मात्कामयत इत्ययुक्तमिति चेत् --- इह स्वो लोकः परमात्मा; तदुपासनात्स

व भवतीति स्थिते, यद्यत्कामयते तत्तदस्मादात्मनः सृजत इति तदात्मप्राप्तिव्यतिरेकेण फलवचनमयुक्तमिति चेत्, न। स्वलोकोपासनस्तुतिपरत्वात्; स्वस्मादेव

लोकात्सर्वमिष्टं संपद्यत इत्यर्थः, नान्यदत्तः प्रार्थनीयम्, आप्तकामत्वात् --- 'आत्मतः प्राण आत्मत आशा' इत्यादि श्रुत्यन्तरे यथा; सर्वात्मभावप्रदर्शनार्थो वा

पूर्ववत्। यदि हि पर व आत्मा संपद्यते, तदा युक्तः 'अस्माद्ध्येवात्मनः' इत्यात्मशब्दप्रयोगः --- स्वस्मादेव प्रकृतादात्मनो लोकादित्येवमर्थः; अन्यथा

अव्याकृतावस्थात्कर्मणो लोकादिति सविशेषणमवक्ष्यत् प्रकृतपरमात्मलोकव्यावृत्तये व्याकृतावस्थाव्यावृत्तये च; न ह्यस्मिन्प्रकृते विशेषिते अश्रुतान्तरालावस्था

प्रतिपत्तुं शक्यते। अथो अयं वा आत्मा। अत्र अविद्वान्वर्णाश्रमाद्यभिमानो धर्मेण नियम्यमानो देवादिकर्मकर्तव्यतया पशुवत्परतन्त्र इत्युक्तम्। कानि पुनस्तानि

कर्माणि, यत्कर्तव्यतया पशुवत्परतन्त्रो भवति; के वा ते देवादयः, येषां कर्मभिः पशुवदुपकरोति --- इति तदुभयं प्रपञ्चयति ---

अथ ह मन उद्गीथमुपासाञ्चक्रिरे तध्दासुराः पाप्मना विविधुस्तस्मात्तेनोभयँ् सङ्कल्पयते सङ्कल्पनीयं चासङ्कल्पनीयं च

पाप्मना ह्येतद्विध्दम् ॥ 6

(16) --- अथो इत्ययं वाक्योपन्यासार्थः। अयं यः प्रकृतो गृही कर्माधिकृतः अविद्वान् शरीरेन्द्रियसंघातादिविशिष्टः पिण्ड आत्मेत्युच्यते, सर्वेषां देवादीनां

पिपीलिकान्तानां भूतानां लोको भोग्य आत्मेत्यर्थः, सर्वेषां वर्णाश्रमादिविहितैः कर्मभिरुपकारित्वात्। कैः पुनः कर्मविशेषैरुपकुर्वन्केषां भूतविशेषाणां लोकः

इत्युच्यते --- स गृही यज्जुहोति यद्यजते --- यागो देवतामुद्दिश्य स्वत्वपरित्यागः, स व आसेचनाधिको होमः --- तेन होमयागलक्षणेन कर्मणा

अवश्यकर्तव्यत्वेन देवानां पशुवत्परतन्त्रत्वेन प्रतिबध्द इति लोकः; अथ यदनुब्रूते स्वाध्यायमधीते अहरहः तेन

षीणां लोकः; अथ यत्पितृभ्यो निपृणाति प्रयच्छति पिण्डोदकादि, यच्च प्रजामिच्छते प्रजार्थमुद्यमं करोति --- इच्छा च

उत्पत्त्युपलक्षणार्था --- प्रजां चोत्पादयतीत्यर्थः, तेन कर्मणा अवश्यकर्तव्यत्वेन पितृणां लोकः पितृणां भोग्यत्वेन परतन्त्रो लोकः;

अथ यन्मनुष्यान्वासयते भूम्युदकादिदानेन गृहे, यच्च तेभ्यो वसद्भ्योऽवसद्भ्यो वा अर्थिभ्यः अशनं ददाति, तेन मनुष्याणाम्;

अथ यत्पशुभ्यस्तृणोदकं विन्ददि लम्भयति, तेन पशूनाम्; यदस्य गृहेषु श्वापदा वयांसि च पिपीलिकाभिः सह

कणबलिभाण्डक्षालनाद्युपजीवन्ति, तेन तेषां लोकः। यस्मादयमेतानि कर्माणि कुर्वन्नुपकरोति देवादिभ्यः, तस्मात्, यथा ह वै

लोके स्वाय लोकाय स्वस्मै देहाय अरिष्टिम् अविनाशं स्वत्वभावाप्रच्युतिम् इच्छेत् स्वत्वभावप्रच्युतिभयात्पोषणरक्षणादिभिः

सर्वतः परिपालयेत्; वं ह, वंविदे --- सर्वभूतभोग्योऽहम् अनेन प्रकारेण मया अवश्यमृणिवत्प्रतिकर्तव्यम् --- इत्येवमात्मानं

परिकल्पितवते, सर्वाणि भूतानि देवादीनि यथोक्तानि, अरिष्टिमविनाशम् इच्छन्ति स्वत्वाप्रच्युत्यै सर्वतः संरक्षन्ति कुटुम्बिन इव

पशून् --- 'तस्मादेषां तन्न प्रियम्' इत्युक्तम्। तद्वा तत् तदेतत् यथोक्तानां कर्मणामृणवदवश्यकर्तव्यत्वं पञ्चमहायज्ञप्रकरणे

विदितं कर्तव्यतया मीमांसितं विचारितं च अवदानप्रकरणे। आत्मैवेदमग्र आसीत्। ब्रह्म विद्वांश्चेत्

तस्मात्पशुभावात्कर्तव्यताबन्धनरूपात्प्रतिमुच्यते, केनायं कारितः कर्मबन्धनाधिकारे अवश इव प्रवर्तते, न पुनस्तद्विमोक्षणोपाये

विद्याधिकार इति। ननूक्तं देवा रक्षन्तीति; बाढम् --- कर्माधिकारस्वगोचरारूढानेव तेऽपि रक्षन्ति, अन्यथा

अकृताभ्यागमकृतनाशप्रसङ्गात्, न तु सामान्यं पुरुषमात्रं विशिष्टाधिकारानारूढम्; तस्माद्भवितव्यं तेन, येन प्रेरितोऽवश व

बहिर्मुखो भवति स्वस्माल्लोकात्। नन्वविद्यया सा; अविद्वान्विह बहिर्मुखीभूतः प्रवर्तते --- सापि नैव प्रवर्तिका;

वस्तुस्वरूपावरणात्मिका हि सा; प्रवर्तकबीजत्वं तु प्रतिपद्यते अन्धत्वमिव गर्तादिपतनप्रवृत्तिहेतुः। तं तर्ह्युच्यतां कि तत्,

यत्प्रवृत्तिहेतुरिति; तदिहाभिधीयते --- षणा कामः सः, स्वाभाविक्यामविद्यायां वर्तमाना बालाः पराचः कामाननुयन्तीति

काठकश्रुतौ, स्मृतौ च --- 'काम ष क्रोध षः' इत्यादि, मानवे च --- सर्वा प्रवृत्तिः कामहेतुक्येवेति। स षोऽर्थः सविस्तरः

प्रदर्श्यत इह आ अध्यायपरिसमाप्तेः।

अथ ह य वायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तँ् हासुरा

त्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वंसेत ॥ 7

(17) --- आत्मैवेदमग्र आसीत्। आत्मैव --- स्वाभाविकः अविद्वान् कार्यकरणसंघातलक्षणो वर्णी अग्रे प्राग्दारसंबन्धात् आत्मेत्यभिधीयते; तस्मादात्मनः पृथग्भूतं

काम्यमानं जायादिभेदरूपं नासीत्; स वैक आसीत् --- जायाद्येषणाबीजभूताविद्यावानेक वासीत्। स्वाभाविक्या स्वात्मनि

कत्र्रादिकारकक्रियाफलात्मकताध्यारोपलक्षणया अविद्यावासनया वासितः सः अकामयत कामितवान्। कथम्? जाया कर्माधिकारहेतुभूता मे मम कर्तुः स्यात्;

तया विना अहमनधिकृत व कर्मणि; अतः कर्माधिकारसंपत्तये भवेज्जाया; अथाहं प्रजायेय प्रजारूपेणाहमेवोत्पद्येय; अथ वित्तं मे स्यात् कर्मसाधनं

गवादिलक्षणम्; अथाहमभ्युदयनिःश्रेयससाधनं कर्म कुर्वीय --- येनाहमनृणी भूत्वा देवादीनां लोकान्प्राप्नुयाम्, तत्कर्म कुर्वीय, काम्यनानि च

पुत्रवित्तस्वर्गादिसाधनानि तावान्वै कामः तावद्विषयपरिच्छिन्न इत्यर्थः; तावानेव हि कामयितव्यो विषयः --- यदुत जायापुत्रवित्तकर्माणि साधनलक्षणैषणा,

लोकाश्च त्रयः --- मनुष्यलोकः पितृलोको देवलोक इति --- फलभूताः साधनैषणायाश्चास्याः; तदर्था हि जायापुत्रवित्तकर्मलक्षणा साधनैषणा; तस्मात् सा कैव

षणा, या लोकैषणा; सा कैव सती षणा साधनापेक्षेति द्विधा; अतोऽवधारयिष्यति 'उभे ह्येते षणे व' इति। फलार्थत्वात्सर्वारम्भस्य लोकैषणा अर्थप्राप्ता उक्तैवेति

--- तावान्वै तावानेव काम इति अवध्रियते; भोजनेऽभिहिते तृप्तिर्न हि पृथगभिधेया, तदर्थत्वाद्भोजनस्य। ते ते षणे साध्यसाधनलक्षणे कामः, येन प्रयुक्तः

अविद्वान् अवश व कोशकारवत् आत्मानं वेष्टयति --- कर्ममार्ग वात्मानं प्रणिदधत् बहिर्मुखीभूतः न स्वं लोकं प्रतिजानाति; तथा च तैत्तिरीयके --- 'अग्निमुग्धो

हैव धूमतान्तः स्वं लोकं न प्रतिजानाति' इति। कथं पुनरेतावत्त्वमवधार्यते कामानाम्, अनन्तत्वात्; अनन्ता हि कामाः --- इत्येतदाशङ्क्य हेतुमाह --- यस्मात्

--- न-इच्छन्-चन --- इच्छन्नपि, अतः अस्मात्फलसाधनलक्षणात्, भूयः अधिकतरम्, न विन्देत् न लभेत; न हि लोके फलसाधनव्यतिरिक्तं दृष्टमदृष्टं वा

लब्धव्यमस्ति; लब्धव्यविषयो हि कामः; तस्य चैतद्व्यतिरेकेणाभावाद्युक्तं वक्तुम् --- तावान्वै काम इति। तदुक्तं भवति --- दृष्टार्थमदृष्टार्थं वा

साध्यसाधनलक्षणम् अविद्यावत्पुरुषाधिकारविषयम् षणाद्वयं कामः; अतोऽस्मद्विदुषा व्युत्थातव्यमिति। यस्मात् वमविद्वाननात्मकामी पूर्वः कामयामास, तथा

पूर्वतरोऽपि; षा लोकस्थितिः; प्रजापतेश्चैवमेष सर्ग आसीत् --- सोऽबिभेदविद्यया, ततः कामप्रयुक्तः काक्यरममाणोऽरत्युपघाताय स्त्रियमैच्छत्, तां समभवत्,

ततः सर्गोऽयमासीदिति हि उक्तम् --- तस्मात् तत्सृष्टौ तर्हि तस्मिन्नपि काले काकी सन् प्राग्दारक्रियातः कामयते --- जाया मे स्यात्, अथ प्रजायेय, अथ

वित्तं मे स्यात्, अथ कर्म कुर्वीयेत्युक्तार्थं वाक्यम्। सः --- वं कामयमानः संपादयंश्च जायादीन् यावत् सः तेषां यथोक्तानां जायादीनाम् कैकमपि न प्राप्नोति,

अकृत्स्नः असंपूर्णोऽहम् इत्येव तावत् आत्मानं मन्यते; पारिशेष्यात्समस्तानेवैतान्संपादयति यदा, तदा तस्य कृत्स्नता। यदा तु न शक्नोति कृत्स्नतां संपादयितुं

तदा अस्य कृत्स्नत्वसंपादनाय आह --- तस्यो तस्य अकृत्स्नत्वाभिमानिनः कृत्स्नतेयम् वं भवति; कथम्? अयं कार्यकरणसंघातः प्रविभज्यते; तत्र मनोऽनुवत्ति

हि इतरत्सर्वं कार्यकरणजातमिति मनः प्रधानत्वात् आत्मेव आत्मा --- यथा जायादीनां कुटुम्बपतिरात्मेव तदनुकारित्वाज्जायादिचतुष्टयस्य, वमिहापि मन

आत्मा परिकल्प्यते कृत्स्नतायै। तथा वाग्जाया मनोऽनुवृत्तित्वसामान्याद्वाचः। वागिति शब्दश्चोदनादिलक्षणो मनसा श्रोत्रद्वारेण गृह्यते अवधार्यते प्रयुज्यते चेति

मनसो जायेव वाक्। ताभ्यां च वाङ्मनसाभ्यां जायापतिस्थानीयाभ्यां प्रसूयते प्राणः कर्मार्थमिति प्राणः प्रजेव। तत्र प्राणचेष्टादिलक्षणं कर्म चक्षुर्दृष्टवित्तसाध्यं

भवतीति चक्षुर्मानुषं वित्तम्; तत् द्विविधं वित्तम् --- मानुषम् इतरच्च; अतो विशिनष्टि इतरवित्तनिवृत्त्यर्थं मानुषमिति; गवादि हि मनुष्यसंबन्धिवित्तं चक्षुर्ग्राह्यं

कर्मसाधनम्; तस्मात्तत्स्थानीयम्, तेन संबन्धात चक्षुर्मानुषं वित्तम्; चक्षुषा हि यस्मात् तन्मानुषं वित्तं विन्दते गवाद्युपलभत इत्यर्थ। किं पुनरितरद्वित्तम्? श्रोत्रं

दैवम् --- देवविषयत्वाद्विज्ञानस्य विज्ञानं दैवं वित्तम्; तदिह श्रोत्रमेव संपत्तिविषयम्; कस्मात्? श्रोत्रेण हि यस्मात् तत् दैवं वित्तं विज्ञानं शृणोति; अतः

श्रोत्राधीनत्वाद्विज्ञानस्य श्रोत्रमेव तदिति। किं पुनरेतैरात्मादिवित्तान्तैरिह निरर््वत्यं कर्मेत्युच्यते --- आत्मैव --- आत्मेति शरीरमुच्यते; कथं पुनरात्मा

कर्मस्थानीयः? अस्य कर्महेतुत्वात्। कथं कर्महेतुत्वम्? आत्मना हि शरीरेण यतः कर्म करोति। तस्य अकृत्स्नत्वाभिमानिन वं कृत्स्नता संपन्ना --- यथा बाह्या

जायादिलक्षणा वम्। तस्मात्स ष पाङ्क्तः पञ्चभिर्निर्वृत्तः पाङ्क्तः यज्ञः दर्शनमात्रनिर्वृत्तः अकर्मिणोऽपि। कथं पुनरस्य पञ्चत्वसंपत्तिमात्रेण यज्ञत्वम्? उच्यते --

- यस्मात् बाह्योऽपि यज्ञः पशुपुरुषसाध्यः, स च पशुः पुरुशश्च पाङ्क्तः व, यथोक्तमनआदिपञ्चत्वयोगात्; तदाह --- पाङ्क्तः पशुः गवादिः, पाङ्क्तः पुरुषः --

- पशुत्वेऽपि अधिकृतत्वेनास्य विशेषः पुरुषस्येति पृथक्पुरुषग्रहणम्। किं बहुना पाङ्क्तमिदं सर्वं कर्मसाधनं फलं च, यदिदं किंच यत्ंकिचिदिदं सर्वम्। वं

पाङ्क्तं यज्ञमात्मानं यः संपादयति सः तदिदं सर्वं जगत् आत्मत्वेन आप्नोति --- य वं वेद। इति प्रथमाध्यायस्य चतुर्थं ब्राह्मणम्॥

एवं यथाश्मानमाखणमृत्वा विध्वँ्सत वँ् हैव स विध्वँ्सते य वंविदि पापं कामयते य चैनमभिदासति स षोऽश्माखणः ॥ 8

(1) --- अथाग्नेरश्वमेधोपयोगिकस्योत्पत्तिरुच्यते। तद्विषयदर्शनविवक्षयैवोत्पत्तिः स्तुत्यर्था। नैवेह किंचनाग्र आसीत् इह संसारमण्डले, किंचन किंचिदपि

नामरूपप्रविभक्तविशेषम्, नैवासीत् न बभूव, अग्रे प्रागुत्पत्तेर्मनआदेः। किं शून्यमेव बभूव? शून्यमेव स्यात्; 'नैवेह किंचन' इति श्रुतेः, न कार्यं कारणं वासीत्;

उत्पत्तेश्च; उत्पद्यते हि घटः; अतः प्रागुत्पत्तेर्घटस्य नास्तित्वम्। ननु कारणस्य न नास्तित्वम्, मृत्पिण्डादिदर्शनात्; यन्नोपलभ्यते तस्यैव नास्तिता। अस्तु

कार्यस्य, न तु कारणस्य, उपलभ्यमानत्वात्। न, प्रागुत्पत्तेः सर्वानुपलम्भात्। अनुपलब्धिश्चेदभावहेतुः, सर्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्यं वोलभ्यते;

तस्मात्सर्वस्यैवाभावोऽस्तु। न, 'मृत्युनैवेदमावृतमासीत्' इति श्रुतेः; यदि हि किंचिदपि नासीत्, येनाव्रियते यच्चाव्रियते, तदा नावक्ष्यत् 'मृत्युनैवेदमावृतम्' इति;

न हि भवति गगनकुसुमच्छन्नो वन्ध्यापुत्र इति; ब्रवीति च 'मृत्युनैवेदमावृतमासीत्' इति। तस्मात् येनावृतं कारणेन, यच्चावृतं कार्यम्, प्रागुत्पत्तेस्तदुभयमासीत्,

श्रुतेः प्रामाण्यात्, अनुमेयत्वाच्च। अनुमीयते च प्रागुत्पत्तेः कार्यकारणयोरस्तित्वम्। कार्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्तिदर्शनात्, असति चादर्शनात्,

जगतोऽपि प्रागुत्पत्तेः कारणास्तित्वमनुमीयते, घटादिकारणास्तित्ववत्। घटादिकारणस्याप्यसत्त्वमेव, अनुपमृद्य मृत्पिण्डादिकं घटाद्यनुत्पत्तेरिति चेत्, ; मृदादेः

कारणत्वात्। मृत्सुवर्णादि हि तत्र कारणं घटरुचकादेः, न पिण्डाकारविशेषः, तदभावे भावात्। असत्यपि पिण्डाकारविशेषे मृत्सुवर्णादिकारणद्रव्यमात्रादेव

घटरुचकादिकार्योत्पत्तिर्दृश्यते। तस्मान्न पिण्डाकारविशेषो घटरुचकादिकारणम्। असति तु मृत्सुवर्णादिद्रव्ये घटरुचकादिर्न जायत इति मृत्सुवर्णादिद्रव्यमेव

कारणम्, न तु पिण्डाकारविशेषः। सर्वं हि कारणं कार्यमुत्पादयत्, पूर्वोत्पन्नस्यात्मकार्यस्य तिरोधानं कुर्वत्, कार्यान्तरमुत्पादयति; कस्मिन्कारणे

युगपदनेककार्यविरोधात्। न च पूर्वकार्योपमर्दे कारणस्य स्वात्मोपमर्दो भवति। तस्मात्पिण्डाद्युपमर्दे कार्योत्पत्तिदर्शनमहेतुः प्रागुत्पत्तेः कारणासत्त्वे।

पिण्डादिव्यतिरेकेण मृदादेरसत्त्वादयुक्तमिति चेत् --- पिण्डादिपूर्वकार्योपमर्दे मृदादि कारणं नोपमृद्यते, घटादिकार्यान्तरेऽप्यनुवर्तते, इत्येतदयुक्तम्,

पिण्डघटादिव्यतिरेकेण मृदादिकारणस्यानुपलम्भादिति चेत्, ; मृदादिकारणानां घटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात्। सादृश्यादन्वयदर्शनम्,

कारणानुवृत्तेरिति चेत्, ; पिण्डादिगतानां मृदाद्यवयवानामेव घटादौ प्रत्यक्षत्वेऽनुमानाभासात्सादृश्यादिकल्पनानुपपत्तेः। न च

प्रत्यक्षानुमानयोर्विरुध्दाव्यभिचारिता, प्रत्यक्षपूर्वकत्वादनुमानस्य; सर्वत्रैवानाश्वासप्रसङ्गात् --- यदि च क्षणिकं सर्वं तदेवेदमिति गम्यमानम्,

तद्बुध्देरप्यन्यतद्बुद्ध्यपेक्षत्वे तस्या अप्यन्यतद्बुद्ध्यपेक्षत्वमित्यनवस्थायाम्, तत्सदृशमिदमित्यस्या अपि बुध्देर्मृषात्वात्, सर्वत्रानाश्वासतैव। तदिदंबुद्ध्योरपि

कर्त्रभावे संबन्धानुपपत्तिः। सादृश्यात्तत्संबन्ध इति चेत्, ; तदिदंबुद्ध्योरितरेतरविषयत्वानुपपत्तेः। असति चेतरेतरविषयत्वे सादृश्यग्रहणानुपपत्तिः। असत्येव

सादृश्ये तद्बुध्दिरिति चेत्, ; तदिदंबुद्ध्यरोपि सादृश्यबुध्दिवदसद्विषयत्वप्रसङ्गात्। असद्विषयत्वमेव सर्वबुध्दीनामस्त्विति चेत्, ;

बुध्दिबुध्देरप्यसद्विषयत्वप्रसङ्गात्। तदप्यस्त्विति चेत्, ; सर्वबुध्दीनां मृषात्वेऽसत्यबुद्ध्यनुपपत्तेः। तस्मादसदेतत् --- सादृश्यात्तद्बुध्दिरिति। अतः सिध्दः

प्राक्कार्योत्पत्तेः कारणसद्भावः। कार्यस्य च अभिव्यक्तिलिङ्गत्वात्। कार्यस्य च सद्भावः प्रागुत्पत्तेः सिध्दः; कथमभिव्यक्तिलिङ्गत्वात् ---

अभिव्यक्तिर्लिङ्गमस्येति? अभिव्यक्तिः साक्षाद्विज्ञानालम्बनत्वप्राप्तिः। यध्दि लोके प्रावृतं तमआदिना घटादि वस्तु, तदालोकादिना प्रावरणतिरस्कारेण

विज्ञानविषयत्वं प्राप्नुवत्, प्राक्सद्भावं न व्यभिचरति; तथेदमपि जगत् प्रागुत्पत्तेरित्यवगच्छामः। न ह्यविद्यमानो घटः उदितेऽप्यादित्ये उपलभ्यते। न; ते

अविद्यमानत्वाभावादुपलभ्येतैवेति चेत् --- न हि तव घटादि कार्यं कदाचिदप्यविद्यमानमित्युदिते आदित्ये उपलभ्येतैव, मृत्पिण्डेसंनिहिते तमआद्यावरणे चासति

विद्यमानत्वादिति चेत्, ; द्विविधत्वादावरणस्य। घटादिकार्यस्य द्विविधं ह्यावरणम् --- मृदादेरभिव्यक्तस्य तमःकुडयादि, प्राङ्मृदोऽभिव्यक्तेर्मृदाद्यवयवानां

पिण्डादिकार्यान्तरंरूपेण संस्थानम्। तस्मात्प्रागुत्पत्तेर्विद्यमानस्यैव घटादिकार्यस्यावृतत्वादनुपलब्धिः। नष्टोत्पन्नभावाभावशब्दप्रत्ययभेदस्तु

अभिव्यक्तितिरोभावयोर्द्विविधत्वापेक्षः। पिण्डकपालादेरावरणवैलक्षण्यादयुक्तमिति चेत् --- तमःकुडयादि हि घटाद्यावरणं घटादिभिन्नदेशं दृष्टम्; न तथा

घटादिभिन्नदेशे दृष्टे पिण्डकपाले; तस्मात्पिण्डकपालसंस्थानयोर्विद्यमानस्यैव घटस्यावृतत्वादनुपलब्धिरित्ययुक्तम्, आवरणधर्मवैलक्षण्यादिति चेत्, ;

क्षीरोदकादेः क्षीराद्यावरणेनैकदेशत्वदर्शनात्। घटादिकार्ये कपालचूर्णाद्यवयवानामन्तर्भावादनावरणत्वमिति चेत्, ; विभक्तानां कार्यान्तरत्वादावरणत्वोपपत्तेः।

आवरणाभावे व यत्नः कर्तव्य इति चेत् --- पिण्डकपालावस्थयोर्विद्यमानमेव घटादि कार्यमावृतत्वान्नोपलभ्यत इति चेत्, घटादिकार्यार्थिना तदावरणविनाशे व

यत्नः कर्तव्यः, न घटाद्युत्पत्तौ; न चैतदस्ति; तस्मादयुक्तं विद्यमानस्यैवावृतत्वादनुपलब्धिः, इति चेत्, ; अनियमात्। न हि विनाशमात्रप्रयत्नादेव

घटाद्यभिव्यक्तिर्नियता; तमआद्यावृते घटादौ प्रदीपाद्युत्पत्तौ प्रयत्नदर्शनात्। सोऽपि तमोनाशाययैवेति चेत् --- दीपाद्युत्पत्तावपि यः प्रयत्नः सोऽपि

तमस्तिरस्करणाय; तस्मिन्नष्टे घटः स्वयमेवोपलभ्यते; न हि घटे किंचिदाधीयत इति चेत्, ; प्रकाशवतो घटस्योपलभ्यमानत्वात्। यथा प्रकाशविशिष्टो घट

उपलभ्यते प्रदीपकरणे, न तथा प्राक्प्रदीपकरणात्। तस्मान्न तमस्तिरस्करणायैव प्रदीपकरणम्; किं तर्हि, प्रकाशवत्त्वाय; प्रकाशवत्त्वेनैवोपलभ्यमानत्वात्।

क्वचिदावरणविनाशेऽपि यत्नः स्यात्; यथा कुडयादिविनाशे। तस्मान्न नियमोऽस्ति --- अभिव्यक्त्यर्थिनावरणविनाशे व यत्नः कार्य इति। नियमार्थवत्त्वाच्च।

कारणे वर्तमानं कार्यं कार्यान्तराणामावरणमित्यवोचाम। तत्र यदि पूर्वाभिव्यक्तस्य कार्यस्य पिण्डस्य व्यवहितस्य वा कपालस्य विनाशे व यत्नः क्रियेत, तदा

विदलचूर्णाद्यपि कार्यं जायेत। तेनाप्यावृतो घटो नोपलभ्यत इति पुनः प्रयत्नान्तरापेक्षैव। तस्माध्दटाद्यभिव्यक्त्यर्थिनो नियत व कारकव्यापारोऽर्थवान्।

तस्मात्प्रागुत्पत्तेरपि सदेव कार्यम्। अतीतानागतप्रत्ययभेदाच्च। अतीतो घटोऽनागतो घट इत्येतयोश्च प्रत्यययोर्वर्तमानघटप्रत्ययवन्न निर्विषयत्वं युक्तम्।

अनागतार्थिप्रवृत्तेश्च। न ह्यसत्यर्थितया प्रवृत्तिर्लोके दृष्टा। योगिनां चातीतानागतज्ञानस्य सत्यत्वात्। असंश्चेद्भविष्यध्दटः, ेश्वरं भविष्यध्दटविषयं प्रत्यक्षज्ञानं

मिथ्या स्यात्; न च प्रत्यक्षमुपचर्यते; घटसद्भावे ह्यनुमानमवोचाम। विप्रतिषेधाच्च। यदि घटो भविष्यतीति, कुलालादिषु व्याप्रियमाणेषु घटार्थम्, प्रमाणेन

निश्चितम्, येन च कालेन घटस्य संबन्धो भविष्यतीत्युच्यते, तस्मिन्नेव काले घटोऽसन्निति विप्रतिषिध्दमभिधीयते; भविष्यन्घटोऽसन्निति, न भविष्यतीत्यर्थः; अयं

घटो न वर्तत इति यद्वत्। अथ प्रागुत्पत्तेर्घटोऽसन्नित्युच्येत --- घटार्थं प्रवृत्तेषु कुलालादिषु तत्र यथा व्यापाररूपेण वर्तमानास्तावत्कुलालादयः, तथा घटो न

वर्तत इत्यसच्छब्दस्यार्थश्चेत्, न विरुध्यते; कस्मात्? स्वेन हि भविष्यद्रूपेण घटो वर्तते; न हि पिण्डस्य वर्तमानता, कपालस्य वा, घटस्य भवति; न च तयोः,

भविष्यत्ता घटस्य; तस्मात्कुलालादिव्यापारवर्तमानतायां प्रागुत्पत्तेर्घटोऽसन्निति न विरुध्यते। यदि घटस्य यत्स्वं भविष्यत्ताकार्यरूपं तत् प्रतिषिध्येत, तत्प्रतिषेध

विरोधः स्यात्; न तु तद्भवान्प्रतिषेधति; न च सर्वेषां क्रियावतामेकैव वर्तमानता भविष्यत्त्वं वा। अपि च, चतुर्विधानामभावानाम्, घटस्येतरेतराभावो घटादन्यो

ष्टः --- यथा घटाभावः पटादिरेव, न घटस्वरूपमेव। न च घटाभावः सन्पटः अभावात्मकः; किं तर्हि? भावरूप व। वं घटस्य प्राक्प्रध्वंसात्यन्ताभावानामपि

घटादन्यत्वं स्यात्, घटेन व्यपदिश्यमानत्वात्, घटस्येतरेतराभाववत्; तथैव भावात्मकताभावानाम्। वं च सति, घटस्य प्रागभाव इति न घटस्वरूपमेव

प्रागुत्पत्तेर्नास्ति। अथ घटस्य प्रागभाव इति न घटस्य यत्स्वरूपं तदेवोच्येत, घटस्येति व्यपदेशानुपपत्तिः। अथ कल्पयित्वा व्यपदिश्येत, शिलापुत्रकस्य

शरीरमिति यद्वत्; तथापि घटस्य प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशः, न घटस्वरूपस्यैव। अथार्थान्तरं घटाध्दटस्याभाव इति, उक्तोतरमेतत्।

किंचान्यत्; प्रागुत्पत्तेः शशविषाणवदभावभूतस्य घटस्य स्वकारणसत्तासंबन्धानुपपत्तिः, द्विनिष्ठत्वात्संबन्धस्य। अयुतसिध्दानामदोष इति चेत्, ;

भावाभावयोरयुतसिध्दत्वानुपपत्तेः। भावभूतयोर्हि युतसिध्दता अयुतसिध्दता वा स्यात्, न तु भावाभावयोरभावयोर्वा। तस्मात्सदेव कार्यं प्रागुत्पत्तेरिति सिध्दम्।

किंलक्षणेन मृत्युनावृतमित्यत आह --- अशनायया, अशितुमिच्छा अशनाया, सैव मृत्योर्लक्षणम्, तया लक्षितेन मृत्युना अशनायया। कथमशनाया मृत्युरिति,

उच्यते --- अशनाया हि मृत्युः। हि-शब्देन प्रसिध्दं हेतुमवद्योतयति। यो ह्यशितुमिच्छति सोऽशनायानन्तरमेव हन्ति जन्तून्। तेनासावशनायया लक्ष्यते

मृत्युरिति, अशनाया हीत्याह। बुद्ध्यात्मनोऽशनाया धर्म इति स ष बुद्ध्यवस्थो हिरण्यगर्भो मृत्युरित्युच्यते। तेन मृत्युनेदं कार्यमावृतमासीत्, यथा पिण्डावस्थया

मृदा घटादय आवृताः स्युरिति तद्वत्। तन्मनोऽकुरुत, तदिति मनसो निर्देशः; स प्रकृतो मृत्युः वक्ष्यमाणकार्यसिसृक्षया तत् कार्यालोचनक्षमम्, मनःशब्दवाच्यं

संकल्पादिलक्षणमन्तःकरणम्, अकुरुत कृतवान्। केनाभिप्रायेण मनोऽकरोदिति, उच्यते --- आत्मन्वी आत्मवान् स्यां भवेयम्; अहमनेनात्मना मनसा मनस्वी

स्यामित्यभिप्रायः। सः प्रजापतिः, अभिव्यक्तेन मनसा समनस्कः सन्, अर्चन् अर्चयन्पूजयन् आत्मानमेव कृतार्थोऽस्मीति, अचरत् चरणमकरोत्। तस्य प्रजापतेः

अर्चतः पूजयतः आपः रसात्मिकाः पूजाङ्गभूताः अजायन्त उत्पन्नाः। अत्राकाशप्रभृतीनां त्रयाणामुत्पत्त्यनन्तरमिति वक्तव्यम्, श्रुत्यन्तरसामर्थ्यात्,

विकल्पासंभवाच्च सृष्टिक्रमस्य। अर्चते पूजां कुर्वते वै मे मह्यं कम् उदकम् अभूत् इति वममन्यत यस्मान्मृत्युः, तदेव तस्मादेव हेतोः अर्कस्य

अग्नेरश्वमेधक्रत्वौपयोगिकस्य अर्कत्वम्; अर्कत्वे हेतुरित्यर्थः। अग्नेरर्कनामनिर्वचनमेतत् --- अर्चनात्सुखहेतुपूजाकरणादप्संबन्धाच्चाग्नेरेतद्गौणं नामार्क इति।

यः वं यथोक्तम् अर्कस्यार्कत्वं वेद जानाति, कम् उदकं सुखं वा, नामसामान्यात्, ह वै इत्यवधारणार्थौ, भवत्येवेति, अस्मै वंविदे वंविदर्थं भवति।

नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष तेन यद नाति यत्पिबति तेनेतरान्प्राणानवति । तमु वान्ततोऽवित्त्वोक्रामति

व्याददात्येवान्तत इति ॥ 9

(2) --- आपो वा अर्कः। कः पुनरसावर्क इति, उच्यते --- आपो वै या अर्चनाङ्गभूतास्ता व अर्कः, अग्नेरर्कस्य हेतुत्वात्, अप्सु चाग्निः प्रतिष्ठित इति;

पुनः साक्षादेवार्कस्ताः, तासामप्रकरणात्; अग्नेश्च प्रकरणम्; वक्ष्यति च --- 'अयमग्निरर्कः' इति। तत् तत्र, यदपां शर इव शरो दध्न इव मण्डभूतमासीत्,

तत्समहन्यत संघातमापद्यत तेजसा बाह्यान्तःपच्यमानम्; लिङ्गव्यत्ययेन वा, योऽपां शरः स समहन्यतेति। सा पृथिव्यभवत्, स संघातो येयं पृथिवी साभवत्;

ताभ्योऽद्भ्योऽण्डमभिनिर्वृत्तमित्यर्थः; तस्यां पृथिव्यामुत्पादितायाम्, स मृत्युः प्रजापतिः अश्राम्यत् श्रमयुक्तो बभूव; सर्वो हि लोकः कार्यं कृत्वा श्राम्यति;

प्रजापतेश्च तन्महत्कार्यम्, यत्पृथवीसर्गः; किं तस्य श्रान्तस्येत्युच्यते --- तस्य श्रान्तस्य तप्तस्य स्विन्नस्य, तेजोरसः तेज व रसस्तेजोरसः, रसः सारः,

निरवर्तत प्रजापतिशरीरान्निष्क्रान्त इत्यर्थः; कोऽसौ निष्क्रान्तः? अग्निः सोऽण्डस्यान्तर्विराट् प्रजापतिः प्रथमजः कार्यकरणसंघातवाञ्जातः; 'स वै शरीरी प्रथमः'

इति स्मरणात्।

तँ् हाङ्गिरा उद्गीथमुपासाञ्चक्रं तमु वाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसः ॥ 10

(3) --- स च जातः प्रजापतिः त्रेधा त्रिप्रकारम् आत्मानं स्वयमेव कार्यकरणसंघातं व्यकुरुत व्यभजदित्येतत्; कथं त्रेधेत्याह --- आदित्यं तृतीयम्

अग्निवाय्वपेक्षया त्रयाणां पूरणम्, अकुरुतेत्यनुवर्तते; तथाग्न्यादित्यापेक्षया वायुं तृतीयम्; तथा वाय्वादित्यापेक्षयाग्ंनि तृतीयमिति द्रष्टव्यम्; सामर्थ्यस्य

तुल्यत्वात्त्रयाणां संख्यापूरणत्वे। स ष प्राणः सर्वभूतानामात्माप्यग्निवाय्वादित्यरूपेण विशेषतः स्वेनैव मृत्य्वात्मना त्रेधा विहितः विभक्तः,

विराट्स्वरूपोपमर्दनेन। तस्यास्य प्रथमजस्याग्नेरश्वमेधौपयोगिकस्यार्कस्य विराजश्चित्यात्मकस्याश्वस्येव दर्शनमुच्यते; सर्वा हि पूर्वोक्तोत्पत्तिरस्य

स्तुत्यर्थेत्यवोचाम --- इत्थमसौ शुध्दजन्मेति। तस्य प्राची दिक् शिरः, विशिष्टत्वसामान्यात्; असौ चासौ च ेशान्याग्नेय्यौ ईर्मौ बाहू, ईरयतेर्गतिकर्मणः। अथ

अस्य अग्नेः, प्रतीचि दिक् पुच्छं जघन्यो भागः, प्राङ्मुखस्य प्रत्यग्दिक्संबन्धात्; असौ चासौ च वायव्यनैः

त्यौ सक्थ्यौ सक्थिनी, पृष्ठकोणत्वसामान्यात्; दक्षिणा चोदीची च पर्ाश्वे, उभयदिक्संबन्धसामान्यात्; द्यौः

पृष्ठमन्तरिक्षमुदरमिति पूर्ववत्; इयमुरः, अधोभागसामान्यात्; स षोऽग्निः प्रजापतिरूपो लोकाद्यात्मकोऽग्निः अप्सु प्रतिष्ठितः,

'एवमिमे लोका अप्स्वन्तः' इति श्रुतेः; यत्र क्वच यस्मिन्कस्ंमिश्चित् ति गच्छति, तदेव तत्रैव प्रतितिष्ठिति स्थितिं लभते;

कोऽसौ? वं यथोक्तमप्सु प्रतिष्ठितत्वमग्नेः विद्वान् विजानन्; गुणफलमेतत्।

तेन तँ् ह बृहस्पतिरुद्गीथमुपासाञ्चक्रं तमु व बृहस्पतिं मन्यन्ते वाग्धि बृहती तस्या ष पतिः ॥ 11

(4) --- सोऽकामयत --- योऽसौ मृत्युः, सोऽबादिक्रमेणात्मनात्मानमण्डस्यान्तः कार्यकरणसंघातवन्तं विराजमग्निमसृजत, त्रेधा

चात्मानमकुरुतेत्युक्तम्। स किंव्यापारः सन्नसृजतेति, उच्यते --- सः मृत्युः अकामयत कामितवान्; किम्? द्वितीयः मे मम

आत्मा शरीरम्, येनाहं शरीरी स्याम्, स जायेत उत्पद्येत, इति वमेतदकामयत; सः वं कामयित्वा, मनसा पूर्वोत्पन्नेन, वाचं

त्रयीलक्षणाम्, मिथुनं द्वन्द्वभावम्, समभवत् संभवनं कृतवान्, मनसा त्रयीमालोचितवान्; त्रयीविहितं सृष्टिक्रमं

मनसान्वालोचयदित्यर्थः। कोऽसौ? अशनायया लक्षितो मृत्युः; अशनाया मृत्युरित्युक्तम्; तमेव परामृशति, अन्यत्र प्रसङ्गो मा

भूदिति; तद्यद्रेत आसीत्, तत् तत्र मिथुने, यद्रेत आसीत्, प्रथमशरीरिणः प्रजापतेरुत्पत्तौ कारणं रेतो बीजं ज्ञानकर्मरूपम्,

त्रय्यालोचनायां यद्दृष्टवानासीज्जन्मान्तरकृतम्; तद्भावभावितोऽपः सृष्ट्वा तेन रेतसा बीजेनाप्स्वनुप्रविश्याण्डरूपेण गर्भीभूतः

सः, संवत्सरोऽभवत्, संवत्सरकालनिर्माता संवत्सरः, प्रजापतिरभवत्। न ह, पुरा पूर्वम्, ततः तस्मात्संवत्सरकालनिर्मातुः

प्रजापतेः, संवत्सरः कालो नाम, न आस न बभूव ह; तं संवत्सरकालनिर्मातारमन्तर्गर्भं प्रजापतिम्, यावानिह प्रसिध्दः कालः

तावन्तम् तावत्संवत्सरपरिमाणं कालम् अबिभः भृतवान् मृत्युः। यावान्संवत्सरः इह प्रसिध्दः, ततः परस्तात्ंकि कृतवान्? तम्,

तावतः कालस्य संवत्सरमात्रस्य परस्तात् ऊर्ध्वम् असृजत सृष्टवान्, अण्डमभिनदित्यर्थः। तम् वं कुमारं जातम् अग्ंनि

प्रथमशरीरिणम्, अशनायावत्त्वान्मृत्युः अभिव्याददात् मुखविदारणं कृतवान् अत्तुम्; स च कुमारो भीतः स्वाभाविक्याविद्यया युक्तः

भाणित्येवं शब्दम् अकरोत्; सैव वागभवत्, वाक् शब्दः अभवत्।

तेन तँ् हायास्य उद्गीथमुपासाञ्चक्र तमु वायास्यं मन्यन्त आस्याद्यदयते ॥ 12

(5) --- स ेक्षत --- सः, वं भीतं कृतरवं कुमारं दृष्ट्वा, मृत्युः ेक्षत ईक्षितवान्, अशनायावानपि --- यदि कदाचिद्वा इमं

कुमारम् अभिमंस्ये, अभिपूर्वो मन्यतिहिंसार्थः, हिंसिष्ये इत्यर्थः; कनीयोऽन्नं करिष्ये, कनीयः अल्पमन्नं करिष्ये --- इति;

वमीक्षित्वा तद्भक्षणादुपरराम; बहु ह्यन्नं कर्तव्यं दीर्घकालभक्षणाय, न कनीयः; तद्भक्षणे हि कनीयोऽन्नं स्यात्, बीजभक्षणे इव

सस्याभावः। सः वं प्रयोजनमन्नबाहुल्यमालोच्य, तयैव त्रय्या वाचा पूर्वोक्तया, तेनैव च आत्मना मनसा,

मिथुनीभावमालोचनमुपगम्योपगम्य, इदं सर्वं स्थावरं जङ्गमं च असृजत, यदिदं किंच यत्ंकिचेदम्; किं तत्?

चः, यजूंषि, सामानि, छन्दांसि च सप्त गायत्र्यादीनि --- स्तोत्रशस्त्रादिकर्माङ्गभूतांस्त्रिविधान्मान्त्रान्गायत्र्यादिच्छन्दोविशिष्टान्, यज्ञांश्च तत्साध्यान्,

प्रजास्तत्कर्त्रीः, पशूंश्च ग्राम्यानारण्यान्कर्मसाधनभूतान्। ननु त्रय्या मिथुनीभूतयासृजतेत्युक्तम्;

गादीनीह कथमसृजतेति? नैष दोषः; मनसस्त्वव्यक्तोऽयं मिथुनीभावस्त्रय्या; बाह्यस्तु

गादीनां विद्यमानानामेव कर्मसु विनियोगभावेन व्यक्तीभावः सर्ग इति। सः प्रजापतिः, वमन्नवृध्दिं बुद्ध्वा, यद्यदेव क्रियां क्रियासाधनं फलं वा किंचित् असृजत,

तत्तदत्तुं भक्षयितुम् अध्रियत धृतवान्मनः; सर्वं कृत्स्नं वै यस्मात् अत्ति, तत् तस्मात् अदितेः अदितिनाम्नो मृत्योः अदितित्वं प्रसिध्दम्; तथा च मन्त्रः ---

'अदितिद्र्यौरदितिरन्तरिक्षमदितिर्माता स पिता' इत्यादिः; सर्वस्यैतस्य जगतोऽन्नभूतस्य अत्ता सर्वात्मनैव भवति, अन्यथा विरोधात्; न हि कश्चित्सर्वस्यैकोऽत्ता

दृश्यते; तस्मात्सर्वात्मा भवतीत्यर्थः; सर्वमस्यान्नं भवति; अत व सर्वात्मनो ह्यत्तुः सर्वमन्नं भवतीत्युपपद्यते; य वमेतत् यथोक्तम् अदितेः मृत्योः प्रजापतेः

सर्वस्यादनाददितित्वं वेद, तस्यैतत्फलम्।

तेन तँ् ह बको दाल्भ्यो विदाञ्चकार । स ह नैमिषीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ 13

(6) --- सोऽकामयतेत्यश्वाश्वमेधयोर्निर्वचनार्थमिदमाह। भूयसा महता यज्ञेन भूयः पुनरपि यजेयेति; जन्मान्तरकरणापेक्षया भूयःशब्दः;

प्रजापतिर्जन्मान्तरेऽश्वमेधेनायजत; स तद्भावभावित व कल्पादौ व्यवर्तत; सोऽश्वमेधक्रियाकारकफलात्मत्वेन निर्वृत्तः सन्नकामयत --- भूयसा यज्ञेन भूयो

यजेयेति। वं महत्कार्यं कामयित्वा लोकवदश्राम्यत्; स तपोऽतप्यत; तस्य श्रान्तस्य तप्तस्येति पूर्ववत्; यशो वीर्यमुदक्रामदिति स्वयमेव पदार्थमाह --- प्राणाः

चक्षुरादयो वै यशः, यशोहेतुत्वात्, तेषु हि सत्सु ख्यातिर्भवति; तथा वीर्यं बलम् अस्मिञ्शरीरे; न ह्युत्क्रान्तप्राणो यशस्वी बलवान्वा भवति; तस्मात्प्राणा व यशो

वीर्यं चास्मिञ्शरीरे, तदेवं प्राणलक्षणं यशो वीर्यम् उदक्रामत् उत्क्रान्तवत्। तदेवं यशोवीर्यभूतेषु प्राणेषूत्क्रान्तेषु, शरीरान्निष्क्रान्तेषु तच्छरीरं प्रजापतेः श्वयितुम्

उच्छूनभावं गन्तुम् अध्रियत, अमेध्यं चाभवत्; तस्य प्रजापतेः, शरीरान्निर्गतस्यापि, तस्मिन्नेव शरीरे मन आसीत्; यथा कस्यचित्प्रिये विषये दूरं गतस्यापि मनो

भवति, तद्वत्।

आगाता ह वै कामानां भवति य तदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ 14 ॥ इति द्वितीयः खण्डः ॥ 2

(7) --- स तस्मिन्नेव शरीरे गतमनाः सन्किमकरोदिति, उच्यते --- सोऽकामयत। कथम्? मेध्यं मेधार्हं यज्ञियं मे मम इदं शरीरम् स्यात्; किंच आत्मन्वी

आत्मवांश्च अनेन शरीरेण शरीरवान् स्यामिति --- प्रविवेश। यस्मात् तच्छरीरं तद्वियोगाद्गतशोवीर्यं सत् अश्वत् अश्वयत्, ततः तस्मात् अश्वः समभवत्;

ततोऽश्वनामा प्रजापतिरेव साक्षादिति स्तूयते; यस्माच्च पुनस्तत्प्रवेशात् गतयशोवीर्यत्वादमेध्यं सत् मेध्यमभूत्, तदेव तस्मादेव अश्वमेधस्य अश्वमेधनाम्नः क्रतोः

अश्वमेधत्वम् अश्वमेधनामलाभः; क्रियाकारकफलात्मको हि क्रतुः; स च प्रजापतिरेवेति स्तूयते। क्रतुनिर्वर्तकस्याश्वस्य प्रजापतित्वमुक्तम् --- 'उषा वा अश्वस्य

मेध्यस्य' इत्यादिना। तस्यैवाश्वस्य मेध्यस्य प्रजापतिस्वरूपस्य अग्नेश्च यथोक्तस्य क्रतुफलात्मरूपतया समस्योपासनं विधातव्यमित्यारभ्यते। पूर्वत्र क्रियापदस्य

विधायकस्याश्रुतत्वात्, क्रियापदापेक्षत्वाच्च प्रकरणस्य, अयमर्थोऽवगम्यते। ष ह वा अश्वमेधं क्रतुं वेद य नमेवं वेद --- यः कश्चित्, नम् अश्वमग्निरूपमर्कं च

यथोक्तम्, वं वक्ष्यमाणेन समासेन प्रदर्श्यमानेन विशेषणेन विशिष्टं वेद, स षोऽश्वमेधं वेद, नान्यः; तस्मादेवं वेदितव्य इत्यर्थः। कथम्? तत्र पशुविषयमेव

तावद्दर्शनमाह। तत्र प्रजापतिः 'भूयसा यज्ञेन भूयो यजेय' इति कामयित्वा, आत्मानमेव पशुं मेध्यं कल्पयित्वा, तं पशुम्, अनवरुध्यैव उत्सृष्टं

पशुमवरोधमकृत्वैव मुक्तप्रग्रहम्, अमन्यत अचिन्तयत्। तं संवत्सरस्य पूर्णस्य परस्तात् ऊर्ध्वम् आत्मने आत्मार्थम् आलभत --- प्रजापतिदेवताकत्वेनेत्येतत् ---

आलभत आलम्भं कृतवान्। पशून् अन्यान्ग्राम्यानारण्यांश्च देवताभ्यः यथादैवतं प्रत्यौहत् प्रतिगमितवान्। यस्माच्चैवं प्रजापतिरमन्यत, तस्मादेवमन्योऽप्युक्तेन

विधिना आत्मानं पशुमश्वं मेध्यं कल्पयित्वा, 'सर्वदेवत्योऽहं प्रोक्ष्यमाणः; आलभ्यमानस्त्वहं मद्देवत्य व स्याम्; अन्य इतरे पशवो ग्राम्यारण्या यथादैवतमन्याभ्यो

देवताभ्य आलभ्यन्ते मदवयवभूताभ्य व' इति विद्यात्। अत वेदानीं सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते याज्ञिका वम्। ष ह वा अश्वमेधो य ष तपति, यस्त्वेवं

पशुसाधनकः क्रतुः स ष साक्षात्फलभूतो निर्दिश्यते, ष ह वा अश्वमेधः; कोऽसौ? य षः सविता तपति जगदवभासयति तेजसा; तस्य अस्य क्रतुफलात्मनः,

संवत्सरः कालविशेषः, आत्मा शरीरम्, तन्निरर््वत्यत्वात्संवत्सरस्य; तस्यैव क्रत्वात्मनः अयं पार्थिवोऽग्निः, अर्कः, साधनभूतः; तस्य चार्कस्य क्रतौ चित्यस्य, इमे

लोकास्त्रयोऽपि, आत्मानः शरीरावयवाः; तथा च व्याख्यातम् --- 'तस्य प्राची दिक्' इत्यादिना; तावग्न्यादित्यावेतौ यथाविशेषितावर्काश्वमेधौ क्रतुफले; अर्को

यः पार्थिवोऽग्निः स साक्षात्क्रतुरूपः क्रियात्मकः; क्रतोरग्निसाध्यत्वात्तद्रूपेणैव निर्देशः; क्रतुसाध्यत्वाच्च फलस्य क्रतुरूपेणैव निर्देशः --- आदित्योऽश्वमेध इति।

तौ साध्यसाधनौ क्रतुफलभूतावग्न्यादित्यौ --- सा उ, पुनः भूयः, कैव देवता भवति; का सा? मत्युरेव; पूर्वमप्येकैवासीत्क्रियासाधनफलभेदाय विभक्ता; तथा

चोक्तम् 'स त्रेधात्मानं व्यकुरुत' इति; सा पुनरपि क्रियानिर्वृत्त्युत्तरकालमेकैव देवता भवति --- मृत्युरेव फलरूपः; यः पुनरेवमेनमश्वमेधं मृत्युमेकां देवतां वेद -

-- अहमेव मृत्युरस्म्यश्वमेध का देवता मद्रूपाश्वाग्निसाधनसाध्येति; सोऽपजयति, पुनर्मृत्युं पुनर्मरणम्, सकृन्मृत्वा पुनर्मरणाय न जायत इत्यर्थः; अपजितोऽपि

मृत्युरेनं पुनराप्नुयादित्याशङ्क्याह --- नैनं मृत्युराप्नोति; कस्मात्? मृत्युः, अस्यैवंविदः, आत्मा भवति; किंच मृत्युरेव फलरूपः सन्नेतासां देवतानामेको भवति;

तस्यैतत्फलम्। इति प्रथमाध्यायस्य द्वितीयं ब्राह्मणम्॥

अथाधिदैवतं य वासौ तपति तमुद्गीथमुपासीतोद्यन्वा ष प्रजाभ्य उद्गायति । उद्यँ्स्तमो भयमपहन्त्यपहन्ता ह वै भयस्य

तमसो भवति य वं वेद ॥ 1

(1) --- यत्सप्तान्नानि मेधया। अविद्या प्रस्तुता; तत्र अविद्वान् अन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति; सः वर्णाश्रमाभिमानः कर्मकर्तव्यतया नियतो

जुहोत्यादिकर्मभिः कामप्रयुक्तो देवादीनामुपकुर्वन् सर्वेषां भूतानां लोक इत्युक्तम्। यथा च स्वकर्मभिरेकैकेन सर्वैर्भूतैरसौ लोको भोज्यत्वेन सृष्टः, वमसावपि

जुहोत्यादिपाङ्क्तकर्मभिः सर्वाणि भूतानि सर्वं च जगत् आत्मभोज्यत्वेनासृजत; वम् कैकः स्वकर्मविद्यानुरूप्येण सर्वस्य जगतो भोक्ता भोज्यं च, सर्वस्य सर्वः

कर्ता कार्यं चेत्यर्थः; तदेव च विद्याप्रकरणे मधुविद्यायां वक्ष्यामः --- सर्वं सर्वस्य कार्यं मध्विति आत्मैकत्वविज्ञानार्थम्। यदसौ जुहोत्यादिना पाङ्क्तेन काम्येन

कर्मणा आत्मभोज्यत्वेन जगदसृजत विज्ञानेन च, तज्जगत्सर्वं सप्तधा प्रविभज्यमानं कार्यकारणत्वेन सप्तान्नान्युच्यन्ते, भोज्यत्वात्; तेनासौ पिता तेषामन्नानाम्।

तेषामन्नानां सविनियोगाना सूत्रभूताः संक्षेपतः प्रकाशकत्वात् इमे मन्त्राः।

समान उ वाचं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्युमं तस्माद्वा तमिममसुं चोद्गीथमुपासीत

2

(2) --- यत्सप्तान्नानि --- यत् अजनयदिति क्रियाविशेषणम्; मेधया प्रज्ञया विज्ञानेन तपसा च कर्मणा; ज्ञानकर्मणी व हि मेधातपःशब्दवाच्ये, तयोः प्रकृतत्वात्;

नेतरे मेधातपसी, अप्रकरणात्; पाङ्क्तं हि कर्म जायादिसाधनम्; 'य वं वेद' इति च अनन्तरमेव ज्ञानं प्रकृतम्; तस्मान्न प्रसिध्दयोर्मेधातपसोराशङ्का कार्या;

अतः यानि सप्तान्नानि ज्ञानकर्मभ्यां जनितवान्पिता, तानि प्रकाशयिष्याम इति वाक्यशेषः। तत्र मन्त्राणामर्थः तिरोहितत्वात्प्रायेण दुर्विज्ञेयो भवतीति

तदर्थव्याख्यानाय ब्राह्मणं प्रवर्तते। तत्र यत्सप्तान्नानि मेधया तपसाजनयत्पितेत्यस्य कोऽर्थः? उच्यते इति --- हि-शब्देनैव व्याचष्टे प्रसिध्दार्थावद्योतकेन;

प्रसिध्दो ह्यस्य मन्त्रस्यार्थ इत्यर्थः; यदजनयदिति च अनुवादस्वरूपेण मन्त्रेण प्रसिध्दार्थतैव प्रकाशिता; अतः ब्राह्मणम् अविशङ्कयैवाह --- मेधया हि

तपसाजनयत्पितेति। ननु कथं प्रसिध्दता अस्यार्थस्येति, उच्यते --- जायादिकर्मान्तानां लोकफलसाधनानां पितृत्वं तावत्प्रत्यक्षमेव; अभिहितं च --- 'जाया मे

स्यात्' इत्यादिना। तत्र च दैवं वित्तं विद्या कर्म पुत्रश्च फलभूतानां लोकानां साधनं स्रष्टृत्वं प्रति इत्यभिहितम्; वक्ष्यमाणं च प्रसिध्दमेव। तस्माद्युक्तं वक्तुं

मेधयेत्यादि। षणा हि फलविषया प्रसिध्दैव च लोके; षणा च जायादीत्युक्तम् 'एतावान्वै कामः' इत्यनेन; ब्रह्मविद्याविषये च सर्वैकत्वात्कामानुपपत्तेः। तेन

अशास्त्रीयप्रज्ञातपोभ्यां स्वाभाविकाभ्यां जगत्स्रष्टृत्वमुक्तमेव भवति; स्थावरान्तस्य च अनिष्टफलस्य कर्मविज्ञाननिमित्तत्वात्। विवक्षितस्तु शास्त्रीय व

साध्यसाधनभावः, ब्रह्मविद्याविधित्सया तद्वैराग्यस्य विवक्षितत्वात् --- सर्वो ह्ययं व्यक्ताव्यक्तलक्षणः संसारोऽशुध्दोऽनित्यः साध्यसाधनरूपो दुःखोऽविद्याविषय

इत्येतस्माद्विरक्तस्य ब्रह्मविद्या आरब्धव्येति। तत्र अन्नानां विभागेन विनियोग उच्यते --- कमस्य साधारणमिति मन्त्रपदम्; तस्य व्याख्यानम् --- इदमेवास्य

तत्साधारणमन्नमित्युक्तम्; भोक्तृसमुदायस्य; किं तत्? यदिदमद्यते भुज्यते सर्वैः प्राणिभिरहन्यहनि, तत् साधारणं सर्वभोक्त्रर्थमकल्पयत्पिता सृष्ट्वा अन्नम्। स

य तत्साधारणं सर्वप्राणभृत्स्थितिकरं भुज्यमानमन्नमुपास्ते --- तत्परो भवतीत्यर्थः --- उपासनं हि नाम तात्पर्यं दृष्टं लोके 'गुरुमुपास्ते' 'राजानमुपास्ते' इत्यादौ

--- तस्मात् शरीरस्थित्यर्थान्नोपभोगप्रधानः नादृष्टार्थकर्मप्रधान इत्यर्थः; स वंभूतो न पाप्मनोऽधर्मात् व्यावर्तते --- न विमुच्यत इत्येतत्। तथा च मन्त्रवर्णः ---

'मोघमन्नं विन्दते' इत्यादिः; स्मृतिरपि --- 'नात्मार्थं पाचयेदन्नम्' 'अप्रदायैभ्यो यो भुङ्क्ते स्तेन व सः' 'अन्नादे भ्रूणहा माष्र्टि' इत्यादिः। कस्मात्पुनः पाप्मनो न

व्यावर्तते? मिश्रं ह्येतत् --- सर्वेषां हि स्वं तत् अप्रविभक्तं यत्प्राणिभिर्भुज्यते, सर्वभोज्यत्वादेव यो मुखे प्रक्षिप्यमाणोऽपि ग्रासः परस्य पीडाकरो दृश्यते --- ममेदं

स्यादिति हि सर्वेषां तत्राशा प्रतिबध्दा; तस्मात् न परमपीडयित्वा ग्रसितुमपि शक्यते। 'दुष्कृतं हि मनुष्याणाम्' इत्यादिस्मरणाच्च। गृहिणा वैश्वदेवाख्यमन्नं

यदहन्यहनि निरूप्यत इति केचित्। तन्न। सर्वभोक्तृसाधारणत्वं वैश्वदेवाख्यस्यान्नस्य न सर्वप्राणभृद्भुज्यमानान्नवत्प्रत्यक्षम्। नापि यदिदमद्यत इति तद्विषयं

वचनमनुकूलम्। सर्वप्राणभृद्भुज्यमानान्नान्तःपातित्वाच्च वैश्वदेवाख्यस्य युक्तं श्वचाण्डालाद्याद्यस्य अन्नस्य ग्रहणम्, वैश्वदेवव्यतिरेकेणापि

श्वचाण्डालाद्याद्यान्नदर्शनात्, तत्र युक्तं यदिदमद्यत इति वचनम्। यदि हि तन्न गृह्येत साधारशब्देन पित्रा असृष्टत्वाविनियुक्तत्वे तस्य प्रसज्येयाताम्। इष्यते हि

तत्सृष्टत्वं तद्विनियुक्तत्वं च सर्वस्यान्नजातस्य। न च वैश्वदेवाख्यं शास्त्रोक्तं कर्म कुर्वतः पाप्मनोऽविनिवृत्तिर्युक्ता। न च तस्य प्रतिषेधोऽस्ति। न च

मत्स्यबन्धनादिकर्मवत्स्वभावजुगुप्सितमेतत्, शिष्टनिरर््वत्यत्वात्, अकरणे च प्रत्यवायश्रवणात्। इतरत्र न प्रत्यवायोपपत्तेः, 'अहमन्नमन्नमदन्तमद््मि' इति

मन्त्रवर्णात्। द्वे देवानभाजयदिति मन्त्रपदम्; ये द्वे अन्ने सृष्ट्वा देवानभाजयत्, के ते द्वे इत्युच्यते --- हुतं च प्रहुतं च। हुतमित्यग्नौ हवनम्, प्रहुतं हुत्वा

बलिहरणम्। यस्मात् द्वे ते अन्ने हुतप्रहुते देवानभाजयत्पिता, तस्मात् तर्ह्यपि गृहिणः काले देवेभ्यो जुह्वति देवेभ्य इदमन्नमस्माभिर्दीयमानमिति मन्वाना

जुह्वति, प्रजुह्वति च हुत्वा बलिहरणं च कुर्वत इत्यर्थः। अथो अप्यन्य आहुः --- द्वे अन्ने पित्रा देवेभ्यः प्रत्ते न हुतप्रहुते, किं तर्हि दर्शपूर्णमासाविति।

द्वित्वश्रवणाविशेषात् अत्यन्तप्रसिध्दत्वाच्च हुतप्रहुते इति प्रथमः पक्षः। यद्यपि द्वित्वं हुतप्रहुतयोः संभवि, तथापि श्रौतयोरेव तु दर्शपूर्णमासयोर्देवान्नत्वं

प्रसिध्दतरम्, मन्त्रप्रकाशितत्वात्; गुणप्रधानप्राप्तौ च प्रधाने प्रथमतरा अवगतिः; दर्शपूर्णमासयोश्च प्राधान्यं हुतप्रहुतापेक्षया; तस्मात्तयोरेव ग्रहणं युक्तम् --- द्वे

देवानभाजयदिति। यस्माद्देवार्थमेते पित्रा प्रक्लृप्ते दर्शपूर्णमासाख्ये अन्ने, तस्मात् तयोर्देवार्थत्वाविघाताय नेष्टियाजुकः इष्टियजनशीलः; इष्टिशब्देन किल काम्या

इष्टयः; शातपथी इयं प्रसिध्दिः; ताच्छील्यप्रत्ययप्रयोगात्काम्येष्टियजनप्रधानो न स्यादित्यर्थः। पशुभ्य कं प्रायच्छदिति --- यत्पशुभ्य कं प्रायच्छत्पिता, किं

पुनस्तदन्नम्? तत्पयः। कथं पुनरवगम्यते पशवोऽस्यान्नस्य स्वामिन इत्यत आह --- पयो हि अग्रे प्रथमं यस्मात् मनुष्याश्च पशवश्च पय वोपजीवन्तीति; उचितं

हि तेषां तदन्नम्, अन्यथा कथं तदेवाग्रे नियमेनोपजीवेयुः। कथमग्रे तदेवोपजीवन्तीति उच्यते --- मनुष्याश्च पशवश्च यस्मात् तेनैवान्नेन वर्तन्ते अद्यत्वेऽपि,

यथा पित्रा आदौ विनियोगः कृतः तथा; तस्मात् कुमारं बालं जातं घृतं वा त्रैवर्णिका जातकर्मणि जातरूपसंयुक्तं प्रतिलेहयन्ति प्राशयन्ति; स्तनं वा

अनुधापयन्ति पश्चात् पाययन्ति यथासंभवम् अन्येषाम्; स्तनमेवाग्रे धापयन्ति मनुष्येभ्योऽन्येषां पशूनाम्। अथ वत्सं जातमाहुः कियत्प्रमाणो वत्स इत्येवं पृष्टाः

सन्तः --- अतृणाद इति --- नाद्यापि तृणमत्ति, अतीव बालः पयसैवाद्यापि वर्तत इत्यर्थः। यच्च अग्रे जातकर्मादौ घृतमुपजीवन्ति, यच्च इतरे पय व, तत्

सर्वथापि पय वोपजीवन्ति; घतस्यापि पयोविकारत्वात्पयस्त्वमेव। कस्मात्पुनः सप्तमं सत् पश्वन्नं चतुर्थत्वेन व्याख्यायते? कर्मसाधनत्वात्; कर्म हि

पयःसाधनाश्रयम् अग्निहोत्रादि; तच्च कर्म साधनं वित्तसाध्यं वक्ष्यमाणस्यान्नत्रस्य साध्यस्य, यथा दर्शपूर्णमासौ पूर्वोक्तावन्ने; अतः कर्मपक्षत्वात् कर्मणा सह

पिण्डीकृत्योपदेशः; साधनत्वाविशेषात् अर्थसंबन्धात् आनन्तर्यमकारणमिति च; व्याख्याने प्रतिपत्तिसौकर्याच्च --- सुखं हि नैरन्तर्येण व्याख्यातुं शक्यन्तेऽन्नानि

व्याख्यातानि च सुखं प्रतीयन्ते। तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेत्यस्य कोऽर्थ इत्युच्यते --- तस्मिन् पश्वन्ने पयसि, सर्वम्

अध्यात्माधिभूताधिदैवलक्षणं कृत्स्नं जगत् प्रतिष्ठितम् --- यच्च प्राणिति प्राणचेष्टावत्, यच्च न स्थावरं शैलादि। तत्र हि-शब्देनैव प्रसिध्दावद्योतकेन

व्याख्यातम्। कथं पयोद्रव्यस्य सर्वप्रतिष्ठात्वम्? कारणत्वोपपत्तेः; कारणत्वं च अग्निहोत्रादिकर्मसमवायित्वम्; अग्निहोत्राद्याहुतिविपरिणामात्मकं च

जगत्कृत्स्नमिति श्रुतिस्मृतिवादाः शतशो व्यवस्थिताः; अतो युक्तमेव हि-शब्देन व्याख्यानम्। यत्तद्ब्राह्मणान्तरेष्विदमाहुः -- संवत्सरं पयसा जुह्वदप पुनर्मृत्युं

जयतीति; संवत्सरेण किल त्रीणि षष्टिशतान्याहुतीनां सप्त च शतानि विंशतिश्चेति याजुष्मतीरिष्टका अभिसंपद्यमानाः संवत्सरस्य च अहोरात्राणि,

संवत्सरमग्ंनि प्रजापतिमाप्नुवन्ति; वं कृत्वा संवत्सरं जुह्वत् अपजयति पुनर्मृत्युम् --- इतः प्रेत्य देवेषु संभूतः पुनर्न म्रियत इत्यर्थः --- इत्येवं ब्राह्मणवादा

आहुः। न तथा विद्यात् न तथा द्रष्टव्यम्; यदहरेव जुहोति तदहः पुनर्मत्युमपजयति न संवत्सराभ्यासमपेक्षते; वं विद्वान्सन् --- यदुक्तम्, पयसि हीदं सर्वं

प्रतिष्ठितं पयआहुतिविपरिणामात्मकत्वात्सर्वस्येति, तत् --- केनैवाह्ना जगदात्मत्वं प्रतिपद्यते; तदुच्यते --- अपजयति पुनर्मृत्युं पुनर्मरणम्, सकृन्मृत्वा विद्वान्

शरीरेण वियुज्य सर्वात्मा भवति न पुनर्मरणाय परिच्छिन्नं शरीरं गृह्णातीत्यर्थः। कः पुनर्हेतुः, सर्वात्माप्त्या मृत्युमपजयतीति? उच्यते --- सर्वं समस्तं हि

यस्मात् देवेभ्यः सर्वेभ्यः अन्नाद्यम् अन्नमेव तदाद्यं च सायंप्रातराहुतिप्रक्षेपेण प्रयच्छति। तद्युक्तम् --- सर्वमाहुतिमयमात्मानं कृत्वा सर्वदेवान्नरूपेण सर्वैः देवैः

कात्मभावं गत्वा सर्वदेवमयो भूत्वा पुनर्न म्रियत इति। अथैतदप्युक्तं ब्राह्मणेन --- 'ब्रह्म वै स्वयंभु तपोऽतप्यत, तदैक्षत न वै तपस्यानन्त्यमस्ति हन्ताहं

भूतेष्वात्मानं जुहवानि भूतानि चात्मनीति, तत्सर्वेषु भूतेष्वात्मानं हुत्वा भूतानि चात्मनि सर्वेषां भूतानां श्रैष्ठयं स्वाराज्यमाधिपत्यं पर्येत्' इति। कस्मात्तानि न

क्षीयन्तेऽद्यमानानि सर्वदेति। यदा पित्रा अन्नानि सृष्ट्वा सप्त पृथक्पृथग्भोक्तृभ्यः प्रत्तानि, तदा प्रभृत्येव तैर्भोक्तृभिरद्यमानानि --- तन्निमित्तत्वात्तेषां स्थितेः ---

सर्वदा नैरन्तर्येण; कृतक्षयोपपत्तेश्च युक्तस्तेषां क्षयः; न च तानि क्षीयमाणानि, जगतोऽविभ्रष्टरूपेणैवावस्थानदर्शनात्; भवितव्यं च अक्षयकारणेन; तस्मात्

कस्मात्पुनस्तानि न क्षीयन्त इति प्रश्नः। तस्येदं प्रतिवचनम् --- पुरुषो वा अक्षितिः। यथा असौ पूर्वमन्नानां स्रष्टासीत्पिता मेधया जायादिसंबध्देन च

पाङ्क्तकर्मणा भोक्ता च तथा येभ्यो दत्तान्यन्नानि तेऽपि तेषामन्नानां भोक्तारोऽपि सन्तः पितर व --- मेधया तपसा च यतो जनयन्ति तान्यन्नानि।

तदेतदभिधीयते पुरुषो वै योऽन्नानां भोक्ता सः अक्षितिः अक्षयहेतुः। कथमस्याक्षितित्वमित्युच्यते --- सः हि यस्मात् इदं भुज्यमानं सप्तविधं कार्यकरणलक्षणं

क्रियाफलात्मकं पुनः पुनः भूयो भूयः जनयते उत्पादयति, धिया धिया तत्तत्कालभाविन्या तया तया प्रज्ञया, कर्मभिश्च वाङ्मनःकायचेष्टितैः; यत् यदि ह

यद्येतत्सप्तविधमन्नमुक्तं क्षणमात्रमपि न कुर्यात्प्रज्ञया कर्मभिश्च, ततो विच्छिद्येत भुज्यमानत्वात्सातत्येन क्षीयेत ह। तस्मात् यथैवायं पुरुषो भोक्ता अन्नानां

नैरन्तर्येण यथाप्रज्ञं यथाकर्म च करोत्यपि; तस्मात् पुरुषोऽक्षितिः, सातत्येन कर्तृत्वात्; तस्मात् भुज्यमानान्यप्यन्नानि न क्षीयन्त इत्यर्थः। अतः

प्रज्ञाक्रियालक्षणप्रबन्धारूढः सर्वो लोकः साध्यसाधनलक्षणः क्रियाफलात्मकः संहतानेकप्राणिकर्मवासनासंतानावष्टब्धत्वात् क्षणिकः अशुध्दः असारः

नदीस्रोतःप्रदीपसंतानकल्पः कदलीस्तम्भवदसारः फेनमायामरीच्यम्भःस्वप्नादिसमः तदात्मगतदृष्टीनामविकीर्यमाणो नित्यः सारवानिव लक्ष्यते;

तदेतद्वैराग्यार्थमुच्यते --- धिया धिया जनयते कर्मभिर्यध्दैतन्न कुर्यात्क्षीयेत हेति --- विरक्तानां ह्यस्मात् ब्रह्मविद्या आरब्धव्या चतुर्थप्रमुखेनेति। यो वैतामक्षितिं

वेदेति। वक्ष्यमाणान्यपि त्रीण्यन्नानि अस्मिन्नवसरे व्याख्यातान्येवेति कृत्वा तेषां याथात्म्यविज्ञानफलमुपसंह्रियते --- यो वा तामक्षितिम् अक्षयहेतुं यथोक्तं वेद ---

पुरुषो वा अक्षितिः स हीदमन्नं धिया धिया जनयते कर्मभिर्यध्दैतन्न कुर्यात्क्षीयेत हेति --- सोऽन्नमत्ति प्रतीकेनेत्यस्यार्थ उच्यते --- मुखं मुख्यत्वं प्राधान्यमित्येतत्,

प्राधान्येनैव, अन्नानां पितुः पुरुषस्याक्षितित्वं यो वेद, सोऽन्नमत्ति, नान्नं प्रति गुणभूतः सन्, यथा अज्ञः न तथा विद्वान् अन्नानामात्मभूतः --- भोक्तैव भवति न

भोज्यतामापद्यते। स देवानपिगच्छति स ऊर्जमुपजीवति --- देवानपिगच्छति देवात्मभावं प्रतिपद्यते, ऊर्जममृतं च उपजीवतीति यदुक्तम्, सा प्रशंसा;

नापूर्वार्थोऽन्योऽस्ति।

अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः । अथ यः प्राणापानयोः सन्धिः स व्यानो यो

व्यानः सा वाक् । तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ 3

(3) --- पाङ्क्तस्य कर्मणः फलभूतानि यानि त्रीण्यन्नान्युपक्षिप्तानि तानि कार्यत्वात् विस्तीर्णविषयत्वाच्च पूर्वेभ्योऽन्नेभ्यः पृथगुत्कृष्टानि; तेषां व्याख्यानार्थ उत्तरो

ग्रन्थ आ ब्राह्मणपरिसमाप्तेः। त्रीण्यात्मनेऽकुरुतेति कोऽस्यार्थ इत्युच्यते --- मनः वाक् प्राणः, तानि त्रीण्यन्नानि; तानि मनः वाचं प्राणं च आत्मने आत्मार्थम्

अकुरुत कृतवान् सृष्ट्वा आदौ पिता। तेषां मनसोऽस्तित्वं स्वरूपं च प्रति संशय इत्यत आह --- अस्ति तावन्मनः श्रोत्रादिबाह्यकरणव्यतिरिक्तम्; यत वं

प्रसिध्दम् --- बाह्यकरणविषयात्मसंबन्धे सत्यपि अभिमुखीभूतं विषयं न गृह्णाति, किं दृष्टवानसीदं रूपमित्युक्तो वदति --- अन्यत्र मे गतं मन आसीत्

सोऽहमन्यत्रमना आसं नादर्शम्, तथेदं श्रुतवासि मदीयं वच इत्युक्तः अन्यत्रमना अभूवम् नाश्रौषं न श्रुतवानस्मीति। तस्मात् यस्यासंनिधौ

रूपादिग्रहणसमर्थस्यापि सतः चक्षुरादेः स्वस्वविषयसंबन्धे रूपशब्दादिज्ञानं न भवति, यस्य च भावे भवति, तत् अन्यत् अस्ति मनो नामान्तःकरणं

सर्वकरणविषययोगीत्यवगम्यते। तस्मात्सर्वो हि लोको मनसा ह्येव पश्यति मनसा श्रृणोति, तद्व्यग्रत्वे दर्शनाद्यभावात्। अस्तित्वे सिध्दे मनसः

स्वरूपार्थमिदमुच्यते --- कामः स्त्रीव्यतिकराभिलाषादिः, संकल्पः प्रत्युपस्थितविषयविकल्पनं शुक्लनीलादिभेदेन, विचिकित्सा संशयज्ञानम्, श्रध्दा अदृष्टार्थेषु

कर्मसु आस्तिक्यबुध्दिः देवतादिषु च, अश्रध्दा तद्विपरीता बुध्दिः, धृतिः धारणं देहाद्यवसादे उत्तम्भनम्, अधृतिः तद्विपर्ययः, ह्रीः लज्जा, धीः प्रज्ञा, भीः भयम्

इत्येतदेवमादिकं सर्वं मन व; मनसोऽन्तःकरणस्य रूपाण्येतानि। मनोऽस्तित्वं प्रत्यन्यच्च कारणमुच्यते --- तस्मान्मनो नामास्त्यन्तःकरणम्, यस्माच्चक्षुषो

ह्यगोचरे पृष्ठतोऽप्युपस्पृष्टः केनचित् हस्तस्यायं स्पर्शः जानोरयमिति विवेकेन प्रतिपद्यते; यदि विवेककृत् मनो नाम नास्ति तर्हि त्वङ्मात्रेण कुतो

विवेकप्रतिपत्तिः स्यात्; यत्तत् विवेकप्रतिपत्तिकारणं तन्मनः। अस्ति तावन्मनः, स्वरूपं च तस्याधिगतम्। त्रीण्यन्नानीह फलभूतानि कर्मणां मनोवाक्प्राणाख्यानि

अध्यात्ममधिभूतमधिदैवं च व्याचिख्यासितानि। तत्र आध्यात्मिकानां वाङ्मनःप्राणानां मनो व्याख्यातम्। अथेदानीं वाग्वक्तव्येत्यारम्भः --- यः कश्चित् लोके

शब्दो ध्वनिः ताल्वादिव्यङ्गयः प्राणिभिः वर्णादिलक्षणः इतरो वा वादित्रमेधादिनिमित्तः सर्वो ध्वनिः वागेव सा। इदं तावद्वाचः स्वरूपमुक्तम्। अथ तस्याः

कार्यमुच्यते --- षा वाक् हि यस्मात् अन्तम् अभिधेयावसानम् अभिधेयनिर्णयम् आयत्ता अनुगता। षा पुनः स्वयं नाभिधेयवत् प्रकाश्या अभिधेयप्रकाशिकैव

प्रकाशात्मकत्वात् प्रदीपादिवत्; न हि प्रदीपादिप्रकाशः प्रकाशान्तरेण प्रकाश्यते; तद्वत् वाक् प्रकाशिकैव स्वयं न प्रकाश्या --- इति अनवस्थां श्रुतिः परिहरति -

-- षा हि न प्रकाश्या, प्रकाशकत्वमेव वाचः कार्यमित्यर्थः। अथ प्राण उच्यते --- प्राणः मुखनासिकासंचार्या हृदयवृत्तिः प्रणयनात्प्राणः,

अपनयान्मूत्रपुरीषादेरपानः अधोवृत्तिः आ नाभिस्थानः, व्यानः व्यायमनकर्मा व्यानः प्राणापनयोः संधिः वीर्यवत्कर्महेतुश्च, उदानः उत्कर्षर्ोध्वगमनादिहेतुः

आपादतलमस्तकस्थान ऊर्ध्ववृत्तिः, समान समं नयनाद्भुक्तस्य पीतस्य च कोष्ठस्थानोऽन्नपक्ता, अन इत्येषां वृत्तिविशेषाणां सामान्यभूता

सामान्यदेहचेष्टाभिसंबन्धिनी वृत्तिः --- वं यथोक्तं प्राणादिवृत्तिजातमेतत्सर्वं प्राण व। प्राण इति वृत्तिमानाध्यात्मिकः अन उक्तः; कर्म च अस्य

वृत्तिभेदप्रदर्शनेनैव व्याख्यातम्; व्याख्यातान्याध्यात्मिकानि मनोवाक्प्राणाख्यानि अन्नानि; तन्मय तद्विकारः प्राजापत्यैरेतैर्वाङ्मनःप्राणैरारब्धः। कोऽसावयं

कार्यकरणसंघातः? आत्मा पिण्डः आत्मस्वरूपत्वेनाभिमतोऽविवेकिभिः --- अविशेषेणैतन्मय इत्युक्तस्य विशेषेण वाङ्मयो मनोमयः पाणमय इति स्फुटीकरणम्।

तेषामेव प्राजापत्यानामन्नानामाधिभौतिको विस्तारोऽभिधीयते ---

या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति यत्साम स

उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ 4

(4) --- त्रयो लोकाः भुर्भुवःस्वरित्याख्याः त व वाङ्मनःप्राणाः; तत्र विशेषः --- वागेवायं लोकः, मनोऽन्तरिक्षलोकः, प्राणोऽसौ लोकः।

अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानँ्स्तानि करोत्येतस्य

हेतोर्व्यानमेवोद्गीथमुपासीत ॥ 5

(5 -- 7) --- तथा त्रयो वेदा इत्यादीनि वाक्यानि

ज्वर्थानि।

अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति प्राण वोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह गिर इत्याचक्षतेऽन्नं थमन्ने हीदँ्सर्वँ्स्थितम् ॥ 6

(5 -- 7) --- तथा त्रयो वेदा इत्यादीनि वाक्यानि

ज्वर्थानि।

द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य वोद्वायुर्गीरग्निस्थँ् सामवेद वोद्यजुर्वेदो गीर्

ग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य तान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ 7

(5 -- 7) --- तथा त्रयो वेदा इत्यादीनि वाक्यानि

ज्वर्थानि।

अथ खल्वाशीः समृध्दिरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ 8

(8) --- विज्ञातं विजिज्ञास्यम् अविज्ञातम् त व; तत्र विशेषः यत्ंकिच विज्ञातं विस्पष्टं ज्ञातं वाचस्तद्रूपम्; तत्र स्वयमेव हेतुमाह --- वाक् हि विज्ञाता,

प्रकाशात्मकत्वात्; कथमविज्ञाता भवेत् या अन्यानपि विज्ञापयति; 'वाचैव सम्राड्बन्धुः प्रज्ञायते' इति हि वक्ष्यति। वाग्विशेषविद इदं फलमुच्यते --- वागेव नं

यथोक्तवाग्विभूतिविदं तत् विज्ञातं भूत्वा अवति पालयति, विज्ञातरूपेणैवास्यान्नं भोज्यतां प्रतिपद्यत इत्यर्थ।

संयामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामधावेत् ॥ 9

(9) --- तथा यत्ंकिच विजिज्ञास्यम्, विस्पष्टं ज्ञातुमिष्टं विजिज्ञास्यम्, तत्सर्वं मनसो रूपम्; मनः हि यस्मात् संदिह्यमानाकारत्वाद्विजिज्ञास्यम्।

पूर्ववन्मनोविभूतिविदः फलम् --- मन नं तत् विजिज्ञास्यं भूत्वा अवति विजिज्ञास्यस्वरूपेणैवान्नत्वमापद्येत।

येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्तँ् स्तोममुपधावेत् ॥ 10

(10) --- तथा यत्ंकिच अविज्ञातं विज्ञानागोचरं न च संदिह्यमानम्, प्राणस्य तद्रूपम्; प्राणो ह्यविज्ञातः अविज्ञातरूपः हि यस्मात् प्राणः --- अनिरुक्तश्रुतेः।

विज्ञातविजिज्ञास्याविज्ञातभेदेन वाङ्मनःप्राणविभागे स्थिते त्रयो लोका इत्यादयो वाचनिका व। सर्वत्र विज्ञातादिरूपदर्शनाद्वचनादेव नियमः स्मर्तव्यः। प्राण नं

तद्भूत्वावति --- अविज्ञातरूपेणैवास्य प्राणोऽन्नं भवतीत्यर्थः। शिष्यपुत्रादिभिः संदिह्यमानाविज्ञातोपकारा अप्याचार्यपित्रादयो दृश्यन्ते; तथा मनःप्राणयोरपि

संदिह्यमानाविज्ञातयोरन्नत्वोपपत्तिः। व्याख्यातो वाङ्मनःप्राणानामाधिभौतिको विस्तारः; अथायमाधिदैविकार्थ आरम्भः ---

यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ 11

(11) --- तस्यै तस्याः वाचः प्रजापतेरन्नत्वेन प्रस्तुतायाः पृथिवी शरीरं बाह्य आधारः, ज्योतिरूपं प्रकाशात्मकं करणं पृथिव्या आधेयभूतम् अयं पार्थिवोऽग्निः।

द्विरूपा हि प्रजापतेः वाक् कार्यं आधारः अप्रकाशः, करणं च आधेयं प्रकाशः तदुभयं पृथिव्यग्नी वागेव प्रजापतेः। तत् तत्र यावत्येव यावत्परिमाणैव

अध्यात्माधिभूतभेदभिन्ना सती वाग्भवति, तत्र सर्वत्र आधारत्वेन पृथिवी व्यवस्थिता तावत्येव भवति कार्यभूता; तावानयमग्निः आधेयः --- करणरूपो

ज्योतीरूपेण पृथिवीमनुप्रविष्टस्तावानेव भवति। समानमुत्तरम्।

आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति

12 ॥ इति तृतीयाः खण्डः ॥ 3

(12) --- अथैतस्य प्राजांपत्यान्नोक्तस्यैव मनसः द्यौः द्युलोकः शरीरं कार्यम् आधारः, ज्योतिरूपं करणम् आधेयः असावादित्यः। तत् तत्र

यावत्परिमाणमेवाध्यात्ममधिभूतं वा मनः, तावती तावद्विस्तारा तावत्परिमाणा मनसो ज्योतीरूपस्य करणस्य आधारत्वेन व्यवस्थिता द्यौः; तावानसावादित्यो

ज्योतीरूपं करणमाधेयम्; तावग्न्यादित्यौ वाङ्मनसे आधिदैविके मातापितरौ मिथुनं मैथुन्यम् इतरेतरसंसर्गं समैतां समगच्छेताम् --- मनसा आदित्येन प्रसूतं

पित्रा, वाचा अग्निना मात्रा प्रकाशितं कर्म करिष्यामीति --- अन्तरा रोदस्योः। ततः तयोरेव संगमनात् प्राणो वायुरजायत परिस्पन्दाय कर्मणे। यो जातः स

इन्द्रः परमेश्वरः; न केवलमिन्द्र व, असपत्नः अविद्यमानः सपत्नो यस्य; कः पुनः सपत्नो नाम? द्वितीयो वै प्रतिपक्षत्वेनोपगतः स द्वितीयः सपत्न इत्युच्यते।

तेन द्वितीयत्वेऽपि सति वाङ्मनसे न सपत्नत्वं भजेते; प्राणं प्रति गुणभावोपगते व हि ते अध्यात्ममिव। तत्र प्रासङ्गिकासपत्नविज्ञानफलमिदम् --- नास्य

विदुषः सपत्नः प्रतिपक्षो भवति, य वं यथोक्तं प्राणम् असपत्नं वेद।

ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ 1

(13) --- अथैतस्य प्रकृतस्य प्राजापत्यान्नस्य प्राणस्य, न प्रजोक्तस्य अनन्तरनिर्दिष्टस्य, आपः शरीरं कार्यं करणाधारः; पूर्ववत् ज्योतीरूपमसौ चन्द्रः; तत्र

यावानेव प्राणः यावत्परिमाणः अध्यात्मादिभेदेषु, तावद्व्याप्तिमत्य आपः तावत्परिमाणाः; तावानसौ चन्द्र अबाधेयः तास्वप्स्वनुप्रविष्टः करणभूतः अध्यात्ममधिभूतं

च तावद्व्याप्तिमानेव। तान्येतानि पित्रा पाङ्क्तेन कर्मणा सृष्टानि त्रीण्यन्नानि वाङ्मनः प्राणाख्यानि; अध्यात्ममधिभूतं च जगत्समस्तम् तर्ैव्याप्तम्;

नैतेभ्योऽन्यदतिरिक्तं किंचिदस्ति कार्यात्मकं करणात्मकं वा। समस्तानि त्वेतानि प्रजापतिः त ते वाङ्मनःप्राणाः सर्व व समाः तुल्याः व्याप्तिमन्तः

यावत्प्राणिगोचरं साध्यात्माधिभूतं व्याप्य व्यवस्थिताः; अत वानन्ता यावत्संसारभाविनो हि ते। न हि कार्यकरणप्रत्याख्यानेन संसारोऽवगम्यते; कार्यकरणात्मका

हि त इत्युक्तम्। स यः कश्चित् ह तान् प्रजापतेरात्मभूतान् अन्तवतः परिच्छिन्नान् अध्यात्मरूपेण वा अधिभूतरूपेण वा उपास्ते, स च तदुपासनानुरूपमेव

फलम् अन्तवन्तं लोकं जयति, परिच्छिन्न व जायते, नैतेषामात्मभूतो भवतीत्यर्थः। अथ पुनः यः ह ताननन्तान् सर्वात्मकान् सर्वप्राण्यात्मभूतान् अपरिच्छिन्नान्

उपास्ते, सोऽनन्तमेव लोकं जयति। पिता पाङ्क्तेन कर्मणा सप्तान्नानि सृष्ट्वा त्रीण्यन्नान्यात्मार्थमकरोदित्युक्तम्; तान्येतानि पाङ्क्तकर्मफलभूतानि व्याख्यातानि;

तत्र कथं पुनः पाङ्क्तस्य कर्मणः फलेतानीति उच्यते --- यस्मात्तेष्वपि त्रिष्वन्नेषु पाङ्क्तता अवगम्यते, वित्तकर्मणोरपि तत्र संभवात्; तत्र पृथिव्यग्नी माता,

दिवादित्यौ पिता, योऽयमनयोरन्तरा प्राणः स प्रजेति व्याख्यातम्। तत्र वित्तकर्मणी संभावयितव्ये इत्यारम्भः ---

देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशँ्स्ते छन्दोभिरच्छादयन्यदेभिरच्छादयँ् स्तच्छन्दसां छन्दस्त्वम् ॥ 2

(14) --- स ष संवत्सरः --- योऽयं त्र्यन्नात्मा प्रजापतिः प्रकृतः, स ष संवत्सरात्मना विशेषतो निर्दिश्यते। षोडशकलः षोडश कला अवयवा अस्य सोऽयं

षोडशकलः संवत्सरः संवत्सरात्मा कालरूपः। तस्य च कालात्मनः प्रजापतेः रात्रय व अहोरात्राणि --- तिथय इत्यर्थः --- पञ्चदश कलाः। ध्रुवैव नित्यैव

व्यवस्थिता अस्य प्रजापतेः षोढशी षोडशानां पूरणी कला। रात्रिभिरेव तिथिभिः कलोक्ताभिः आपूर्यते च अपक्षीयते च प्रतिपदाद्याभिर्हि चन्द्रमाः प्रजापतिः

शुक्लपक्ष आपूर्यते कलाभिरुपचीयमानाभिर्वर्धते यावत्संपूर्णमण्डलः पौर्णमास्याम्; ताभिरेवापचीयमानाभिः कलाभिरपक्षीयते कृष्णपक्षे यावध्द्रुवैका कला

व्यवस्थिता अमावास्यायाम्। स प्रजापतिः कालात्मा अमावास्याम् अमावास्यायाम् रात्रिं रात्रौ या व्यवस्थिता ध्रुवा कलोक्ता तया षोडश्या कलया सर्वमिदं

प्राणभृत् प्राणिजातम् अनुप्रविश्य --- यदपः पिबति यच्चौषधीरश्नाति तत्सर्वमेव ओषध्यात्मना सर्वं व्याप्य --- अमावास्यां रात्रिमवस्थाय ततोऽपरेद्युः प्रातर्जायते

द्वितीयया कलया संयुक्तः। वं पाङक्तात्मकोऽसौ प्रजापतिः --- दिवादित्यौ मनः पिता, पृथिव्यग्नी वाक् जाया माता, तयोश्च प्राणः प्रजा, चान्द्रमस्यस्तिथयः

कला वित्तम् --- उपचयापचयधर्मित्वात् वित्तवत्; तासां च कलानां कालावयवानां जगत्परिणामहेतुत्वं कर्म; वमेष कृत्स्नः प्रजापतिः --- जाया मे स्यात्, अथ

प्रजायेय, अथ वित्तं मे स्यात्, अथ कर्म कुर्वीय --- इत्येषणानुरूप व पाङ्क्तस्य कर्मणः फलभूतः संवृत्तः; कारणानुविधायि हि कार्यमिति लोकेऽपि स्थितिः।

यस्मादेष चन्द्र तां रात्रिं सर्वप्राणिजातमनुप्रविष्टो ध्रुवया कलया वर्तते, तस्माध्देतोः ताममावास्यां रात्रिं प्राणभृतः प्राणिनः प्राणं न विच्छिन्द्यात् --- प्राणिनं न

प्रमापयेदित्येतत् --- अपि कृकलासस्य --- कृकलासो हि पापात्मा स्वभावेनैव हिंस्यते प्राणिभिः दृष्टोऽप्यमङ्गल इति कृत्वा। ननु प्रतिषिध्दैव प्राणिहिंसा

'अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः' इति; बाढं प्रतिषिध्दा, तथापि न अमावास्याया अन्यत्र प्रतिप्रसवार्थं वचनं हिंसायाः कृकलासविषये वा, किं तर्हि तस्याः

सोमदेवताया अपचित्यै पूजार्थम्।

तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि । ते नु विदित्वोर्ध्वा

चः साम्नो यजुषः स्वरमेव प्राविशन् ॥ 3

(15) --- यो वै परोक्षाभिहितः संवत्सरः प्रजापतिः षोडशकलः, स नैव अत्यन्तं परोक्षो मन्तव्यः, यस्मादयमेव स प्रत्यक्ष

उपलभ्यते; कोऽसावयम्? यो यथोक्तं त्र्यन्नात्मकं प्रजापतिमात्मभूतं वेत्ति स वंवित्पुरुषः; केन सामान्येन प्रजापतिरिति तदुच्यते

--- तस्य वंविदः पुरुषस्य गवादिवित्तमेव पञ्चदश कलाः, उपचयापचयधर्मित्वात् --- वित्तसाध्यं च कर्म; तस्य कृत्स्नतायै ---

आत्मैव पिण्ड व अस्य विदुषः षोडशी कला ध्रुवस्थानीया; स चन्द्रवत् वित्तेनैव आपूर्यते च अपक्षीयते च; तदेतत् लोके

प्रसिध्दम्; तदेतत् नभ्यम् नाभ्यै हितं नभ्यम् नार्भि वा अर्हतीति --- किं तत्? यदयं योऽयम् आत्मा पिण्डः; प्रधिः वित्तं

परिवारस्थानीयं बाह्यम् --- चक्रस्येवारनेम्यादि। तस्मात् यद्यपि सर्वज्यानिं सर्वस्वापहरणं जीयते हीयते ग्लानिं प्राप्नोति,

आत्मना चक्रनाभिस्थानीयेन चेत् यदि जीवति, प्रधिना बाह्येन परिवारेण अयम् अगात् क्षीणोऽयम् --- यथा चक्रमरनेमिविमुक्तम्

--- वमाहुः; जीवंश्चेदरनेमिस्थानीयेन वित्तेन पुनरुपचीयत इत्यभिप्रायः। एवं पाङ्क्तेन दैववित्तविद्यासंयुक्तेन कर्मणा त्र्यन्नात्मकः

प्रजापतिर्भवतीति व्याख्यातम्; अनन्तरं च जायादिवित्तं परिवारस्थानीयमित्युक्तम्। तत्र पुत्रकर्मापरविद्यानां

लोकप्राप्तिसाधनत्वमात्रं सामान्येनावगतम्; न पुत्रादीनां लोकप्राप्तिफलं प्रति विशेषसंबन्धनियमः। सोऽयं पुत्रादीनां साधनानां

साध्यविशेषसंबन्धो वक्तव्य इत्युत्तरकण्डिका प्रणीयते ---

यदा वा

चमाप्नोत्योमित्येवातिस्वरत्येवँ् सामैवं यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ॥ 4

(16) --- अथेति वाक्योपन्यासार्थः। त्रयः --- वावेत्यवधारणार्थः --- त्रय व शास्त्रोक्तसाधनार्हा लोकाः, न न्यूना नाधिका वा; के त इत्युच्यते --- मनुष्यलोकः

पितृलोको देवलोक इति। तेषां सोऽयं मनुष्यलोकः पुत्रेणैव साधनेन जय्यः जेतव्यः साध्यः --- यथा च पुत्रेण जेतव्यस्तथोत्तरत्र वक्ष्यामः --- नान्येन कर्मणा,

विद्यया वेति वाक्यशेषः। कर्मणा अग्निहोत्रादिलक्षणेन केवलेन पितृलोको जेतव्यः, न पुत्रेण नापि विद्यया। विद्यया देवलोकः, न पुत्रेण नापि कर्मणा। देवलोको

वै लोकानां त्रयाणां श्रेष्ठः प्रशस्यतमः; तस्मात् तत्साधनत्वात् विद्यां प्रशंसन्ति।

स य तदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरँ् स्वरममृतमभयं प्रवशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ 5 ॥ इति चतुर्थ

खण्डः ॥ 4

(17) --- एवं साध्यलोकत्रयफलभेदेन विनियुक्तानि पुत्रकर्मविद्याख्यानि त्रीणि साधनानि; जाया तु पुत्रकर्मार्थत्वान्न पृथक्साधनमिति पृथक् नाभिहिता; वित्तं च

कर्मसाधनत्वान्न पृथक्साधनम्; विद्याकर्मणोर्लोकजयहेतुत्वं स्वात्मप्रतिलाभेनैव भवतीति प्रसिध्दम्; पुत्रस्य तु अक्रियात्मकत्वात् केन प्रकारेण लोकजयहेतुत्वमिति

न ज्ञायते; अतस्तद्वक्तव्यमिति अथ अनन्तरमारभ्यते --- संप्रतिः संप्रदानम्; संप्रतिरिति वक्ष्यमाणस्य कर्मणो नामधेयम्; पुत्रे हि स्वात्मव्यापारसंप्रदानं करोति

अनेन प्रकारेण पिता, तेन संप्रत्तिसंज्ञकमिदं कर्म। तत् कस्मिन्काले कर्तव्यमित्याह --- स पिता यदा यस्मिन्काले प्रैष्यन् मरिष्यन् मरिष्यामीत्यरिष्टादिदर्शनेन

मन्यते, अथ तदा पुत्रमाहूयाह --- त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति। स वमुक्तः पुत्रः प्रत्याह; स तु पूर्वमेवानुशिष्टो जानाति मयैतत्कर्तव्यमिति; तेनाह --- अहं

ब्रह्म अहं यज्ञः अहं लोक इति तद्वाक्यत्रयम्। तस्यार्थस्तिरोहित इति मन्वाना श्रुतिर्व्याख्यानाय प्रवर्तते --- यद्वै किंच यत्ंकिच अवशिष्टम् अनूक्तम्

अधीतमनधीतं च, तस्य सर्वस्यैव ब्रह्मेत्येतस्मिन्पदे कता कत्वम्; योऽध्ययनव्यापारो मम कर्तव्य आसीदेतावन्तं कालं वेदविषयः, सः इथ ऊर्ध्वं त्वं ब्रह्म

त्वत्कर्तृकोऽस्त्वित्यर्थः। तथा ये वै के च यज्ञा अनुष्ठेयाः सन्तो मया अनुष्ठिताश्चाननुष्ठिताश्च, तेषां सर्वेषां यज्ञ इत्येतस्मिन्पद कता कत्वम्; मत्कर्तृका यज्ञा

य आसन्, ते इत ऊर्ध्वं त्वं यज्ञः त्वत्कर्तृका भवन्त्वित्यर्थः। ये वै के च लोका मया जेतव्याः सन्तो जिता अजिताश्च, तेषां सर्वेषां लोक इत्येतस्मिन्पद कता;

इत ऊर्ध्वं त्वं लोकः त्वया जेतव्यास्ते। इत ऊर्ध्वं मया अध्ययनयज्ञलोकजयकर्तव्यक्रतुस्त्वयि समर्पितः, अहं तु मुक्तोऽस्मि कर्तव्यताबन्धनविषयात्क्रतोः। स च

सर्वं तथैव प्रतिपन्नवान्पुत्रः अनुशिष्टत्वात्। तत्र इमं पितुरभिप्रायं मन्वाना आचष्टे श्रुतिः --- तावत् तत्परिमाणं वै इदं सर्वम् --- यद्गृहिणा कर्तव्यम्, यदुत

वेदा अध्येतव्याः, यज्ञा यष्टव्याः, लोकाश्च जेतव्याः; तन्मा सर्वं सन्नयम् --- सर्वं हि इमं भारं मदधीनं मत्तोऽपच्छिद्य आत्मनि निधाय इतः अस्माल्लोकात् मा

माम् अभुनजत् पालयिष्यतीति --- लृडर्थे लङ्, छन्दसि कालनियमाभावात्। यस्मादेवं संपन्नः पुत्रः पितरम् अस्माल्लोकात्कर्तव्यताबन्धनतो मोचयिष्यति,

तस्मात्पुत्रमनुशिष्टं लोक्यं लोकहितं पितुः आहुर्ब्राह्मणाः। अत व ह्येनं पुत्रमनुशासति --- लोक्योऽयं नः स्यादिति --- पितरः। स पिता यदा यस्मिन्काले वंवित्

पुत्रसमर्पितकर्तव्यताक्रतुः अस्माल्लोकात् प्रैति म्रियते, अथ तदा भिरेव प्रकृतैर्वाङ्मनःप्राणैः पुत्रमाविशति पुत्रं व्याप्नोति। अध्यात्मपरिच्छेदहेत्वपगमात्

पितुर्वाङ्मनःप्राणाः स्वेन आधिदैविकेन रूपेण पृथिव्यग्न्याद्यात्मना भिन्नघटप्रदीपप्रकाशवत् सर्वम् आविशन्ति; तैः प्राणैः सह पितापि आविशति

वाङ्मनःप्राणात्मभावित्वात्पितुः; अहमस्म्यनन्ता वाङ्मनःप्राणा अध्यात्मादिभेदविस्ताराः --- इत्येवंभावितो हि पिता; तस्मात् प्राणानुवृत्तित्वं पितुर्भवतीति

युक्तमुक्तम् --- भिरेव प्राणैः सह पुत्रमाविशतीति; सर्वेषां ह्यसावात्मा भवति पुत्रस्य च। तदुक्तं भवति --- यस्य पितुरेवमनुशिष्टः पुत्रो भवति सोऽस्मिन्नेव लोके

वर्तते पुत्ररूपेण नैव मृतो मन्तव्य इत्यर्थः; तथा च श्रुत्यन्तरे --- 'सोऽस्यायमितर आत्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते' इति। अथेदानीं पुत्रनिर्वचनमाह --- स

पुत्रः यदि कदाचित् अनेन पित्रा अक्ष्णया कोणच्छिद्रतोऽन्तरा अकृतं भवति कर्तव्यम्, तस्मात् कर्तव्यतारूपात्पित्रा अकृतात् सर्वस्माल्लोकप्राप्तिप्रतिबन्धरूपात्

पुत्रो मुञ्चति मोचयति तत्सर्वं स्वयमनुतिष्ठन्पूरयित्वा; तस्मात् पूरणेन त्रायते स पितरं यस्मात्, तस्मात्, पुत्रो नाम; इदं तत्पुत्रस्य पुत्रत्वम् --- यत्पितुश्छिद्रं

पूरयित्वा त्रायते। स पिता वंविधेन पुत्रेण मृतोऽपि सन् अमृतः अस्मिन्नेव लोके प्रतितिष्ठति वमसौ पिता पुत्रेणेमं मनुष्यलोकं जयति; न तथा विद्याकर्मभ्यां

देवलोकपितृलोकौ, स्वरूपलाभसत्तामात्रेण; न हि विद्याकर्मणी स्वरूपलाभव्यतिरेकेण पुत्रवत् व्यापारान्तरापेक्षया लोकजयहेतुत्वं प्रतिपद्येते। अथ कृतसंप्रत्तिकं

पितरम् नम् ते वागादयः प्राणाः दैवाः हैरण्यगर्भाः अमृताः अमरणधर्माण आविशन्ति।

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीथ ष प्रणव ओमिति ह्येष स्वरन्नेति ॥ 1

(18) --- कथमिति वक्ष्यति --- पृथिव्यै चैनमित्यादि। वं पुत्रकर्मापरविद्यानां मनुष्यलोकपितृलोकदेवलोकसाध्यार्थता प्रदर्शिता श्रुत्या स्वयमेव; अत्र

केचिद्वावदूकाः श्रुत्युक्तविशेषार्थानभिज्ञाः सन्तः पुत्रादिसाधनानां मोक्षार्थतां वदन्ति; तेषां मुखापिधानं श्रुत्येदं कृतम् --- जाया मे स्यादित्यादि पाङ्क्तं काम्यं

कर्मेत्युपक्रमेण, पुत्रादीनां च साध्यविशेषविनियोगोपसंहारेण च; तस्मात्

णश्रुतिरविद्वद्विषया न परमात्मविद्विषयेति सिध्दम्; वक्ष्यति च --- 'किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः' इति।

केचित्तु पितृलोकदेवलोकजयोऽपि पितृलोकदेवलोकाभ्यां व्यावृत्तिरेव; तस्मात् पुत्रकर्मापरविद्याभिः समुच्चित्यानुष्ठिताभिः त्रिभ्य

तेभ्यो लोकेभ्यो व्यावृत्तः परमात्मविज्ञानेन मोक्षमधिगच्छतीति परम्परया मोक्षार्थान्येव पुत्रादिसाधनानि इच्छन्ति; तेषामपि

मुखापिधानाय इयमेव श्रुतिरुत्तरा कृतसंप्रक्तिकस्य पुत्रिणः कर्मिणः त्र्यन्नात्मविद्याविदः फलप्रदर्शनाय प्रवृत्ता। न च इदमेव फलं

मोक्षफलमिति शक्यं वक्तुम्, त्र्यन्नसंबन्धात् मेधातपःकार्यत्वाच्चान्नानाम् पुनः पुनर्जनयत इति दर्शनात्, 'यध्दैतन्न कुर्यात्क्षीयेत ह'

इति च क्षयश्रवणात्, शरीरम् ज्योतीरूपमिति च कार्यकरणत्वोपपत्तेः, 'त्रयं वा इदम्' इति च नामरूपकर्मात्मकत्वेनोपसंहारात्।

न च इदमेव साधनत्रयं संहतं सत् कस्यचिन्मोक्षार्थं कस्यचित् त्र्यन्नात्मफलमित्यस्मादेव वाक्यादवगन्तुं शक्यम्, पुत्रादिसाधनानां

त्र्यन्नात्मफलदर्शनेनैव उपक्षीणत्वाद्वाक्यस्य। पृथिव्यै पृथिव्याः च नम् अग्नेश्च दैवी अधिदैवात्मिका वाक् नं कृतसंप्रत्तिकम्

आविशति; सर्वेषां हि वाच उपादानभूता दैवी वाक् पृथिव्यग्निलक्षणा; सा ह्याध्यात्मिकासङ्गादिदोषैर्निरुध्दा। विदुषस्तद्दोषापगमे

आवरणभङ्ग इवोदकं प्रदीपप्रकाशवच्च व्याप्नोति; तदेतदुच्यते --- पृथिव्या अग्नेश्चैनं दैवी वागाविशतीति। सा च दैवी वाक्

अनृतादिदोषरहिता शुध्दा, यया वाचा दैव्या यद्यदेव आत्मने परस्मै वा वदति तत्तत् भवति --- अमोघा अप्रतिबध्दा अस्य

वाग्भवतीत्यर्थः।

एतमु वाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच रश्मीँ्स्तवं पर्यावर्तयाद्बहवो वै ते भविष्यन्तीत्यधिदैवतम् ॥ 2

(19) --- तथा दिवश्चैनमादित्याच्च दैवं मन आविशति --- तच्च दैवं मनः, स्वभावनिर्मलत्वात्; येन मनसा असौ आनन्द्येव

भवति सुख्येव भवति; अथो अपि न शोचति, शोकादिनिमित्तासंयोगात्।

अथाध्यात्मं य धायं मुख्यः प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ 3

(20) --- तथा अदभ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति। स वै दैवः प्राणः किंलक्षण इत्युच्यते --- यः संचरन् प्राणिभेदेषु

असंचरन् समष्टिव्यष्टिरूपेण --- अथवा संचरन् जङ्गमेषु असंचरन्स्थावरेषु --- न व्यथते न दुःखनिमित्तेन भयेन युज्यते;

अथो अपि न रिष्यति न विनश्यति न हिंसामापद्यते। सः --- यो यथोक्तमेवं वेत्ति त्र्यन्नात्मदर्शनं सः --- सर्वेषां भूतानामात्मा

भवति, सर्वेषां भूतानां प्राणो भवति, सर्वेषां भूतानां मनो भवति, सर्वेषां भूतानां वाग्भवति --- इत्येवं सर्वभूतात्मतया सर्वज्ञो

भवतीत्यर्थः --- सर्वकृच्च। यथैषा पूर्वसिध्दा हिरण्यगर्भदेवता वमेव नास्य सर्वज्ञत्वे सर्वकृत्त्वे वा क्वचित्प्रतिघातः; स इति

दार्ष्टान्तिकनिर्देशः। किंच यथैतां हिरण्यगर्भदेवताम् इज्यादिभिः सर्वाणि भूतान्यवन्ति पालयन्ति पूजयन्ति, वं ह वंविदं सर्वाणि

भूतान्यवन्ति --- इज्यादिलक्षणां पूजां सततं प्रयुञ्जत इत्यर्थः। अथेदमाशङ्क्यते --- सर्वप्राणिनामात्मा भवतीत्युक्तम्; तस्य च

सर्वप्राणिकार्यकरणात्मत्वे सर्वप्राणिसुखदुःखैः संबध्येतेति --- तन्न। अपरिच्छन्नबुध्दित्वात् --- परिच्छिन्नात्मबुध्दीनां ह्याक्रोशादौ

दुःखसंबन्धो दृष्टः ---, अनेनाहमाक्रुष्ट इति; अस्य तु सर्वात्मनो य आक्रुश्यते यश्चाक्रोशति तयोरात्मत्वबुध्दिविशेषाभावात् न

तन्निमित्तं दुःखमुपपद्यते। मरणदुःखवच्च निमित्ताभावात् --- यथा हि कस्ंमिश्चिन्मृते कस्यचिद्दुःखमुत्पद्यते --- ममासौ पुत्रो

भ्राता चेति --- पुत्रादिनिमित्तम्, तन्निमित्ताभावे तन्मरणदर्शिनोऽपि नैव दुःखमुपजायते, तथा ईश्वरस्यापि अपरिच्छिन्नात्मनो

ममतवतादिदुःखनिमित्तमिथ्याज्ञानादिदोषाभावात् नैव दुःखमुपजायते। तदेतदुच्यते --- यदु किंच यत्ंकिच इमाः प्रजाः शोचन्ति

अमैव सहैव प्रजाभिः तच्छोकादिनिमित्तं दुःखं संयुक्तं भवति आसां प्रजानाम् परिच्छिन्नबुध्दिजनितत्वात्; सर्वात्मनस्तु केन सह

किं संयुक्तं भवेत् वियुक्तं वा। अमुं तु प्राजापत्ये पदे वर्तमानं पुण्यमेव शुभमेव --- फलमभिप्रेतं पुण्यमिति --- निरतिशयं हि

तेन पुण्यं कृतम्, तेन तत्फलमेव गच्छति; न ह वै देवान्पापं गच्छति, पापफलस्यावसराभावात् --- पापफलं दुःखं न

गच्छतीत्यर्थः। 'त ते सर्व व समाः सर्वेऽनन्ताः' इत्यविशेषेण वाङ्मनःप्राणानामुपासनमुक्तम्, न अन्यतमगतो विशेष उक्तः;

किमेवमेव प्रतिपत्तव्यम्, किं वा विचार्यमाणे कश्चिद्विशेषो वर्तमुपासनं प्रति प्रतिपत्तुं शक्यत इत्युच्यते ---

एतमु वाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणाँ्स्त्वं भूमानमभिगायताद्बहतो वै मे भविष्यन्तीति ॥ 4

(21) --- अथातः अनन्तरं वर्तमीमांसा उपासनकर्मविचारणेत्यर्थः; एषां प्राणानां कस्य कर्म वर्तत्वेन धारयितव्यमिति मीमांसा

प्रवर्तते। तत्र प्रजापतिः ह --- ह-शब्दः किलार्थे --- प्रजापतिः किल प्रजाः सृष्ट्वा कर्माणि करणानि वागादीनि --- कर्मार्थानि

हि तानीति कर्माणीत्युच्यन्ते --- ससृजे सृष्टवान् वागादीनि करणानीत्यर्थः। तानि पुनः सृष्टानि अन्योन्येन इतरेतरम् अस्पर्धन्त

स्पर्धां संघर्षं चक्रुः; कथम्? वदिष्याम्येव स्वव्यापाराद्वदनादनुपरतैव अहं स्यामिति वाग्व्रतं दध्रे धृतवती --- यद्यन्योऽपि

मत्समोऽस्ति स्वव्यापारादनुपरन्तुं शक्तः, सोऽपि दर्शयत्वात्मनो वीर्यमिति; तथा द्रक्ष्याम्यहमिति चक्षुः; श्रोष्याम्यहमिति श्रोत्रम्;

वमन्यानि कर्माणि करणानि यथाकर्म --- यत् यत् यस्य कर्म यथाकर्म --- तानि करणानि मृत्युर्मारकः श्रमः श्रमरूपी भूत्वा

उपयेमे संजग्राह। कथम्? तानि करणानि स्वव्यापारे प्रवृत्तानि आप्नोत् श्रमरूपेण आत्मानं दर्शितवान्; आप्त्वा च तानि

अवारुन्ध अवरोधं कृतवान्मृत्युः --- स्वकर्मभ्यः प्रच्यावितवानित्यर्थः। तस्मादद्यत्वेऽपि वदने स्वकर्मणि प्रवृत्ता वाक् श्राम्यत्येव

श्रमरूपिणा मृत्युना संयुक्ता स्वकर्मतः प्रच्यवते; तथा श्राम्यति चक्षुः; श्राम्यति श्रोत्रम्। अथेममेव मुख्यं प्राणं न आप्नोत् न

प्राप्तवान्मृत्युः श्रमरूपी --- योऽयं मध्यमः प्राणः तम्। तेनाद्यत्वेऽप्यश्रान्त व स्वकर्मणि प्रवर्तते। तानीतराणि करणानि तं ज्ञातुं

दध्रिरे धृतवन्ति मनः; अयं वै नः अस्माकं मध्ये श्रेष्ठः प्रशस्यतमः अभ्यधिकः, यस्मात् यः संचरंश्चासंचरंश्च न व्यथते, अथो न

रिष्यति --- हन्त इदानीमस्यैव प्राणस्य सर्वे वयं रूपमसाम प्राणमात्मत्वेन प्रतिपद्येमहि --- वं विनिश्चित्य ते तस्यैव सर्वे

रूपमभवन् प्राणरूपमेव आत्मत्वेन प्रतिपन्नाः प्राणव्रतमेव दध्रिरे --- अस्मद्व्रतानि न मृत्योर्वारणाय पर्याप्तानीति। यस्मात्प्राणेन

रूपेण रूपवन्तीतराणि करणानि चलनात्मना स्वेन च प्रकाशात्मना; न हि प्राणादन्यत्र चलनात्मकत्वोपपत्तिः;

चलनव्यापारपूर्वकाण्येव हि सर्वदा स्वव्यापारेषु लक्ष्यन्ते --- तस्मात् ते वागादयः तेन प्राणाभिधानेन आख्यायन्ते अभिधीयन्ते --

- प्राणा इत्येवम्। य वं प्राणात्मतां सर्वकरणानां वेत्ति प्राणशब्दाभिधेयत्वं च, तेन ह वाव तेनैव विदुषा तत्कुलमाचक्षते

लौकिकाः, यस्मिन्कुले स विद्वान् जातो भवति --- तत्कुलं विद्वन्नाम्नैव प्रथितं भवति --- अमुष्येदं कुलमिति --- यथा तापत्य

इति। य वं यथोक्तं वेद वागादीनां प्राणरूपतां प्राणाख्यत्वं च, तस्यैतत्फलम्। किंच यः कश्चित् उ ह वंविदा प्राणात्मदर्शिना

स्पर्धते तत्प्रतिपक्षी सन् सः अस्मिन्नेव शरीरे अनुशुष्यति शोषमुपगच्छति; अनुशुष्य हैव शोषं गत्वैव अन्ततः अन्ते म्रियते,

सहसा अनुपद्रुतो म्रियते। इत्येवमुक्तमध्यात्मं प्राणात्मदर्शनमिति उक्तोपसंहारः अधिदैवतप्रदर्शनार्थः।

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति होतृषदनाद्वैवापि दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति ॥ 5 ॥ इति पञ्चमः खण्डः ॥ 5

(22) --- अथ अनन्तरम् अधिदैवतं देवताविषयं दर्शनमुच्यते। कस्य देवताविशेषस्य व्रतधारणं श्रेय इति मीमांस्यते।

अध्यात्मवत्सर्वम्। ज्वलिष्याम्येवाहमित्यग्निर्दध्रे; तप्स्याम्यहमित्यादित्यः; भास्याम्यहमिति चन्द्रमाः; वमन्या देवता यथादैवतम्।

सः अध्यात्मं वागादीनामेषां प्राणानां मध्ये मध्यमः प्राणो मृत्युना अनाप्तः स्वकर्मणो न प्रच्यावितः स्वेन प्राणव्रतेनाभग्नव्रतो यथा,

वम् तासामग्न्यादीनां देवतानां वायुरपि। म्लोचन्ति अस्तं यन्ति स्वकर्मभ्य उपरमन्ते --- यथा अध्यात्मं वागादयोऽन्या देवता

अग्न्याद्याः; न वायुरस्तं याति --- यथा मध्यमः प्राणः; अतः सैषा अनस्तमिता देवता यद्वायुः योऽयं वायुः। वमध्यात्ममधिदैवं च

मीमांसित्वा निर्धारितम् --- प्राणवाय्वात्मनोर्व्रतमभग्नमिति।

इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढँ् साम तस्मादृच्यध्यूढँ् साम गीयत इयमेव साग्निरमस्तत्साम ॥ 1

(23) --- अथैतस्यैवार्थस्य प्रकाशकः ष श्लोको मन्त्रो भवति। यतश्च यस्माद्वायोः उदेति उदगच्छति सूर्यः, अध्यात्मं च

चक्षुरात्मना प्राणात् --- अस्तं च यत्र वायौ प्राणे च गच्छति अपरसंध्यासमये स्वापसमये च पुरुषस्य --- तं देवाः तं धर्मं देवाः

चक्रिरे धृतवन्तः वागादयोऽग्न्यादयश्च प्राणव्रतं वायुव्रतं च पुरा विचार्य। स व अद्य इदानीं श्वोऽपि भविष्यत्यपि काले

अनुवर्त्यते अनुवर्तिष्यते च देवैरित्यभिप्रायः। तत्रेमं मन्त्रं संक्षेपतो व्याचष्टे ब्राह्मणम् --- प्राणाद्वा ष सूर्य उदेति प्राणेऽस्तमेति।

तं देवाश्चक्रिरे धर्मं स वाद्य स उ श्व इत्यस्य कोऽर्थ इत्युच्यते --- यत् वै ते व्रतम् अमुर्हि अमुष्मिन्काले वागादयोऽग्न्यादयश्च

प्राणव्रतं वायुव्रतं च अध्रियन्त, तदेवाद्यापि कुर्वन्ति अनुवर्तन्ते अनुवर्तिष्यन्ते च; व्रतं तयोरभग्नमेव। यत्तु वागादिव्रतम्

अग्न्यादिव्रतं च तद्भग्नमेव, तेषाम् अस्तमयकाले स्वापकाले च वायौ प्राणे च निम्लुक्तिदर्शनात्। अथैतदन्यत्रोक्तम् --- 'यदा वै

पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं मनः प्राणं चक्षुः प्राणं श्रोत्रं यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्त

इत्यध्यात्ममथाधिदैवतं यदा वा अग्निरनुगच्छति वायुं तर्ह्यनुद्वाति तस्मादेनमुदवासीदित्याहुर्वायुं ह्यनूद्वाति यदादित्योऽस्तमेति

वायुं तर्हि प्रविशति वायुं चन्द्रमा वायौ दिशः प्रतिष्ठिता वायोरेवाधि पुनर्जायन्ते' इति। यस्मात् तदेव व्रतं वागादिषु अग्न्यादिषु

च अनुगतं यदेतत् वायोश्च प्राणस्य च परिस्पन्दात्मकत्वं सर्वैः देवैरनुवर्त्यमानं व्रतम् --- तस्मात् अन्योऽप्येकमेव व्रतं चरेत्;

किं तत्? प्राण्यात् प्राणनव्यापारं कुर्यात् अपान्यात् अपाननव्यापारं च; न हि प्राणापानव्यापारस्य

प्राणनापाननलक्षणस्योपरमोऽस्ति; तस्मात्तदेव कं व्रतं चरेत् हित्वेन्द्रियान्तरव्यापारम् --- नेत् मा मां पाप्मा मृत्युः श्रमरूपी

आप्नुवत् आप्नुयात् --- नेच्छब्दः परिभये --- यद्यहमस्माद्व्रतात्प्रच्युतः स्याम्, ग्रस्त वाहं मृत्युनेत्येवं त्रस्तो

धारयेत्प्राणव्रतमित्यभिप्रायः। यदि कदाचित् उ चरेत् प्रारभेत प्राणव्रतम्, समापिपयिषेत् समापयितुमिच्छेत्; यदि हि

अस्माद्व्रतादुपरमेत् प्राणाः परिभूतः स्यात् देवाश्च; तस्मात्समापयेदेव। तेन उ तेन अनेन व्रतेन प्राणात्मप्रतिपत्त्या सर्वभूतेषु ---

वागादयः अग्न्यादयश्च मदात्मका व, अहं प्राण आत्मा सर्वपरिस्पन्दकृत् वं तेनानेन व्रतधारणेन तस्या व प्राणदेवतायाः सायुज्यं

सयुग्भावम् कात्मत्वं सलोकतां समानलोकतां वा कस्थानत्वम् --- विज्ञानमान्द्यापेक्षमेतत् --- जयति प्राप्नोतीति। इति

प्रथमाध्यायस्य पञ्चमं ब्राह्मणम्॥

अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढँ् साम तस्मादृच्यध्यूढँ् साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तत्साम ॥ 2

(1) --- उषा इति, ब्राह्मो मुहूर्तः उषाः; वैशब्दः स्मारणार्थः, प्रसिध्दं कालं स्मारयति; शिरः, प्राधान्यात्; शिरश्च प्रधानं

शरीरावयवानाम्; अश्वस्य, मेध्यस्य मेधार्हस्य यज्ञियस्य, उषाः शिर इति संबन्धः। कर्माङ्गस्य पशोः

संस्कर्तव्यत्वात्कालादिदृष्टयः शिरआदिषु क्षिप्यन्ते; प्राजापत्यत्वं च प्रजापतिदृष्टयध्यारोपणात्; काललोकदेवतात्वाध्यारोपणं च

प्रजापतित्वकरणं पशोः; वंरूपो हि प्रजापतिः; विष्णुत्वादिकरणमिव प्रतिमादौ। सूर्यश्चक्षुः, शिरसोऽनन्तरत्वात्सूर्याधिदैवतत्वाच्च;

वातः प्राणः, वायुस्वाभाव्यात्; व्यात्तं विवृतं मुखम् अग्निर्वैश्वानरः; वैश्वानर इत्यग्नेर्विशेषणम्; वैश्वानरो नामाग्निर्विवृतं

मुखमित्यर्थः, मुखस्याग्निदैवतत्वात्; संवत्सर आत्मा; संवत्सरो द्वादशमासस्त्रयोदशमासो वा; आत्मा शरीरम्; कालावयवानां च

संवत्सरः शरीरम्; शरीरं चात्मा, 'मध्यं ह्येषामङ्गानामात्मा' इति श्रुतेः; अश्वस्य मेध्यस्येति सर्वत्रानुषङ्गार्थं पुनर्वचनम्। द्यौः

पृष्ठम्, ऊर्ध्वत्वसामान्यात्; अन्तरिक्षमुदरम्, सुषिरत्वसामान्यात्; पृथिवी पाजस्यं पादस्यम्, पाजस्यमिति वर्णव्यत्ययेन,

पादासनस्थानमित्यर्थः; दिशश्चतस्रोऽपि पर्ाश्वे, पर्ाश्वेन दिशां संबन्धात्; पर्ाश्वयोर्दिशां च संख्यावैषम्यादयुक्तमिति चेत, ;

सर्वमुखत्वोपपत्तेरश्वस्य पर्ाश्वाभ्यामेव सर्वदिशां संबन्धाददोषः; अवान्तरदिश आग्नेय्याद्याः पर्शवः पर्ाश्वास्थीनि;

तवोऽङ्गानि, संवत्सरावयवत्वादङ्गसाधर्म्यात्; मासाश्चार्धमासाश्च पर्वाणि संधयः, संधिसामान्यात्; अहोरात्राणि प्रतिष्ठाः;

बहुवचनात्प्राजापत्यदैवपित्र्यमानुषाणि; प्रतिष्ठाः पादाः, प्रतितिष्ठत्येतैरिति; अहोरात्रैर्हि कालात्मा प्रतितिष्ठति, अश्वश्च पादैः; नक्षत्राण्यस्थीनि,

शुक्लत्वसामान्यात्; नभो नभःस्था मेधाः, अन्तरिक्षस्योदरत्वोक्तेः; मांसानि, उदकरुधिरसेचनसामान्यात्। ऊवध्यम् उदरस्थमर्धजीर्णमशनं सिकताः,

विश्लिष्टावयवत्वसामान्यात्; सिन्धवः स्यन्दनसामान्यात् नद्यः गुदा नाडयः, बहुवचनाच्च; यकृच्च क्लोमानश्च हृदयस्याधस्ताद्दक्षिणोत्तरौ मांसखण्डौ; क्लोमान

इति नित्यं बहुवचनमेकस्मिन्नेव; पर्वताः, काठिन्यादुच्छ्रितत्वाच्च; ओषधयश्च क्षुद्राः स्थावराः, वनस्पतयो महान्तः, लोमानि केशाश्च यथासंभवम्;

उद्यन्नुद्गच्छन्भवति सविता आ मध्याह्नात् अश्वस्य पूर्वार्धः नाभेरर्ूध्वमित्यर्थः; निम्लोचन्नस्तं यन् आ मध्याह्नात् जघनार्धोऽपरार्धः, पूर्वापरत्वसाधर्म्यात्;

यद्विजृम्भते गात्राणि विनामयति विक्षिपति, तद्विद्योतते विद्योतनम्, मुखघनविदारणसामान्यात्; यद्विधूनुते गात्राणि कम्पयति, तत्स्तनयति, गर्जनशब्दसामान्यात्;

यन्महेति मूत्रं करोत्यश्चः, तद्वर्षति वर्षणं तत्, सेचनसामान्यात्; वागेव शब्द व अस्याश्वस्य वागिति, नात्र कल्पनेत्यर्थः।

द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढँ् साम तस्मादृच्यध्यूढँ् साम गीयते द्यौरेव सादित्योऽमस्तत्साम ॥ 3

(2) --- अहर्वा इति, सौवर्णराजतौ महिमाख्यौ ग्रहावश्वस्याग्रतः पृष्ठतश्च स्थाप्येते, तद्विषयमिदं दर्शनम्। अहः सौवर्णो ग्रहः, दीप्तिसामान्याद्वै। अहरश्वं

पुरस्तान्महिमान्वजायतेति कथम्? अश्वस्य प्रजापतित्वात्; प्रजापतिह्र्यादित्यादिलक्षणोऽह्ना लक्ष्यते; अश्वं लक्षयित्वाजायत सौवर्णो महिमा ग्रहः, वृक्षमनु

विद्योतते विद्युदिति यद्वत्। तस्य ग्रहस्य पूर्वे पूर्वः समुद्रे समुद्रः योनिः, विभक्तिव्यत्ययेन; योनिरित्यासादनस्थानम्। तथा रात्री राजतो ग्रहः,

वर्णसामान्याज्जघन्यत्वसामान्याद्वा। नमश्वं पश्चात्पृष्ठतो महिमा अन्वजायत; तस्यापरे समुद्रे योनिः। महिमा महत्त्वात्। अश्वस्य हि विभूतिरेषा, यत्सौवर्णो

राजतश्च ग्रहावुभयतः स्थाप्येते। तावेतौ वै महिमानौ महिमाख्यौ ग्रहौ, अश्वमभितः संबभूवतुः उक्तलक्षणावेव संभूतौ। इत्थमसावश्वो महत्त्वयुक्त इति पुनर्वचनं

स्तुत्यर्थम्। तथा च हयो भूत्वेत्यादि स्तुत्यर्थमेव। हयो हिनोतेर्गतिक्रमणः, विशिष्टगतिरित्यर्थः; जातिविशेषो वा; देवानवहत् देवत्वमगमयत्, प्रजापतित्वात्;

देवानां वा वोढाभवत्; ननु निन्दैव वाहनत्वम्; नैष दोषः; वाहनत्वं स्वाभाविकमश्वस्य, स्वाभाविकत्वादुच्छ्रायप्राप्तिर्देवादिसंबन्धोऽश्वस्य इति स्तुतिरेवैषा। तथा

वाज्यादयो जातिविशेषाः; वाजी भूत्वा गन्धर्वानवहदित्यनुषङ्गः; तथार्वा भूत्वासुरान्; अश्वो भूत्वा मनुष्यान्। समुद्र वेति परमात्मा, बन्धुर्बन्धनम्,

बध्यतेऽस्मिन्निति; समुद्रो योनिः कारणमुत्पत्तिं प्रति; वमसौ शुध्दयोनिः शुध्दस्थितिरिति स्तूयते; 'अप्सुयोनिर्वा अश्वः' इति श्रुतेः प्रसिध्द व वा समुद्रो योनिः। इति

प्रथमाध्यायस्य प्रथमं ब्राह्मणम्॥

नक्षत्राण्येवर्क्चन्द्रमाः साम तदेतदेत यामृच्यध्यूढँ् साम तस्मादृच्यध्यूढँ् साम गीयते नक्षत्राण्येव सा चन्द्रमा अम तत्साम ॥ 4

(1) --- यदेतदविद्याविषयत्वेन प्रस्तुतं साध्यसाधनलक्षणं व्याकृतं जगत् प्राणात्मप्राप्त्यन्तोत्कर्षवदपि फलम्, या चैतस्य व्याकरणात्प्रागवस्था

अव्याकृतशब्दवाच्या --- वृक्षबीजवत् सर्वमेतत् त्रयम्; किं तत्त्रयमित्युच्यते --- नाम रूपं कर्म चेति अनात्मैव --- न आत्मा यत्साक्षादपरोक्षाद्ब्रह्म;

तस्मादस्माद्विरज्येतेत्येवमर्थः त्रयं वा इत्याद्यारम्भः। न ह्यस्मात् अनात्मनः अव्यावृत्तचित्तस्य आत्मानमेव लोकम् अहं ब्रह्मास्मीत्युपासितुं बुध्दिः प्रवर्तते,

बाह्यप्रत्यगात्मप्रवृत्त्योर्विरोधात्। तथा च काठके --- 'पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्। कश्चिध्दीरः

प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्' इत्यादि। कथं पुनः अस्य व्याकृताव्याकृतस्य क्रियाकारकफलात्मनः संसारस्य नामरूपकर्मात्मकतैव, न पुनरात्मत्वम् -

-- इत्येतत्संभावयितुं शक्यत इति। अत्रोच्यते --- तेषां नाम्नां यथोपन्यस्तानाम् --- वागिति शब्दसामान्यमुच्यते, 'यः कश्च शब्दो वागेव सा' इत्युक्तत्वात्

वागित्येतस्य शब्दस्य यो अर्थः शब्दसामान्यमात्रम् तत् तेषां नामविशेषाणाम् उक्थं कारणम् उपादानम्, सैन्धलवणकणानामिव सैन्धवाचलः; तदाह --- अतो हि

अस्मान्नामसामान्यात् सर्वाणि नामानि यज्ञदत्तो देवदत्त इत्येवमादिप्रविभागानि उत्तिष्ठन्ति उत्पद्यन्ते प्रविभज्यन्ते, लवणाचलादिव लवणकणाः; कार्यं च

कारणेनाव्यतिरिक्तम्। तथा विशेषाणां च सामान्येऽन्तर्भावात् --- कथं सामान्यविशेषभाव इति --- तत् शब्दसामान्यम् षां नामविशेषाणाम् साम, समत्वात्साम,

सामान्यमित्यर्थः; तत् हि यस्मात् सर्वैर्नामभिः आत्मविशेषैः समम्। किंच आत्मलाभाविशेषाच्च नामविशेषाणाम् --- यस्य च यस्मादात्मलाभो भवति,

तेनाप्रविभक्तो दृष्टः, यथा घटादीनां मृदा; कथं नामविशेषाणामात्मलाभो वाच इत्युच्यते --- यत तदेषां वाक्शब्दवाच्यं वस्तु ब्रह्म आत्मा, ततो ह्यात्मलाभो

नाम्नाम्, शब्दव्यतिरिक्तस्वरूपानुपपत्तेः; तत्प्रतिपादयति --- तत् शब्दसामान्यं हि यस्मात् शब्दविशेषान् सर्वाणि नामानि बिभर्ति धारयति स्वरूपप्रदानेन। वं

कार्यकारणत्वोपपत्तेः सामान्यविशेषोपपत्तेः आत्मप्रदानोपपत्तेश्च नामविशेषाणां शब्दमात्रता सिध्दा। वमुत्तरयोरपि सर्वं योज्यं यथोक्तम्।

अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढँ् साम तस्मादृच्यध्यूढँ् साम गीयते ॥

5

(2) --- अथेदानीं रूपाणां सितासितप्रभृतीनाम् --- चक्षुरिति चक्षुर्विषयसामान्यं चक्षुःशब्दाभिधेयं रूपसामान्यं प्रकाश्यमात्रमभिधीयते। अतो हि सर्वाणि

रूपाण्युत्तिष्ठन्ति, तदेषां साम, तध्दि सर्वै रूपैः समम्, तदेषां ब्रह्म, तध्दि सर्वाणि रूपाणि बिभर्ति।

अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदम तत्सामाथ य षोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते

हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व व सुवर्णः ॥ 6

(3) --- अथेदानीं सर्वकर्मविशेषाणां मननदर्शनात्मकानां चलनात्मकानां च क्रियासामान्यमात्रेऽन्तर्भाव उच्यते; कथम्; सर्वेषां कर्मविशेषाणाम्, आत्मा शरीरम्

सामान्यम् आत्मा --- आत्मनः कर्म आत्मेत्युच्यते; आत्मना हि शरीरेण कर्म करोति --- इत्युक्तम्; शरीरे च सर्वं कर्माभिव्यज्यते; अतः तात्स्थ्यात् तच्छब्दं कर्म

--- कर्मसामान्यमात्रं सर्वेषामुक्थमित्यादि पूर्ववत्। तदेतद्यथोक्तं नाम रूपं कर्म त्रयम् इतरेतराश्रयम् इतरेतराभिव्यक्तिकारणम् इतरेतरप्रलयम् संहतम् ---

त्रिदण्डविष्टम्भवत् --- सत् कम्। केनात्मनैकत्वमित्युच्यते --- अयमात्मा अयं पिण्डः कार्यकरणात्मसंघातः तथा अन्नत्रये व्याख्यातः --- 'एतन्मयो वा

अयमात्मा' इत्यादिना; तावध्दीदं सर्वं व्याकृतमव्याकृतं च यदुत नाम रूपं कर्मेति; आत्मा उ कोऽयं कार्यकरणसंघातः सन् अध्यात्माधिभूताधिदैवभावेन

व्यवस्थितम् तदेव त्रयं नाम रूपं कर्मेति। तदेतत् वक्ष्यमाणम्; अमृतं सत्त्येन च्छन्नमित्येतस्य वाक्स्यार्थमाह --- प्राणो वा अमृतम् करणात्मकः अन्तरुपष्टम्भकः

आत्मभूतः अमृतः अविनाशी; नामरूपे सत्त्यं कार्यात्मके शरीरावस्थे; क्रियात्मकस्तु प्राणः तयोरुपष्टम्भकः बाह्याभ्यां शरीरात्मकाभ्यामुपजनापायधर्मिभ्यां

मर्त्याभ्यां छन्नः अप्रकाशीकृतः। तदेव संसारसतत्त्वमविद्याविषयं प्रदर्शितम्; अत ऊर्ध्वं विद्याविषय आत्मा अधिगन्तव्य इति चतुर्थ आरभ्यते। इति

श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये प्रथमोऽध्यायः॥

तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स ष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य वं वेद

7

(1) --- द्वया द्विप्रकाराः; हेति पूर्ववृत्तावद्योतको निपातः; वर्तमानप्रजापतेः पूर्वजन्मनि यद्वृत्तम्, तदवद्योतयति ह-शब्देन; प्राजापत्याः

प्रजापतेर्वृत्तजन्मावस्थस्यापत्यानि प्राजापत्याः; के ते? देवाश्चासुराश्च; तस्यैव प्रजापतेः प्राणा वागादयः; कथं पुनस्तेषां देवासुरत्वम्? उच्यते ---

शास्त्रजनितज्ञानकर्मभाविता द्योतनाद्देवा भवन्ति; त व स्वाभाविकप्रत्यक्षानुमानजनितदृष्टप्रयोजनकर्मज्ञानभाविता असुराः, स्वेष्वेवासुषु रमणात्, सुरेभ्यो वा

देवेभ्योऽन्यत्वात्। यस्माच्च दृष्टप्रयोजनज्ञानकर्मभाविता असुराः, ततः तस्मात्, कानीयसाः, कनीयांस व कानीयसाः, स्वार्थेऽणि वृध्दिः; कनीयांसोऽल्पा व देवाः;

ज्यायसा असुरा ज्यायांसोऽसुराः; स्वाभाविकी हि कर्मज्ञानप्रवृत्तिर्हत्तरा प्राणानां शास्त्रजनितायाः कर्मज्ञानप्रवृत्तेः, दृष्टप्रयोजनत्वात्; अत व कनीयस्त्वं देवानाम्,

शास्त्रजनितप्रवृत्तेरल्पत्वात्; अत्यन्तयत्नसाध्या हि सा; ते देवाश्चासुराश्च प्रजापतिशरीरस्थाः, षु लोकेषु निमित्तभूतेषु स्वाभाविकेतरकर्मज्ञानसाध्येषु, अस्पर्धन्त

स्पर्धां कृतवन्तः; देवानां चासुराणां च वृत्त्युद्भवाभिभवौ स्पर्धा। कदाचिच्छास्त्रजनितकर्मज्ञानभावनारूपा वृत्तिः प्राणानामुद्भवति। यदा चोद्भवति, तदा

दृष्टप्रयोजना प्रत्यक्षानुमानजनितकर्मज्ञानभावनारूपा तेषामेव प्राणानां वृत्तिरासुर्यभिभूयते। स देवानां जयः, असुराणां पराजयः। कदाचित्तद्विपर्ययेण देवानां

वृत्तिरभिभूयते, आसुर्या उद्भवः। सोऽसुराणां जयः, देवानां पराजयः। वं देवानां जये धर्मभूयस्त्वादुत्कर्ष आ प्रजापतित्वप्राप्तेः। असुरजयेऽधर्मभूयस्त्वादपकर्ष

आ स्थावरत्वप्राप्तेः। उभयसाम्ये मनुष्यत्वप्राप्तिः। त वं कनीयस्त्वादभिभूयमाना असुरैर्देवा बाहुल्यादसुराणां किं कृतवन्त इति, उच्यते --- ते देवाः,

असुरैरभिभूयमानाः, ह किल, ऊचुः उक्तवन्तः; कथम्? हन्त! इदानीम्, अस्मिन्यज्ञे ज्योतिष्टोमे, उद्गीथेन उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणेन, अत्ययाम

अतिगच्छामः; असुरानभिभूय स्वं देवभावं शास्त्रप्रकाशितं प्रतिपद्यामहे इत्युक्तवन्तोऽन्योन्यम्। उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणं च ज्ञानकर्मभ्याम्। कर्म

वक्ष्यमाणं मन्त्रजपलक्षणम्, विधित्स्यमानम् --- 'तदेतानि जपेत्' इति। ज्ञानं त्विदमेव निरूप्यमाणम्। नन्विदमभ्यारोहजपविधिशेषोऽर्थवादः,

ज्ञाननिरूपणपरम्। न, 'य वं वेद' इति वचनात्। उद्गीथप्रस्तावे पुराकल्पश्रवणादुद्गीथविधिपरमिति चेत्, , अप्रकरणात्; उद्गीथस्य चान्यत्र विहितत्वात्;

विद्याप्रकरणत्वाच्चास्य; अभ्यारोहजपस्य चानित्यत्वात् वंवित्प्रयोज्यत्वात्, विज्ञानस्य च नित्यवच्छ्रवणात्; 'तध्दैतल्लोकजिदेव' इति च श्रुतेः; प्राणस्य वागादीनां

च शुद्ध्यशुध्दिवचनात्; न ह्यनुपास्यत्वे --- प्राणस्य शुध्दिवचनम्, वागादीनां च सहोपन्यस्तानामशुध्दिवचनम्, वागादिनिन्दया मुख्यप्राणस्तुतिश्चाभिप्रेता, ---

उपपद्यते --- 'मृत्युमतिक्रान्तो दीप्यते' इत्यादि फलवचनं च। प्राणस्वरूपापत्तेर्हि फलं तत्, यद्वागाद्यग्न्यादिभावः। भवतु नाम प्राणस्योपासनम्, न तु

विशुद्ध्यादिगुणवत्तेति; ननु स्याच्छ्रुतत्वात्; न स्यात्, उपास्यत्वे स्तुत्यर्थत्वोपपत्तेः। न; अविपरीतार्थप्रतिपत्तेः श्रेयःप्राप्त्युपपत्तेः, लोकवत्। यो ह्यविपरीतमर्थं

प्रतिपद्यते लोके, स इष्टं प्राप्नोत्यनिष्टाद्वा निवर्तते, न विपरीतार्थप्रतिपत्त्या; तथेहापि श्रौतशब्दजनितार्थप्रतिपत्तौ श्रेयःप्राप्तिरुपपन्ना, न विपर्यये। न

चोपासनार्थश्रुतशब्दोत्थविज्ञानविषयस्यायथार्थत्वे प्रमाणमस्ति। न च तद्विज्ञानस्यापवादः श्रूयते। ततः श्रेयःप्राप्तिदर्शनाद्यथार्थतां प्रतिपद्यामहे। विपर्यये

चानर्थप्राप्तिदर्शनात् --- यो हि विपर्ययेणार्थं प्रतिपद्यते लोके --- पुरुषं स्थाणुरिति, अमित्रं मित्रमिति वा, सोऽनर्थं प्राप्नुवन्दृश्यते।

आत्मेश्वरदेवतादीनामप्ययथार्थानामेव चेद्ग्रहणं श्रुतितः, अनर्थप्राप्त्यर्थं शास्त्रमिति ध्रुवं प्राप्नुयाल्लोकदेव; न चैतदिष्टम्।

तस्माद्यथाभूतानेवात्मेश्वरदेवतादीन्ग्राहयत्युपासनार्थं शास्त्रम्। नामादौ ब्रह्मदृष्टिदर्शनादयुक्तमिति चेत्, स्फुटं नामादेरब्रह्मत्वम्; तत्र ब्रह्मदृष्ंटि स्थाण्वादाविव

पुरुषदृष्ंटि विपरीतां ग्राहयच्छास्त्रं दृश्यते; तस्माद्यथार्थमेव शास्त्रतः प्रतिपत्तेः श्रेय इत्ययुक्तमिति चेत्, ; प्रतिमावद्भेदप्रतिपत्तेः। नामादावब्रह्मणि ब्रह्मदृष्ंटि

विपरीतां ग्राहयति शास्त्रम्, स्थाण्वादाविव पुरुषदृष्टिम् --- इति नैतत्साध्ववोचः। कस्मात्? भेदेन हि ब्रह्मणो नामादिवस्तु प्रतिपन्नस्य नामादौ विधीयते

ब्रह्मदृष्टिः, प्रतिमादाविव विष्णुदृष्टिः। आलम्बनत्वेन हि नामादिप्रतिपत्तिः, प्रतिमादिवदेव, न तु नामाद्येव ब्रह्मेति। यथा स्थाणावनिज्र्ञाते, न स्थाणुरिति, पुरुष

वायमिति प्रतिपद्यते विपरीतम्, न तु तथा नामादौ ब्रह्मदृष्टिर्विपरीता। ब्रह्मदृष्टिरेव केवला, नास्ति ब्रह्मेति चेत्; --- तेन प्रतिमाब्राह्मणादिषु

विष्ण्वादिदेवपित्रादिदृष्टीनां तुल्यता --- न,

गादिषु पृथिव्यादिदृष्टिदर्शनात्, विद्यमानपृथिव्यादिवस्तुदृष्टीनामेव

गादिविषये प्रक्षेपदर्शनात्। तस्मात्तत्सामान्यान्नामादिषु ब्रह्मादिदृष्टीनां विद्यमानब्रह्मादिविषयत्वसिध्दिः। तेन प्रतिमाब्राह्मणादिषु विष्ण्वादिदेवपित्रादिबुध्दीनां च

सत्यवस्तुविषयत्वसिध्दिः। मुख्यापेक्षत्वाच्च गौणत्वस्य; पञ्चाग्न्यादिषु चाग्नित्वादेर्गौणत्वान्मुख्याग्न्यादिसद्भाववत्, नामादिषु ब्रह्मत्वस्य

गौणत्वान्मुख्यब्रह्मसद्भावोपपत्तिः। क्रियार्थैश्चाविशेषाद्विद्यार्थानाम्। यथा च, दर्शपूर्णमासादिक्रिया इदंफला विशिष्टेतिकर्तव्यताका वंक्रमप्रयुक्ताङ्गा च ---

इत्येतदलौकिकं वस्तु प्रत्यक्षाद्यविषयं तथाभूतं च वेदवाक्यैरेव ज्ञाप्यते; तथा, परमात्मेश्वरदेवतादिवस्तु अस्थूलादिधर्मकमशनायाद्यतीतं चेत्येवमादिविशिष्टमिति

वेदवाक्यैरेव ज्ञाप्यते --- इति अलौकिकत्वात्तथाभूतमेव भवितुमर्हतीति। न च क्रियार्थैर्वाक्यैज्र्ञानवाक्यानां बुद्ध्युत्पादकत्वे विशेषोऽस्ति। न चानिश्चिता

विपर्यस्ता वा परमात्मादिवस्तुविषया बुध्दिरुत्पद्यते। अनुष्ठेयाभावादयुक्तमिति चेत्, क्रियार्थैर्वाक्यैः त्र्यंशा भावनानुष्ठेया ज्ञाप्यतेऽलौकिक्यपि; न तथा

परमात्मेश्वरादिविज्ञानेऽनुष्ठेयं किंचिदस्ति; अतः क्रियार्थैः साधर्म्यमित्ययुक्तमिति चेत्, ; ज्ञानस्य तथाभूतार्थविषयत्वात्। न ह्यनुष्ठेयस्य त्र्यंशस्य

भावनाख्यस्यानुष्ठेयत्वात्तथात्वम्; किं तर्हि? प्रमाणसमधिगतत्वात्। न च तद्विषयाया बुध्देरनुष्ठेयविषयत्वात्तथार्थत्वम्; किं तर्हि? वेदवाक्यजनितत्वादेव।

वेदवाक्याधिगतस्य वस्तुनस्तथात्वे सति, अनुष्ठेयत्वविशिष्टं चेत् अनुतिष्ठति; नो चेदनुष्ठेयत्वविशिष्टम्, नानुतिष्ठति। अननुष्ठेयत्वे वाक्यप्रमाणत्वानुपपत्तिरिति

चेत्, न ह्यनुष्ठेयेऽसति पदानां संहतिरुपपद्यते; अनुष्ठेयत्वे तु सति तादर्थ्येन पदानि संहन्यन्ते; तत्रानुष्ठेयनिष्ठं वाक्यं प्रमाणं भवति --- इदमनेनैवं

कर्तव्यमिति; न त्विदमनेनैवमित्येवंप्रकाराणां पदशतानामपि वाक्यत्वमस्ति, --- 'कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम्' इत्येवमादीनामन्यतमेऽसति; अतः

परमात्मेश्वरादीनामवाक्यप्रमाणत्वम्; पदार्थत्वे च प्रमाणान्तरविषयत्वम्; अतोऽसदेतदिति चेत्, ; 'अस्ति मेरुर्वर्णचतुष्टयोपेतः' इति वमाद्यननुष्ठेयऽपि

वाक्यदर्शनात्। न च, 'मेरुर्वर्णचतुष्टयोपेतः' इत्येवमादिवाक्यश्रवणे मेर्वादावनुष्ठेयत्वबुध्दिरुत्पद्यते। तथा अस्तिपदसहितानां

परमात्मेश्वरादिप्रतिपादकवाक्यपदानां विशेषणविशेष्यभावेन संहतिः केन वार्यते। मेर्वादिज्ञानवत्परमात्मज्ञाने प्रयोजनाभावादयुक्तमिति चेत्, ; 'ब्रह्मविदाप्नोति

परम्' 'भिद्यते हृदयग्रन्थिः' इति फलश्रवणात्, संसारबीजाविद्यादिदोषनिवृत्तिदर्शनाच्च। अनन्यशेषत्वाच्च तज्ज्ञानस्य, जुह्वामिव, फलश्रुतेरर्तवादत्वानुपपत्तिः।

प्रतिषिध्दानिष्टफलसंबन्धश्च वेदादेव विज्ञायते। न चानुष्ठेयः सः। न च प्रतिषिध्दविषये प्रवृत्तक्रियस्य अकरणादन्यदनुष्ठेयमस्ति। अकर्तव्यताज्ञाननिष्ठतैव हि

परमार्थतः प्रतिषेधविधीनां स्यात्। क्षुधार्तस्य प्रतिषेधज्ञानसंस्कृतस्य, अभक्ष्येऽभोज्ये वा प्रत्युपस्थिते कलञ्जाभिशस्तान्नादौ 'इदं भक्ष्यम्' 'अदो भोज्यम्' इति वा

ज्ञानमुत्पन्नम्, तद्विषयया प्रतिषेधज्ञानस्मृत्या बाध्यते; मृगतृष्णिकायामिव पेयज्ञानं तद्विषययाथात्म्यविज्ञानेन। तस्मिन्बाधिते स्वाभाविकविपरीतज्ञानेऽनर्थकरी

तद्भक्षणभोजनप्रवृत्तिर्न भवति। विपरीतज्ञाननिमित्तायाः प्रवृत्तेर्निवृत्तिरेव, न पुनर्यत्नः कार्यस्तदभावे। तस्मात्प्रतिषेधविधीनां वस्तुयाथात्म्यज्ञाननिष्ठतैव,

पुरुषव्यापारनिष्ठतागन्धोऽप्यस्ति। तथेहापि परमात्मादियाथात्म्यज्ञानविधीनां तावन्मात्रपर्यवसानतैव स्यात्। तथा तद्विज्ञानसंस्कृतस्य, तद्विपरीतार्थज्ञाननिमित्तानां

प्रवृत्तीनाम्, अनर्थार्थत्वेन ज्ञायमानत्वात् परमात्मादियाथात्म्यज्ञानस्मृत्या स्वाभाविके तन्निमित्तविज्ञाने बाधिते, अभावः स्यात्। ननु

कलञ्जादिभक्षणादेरनर्थार्थत्ववस्तुयाथात्म्यज्ञानस्मृत्या स्वाभाविके तद्भक्ष्यत्वादिविपरीतज्ञाने निवर्तिते तद्भक्षणाद्यनर्थप्रवृत्त्यभाववत्,

अप्रतिषेधविषयत्वाच्छास्त्रविहितप्रवृत्त्यभावो न युक्त इति चेत्, ; विपरीतज्ञाननिमित्तत्वानर्थार्थत्वाभ्यां तुल्यत्वात्।

कलञ्जभक्षणादिप्रवृत्तेर्मिथ्याज्ञाननिमित्तत्वमनर्थार्थत्वं च यथा, तथा शास्त्रविहितप्रवृत्तीनामपि। तस्मात्परमात्मयाथात्म्यविज्ञानवतः शास्त्रविहितप्रवृत्तीनामपि,

मिथ्याज्ञाननिमित्तत्वेनानर्थार्थत्वेन च तुल्यत्वात्, परमात्मज्ञानेन विपरीतज्ञाने निवर्तिते, युक्त वाभावः। ननु तत्र युक्तः; नित्यानां तु

केवलशास्त्रनिमित्तत्वादनर्थार्थत्वाभावाच्च अभावो न युक्त इति चेत्, ; अविद्यारागद्वेषादिदोषवतो विहितत्वात्। यथा स्वर्गकामादिदोषवतो दर्शपूर्णमासादीनि

काम्यानि कर्माणि विहितानि, तथा सर्वानर्थबीजाविद्यादिदोषवतस्तज्जनितेष्टानिष्टप्राप्तिपरिहाररागद्वेषादिदोषवतश्च

तत्प्रेरिताविशेषप्रवृत्तेरिष्टानिष्टप्राप्तिपरिहारार्थिनो नित्यानि कर्माणि विधीयन्ते; न केवलं शास्त्रनिमित्तान्येव। न चाग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धसोमानां

कर्मणां स्वतः काम्यनित्यत्वविवेकोऽस्ति। कर्तृगतेन हि स्वर्गादिकामदोषेण कामार्थता; तथा अविद्यादिदोषवतः स्वभावप्राप्तेष्टानिष्टप्राप्तिपरिहारार्थिनस्तदर्थान्येव

नित्यानि --- इति युक्तम्; तं प्रति विहितत्वात्। न परमात्मयाथात्म्यविज्ञानवतः शमोपायव्यतिरेकेण किंचित्कर्म विहितमुपलभ्यते।

कर्मनिमित्तदेवतादिसर्वसाधनविज्ञानोपमर्देन ह्यात्मज्ञानं विधीयते। न चोपमर्दितक्रियाकारकादिविज्ञानस्य कर्मप्रवृत्तिरुपपद्यते,

विशिष्टक्रियासाधनादिज्ञानपूर्वकत्वात्क्रियाप्रवृत्तेः। न हि देशकालाद्यनवच्छिन्नास्थूलाद्वयादिब्रह्मप्रत्ययधारिणः कर्मावसरोऽस्ति। भोजनादिप्रवृत्त्यवसरवत्स्यादिति

चेत्, ; अविद्यादिकेवलदोषनिमित्तत्वाद्भोजनादिप्रवृत्तेरावश्यकत्वानुपपत्तेः। न तु, तथा अनियतं कदाचित्क्रियते कदाचिन्न क्रियते चेत्, नित्यं कर्मोपपद्यते।

केवलदोषनिमित्तत्वात्तु भोजनादिकर्मणोऽनियतत्वं स्यात्, दोषोद्भवाभिभवयोरनियतत्वात्, कामानामिव काम्येषु। शास्त्रनिमित्तकालाद्यपेक्षत्वाच्च

नित्यानामनियतत्वानुपपत्तिः; दोषनिमित्त्वे सत्यपि, यथा काम्याग्निहोत्रस्य शास्त्रविहितत्वात्सायंप्रातःकालाद्यपेक्षत्वम्, वम्। तद्भोजनादिप्रवृत्तौ नियमवत्स्यादिति

चेत्, ; नियमस्य अक्रियात्वात् क्रियायाश्चाप्रयोजकत्वात् नासौ ज्ञानस्यापवादकरः। तस्मात्, परमात्मयाथात्म्यज्ञानविधेरपि

तद्विपरीतस्थूलद्वैतादिज्ञाननिवर्तकत्वात् सामर्थ्यात्सर्वकर्मप्रतिषेधविध्यर्थत्वं संपद्यते कर्मप्रवृत्त्यभावस्य तुल्यत्वात्, यथा प्रतिषेधविषये। तस्मात्, प्रतिषेधविधिवच्च,

वस्तुप्रतिपादनं तत्परत्वं च सिध्दं शास्त्रस्य।

तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता स ष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां

चेत्यधिदैवतम् ॥ 8 ॥ इति षष्ठाः खण्डः ॥ 6

(2) --- ते देवाः, ह वं विनिश्चित्य, वाचं वागभिमानिनीं देवताम्, ऊचुः उक्तवन्तः; त्वम्, नः अस्मभ्यम्, उद्गाय औद्गात्रं कर्म कुरुष्व;

वाग्देवतानिरर््वत्यमौद्गात्रं कर्म दृष्टवन्तः, तामेव च देवतां जपमन्त्राभिधेयाम् --- 'असतो मा सद्गमय' इति। अत्र चोपासनायाः कर्मणश्च कर्तृत्वेन वागादय व

विवक्ष्यन्ते। कस्मात्? यस्मात्परमार्थतस्तत्कर्तृकस्तद्विषय व च सर्वो ज्ञानकर्मसंव्यवहारः। वक्ष्यति हि 'ध्यायतीव लेलायतीव' इत्यात्मकर्तृकत्वाभावं विस्तरतः

षष्ठे। इहापि च अध्यायन्ते उपसंहरिष्यति अव्याकृतादिक्रियाकारकफलजातम् --- 'त्रयं वा इदं नाम रूपं कर्म' इति --- अविद्याविषयम्। अव्याकृतात्तु यत्परं

परमात्माख्यं विद्याविषयम् अनामरूपकर्मात्मकम्, 'नेति नेति' इति इतरप्रत्याख्यानेनोपसंहरिष्यति पृथक्। यस्तु वागादिसमाहारोपाधिपरिकल्पितः संसार्यात्मा, तं

च वागादिसमाहारपक्षपातिनमेव दर्शयिष्यति --- 'एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति' इति। तस्माद्युक्ता वागादीनामेव

ज्ञानकर्मकर्तृत्वफलप्राप्तिविवक्षा। तथेति तथास्त्विति, देवैरुक्ता वाक् तेभ्यः अर्थिभ्यः अर्थाय, उदगायत् उद्गानं कृतवती। कः पुनरसौ

देवेभ्योऽर्थायोद्गानकर्मणा वाचा निर्वतितः कार्यविशेष इति, उच्यते --- यो वाचि --- निमित्तभूतायाम् --- वागादिसमुदायस्य य उपकारो निष्पद्यते

वदनादिव्यापारेण, स व। सर्वेषां ह्यसौ वाग्वदनाभिनिर्वृत्तो भोगः फलम्। तं भोगं सा त्रिषु पवमानेषु कृत्वा अवशिष्टेषु नवसु स्तोत्रेषु वाचनिकमात्र्विज्यं फलम् -

-- यत्कल्याणं शोभनम्, वदति वर्णानभिनिर्वर्तयति, तत् --- आत्मने मह्यमेव। तद्ध्यसाधारणं वाग्देवतायाः कर्म, यत्सम्यग्वर्णानामुच्चारणम्; अतस्तदेव

सर्वसंघातोपकारात्मकम्, तद्याजमानमेव। तत्र कल्याणवदनात्मसंबन्धासङ्गावसरं देवताया रन्ध्रं प्रतिलभ्य ते विदुः असुराः; कथम्? अनेनोद्गात्रा, नः अस्मान्,

स्वाभाविकं ज्ञानं कर्म च, अभिभूय अतीत्य, शास्त्रजनितकर्मज्ञानरूपेण ज्योतिषोद्गात्रात्मना अत्येष्यन्ति अतिगमिष्यन्ति --- इत्येवं विज्ञाय, तमुद्गातारम्,

अभिद्रुत्य अभिगम्य, स्वेन आसङ्गलक्षणेन पाप्मना अविध्यन् ताडितवन्तः संयोजितवन्त इत्यर्तः। स यः स पाप्मा --- प्रजापतेः पूर्वजन्मावस्थस्य वाचि क्षिप्तः

स ष प्रत्यक्षीक्रियते --- कोऽसौ? यदेवेदमप्रतिरूपम् अननुरूपं शास्त्रप्रतिषिध्दं वदति, येन प्रयुक्तोऽसभ्यबीभत्सानृताद्यनिच्छन्नपि वदति; अनेन

कार्येणाप्रतिरूपवदनेनानुगम्यमानः प्रजापतेः कार्यभूतासु प्रजासु वाचि वर्तते; स वाप्रतिरूपवदनेनानुमितः, स प्रजापतेर्वाचि गतः पाप्मा; कारणानुविधायि हि

कार्यमिति।

अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढँ् साम तस्मादृच्यध्यूढँ् साम गीयते । वागेव सा प्राणोऽमस्तत्साम ॥ 1

(3 --- 6) --- तथैव घ्राणादिदेवता उद्गीथनिर्वर्तकत्वाज्जपमन्त्रप्रकाश्या उपास्याश्चेति क्रमेण परीक्षितवन्तः। देवानां चैतन्निश्चितमासीत् --- वागादिदेवताः

क्रमेण परीक्ष्यमाणाः कल्याणविषयविशेषात्मसंबन्धासङ्गहेतोरासुरपाप्मसंसर्गादुद्गीथनिर्वर्तनासमर्थाः; अतोऽनभिधेयाः, 'असतो मा सद्गमय' इत्यनुपास्याश्च;

अशुध्दत्वादितराव्यापकत्वाच्चेति। वमु खलु, अनुक्ता अप्येतास्त्वगादिदेवताः, कल्याणाकल्याणकार्यदर्शनात्, वं वागादिवदेव, नाः, पाप्मना अविध्यन् पाप्मना

विध्दवन्त इति यदुक्तं तत्पमाप्मभिरुपासृजन् पाप्मभिः संसर्गं कृतवन्त इत्येतत्। वागादिदेवता उपासीना अपि मृत्य्वतिगमनायाशरणाः सन्तो देवाः, क्रमेण ---

चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढँ् साम तस्मादृच्यध्यूढँ् साम गीयते । चक्षुरेव सात्मामस्त्साम ॥ 2

(3 --- 6) --- तथैव घ्राणादिदेवता उद्गीथनिर्वर्तकत्वाज्जपमन्त्रप्रकाश्या उपास्याश्चेति क्रमेण परीक्षितवन्तः। देवानां चैतन्निश्चितमासीत् --- वागादिदेवताः

क्रमेण परीक्ष्यमाणाः कल्याणविषयविशेषात्मसंबन्धासङ्गहेतोरासुरपाप्मसंसर्गादुद्गीथनिर्वर्तनासमर्थाः; अतोऽनभिधेयाः, 'असतो मा सद्गमय' इत्यनुपास्याश्च;

अशुध्दत्वादितराव्यापकत्वाच्चेति। वमु खलु, अनुक्ता अप्येतास्त्वगादिदेवताः, कल्याणाकल्याणकार्यदर्शनात्, वं वागादिवदेव, नाः, पाप्मना अविध्यन् पाप्मना

विध्दवन्त इति यदुक्तं तत्पमाप्मभिरुपासृजन् पाप्मभिः संसर्गं कृतवन्त इत्येतत्। वागादिदेवता उपासीना अपि मृत्य्वतिगमनायाशरणाः सन्तो देवाः, क्रमेण ---

श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढँ् साम तस्मादृच्यध्यूढँ् साम गीयते । श्रोत्रमेव सा मनोऽमस्तत्साम ॥ 3

(3 --- 6) --- तथैव घ्राणादिदेवता उद्गीथनिर्वर्तकत्वाज्जपमन्त्रप्रकाश्या उपास्याश्चेति क्रमेण परीक्षितवन्तः। देवानां चैतन्निश्चितमासीत् --- वागादिदेवताः

क्रमेण परीक्ष्यमाणाः कल्याणविषयविशेषात्मसंबन्धासङ्गहेतोरासुरपाप्मसंसर्गादुद्गीथनिर्वर्तनासमर्थाः; अतोऽनभिधेयाः, 'असतो मा सद्गमय' इत्यनुपास्याश्च;

अशुध्दत्वादितराव्यापकत्वाच्चेति। वमु खलु, अनुक्ता अप्येतास्त्वगादिदेवताः, कल्याणाकल्याणकार्यदर्शनात्, वं वागादिवदेव, नाः, पाप्मना अविध्यन् पाप्मना

विध्दवन्त इति यदुक्तं तत्पमाप्मभिरुपासृजन् पाप्मभिः संसर्गं कृतवन्त इत्येतत्। वागादिदेवता उपासीना अपि मृत्य्वतिगमनायाशरणाः सन्तो देवाः, क्रमेण ---

अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गय यन्नीलं परः कृष्णं तत्साम तदेतदेतस्याममृच्यध्यूढँ् साम त मादृच्यध्यूढँ् साम गीयते । अथ

यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्साम ॥ 4

(3 --- 6) --- तथैव घ्राणादिदेवता उद्गीथनिर्वर्तकत्वाज्जपमन्त्रप्रकाश्या उपास्याश्चेति क्रमेण परीक्षितवन्तः। देवानां चैतन्निश्चितमासीत् --- वागादिदेवताः

क्रमेण परीक्ष्यमाणाः कल्याणविषयविशेषात्मसंबन्धासङ्गहेतोरासुरपाप्मसंसर्गादुद्गीथनिर्वर्तनासमर्थाः; अतोऽनभिधेयाः, 'असतो मा सद्गमय' इत्यनुपास्याश्च;

अशुध्दत्वादितराव्यापकत्वाच्चेति। वमु खलु, अनुक्ता अप्येतास्त्वगादिदेवताः, कल्याणाकल्याणकार्यदर्शनात्, वं वागादिवदेव, नाः, पाप्मना अविध्यन् पाप्मना

विध्दवन्त इति यदुक्तं तत्पमाप्मभिरुपासृजन् पाप्मभिः संसर्गं कृतवन्त इत्येतत्। वागादिदेवता उपासीना अपि मृत्य्वतिगमनायाशरणाः सन्तो देवाः, क्रमेण ---

अथ य षोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ

गेष्णौ यन्नाम तन्नाम ॥ 5

(7) --- अथ अनन्तरम्, ह इममित्यभिनयप्रदर्शनार्थम्, आसन्यम् आस्ये भवमासन्यं मुखान्तर्बिलस्थं प्राणमूचुः --- 'त्वं न उद्गाय' इति। तथेत्येवं

शरणमुपगतेभ्यः स ष प्राणो मुख्य उदगायत् इत्यादि पूर्ववत्। पाप्मना अविव्यत्सन् वेधनं कर्तुमिष्टवन्तः, ते च दोषासंसर्गिणं सन्तं मुख्यं प्राणम्, स्वेन

आसङ्गदोषेण वागादिषु लब्धप्रसरास्तदभ्यासानुवृत्त्या, संस्रक्ष्यमाणा विनेशुः विनष्टा विध्वस्ताः; कथमिवेति दृष्टान्त उच्यते --- स यथा स दृष्टान्तो यथा ---

लोके अश्मानं पाषाणम्,

त्वा गत्वा प्राप्य, लोष्टः पांसुपिण्डः, पाषाणचूर्णनायाश्मनि निक्षिप्तः स्वयं विध्वंसेत विस्रंसेत विचूर्णीभवेत्; वं हैव यथायं

दृष्टान्त वमेव, विध्वंसमाना विशेषेण ध्वंसमानाः, विष्वञ्चः नानागतयः, विनेशुः विनष्टाः, यतः; --- ततः

तस्मादासुरविनाशाद्देवत्वप्रतिबन्धभूतेभ्यः स्वाभाविकासङ्गजनितपाप्मभ्यो वियोगात्, असंसर्गधर्मिमुख्यप्राणाश्रयबलात्, देवाः

वागादयः प्रकृताः, अभवन्; किमभवन्? स्वं देवतारूपमग्न्याद्यात्मकं वक्ष्यमाणम्। पूर्वमप्यग्न्याद्यात्मका व सन्तः स्वाभाविकेन

पाप्मना तिरस्कृतविज्ञानाः पिण्डमात्राभिमाना आसन्। ते तत्पाप्मवियोगादुज्ज्ञित्वा पिण्डमात्राभिमाना आसन्। ते

तत्पाप्मवियोगादुज्ज्ञित्वा पिण्डमात्राभिमानं शास्त्रसमर्पितवागाद्यग्न्याद्यात्माभिमाना बभूवुरित्यर्थः। किंच ते प्रतिपक्षभूता असुराः

परा --- अभवन्नित्यनुवर्तते; पराभूता विनष्टा इत्यर्थः। यथा पुराकल्पेन वर्णितः पूर्वयजमानोऽतिक्रान्तकालिकः

तामेवाख्यायिकारूपां श्रुतिं दृष्ट्वा, तेनैव क्रमेण वागादिदेवताः परीक्ष्य, ताश्चापोह्यासङ्गपाप्मास्पददोषवत्त्वेनादोषास्पदं मुख्यं

प्राणमात्मत्वेनोपगम्य, वागाद्याध्यात्मिकपिण्डमात्रपरिच्छिन्नात्माभिमानं हित्वा, वैराजपिण्डाभिमानं वागाद्यग्न्याद्यात्मविषयं

वर्तमानप्रजापतित्वं शास्त्रप्रकाशितं प्रतिपन्नः; तथैवायं यजमानस्तेनैव विधिना भवति प्रजापतिस्वरूपेणात्मना; परा च, अस्य

प्रजापतित्वप्रतिपक्षभूतः पाप्मा द्विषन्भ्रातृव्यः, भवति; --- यतोऽद्वेष्टापि भवति कश्चिद्भ्रातृव्यो भरतादितुल्यः;

यस्त्विन्द्रियविषयासङ्गजनितः पाप्मा, भ्रातृव्यो द्वेष्टा च, पारमार्थिकात्मस्वरूपतिरस्करणहेतुत्वात् --- स च पराभवति

विशीर्यते, लोष्टवत्, प्राणपरिष्वङ्गात्। कस्यैतत्फलमित्याह --- य वं वेद, यथोक्तं प्राणमात्मत्वेन प्रतिपद्यते

पूर्वयजमानवदित्यर्थः। फलमुपसंहृत्याधुनाख्यायिकारूपमेवाश्रित्याह। कस्माच्च हेतोर्वागादीन्मुक्त्वा मुख्य व प्राण

आत्मत्वेनाश्रयितव्य इति तदुपपत्तिनिरूपणाय, यस्मादयं वागादीनां पिण्डादीनां च साधारण आत्मा --- इत्येतमर्थमाख्यायिकया

दर्शयन्त्याह श्रुतिः ---

स ष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ 6

(8) --- ते प्रजापतिप्राणाः, मुख्येन प्राणेन परिप्रापितदेवस्वरूपाः, ह ऊचुः उक्तवन्तः, फलावस्थाः; किमित्याह --- क्व न्विति

वितर्के; क्व नु कस्मिन्नु, सोऽभूत्; कः? यो नोऽस्मान्, इत्थम् वम्, असक्त सञ्जितवान् देवभावमात्मत्वेनोपगमितवान्। स्मरन्ति

हि लोके केनचिदुपकृता उपकारिणम्; लोकवदेव स्मरन्तो विचारयमाणाः कार्यकरणसंघाते आत्मन्येवोपलब्धवन्तः; कथम्?

अयमास्येऽन्तरिति --- आस्ये मुखे य आकाशस्तस्मिन्, अन्तः, अयं प्रत्यक्षो वर्तत इति। सर्वो हि लोको विचार्याध्यवस्यति;

तथा देवाः। यस्मादयमन्तराकाशे वागाद्यात्मत्वेन विशेषमनाश्रित्य वर्तमान उपलब्धो देवैः, तस्मात् --- स प्राणोऽयास्यः;

विशेषानाश्रयत्वाच्च असक्त सञ्जितवान्वागादीन्; अत वाङ्गिरसः आत्मा कार्यकरणानाम्; कथमाङ्गिरसः? प्रसिध्दं ह्येतत्,

अङ्गानां कार्यकरणलक्षणानाम्, रसः सार आत्मेत्यर्थः; कथं पुनरसङ्गरसत्वम्? तदपाये शोषप्राप्तेरिति वक्ष्यामः।

यस्माच्चायमङ्गरसत्वाद्विशेषानाश्रयत्वाच्च कार्यकरणानां साधारण आत्मा विशुध्दश्च, तस्माद्वागादीनपास्य प्राण

वात्मत्वेनाश्रयितव्य इति वाक्यार्थः। आत्मा ह्यात्मत्वेनोपगन्तव्यः; अविपरीतबोधाच्छ्रेयःप्राप्तेः, विपर्यये चानिष्टप्राप्तिदर्शनात्।

अथ य तदेवं विद्वान्साम गायत्युभौ स गायति सोऽमुनैव स ष ये चामुष्मात्पराञ्चो लोकास्ताँ् चाप्नोति देवकामाँ् च ॥ 7

(9) --- स्यान्मतं प्राणस्य विशुध्दिरसिध्देति; ननु परिहृतमेतद्वागादीनां कल्याणवदनाद्यासङ्गवत्प्राणस्यासङ्गास्पदाभावेन;

बाढम्; किं त्वाङ्गिरसत्वेन वागादीनामात्मत्वोक्त्या वागादिद्वारेण शवस्पृष्टितत्स्पृष्टेरिवाशुध्दता शङ्क्यत इति। आह --- शुध्द

व प्राणः; कुतः? सा वा षा देवता दूर्नाम --- यं प्राणं प्राप्याश्मानमिव लोष्टवद्विध्वस्ता असुराः; तं परामृशति --- सेति; सैवैषा,

येयं वर्तमानयजमानशरीरस्था देवैर्निर्धारिता 'अयमास्येऽन्तः' इति; देवता च सा स्यात्, उपासनक्रियायाः कर्मभावेन

गुणभूतत्वात्; यस्मात्सा दूर्नाम दूरित्येवं ख्याता --- नामशब्दः ख्यापनपर्यायः --- तस्मात्प्रसिध्दास्या विशुध्दिः, दूर्नामत्वात्; कुतः

पुनर्दूर्नामत्वमित्याह --- दूरं दूरे, हि यस्मात्, अस्याः प्राणदेवतायाः, मृत्युरासङ्गलक्षणः पाप्मा; असंश्लेषधर्मित्वात्प्राणस्य

समीपस्थस्यापि दूरत मृत्योः; तस्माद्दूरित्येवं ख्यातिः; वं प्राणस्य विशुध्दिज्र्ञापिता। विदुषः फलमुच्यते --- दूरं ह वा

अस्मान्मृत्युर्भवति --- अस्मादेवंविदः, य वं वेद तस्मात्, वमिति --- प्रकृतं विशुध्दिगुणोपेतं प्राणमुपास्त इत्यर्थः। उपासनं नाम

उपास्यार्थवादे यथा देवतादिस्वरूपं श्रुत्या ज्ञाप्यते तथा मनसोपगम्य, आसनं चिन्तनम्, लौकिकप्रत्ययाव्यवधानेन, यावत्

तद्देवतादिस्वरूपात्माभिमानाभिव्यक्तिरिति लौकिकात्माभिमानवत्; --- 'देवो भूत्वा देवानप्येति' 'किंदेवतोऽस्यां प्राच्यां दिश्यसि'

इत्येवमादिश्रुतिभ्यः। 'सा वा षा देवता ... दूरं ह वा अस्मान्मृत्युर्भवति' इत्युक्तम्; कथं पुनरेवंविदो दूरं मृत्युर्भवतीति? उच्यते -

-- वंवित्त्वविरोधात्; इन्द्रियविषयसंसर्गासङ्गजो हि पाप्मा प्राणात्माभिमानिनो हि विरुध्यते,

वागादिविशेषात्माभिमानहेतुत्वात्स्वाभाविकाज्ञानहेतुत्वाच्च; शास्त्रजनितो हि प्राणात्माभिमानः; तस्मात् वंविदः पाप्मा दूरं भवतीति

युक्तम्, विरोधात्; --- तदेतत्प्रदर्शयति ---

अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताँ् चाप्नोति मनुष्यकामाँ् च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ 8

(10) --- सा वा षा देवतेत्युक्तार्थम्। तासां वागादीनां देवतानाम्, पाप्मानं मृत्युम् ---

स्वाभाविकाज्ञानप्रयुक्तेन्द्रियविषयसंसर्गासङ्गजनितेन हि पाप्मना सर्वो म्रियते, स ह्यतो मृत्युः --- तम्, प्राणात्माभिमानरूपाभ्यो

देवातभ्यः, अपच्छिद्य अपहत्य, --- प्राणात्माभिमानमात्रतयैव प्राणोऽपहन्तेत्युच्यते; विरोधादेव तु पाप्मैवंविदो दूरं गतो भवति;

किं पुनश्चकार देवतानां पाप्मानं मृत्युमपहत्येत्युच्यते --- यत्र यस्मिन्, आसां प्राच्यादीनां दिशाम्, अन्तः अवसानम्, तत् तत्र,

गमयांचकार गमनं कृतवानित्येतत्। ननु नास्ति दिशामन्तः, कथमन्तं गमितवानिति; उच्यते ---

श्रौतविज्ञानवज्जनावधिनिमित्तकल्पितत्वाद्दिशां तद्विरोधिजनाध्युषित व देशो दिशामन्तः, देशान्तोऽरण्यमिति यद्वत्; इत्यदोषः।

तत्तत्र गमयित्वा, आसां देवतानाम्, पाप्मन इति द्वितीयाबहुवचनम्, विन्यदधात् विविधं न्यग्भावेनादधात्स्थापितवती, प्राणदेवता;

प्राणात्माभिमानशून्येष्वन्त्यजनेष्विति सामर्थ्यात्; इन्द्रियसंसर्गजो हि स इति प्राण्याश्रयतावगम्यते। तस्मात्तमन्त्यं जनम्, नेयात् न

गच्छेत् संभाषणदर्शनादिभिर्न संसृजेत्; तत्संसर्गे पाप्मना संसर्गः कृतः स्यात्; पाप्माश्रयो हि सः; तज्जननिवासं चान्तं

दिगन्तशब्दवाच्यम्, नेयात् --- जनशून्यमपि, जनमपि तद्देशवियुक्तम्, इत्यभिप्रायः। नेदिति परिभयार्थे निपातः; इत्थं जनसंसर्गे,

पाप्मानं मृत्युम्, अन्ववायानीति --- अनु अव अयानीति अनुगच्छेयमिति; वं भीतो न जनमन्तं चेयादिति पूर्वेण संबन्धः।

कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य वं विद्वान्साम गायति साम गायति ॥ 9 ॥ इति सप्तमः खण्डः ॥ 7

(11) --- सा वा षा देवता --- तदेतत्प्राणात्मज्ञानकर्मफलं वागादीनामग्न्याद्यात्मत्वमुच्यते। अथैना मृत्युमत्यवहत् ---

यस्मादाध्यात्मिकपरिच्छेदकरः पाप्मा मृत्युः प्राणात्मविज्ञानेनापहतः, तस्मात्स प्राणोऽपहन्ता पाप्मनो मृत्योः; तस्मात्स व प्राणः,

ना वागादिदेवताः, प्रकृतं पाप्मानं मृत्युम्, अतीत्य अवहत् प्रापयत् स्वं स्वमपरिच्छिन्नमग्न्यादिदेवतात्मरूपम्।

त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्य चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ 1

(12) --- स वै वाचमेव प्रथमामत्यवहत् --- स प्राणः, वाचमेव, प्रथमां प्रधानामित्येतत् --- उद्गीथकर्मणीतरकरणापेक्षया

साधकतमत्वं प्राधान्यं तस्याः --- तां प्रथमामत्यवहत् वहनं कृतवान्। तस्याः पुनर्मृत्युमतीत्योढायाः किं रूपमित्युच्यते --- सा

वाक्, यदा यस्मिन्काले, पाप्मानं मृत्युम्, अत्यमुच्यत अतीत्यामुच्यत मोचिता स्वयमेव, तदा सः अग्निः अभवत् --- सा वाक् --

- पूर्वमप्यग्निरेव सती मृत्युवियोगेऽप्यग्निरेवाभवत्। तावांस्तु विशेषो मृत्युवियोगे --- सोऽयमतिक्रान्तोऽग्निः, परेण मृत्युं

परस्तान्मृत्योः, दीप्यते; प्राङ्मोक्षान्मृत्युप्रतिबध्दोऽध्यात्मवागात्मना नेदानीमिव दीप्तिमानासीत्; इदानीं तु मृत्युं परेण दीप्यते

मृत्युवियोगात्।

तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचँ् श्रोष्यामीति ॥ 2

(13) --- तथा --- प्राणः घ्राणम् --- वायुरभवत्; स तु पवते मृत्युं परेणातिक्रान्तः। सर्वमन्यदुक्तार्थम्।

स ह शिलकः शालावत्य चैकितायनं दाल्भ्यमुवाच हन्त वा पृच्छानीति पृच्छेति होवाच ॥ 3

(14) --- तथा चक्षुरादित्योऽभवत्; स तु तपति।

का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाच ॥ 4

(15) --- तथा श्रोत्रं दिशोऽभवन्; दिशः प्राच्यादिविभागेनावस्थिताः।

अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य का गतिरिति न स्वर्गं लोकमतिनयेदिति होवाच स्वर्गं वयं लोकँ् सामाभिसँ्स्थापयामः स्वर्गसँ्स्तावँ् हि

सामेति ॥ 5

(16) --- मनः चन्द्रमाः --- भाति। यथा पूर्वयजमानं वागाद्यग्न्यादिभावेन मृत्युमत्यवहत्, वम् नं वर्तमानयजमानमपि, ह वै, षा

प्राणदेवता मृत्युमतिवहति वागाद्यग्न्यादिभावेन, वं यो वागादिपञ्चकविशिष्टं प्राणं वेद; 'तं यथा यथोपास्ते तदेव भवति' इति

श्रुतेः।

तँ् ह शिलकः शालावत्य चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीती मूर्धा ते विपतेदिति ॥ 6

(17) --- अथात्मने। यथा वागादिभिरात्मार्थमागानं कृतम्; तथा मुख्योऽपि प्राणः सर्वप्राणसाधारणं प्राजापत्यफलमागानं कृत्वा

त्रिषु पवमानेषु, अथ अनन्तरं शिष्टेषु नवसु स्तोत्रेषु, आत्मने आत्मार्थम्, अन्नाद्यम् अन्नं च तदाद्यं च अन्नाद्यम्, आगायत्। कर्तुः

कामसंयोगो वाचनिक इत्युक्तम्। कथं पुनस्तदन्नाद्यं प्राणेनात्मार्थमागीतमिति गम्यत इत्यत्र हेतुमाह --- यत्ंकिचेति ---

सामान्यान्नमात्रपरामर्शार्थः; हीति हेतौ; यस्माल्लोके प्राणिभिर्यत्ंकिचिदन्नमद्यते भक्ष्यते तदनेनैव प्राणेनैव; अन इति प्राणस्याख्या

प्रसिध्दा; अनःशब्दः सान्तः शकटवाची, यस्त्वन्यः स्वरान्तः स प्राणपर्यायः; प्राणेनैव तदद्यत इत्यर्थः; किंच, न केवलं प्राणेनाद्यत

वान्नाद्यम्, तस्मिञ्शरीराकारपरिणतेऽन्नाद्ये इह, प्रतितिष्ठति प्राणः; तस्मात्प्राणेनात्मनः प्रतिष्ठार्थमागीतमन्नाद्यम्। यदपि

प्राणेनान्नादनं तदपि प्राणस्य प्रतिष्ठार्थमेवेति न वागादिष्विव कल्याणासङ्गजपाप्मसंभवः प्राणेऽस्ति।

हन्ताहमेतद्भगवतो वेदानीति विध्दीति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमतिनयेदिति होवाच

प्रतिष्ठां वयं लोकँ्सामाभिसँ्स्थापयामः प्रतिष्ठासँ्स्तावँ् हि सामेति ॥ 7

(18) --- ते देवाः। नन्ववधारणमयुक्तम् 'प्राणेनैव तदद्यते' इति, वागादीनामप्यन्ननिमित्तोपकारदर्शनात्; नैष दोषः,

प्राणद्वारत्वात्तदुपकारस्य। कथं प्राणद्वारकोऽन्नकृतो वागादीनामुपकार इत्येतमर्थं प्रदर्शयन्नाह --- ते वागादयो देवाः,

स्वविषयद्योतनाद्देवाः, अब्रुवन् उक्तवन्तो मुख्यं प्राणम् --- 'इदम् तावत्, नातोऽधिकमस्ति; वा इति स्मरणार्थः; इदं

तत्सर्वमेतावदेव; किम्? यदन्नं प्राणस्थितिकरमद्यते लोके, तत्सर्वमात्मने आत्मार्थम्, आगासीः आगीतवानसि

आगानेनात्मसात्कृतमित्यर्थः; वयं चान्नमन्तरेण स्थातुं नोत्सहामहे; अतः अनु पश्चात्, नः अस्मान्, अस्मिन्नन्ने आत्मार्थे तवान्ने,

आभजस्व आभाजयस्व; णिचोऽश्रवणं छान्दसम्; अस्मांश्चान्नभागिनः कुरु'। इतर आह --- 'ते यूयं यदि अन्नार्थिनः वै, मा

माम्, अभिसंविशत समन्ततो मामाभिमुख्येन निविशत' --- इति वमुक्तवति प्राणे, तथेति वमिति, तं प्राणं परिसमन्तं

परिसमन्तात्, न्यविशन्त निश्चयेनाविशन्त, तं प्राणं परिवेष्टय निविष्टवन्त इत्यर्थः। तथा निविष्टानां प्राणानुज्ञया तेषां

प्राणेनैवाद्यमानं प्राणस्थितिकरं सदन्नं तृप्तिकरं भवति; न स्वातन्त्र्येणान्नसंबन्धो वागादीनाम्। तस्माद्युक्तमेवावधारणम् ---

'अनेनैव तदद्यते' इति। तदेव चाह --- तस्मात् यस्मात्प्राणाश्रयतयैव प्राणानुज्ञयाभिसंनिविष्टा वागादिदेवतास्तस्मात्, यदन्नम्,

अनेन प्राणेन, अत्ति लोकः, तेनान्नेन, ता वागाद्याः, तृप्यन्ति। वागाद्याश्रयं प्राणं यो वेद --- 'वागादयश्च पञ्च प्राणाश्रयाः' इति,

तमप्येवम्, वं ह वै, स्वा ज्ञातयः, अभिसंविशन्ति वागादय इव प्राणम्; ज्ञातीनामाश्रयणीयो भवतीत्यभिप्रायः। अभिसंनिविष्टानां

च स्वानाम्, प्राणवदेव वागादीनाम्, स्वान्नेन भर्ता भवति; तथा श्रेष्ठः; पुरोऽग्रतः, ता गन्ता, भवति, वागादीनामिव प्राणः; तथा

अन्नादोऽनामयावीत्यर्थः; अधिपतिरधिष्ठाय च पालयिता स्वतन्त्रः पतिः प्राणवदेव वागादीनाम्; य वं प्राणं वेद तस्यैतद्यथोक्तं

फलं भवति। किंच य उ हैवंविदं प्राणविदं प्रति, स्वेषु ज्ञातीनां मध्ये, प्रतिः प्रतिकूलः, बुभूषति प्रतिस्पर्धीभवितुमिच्छति, सोऽसुरा

इव प्राणप्रतिस्पर्धिनो न हैवालं न पर्याप्तः, भार्येभ्यः भरणीयेभ्यः, भवति, भर्तुमित्यर्थः। अथ पुनर्य व ज्ञातीनां मध्ये तमेवंविदं

वागादय इव प्राणम्, अनु अनुगतो भवति, यो वा तमेवंविदम्, अन्वेव अनुवर्तयन्नेव, आत्मीयान्भार्यान्बुभूर्षति भर्तुमिच्छति, यथैव

वागादयः प्राणानुवृत्त्यात्मबुभूर्षव आसन्; स हैवालं पर्याप्तः, भार्येभ्यो भरणीयेभ्यः, भवति, भर्तुम्, नेतरः स्वतन्त्रः।

सर्वमेतत्प्राणगुणविज्ञानफलमुक्तम्। कार्यकरणानामात्मत्वप्रतिपादनाय प्राणस्याङ्गिरसत्वमुपन्यस्तम् --- 'सोऽयास्य आङ्गिरसः'

इति; 'अस्माध्देतोरयमाङ्गिरसः' इत्याङ्गिरसत्वे हेतुर्नोक्तः; तध्देतुसिद्ध्यर्थमारभ्यते। तध्देतुसिद्ध्यायत्तं हि कार्यकरणात्मत्वं

प्राणस्य। अनन्तरं च वागादीनां प्राणाधीनतोक्ता; सा च कथमुपपादनीयेत्याह ---

तँ् ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालवत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति विध्दीति

होवाच ॥ 8 ॥ इत्यष्टमः खण्डः ॥ 8

(19) --- 'सोऽयास्य आङ्गिरसः' इत्यादि यथोपन्यस्तमेवोपादीयते उत्तरार्थम्। 'प्राणो वा अङ्गानां रसः' इत्येवमन्तं वाक्यं

यथाव्याख्यातार्थमेव पुनः स्मारयति। कथम्? --- प्राणो वा अङ्गानां रस इति। प्राणो हि; हि-शब्दः प्रसिध्दौ; अङ्गानां रसः;

प्रसिध्दमेतत्प्राणस्याङ्गरसत्वं न वागादीनाम्; तस्माद्युक्तम् 'प्राणो वा' इति स्मारणम्। कथं पुनः प्रसिध्दत्वमित्यत आह ---

तस्माच्छब्द उपसंहारार्थ उपरित्वेन संबध्यते; यस्माद्यतोऽवयवात्, कस्मादनुक्तविशेषात्; यस्मात्कस्मात् यतः कुतश्चिच्च,

अङ्गाच्छरीरावयवादविशेषितात्, प्राणः उत्क्रामत्यपसर्पति, तदेव तत्रैव, तदङ्गं शुष्यति नीरसं भवति शोषमुपैति। तस्मादेष हि

वा अङ्गानां रस इत्युपसंहारः। अतः कार्यकरणानामत्मा प्राण इत्येतत्सिध्दम्। आत्मापाये हि शेषो मरणं स्यात्। तस्मात्तेन

जीवन्ति प्राणिनः सर्वे। तस्मादपास्य वागादीन्प्राण वोपास्य इति समुदायार्थः। एष उ। न केवलं कार्यकरणयोरेवात्मा प्राणो

रूपकर्मभूतयोः; किं तर्हि?

ग्यजुःसाम्नां नामभूतानामात्मेति सर्वात्मकतया प्राणं स्तुवन्महीकरोत्युपास्यत्वाय ---

अस्य लोकम्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यम्तं यन्त्याकाशो

ह्येवैभ्यो ज्यायानाकाशः परायणम् ॥ 1

(20) --- एष उ व प्रकृत आङ्गिरसो बृहस्पतिः। कथं बृहस्पतिरिति, उच्यते --- वाग्वै बृहती बृहतीच्छन्दः षट्त्रिंशदक्षरा। अनुष्टुप्च वाक्; कथम्? 'वाग्वा

अनुष्टुप्' इति श्रुतेः; सा च वागनुष्टुब्बृहत्यां छन्दस्यन्तर्भवति; अतो युक्तम् 'वाग्वै बृहती' इति प्रसिध्दवद्वक्तुम्। बृहत्यां च सर्वा

चोऽन्तर्भवन्ति, प्राणसंस्तुत्वात्; 'प्राणो बृहती प्राण

च इत्येव विद्यात्' इति श्रुत्यन्तरात्; वागात्मत्वाच्चर्चां प्राणेऽन्तर्भावः; तत्कथमित्याह --- तस्या वाचो बृहत्या

चः, षः प्राणः, पतिः, तस्या निर्वर्तकत्वात्; कौष्ठयाग्निप्रेरितमारुतनिरर््वत्या हि

क्; पालनाद्वा वाचः पतिः; प्राणेन हि पाल्यते वाक्, अप्राणस्य शब्दोच्चारणसामर्थ्याभावात्; तस्मादु बृहस्पतिः

चां प्राण आत्मेत्यर्थः।

स ष परोबरीयानुद्गीथः स षोऽनन्तः परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य तदेवं विद्वान् परोवरीयाँ्समुद्गीथमुपास्ते ॥ 2

(21) --- तथा यजुषाम्। कथम्? ष उ व ब्रह्मणस्पतिः। वाग्वै ब्रह्म --- ब्रह्म यजुः; तच्च वाग्विशेष व। तस्या वाचो यजुषो

ब्रह्मणः, ष पतिः; तस्मादु ब्रह्मणस्पतिः --- पूर्ववत्। कथं पुनरेतदवगम्यते बृहतीब्रह्मणोः

ग्यजुष्ट्वं न पुनरन्यार्थत्वमिति? उच्यते --- वाचः अन्ते सामसामानाधिकरण्यनिर्देशात् 'वाग्वै साम' इति। तथा च 'वाग्वै बृहती' 'वाग्वै ब्रह्म' इति च

वाक्समानाधिकरणयोः

ग्यजुष्ट्वं युक्तम्। परिशेषाच्च --- साम्न्यभिहिते

ग्यजुषी व परिशिष्टे। वाग्विशेषत्वाच्च --- वाग्विशेषौ हि

ग्यजुषी; तस्मात्तयोर्वाचा समानाधिकरणता युक्ता। अविशेषप्रसङ्गाच्च --- 'साम' 'उद्गीथः' इति च स्पष्टं विशेषाभिधानत्वम्,

तथा बृहतीब्रह्मशब्दयोरपि विशेषाभिधानत्वं युक्तम्; अन्यथा अनिर्धारितविशेषयोरानर्थक्यापत्तेश्च, विशेषाभिधानस्य वाङ्मात्रत्वे

चोभयत्र पौनरुक्त्यात्;

ग्यजुःसामोद्गीथशब्दानां च श्रुतिष्वेवं क्रमदर्शनात्।

तँ् हैतमतिधन्वा शौनक उदरशाण्डल्यायोक्त्वोवाच यावत्त नं प्रजांयामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्ंमिल्लोके जीवनं

भविष्यति ॥ 3

(22) --- एष उ व साम। कथमित्याह --- वाग्वै सा यत्ंकिचित्स्त्रीशब्दाभिधेयं सा वाक्; सर्वस्त्रीशब्दाभिधेयवस्तुविषयो हि सर्वनाम-सा-शब्दः; तथा अम ष

प्राणः; सर्वपुंशब्दाभिधेयवस्तुविषयोऽमः-शब्दः; 'केन मे पौंस्नानि नामान्याप्नोषीति, प्राणेनेति ब्रूयात्; केन मे स्त्रीनामानीति, वाचा' इति श्रुत्यन्तरात्;

वाक्प्राणाभिधानभूतोऽयं सामशब्दः। तथा प्राणनिरर््वत्यस्वरादिसमुदायमात्रं गीतिः सामशब्देनाभिधीयते; अतो न प्राणवाग्व्यतिरेकेण सामनामास्ति किंचित्,

स्वरवर्णादेश्च प्राणनिरर््वत्यत्वात्प्राणतन्त्रत्वाच्च। ष उ व प्राणः साम। यस्मात् साम सामेति वाक्प्राणात्मकम् --- सा चामश्चेति, तत् तस्मात् साम्नो गीतिरूपस्य

स्वरादिसमुदायस्य सामत्वं तत् प्रगीतं भुवि। यत् उ व समः तुल्यः सर्वेण वक्ष्यमाणेन प्रकारेण, तस्माद्वा सामेत्यनेन संबन्धः। वा-शब्दः

सामशब्दलाभनिमित्तप्रकारान्तरनिर्देशसामर्थ्यलभ्यः। केन पुनः प्रकारेण प्राणस्य तुल्यत्वमित्युच्यते --- समः प्लुषिणा पुत्तिकाशरीरेण, समो मशकेन

मशकशरीरेण, समो नागेन हस्तिशरीरेण, सम भिस्त्रिभिर्लोकैः त्रैलोक्यशरीरेण प्राजापत्येन, समोऽनेन जगद्रूपेण हैरण्यगर्भेण। पुत्तिकादिशरीरेषु

गोत्वादिवत्कार्त्स्न्येन परिसमाप्त इति समत्वं प्राणस्य, न पुनः शरीरमात्रपरिमाणेनैव; अमूर्तत्वात्सर्वगतत्वाच्च। न च घटप्रासादादिप्रदीपवत्सकोचविकासितया

शरीरेषु तावन्मात्रं समत्वम्। 'त ते सर्व व समाः सर्वेऽनन्ताः' इति श्रुतेः। सर्वगतस्य तु शरीरेषु शरीरपरिमाणवृत्तिलाभो न विरुध्यते। वं समत्वात्सामाख्यं प्राणं

वेद यः श्रुतिप्रकाशितमहत्त्वं तस्यैतत्फलम् --- अश्नुते व्याप्नोति, साम्नः प्राणस्य, सायुज्यं सयुग्भावं समानदेहेन्द्रियाभिमानत्वम्, सालोक्यं समानलोकतां वा,

भावनाविशेषतः, य वमेतत् यथोक्तं साम प्राणं वेद --- आ प्राणात्माभिमानाभिव्यक्तेरुपास्ते इत्यर्थः।

तथामुष्ंमिल्लोके लोक इति स य तदेवं विद्वानुपास्ते परोवरीय व हास्यास्ंमिल्लोके जीवनं भवति तथामुष्ंमिल्लोके लोक इति

लोके लोक इति ॥ 4 ॥ इति नवमः खण्डः ॥ 9

(23) --- एष उ वा उद्गीथः। उद्गीथो नाम सामावयवो भक्तिविशेषः नोद्गानम्; सामाधिकारात्। कथमुद्गीथः प्राणः? प्राणो वा उत् --- प्राणेन हि

यस्मादिदं सर्वं जगत् उत्तब्धम् ऊर्ध्वं स्तब्धमुत्तम्भितं विधृतमित्यर्थः; उत्तब्धार्थावद्योतकोऽयमुच्छब्दः प्राणगुणाभिधायकः; तस्मादुत् प्राणः; वागेव गीथा,

शब्दविशेषत्वादुद्गीथभक्तेः; गायतेः शब्दार्थत्वात्सा वागेव; न ह्युद्गीथभक्तेः शब्दव्यतिरेकेण किंचिद्रूपमुत्प्रेक्ष्यते, तस्माद्युक्तमवधारणं वागेव गीथेति। उच्च प्राणः,

गीथा च प्राणतन्त्रा वाक्, इत्युभयमेकेन शब्देनाभिधीयते, स उद्गीथः। उक्तार्थदाढर्यायाख्यायिकारभ्यते ---

मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्त्रायण इभ्यग्रामे प्रद्राणक उवास ॥ 1

(24) --- तध्दापि। तत् तत्रैतस्मिन्नुक्तेऽर्थे, हापि आख्यायिकापि श्रूयते ह स्म। ब्रह्मदत्तः नामतः; चिकितानस्यापत्यं चैकितानः तदपत्यं युवा चैकितानेयः,

राजानं यज्ञे सोमम्, भक्षयन्नुवाच; किम? 'अयं चमसस्थो मया भक्ष्यमाणो राजा, त्यस्य तस्य ममानृतवादिनः, मूर्धानं शिरः, विपातयतात् विस्पष्टं पातयतु';

तोरयं तातङ्गादेशः, आशिषि लोट् --- विपातयतादिति; यद्यहमनृतवादी स्यामित्यर्थः; कथं पुनरनृतवादित्वप्राप्तिरिति, उच्यते --- 'यत् यदि

इतोऽस्मात्प्रकृतात्प्राणाद्वाक्संयुक्तात्, अयास्यः --- मुख्यप्राणाभिधायकेनायास्याङ्गिरसशब्देनाभिधीयते विश्वसृजां पूर्वर्षीणां सत्रे उद्गाता --- सोऽन्येन

देवतान्तरेण वाक्प्राणव्यतिरिक्तेन, उदगायत् उद्गानं कृतवान्; ततोऽहमनृतवादी स्याम्; तस्य मम देवता विपरीतप्रतिपत्तुर्मूर्धानं विपातयतु' इत्येवं शपथं

चकारेति विज्ञाने प्रत्ययकर्तव्यतादाढर्यं दर्शयति। तमिममाख्यायिकानिर्धारितमर्थं स्वेन वचसोपसंहरति श्रुतिः --- वाचा च प्राणप्रधानया प्राणेन च

स्वस्यात्मभूतेन, सः अयास्य आङ्गिरस उद्गाता, उदगायत् इत्येषोऽर्थो निर्धारितः शपथेन।

स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तँ् होवाच । नेतोऽन्ये विद्यन्ते यञ्च ये म इम उपनिहिता इति ॥ 2

(25) --- तस्य हैतस्य। तस्येति प्रकृतं प्राणमभिसंबध्नाति। ह तस्येति मुख्यं व्यपदिशत्यभिनयेन। साम्नः सामशब्दवाच्यस्य प्राणस्य, यः स्वं धनम्, वेद; तस्य

ह किं स्यात्? भवति हास्य स्वम्। फलेन प्रलोभ्याभिमुखीकृत्य शुश्रूषवे आह --- तस्य वै साम्नः स्वर व स्वम्। स्वर इति कण्ठगतं माधुर्यम्, तदेवास्य स्वं

विभूषणम्; तेन हि भूषितमृध्दिमल्लक्ष्यत उद्गानम्; यस्मादेवं तस्मात् आत्र्विज्यम्

त्विक्कर्मोद्गानम्, करिष्यन्, वाचि विषये, वाचि वागाश्रितम्, स्वरम्, इच्छेत्, साम्नो धनवत्तां स्वरेण चिकीर्षुरुद्गाता। इदं तु

प्रासङ्गिकं विधीयते; साम्नः सौस्वर्येण स्वरवत्त्वप्रत्यये कर्तव्ये, इच्छामात्रेण सौस्वर्यं न भवतीति, दन्तधावनतैलपानादि

सामर्थ्यात्कर्तव्यमित्यर्थः। तयैवं संस्कृतया वाचा स्वरसंपन्नया आत्र्विज्यं कुर्यात्। तस्मात् --- यस्मात्साम्नः स्वभूतः स्वरः तेन

स्वेन भूषितं साम, अतो यज्ञे स्वरवन्तम् उद्गातारम्, दिदृक्षन्त व द्रष्टुमिच्छन्त्येव, धनिनमिव लौकिकाः। प्रसिध्दं हि लोके ---

अथो अपि, यस्य स्वं धनं भवति, तं धनिनं दिदृक्षन्ते --- इति। सिध्दस्य गुणविज्ञानफलसंबन्धस्योपसंहारः क्रियते --- भवति

हास्य स्वम्, य वमेतत्साम्नः स्वं वेदेति।

एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतँ् स्यादिति होवाच ॥ 3

(26) --- अथान्यो गुणः सुवर्णवत्तालक्षणो विधीयते। असावपि सौस्वर्यमेव। तावान्विशेषः --- पूर्वं कण्ठगतमाधुर्यम्; इदं तु

लाक्षणिकं सुवर्णशब्दवाच्यम्। तस्य हैतस्य साम्नो यः सुवर्णं वेद, भवति हास्य सुवर्णम्; सुवर्णशब्दसामान्यात्स्वरसुवर्णयोः।

लौकिकमेव सुवर्णं गुणविज्ञानफलं भवतीत्यर्थः। तस्य वै स्वर व सुवर्णम्। भवति हास्य सुवर्मं य वमेतत्साम्नः सुवर्णं वेदेति

पूर्ववत्सर्वम्।

न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानमिति ॥ 4

(27) --- तथा प्रतिष्ठागुणं विधित्सन्नाह --- तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद; प्रतितिष्ठत्यस्यामिति प्रतिष्ठा वाक्; तां

प्रतिष्ठां साम्नो गुणम्, यो वेद स प्रतितिष्ठति ह। 'तं तथा यथोपासते' इति श्रुतेस्तद्गुणत्वं युक्तम्। पूर्ववत्फलेन प्रतिलोभिताय

का प्रतिष्ठेति शुश्रूषव आह --- तस्य वै साम्नो वागेव। वागिति जिह्वामूलादीनां स्थानानामाख्या; सैव प्रतिष्ठा। तदाह ---

वाचि हि जिह्वामूलादिषु हि यस्मात्प्रतिष्ठितः सन्नेष प्राणः तद्गानं गीयते गीतिभावमापद्यते, तस्मात्साम्नः प्रतिष्ठा वाक्। अन्ने

प्रतिष्ठितो गीयत इत्यु ह के अन्ये आहुः; इह प्रतितिष्ठतीति युक्तम्। अनिन्दितत्वादेकीयपक्षस्य विकल्पेन प्रतिष्ठागुणविज्ञानं

कुर्यात् --- वाग्वा प्रतिष्ठा, अन्नं वेति।

स ह खादित्वातिशेषाञ्जायाया आजहार साग्र व सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ 5

(28) --- एवं प्राणविज्ञानवतो जपकर्म विधित्स्यते। यद्विज्ञानवतो जपकर्मण्यधिकारस्तद्विज्ञानमुक्तम्। अथानन्तरम्, यस्माच्चैवं

विदुषा प्रयुज्यमानं देवभावायाभ्यारोहफलं जपकर्म, अतः तस्मात् तद्विधीयते इह। तस्य चोद्गीथसंबन्धात्सर्वत्र प्राप्तौ

पवमानानामिति वचनात्, पवमानेषु त्रिष्वपि कर्तव्यतायां प्राप्तायाम्, पुनः कालसंकोचं करोति --- स वै खलु प्रस्तोता साम

प्रस्तौति। स प्रस्तोता, यत्र यस्मिन्काले, साम प्रस्तुयात्प्रारभेत, तस्मिन्काल तानि जपेत्। अस्य च जपकर्मण आख्या अभ्यारोह

इति। आभिमुख्येनारोहत्यनेन जपकर्मणैवंविद्देवभावमात्मानमित्यभ्यारोहः। तानीति बहुवचनात्त्रीणि यजूंषि।

द्वितीयानिर्देशाद्ब्राह्मणोत्पन्नत्वाच्च यथापठित व स्वरः प्रयोक्तव्यो न मान्त्रः। याजमानं जपकर्म। एतानि तानि यजूंषि ---

'असतो मा सद्गमय' 'तमसो मा ज्योतिर्गमय' 'मृत्योर्मामृतं गमय' इति। मन्त्राणामर्थस्तिरोहितो भवतीति स्वयमेव व्याचष्टे

ब्राह्मणं मन्त्रार्थम् --- सः मन्त्रः, यदाह यदुक्तवान्; कोऽसावर्थ इत्युच्यते --- 'असतो मा सद्गमय' इति। मृत्युर्वा असत् ---

स्वाभाविककर्मविज्ञाने मृत्युरित्युच्येते; असत् अत्यन्ताधोभावहेतुत्वात्; सत् अमृतम् --- सत् शास्त्रीयकर्मविज्ञाने,

अमरणहेतुत्वादमृतम्। तस्मादसतः असत्कर्मणोऽज्ञानाच्च, मा माम्, सत् शास्त्रीयकर्मविज्ञाने, गमय,

देवभावसाधनात्मभावमापादयेत्यर्थः। तत्र वाक्यार्थमाह --- अमृतं मा कुर्वित्येवैतदाहेति। तथा तमसो मा ज्योतिर्गमयेति। मृत्युर्वै

तमः, सर्वं ह्यज्ञानमावरणात्मकत्वात्तमः, तदेव च मरणहेतुत्वान्मृत्युः। ज्योतिरमृतं पूर्वोक्तविपरीतं दैवं स्वरूपम्।

प्रकाशात्मकत्वाज्ज्ञानं ज्योतिः, तदेवामृतम् अविनाशात्मकत्वात्; तस्मात्तमसो मा ज्योतिर्गमयेति। पूर्ववन्मृत्योर्मामृतं गमयेत्यादि;

अमृतं मा कुर्वित्येवैतदाह --- दैवं प्राजापत्यं फलभावमापादयेत्यर्थः। पूर्वो मन्त्रोऽसाधनस्वभावात्साधनभावमापादयेति; द्वितीयस्तु

साधनभावादप्यज्ञानरूपात्साध्यभावमापादयेति। मृत्युर्मामृतं गमयेति पूर्वयोरेव मन्त्रयोः समुच्चितोऽर्थस्तृतीयेन मन्त्रेणोच्यत इति

प्रसिध्दार्थतैव। नात्र तृतीये मन्त्रे तिरोहितमन्तर्हितमिवार्थरूपं पूर्वयोरिव मन्त्रयोरस्ति; यथाश्रुत वार्थः। याजमानमुद्गानं कृत्वा

पवमानेषु त्रिषु, अथानन्तरं यानीतराणि शिष्टानि स्तोत्राणि, तेष्वात्मनेऽन्नाद्यमागायेत् --- प्राणविदुद्गाता प्राणभूतः प्राणवदेव।

यस्मात्स ष उद्गाता वं प्राणं यथोक्तं वेत्ति, अतः प्राणवदेव तं कामं साधयितुं समर्थः; तस्माद्यजमानस्तेषु स्तोत्रेषु प्रयुज्यमानेषु

वरं वृणीत; यं कामं कामयेत तं कामं वरं वृणीत प्रार्थयेत। यस्मात्स ष वंविदुद्गातेति तस्माच्छब्दात्प्रागेव संबध्यते। आत्मने वा

यजमानाय वा यां कामं कामयत इच्छत्युद्गाता, तमागायत्यागानेन साधयति। एवं तावज्ज्ञानकर्मभ्यां प्राणात्मापत्तिरित्युक्तम्;

तत्र नास्त्याशङ्कासंभवः। अतः कर्मापाये प्राणापत्तिर्भवति वा न वेत्याशङ्क्यते; तदाशङ्कानिवृत्त्यर्थमाह ---

तध्दैतल्लोकजिदेवेति। तध्द तदेतत्प्राणदर्शनं कर्मवियुक्तं केवलमपि, लोकजिदेवेति लोकसाधनमेव। न ह व अलोक्यतायै

अलोकार्हत्वाय, आशा आशंसनं प्रार्थनम्, नैवास्ति ह। न हि प्राणात्मन्युत्पन्नात्माभिमानस्य तत्प्राप्त्याशंसनं संभवति। न हि

ग्रामस्थः कदा ग्रामं प्राप्नुयामित्यरण्यस्थ इवाशास्ते। असंनिकृष्टविषये ह्यनात्मन्याशंसनम्, न तत्स्वात्मनि संभवति।

तस्मान्नाशास्ति --- कदाचित्प्राणात्मभावं न प्रतिपद्येयेति। कस्यैतत्। य वमेतत्साम प्राणं यथोक्तं निर्धारितमहिमानं वेद ---

'अहमस्मि प्राण इन्द्रियविषयासङ्गैरासुरैः पाप्मभिरधर्षणीयो विशुध्दः; वागादिपञ्चकं च मदाश्रयत्वादग्न्याद्यात्मरूपं

स्वाभाविकविज्ञानोत्थेन्द्रियविषयासङ्गजनितासुरपाप्मदोषवियुक्तम्; सर्वभूतेषु च मदाश्रयान्नाद्योपयोगबन्धनम्; आत्मा चाहं

सर्वभूतानाम्, आङ्गिरसत्वात्;

ग्यजुःसामोद्गीथभूतायाश्च वाच आत्मा, तद्व्याप्तेस्तन्निर्वर्तकत्वाच्च; मम साम्नो गीतिभावमापद्यमानस्य बाह्यं धनं भूषणं सौस्वर्यम्; ततोऽप्यन्तरतरं सौवर्ण्यं

लाक्षणिकं सौस्वर्यम्; गीतिभावमापद्यमानस्य मम कण्ठादिस्थानानि प्रतिष्ठा; वंगुणोऽहं पुत्तिकादिशरीरेषु कार्त्स्न्येन परिसमाप्तः, अमूर्तत्वात्सर्वगतत्वाच्च' ---

इति आ वमभिमानाभिव्यक्तेर्वेद उपास्ते इत्यर्थः। इति प्रथमाध्यायस्य तृतीयं ब्राह्मणम्॥

स ह प्रातः सञ्जिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्राँ् राजासौ यक्ष्यते स मा सर्वैरात्र्विज्यैर्वृणीतेति ॥ 6

तं जायोवाच हन्त पत इम व कुल्माषा इति तान्खादित्वामुं यज्ञं विततमेयाय ॥ 7

तत्रोद्गातृनास्तावे स्तोष्यमाणानुपोपविवेश स ह प्रस्तोतारमुवाच ॥ 8

प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥ 9

एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ 10

एवमेव प्रतिहर्तारमुवाच् प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीती ते ह समारतास्तूष्णीमासाञ्चक्रिरे ॥ 11 ॥ इति

दशमः खण्डः ॥ 10

अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चाक्त्रायण इति होवाच ॥ 1

स होवाच भगवन्तं वा अहमेभिः सर्वैरात्र्विज्यैः पयैषिषं भगवतो वा अहमवित्त्यान्यानवृषि ॥ 2

भगवाँ्स्त्वेव मे सर्वैरात्र्विज्यैरिति तथेत्यथ तह्येर्त व समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति तथेति ह

यजमान उवाच ॥ 3

अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ 4

प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां

चेदविद्वान्प्रस्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ 5

अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ 6

आदित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुञ्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो

मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ 7

अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ 8

अन्नमिति होवाच सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां

चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ 9 ॥ इत्येकादशः खण्डः ॥ 11

अथातः शौव उद्गीथस्तध्द बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज ॥ 1

तस्मै वा चेतः प्रादुर्बभूव तमन्ये वान उपसमेत्योचुरन्नं नो भगवानाग़ायत्वशनायाम वा इति ॥ 2

तान्होवाचेहैव मा प्रातरुपसमीयातेति तध्द बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार ॥ 3

ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सँ्रब्धाः सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हिं चक्रुः ॥ 4

3मदा3मों3 पिबा3मों3 देवो वरुणः प्रजापतिः सविता2न्नमिहा2हरदन्नपते3ऽन्नमिहा2हरा2हरो3मिति ॥ 5 ॥ इति द्वादशः खण्डः ॥ 12

अयं वाव लोको हाउकारो वायुर्हाइकार चन्द्रमा अथकारः । आत्मेहकारोऽग्रिरीकारः ॥ 1

आदित्य ऊकारो निहव कारो वि वेदेवा औहोयि-कारः प्रजापतिर्हिङ्कारः प्राणः स्वरोऽन्नं या वाग्विराट् ॥ 2

अनिरुक्तस्त्रयोदशः स्तोभः सञ्चरो हुङ्कारः ॥ 3

अध्याय 2

ॐ। समस्तस्य खलु साम्न उपासनँ्साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ 1

(1) --- यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद, तस्येदं फलम्; किं तत्? सप्त सप्तसंख्याकान् ह द्विषतः द्वेषकर्तृन् भ्रातृव्यान् भ्रातृव्या हि

द्विविधा भवन्ति, द्विषन्तः अद्विषन्तश्च --- तत्र द्विषन्तो ये भ्रातृव्याः तान् द्विषतो भ्रातृव्यान् अवरुणध्दि; सप्त ये शीर्षण्याः प्राणा विषयोपलब्धिद्वाराणि तत्प्रभवा

विषयरागाः सहजत्वात् भ्रातृव्याः। ते हि अस्य स्वात्मस्थां दृष्ंटि विषयविषयां कुर्वन्ति; तेन ते द्वेष्टारो भ्रातृव्याः, प्रत्यगात्मेक्षणप्रतिषेधकरत्वात्; काठके चोक्तम् -

-- 'पराञ्चि खानि व्यतृणत्स्वयंभूस्तम्मात्पराङ्पश्यति नान्तरात्मन्' इत्यादि; तत्र यः शिश्वादीन्वेद, तेषां याथात्म्यमवधारयति, स तान् भ्रातृव्यान् अवरुणध्दि

अपावृणोति विनाशयति। तस्मै फलश्रवणेनाभिमुखीभूतायाह --- अयं वाव शिशुः। कोऽसौ? योऽयं मध्यमः प्राणः, शरीरमध्ये यः प्राणो लिङ्गात्मा, यः पञ्चधा

शरीरमाविष्टः --- बृहन्पाण्डरवासः सोम राजन्नित्युक्तः, यस्मिन् वाङ्मनःप्रभृतीनि करणानि विषक्तानि --- पड्वीशशङ्कुनिदर्शनात् स ष शिशुरिव,

विषयेष्वितरकरणवदपटुत्वात्; शिशुं साधानमित्युक्तम्; किं पुनस्तस्य शिशोः वत्सस्थानीयस्य करणात्मन आधानम् तस्य इदमेव शरीरम् आधानं कार्यात्मकम् --

- आधीयतेऽस्मिन्नित्याधानम्; तस्य हि शिशोः प्राणस्य इदं शरीरमधिष्ठानम्; अस्मिन्हि करणान्यधिष्ठितानि लब्धात्मकानि उपलब्धिद्वाराणि भवन्ति, न तु

प्राणमात्रे विषक्तानि; तथा हि दर्शितमजातशत्रुणा --- उपसंहृतेषु करणेषु विज्ञानमयो नोपलभ्यते, शरीरदेशव्यूढेषु तु करणेषु विज्ञानमय उपलभमान उपलभ्यते

--- तच्च दर्शितं पाणिपेषप्रतिबोधनेन। इदं प्रत्याधानं शिरः; प्रदेशविशेषेषु --- प्रति --- प्रत्याधीयत इति प्रत्याधानम्। प्राणः स्थूणा अन्नपानजनिता शक्तिः ---

प्राणो बलमिति पर्यायः; बलावष्टम्भो हि प्राणः अस्मिन् शरीरे --- 'स यत्रायमात्माबल्यं न्येत्य संमोहमिव' इति दर्शनात् --- यथा वत्सः स्थूणावष्टम्भः वम्।

शरीरपक्षपाती वायुः प्राणः स्थूणेति केचित्। अन्नं दाम --- अन्नं हि भुक्तं त्रेधा परिणमते; यः स्थूलः परिणामः, स तद्वयं भूत्वा, इमामप्येति --- मूत्रं च पुरीषं च;

यो मध्यमो रसः, स रसो लोहितादिक्रमेण स्वकार्यं शरीरं साप्तधातुकमुपचिनोति; स्वयोन्यन्नागमे हि शरीरमुपचीयते, अन्नमयत्वात्; विपर्ययेऽपक्षीयते पतति;

यस्तु अणिष्ठो रसः --- अमृतम् ऊर्क् प्रभावः --- इति च कथ्यते, स नाभेरूध्वं हृदयदेशमागत्य, हृदयाद्विप्रसृतेषु द्वासप्ततिनाडीसहस्रेष्वनुप्रविश्य, यत्तत्

करणसंघातरूपं लिङ्गं शिशुसंज्ञकम्, तस्य शरीरे स्थितिकारणं भवति बलमुपजनयत् स्थूणाख्यम्; तेन अन्नम् उभयतः पाशवत्सदामवत् प्राणशरीरयोर्निबन्धनं

भवति। इदानीं तस्यैव शिशोः प्रत्याधान ऊढस्य चक्षुषि काश्चनोपनिषद उच्यन्ते ---

तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ॥ 2

(2) --- तमेताः सप्ताक्षितय उपतिष्ठन्ते --- तं करणात्मकं प्राणं शरीरेऽन्नबन्धनं चक्षुष्यूढम् ताः वक्ष्यमाणाः सप्त सप्तसंख्याकाः अक्षितयः, अक्षितिहेतुत्वात्,

उपतिष्ठन्ते। यद्यपि मन्त्रकरणे तिष्ठतिरुपपूर्वः आत्मनेपदी भवति, इहापि सप्त देवताभिधानानि मन्त्रस्थानीयानि करणानि; तिष्ठतेः अतः अत्रापि आत्मनेपदं न

विरुध्दम्। कास्ता अक्षितय इत्युच्यन्ते --- तत् तत्र या इमाः प्रसिध्दाः, अक्षन् अक्षणि लोहिन्यः लोहिताः राजयः रेखाः, ताभिः द्वारभूताभिः नं मध्यमं प्राणं रुद्रः

अन्वायत्तः अनुगतः; अथ याः अक्षन् अक्षणि आपः धूमादिसंयोगेनाभिव्यज्यमानाः, ताभिः अद्भिद्र्वारभूताभिः पर्जन्यो देवतात्मा अन्वायत्तः अनुगत उपतिष्ठत

इत्यर्थः। स च अन्नभूतोऽक्षितिः प्राणस्य, 'पर्जन्ये वर्षत्यानन्दिनः प्राणा भवन्ति' इति श्रुत्यन्तरात्। या कनीनका दृक्शक्तिः तया कनीनकया द्वारेण आदित्यो

मध्यमं प्राणमुपतिष्ठते। यत्कृष्णं चक्षुषि, तेन नमग्निरुपतिष्ठते। यच्छुक्लं चक्षुषि, तेन इन्द्रः। अधरया वर्तन्या पक्ष्मणा नं पृथिवी अन्वायत्ता, अधरत्वसामान्यात्।

द्यौः उत्तरया, ऊर्ध्वत्वसामान्यात्। ताः सप्त अन्नभूताः प्राणस्य संततमुपतिष्ठन्ते --- इत्येवं यो वेद, तस्यैतत्फलम् --- नास्यान्नं क्षीयते, य वं वेद।

अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ 3

(3) --- तत् तत्र तस्मिन्नर्थे ष श्लोकः मन्त्रो भवति --- अर्वाग्बिलश्चमस इत्यादिः। तत्र मन्त्रार्थमाचष्टे श्रुतिः --- अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति। कः

पुनरसावर्वाग्बिलश्चमस ऊर्ध्वबुध्नः? इदं तत्; शिरः चमसाकारं हि तत्; कथम्? ष हि अर्वाग्बिलः मुखस्य बिलरूपत्वात्, शिरसो बुध्नाकारत्वात् ऊर्ध्वबुध्नः।

तस्मिन् यशो निहितं विश्वरूपमिति --- यथा सोमः चमसे, वं तस्मिन् शिरसि विश्वरूपं नानारूपं निहितं स्थितं भवति। किं पुनस्तत्? यशः --- प्राणा वै यशो

विश्वरूपम् --- प्राणाः श्रोत्रादयः वायवश्च मरुतः सप्तधा तेषु प्रसृताः यशः --- इत्येतदाह मन्त्रः, शब्दादिज्ञानहेतुत्वात्। तस्यासत

षयः सप्त तीर इति --- प्राणाः परिस्पन्दात्मकाः, त व च

षयः, प्राणानेतदाह मन्त्रः। वागष्टमी ब्रह्मणा संविदानेति --- ब्रह्मणा संवादं कुर्वन्ती अष्टमी भवति; तध्देतुमाह --- वाग्ध्यष्टमी ब्रह्मणा संवित्त इति।

स य तदेवं विद्वान्साधु सामेत्युपास्तेऽभ्याशो ह यदेनँ् साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ 4 ॥ इति प्रथमः खण्डः ॥

1

(4) --- के पुनस्तस्य चमसस्य तीर आसत

षय इति --- इमावेव गोतमभरद्वाजौ कर्णौ --- अयमेव गोतमः अयं भरद्वाजः दक्षिणश्च उत्तरश्च, विपर्ययेण वा। तथा चक्षुषी

उपदिशन्नुवाच --- इमावेव विश्वामित्रजमदग्नी दक्षिणं विश्वामित्रः उत्तरं जमदग्निः, विपर्ययेण वा। इमावेव वसिष्ठकश्यपौ ---

नासिके उपदिशन्नुवाच; दक्षिणः पुटो भवति वसिष्ठः; उत्तरः कश्यपः --- पूर्ववत्। वागेव अत्रिः अदनक्रियायोगात् सप्तमः; वाचा

ह्यन्नमद्यते; तस्मादत्तिर्ह वै प्रसिध्दं नामैतत् --- अत्तृत्वादत्तिरिति, अत्तिरेव सन् यदत्रिरित्युच्यते परोक्षेण। सर्वस्य तस्यान्नजातस्य

प्राणस्य, अत्रिनिर्वचनविज्ञानादत्ता भवति। अत्तैव भवति नामुष्मिन्नन्येन पुनः प्रत्यद्यते इत्येतदुक्तं भवति --- सर्वमस्यान्नं

भवतीति। य वम् तत् यथोक्तं प्राणयाथात्म्यं वेद, स वं मध्यमः प्राणो भूत्वा आधानप्रत्याधानगतो भोक्तैव भवति, न भोज्यम्;

भोज्याद्व्यावर्तत इत्यर्थः। इति द्वितीयाध्यायस्य द्वितीयम् ब्राह्मणम्॥

लोकेषु पञ्चविधँ् सामोपासीत पृथिवी हिङ्कारः । अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमितर््यूध्वेषु ॥ 1

(1) --- मैत्रेयीति होवाच याज्ञवल्क्यः --- मैत्रेयीं स्वभार्यामामन्त्रितवान् याज्ञवल्क्यो नाम

षिः; उद्यास्यन् ऊर्ध्वं यास्यन् पारिव्राज्याख्यमाश्रमान्तरम् वै; 'अरे' इति संबोधनम्; अहम्, अस्मात् गार्हस्थ्यात्, स्थानात् आश्रमात्, ऊर्ध्वं गन्तुमिच्छन् अस्मि

भवामि; अतः हन्त अनुमतिं प्रार्थयामि ते तव; किंचान्यत् --- ते तव अनया द्वितीयया भार्यया कात्यायन्या अन्तं विच्छेदं करवाणि; पतिद्वारेण युवयोमर्या

संबध्यमानयोर्यः संबन्ध आसीत्, तस्य संबन्धस्य विच्छेदं करवाणि द्रव्यविभागं कृत्वा; वित्तेन संविभज्य युवां गमिष्यामि।

अथावृत्तेषु द्यौर्हिङ्कार आदित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी निधनम् ॥ 2

(2) --- सा वमुक्ता ह उवाच --- यत् यदि, 'नु' इति वितर्के, मे मम इयं पृथिवी, भगोः भगवन्, सर्वा सागरपरिक्षिप्ता वित्तेन धनेन पूर्णा स्यात्; कथम्?

कथंचनेत्याक्षेपार्थः, प्रश्नार्थो वा, तेन पृथिवीपूर्णवित्तसाध्येन कर्मणा अग्निहोत्रादिना --- अमृता किं स्यामिति व्यवहितेन संबन्धः। प्रत्युवाच याज्ञवल्क्यः ---

कथमिति यद्याक्षेपार्थम्, अनुमोदनम् --- नेति होवाच याज्ञवल्क्य इति; प्रश्नश्चेत् प्रतिवचनार्थम्; नैव स्याः अमृता, किं तर्हि यथैव लोके उपकरणवतां

साधनवतां जीवितं सुखोपायभोगसंपन्नम्, तथैव तद्वदेव तव जीवितं स्यात्; अमृतत्वस्य तु न आशा मनसापि अस्ति वित्तेन वित्तसाध्येन कर्मणेति।

कल्पन्ते हास्मै लोका उर्ध्वा चावृत्ता च य तदेवं विद्वाँल्लोकेषु पञ्चविधं सामोपास्ते ॥ 3 ॥ इति द्वितीयाः खण्डः ॥ 2

(3) --- सा होवाच मैत्रेयी। वमुक्ता प्रत्युवाच मैत्रेयी --- यद्येवं येनाहं नामृता स्याम्, किमहं तेन वित्तेन कुर्याम्? यदेव भगवान् केवलम् अमृतत्वसाधनं वेद,

तदेव अमृतत्वसाधनं मे मह्यं ब्रूहि।

वृष्टौ पञ्चविधँ् सामोपासीत पुरोवातो हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहारः

1

(4) --- स होवाच याज्ञवल्क्यः। वं वित्तसाध्येऽमृतत्वसाधने प्रत्याख्याते, याज्ञवल्क्यः स्वाभिप्रायसंपत्तौ तुष्ट आह --- स होवाच --- प्रिया इष्टा,

बतेत्यनुकम्प्याह, अरे मैत्रेयि, न अस्माकं पूर्वमपि प्रिया सती भवन्ती इदानीं प्रियमेव चित्तानुकूलं भाषसे। अतः हि आस्स्व उपविश व्याख्यास्यामि --- यत् ते

तव इष्टम् अमृतत्वसाधनमात्मज्ञानम् कथयिष्यामि। व्याचक्षाणस्य तु मे मम व्याख्यानं कुर्वतः, निदिध्यासस्व वाक्यानि अर्थतो निश्चयेन ध्यातुमिच्छेति।

उद्गृह्णाति तन्निधनं वर्षति हास्मै वर्षयति ह य तदेवं विद्वान्वृष्टौ पञ्चविधँ् सामोपास्ते ॥ 2 ॥ इति तृतीयः खण्डः ॥ 3

(5) --- स होवाच --- अमृतत्वसाधनं वैराग्यमुपदिदिक्षुः जायापतिपुत्रादिभ्यो विरागमुत्पादयति तत्संन्यासाय। न वै --- वै-शब्दः प्रसिध्दस्मरणार्थः; प्रसिध्दमेव

तत् लोके; पत्युः भर्तुः कामाय प्रयोजनाय जायायाः पतिः प्रियो न भवति, किं तर्हि आत्मनस्तु कामाय प्रयोजनायैव भार्यायाः पतिः प्रियो भवति। तथा न वा

अरे जायाया इत्यादि समानमन्यत्, न वा अरे पुत्राणाम्, न वा अरे वित्तस्य, न वा अरे ब्रह्मणः, न वा अरे क्षत्रस्य, न वा अरे लोकानाम्, न वा अरे देवानाम्,

न वा अरे भूतानाम्, न वा अरे सर्वस्य। पूर्वं पूर्वं यथासन्ने प्रीतिसाधने वचनम्, तत्र तत्र इष्टतरत्वाद्वैराग्यस्य; सर्वग्रहणम् उक्तानुक्तार्थम्। तस्मात्

लोकप्रसिध्दमेतत् --- आत्मैव प्रियः, नान्यत्। 'तदेतत्प्रेयः पुत्रात्' इत्युपन्यस्तम्, तस्यैतत् वृत्तिस्थानीयं प्रपञ्चितम्। तस्मात् आत्मप्रीतिसाधनत्वात् गौणी अन्यत्र

प्रीतिः, आत्मन्येव मुख्या। तस्मात् आत्मा वै अरे द्रष्टव्यः दर्शनार्हः, दर्शनविषयमापादयितव्यः; श्रोतव्यः पूर्वम् आचार्यत आगमतश्च; पश्चान्मन्तव्यः तर्कतः; ततो

निदिध्यासितव्यः निश्चयेन ध्यातव्यः; वं ह्यसौ दृष्टो भवति श्रवणमनननिदिध्यासनसाधनैर्निर्वर्तितैः; यदा कत्वमेतान्युपगतानि, तदा सम्यग्दर्शनं ब्रह्मैकत्वविषयं

प्रसीदति, न अन्यथा श्रवणमात्रेण। यत् ब्रह्मक्षत्रादि कर्मनिमित्तं वर्णाश्रमादिलक्षणम् आत्मन्यविद्याध्यारोपितप्रत्ययविषयं क्रियाकारकफलात्मकम्

अविद्याप्रत्ययविषयम् --- रज्ज्वामिव सर्वप्रत्ययः, तदुपमर्दनार्थमाह --- आत्मनि खलु अरे मैत्रेयि दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं विज्ञातं भवति।

सर्वास्वप्सु पञ्चविधँ् सामोपासीत मेघो यत्संप्लवते स हिङ्कारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः

प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥ 1

(6) --- ननु कथम् अन्यस्मिन्विदते अन्यद्विदितं भवति? नैष दोषः; न हि आत्मव्यतिरेकेण अन्यत्ंकिचिदस्ति; यद्यस्ति, न तद्विदितं स्यात्; न त्वन्यदस्ति;

आत्मैव तु सर्वम्; तस्मात् सर्वम् आत्मनि विदिते विदितं स्यात्। कथं पुनरात्मैव सर्वमित्येतत् श्रावयति --- ब्रह्म ब्राह्मणजातिः तं पुरुषं परादात् परादध्यात्

पराकुर्यात्; कम्? यः अन्यत्रात्मनः आत्मस्वरूपव्यतिरेकेण --- आत्मैव न भवतीयं ब्राह्मणजातिरिति --- तां यो वेद, तं परादध्यात् सा ब्राह्मणजातिः

अनात्मस्वरूपेण मां पश्यतीति; परमात्मा हि सर्वेषामात्मा। तथा क्षत्रं क्षत्रियजातिः, तथा लोकाः, देवाः, भूतानि, सर्वम्। इदं ब्रह्मेति --- यान्यनुक्रान्तानि तानि

सर्वाणि, आत्मैव, यदयमात्मा --- योऽयमात्मा द्रष्टव्यः श्रोतव्य इति प्रकृतः --- यस्मात् आत्मनो जायते आत्मन्येव लीयत आत्ममयं च स्थितिकाले,

आत्मव्यतिरेकेणाग्रहणात्, आत्मैव सर्वम्।

न हाप्सु प्रैत्यप्सुमान्भवति य तदेवं विद्वान्सर्वास्वप्सु पञ्चविधँ् सामोपास्ते ॥ 2 ॥ इति चतुर्थः खण्डः ॥ 4

(7) --- कथं पुनः इदानीम् इदं सर्वमात्मैवेति ग्रहीतुं शक्यते? चिन्मात्रानुगमात्सर्वत्र चित्स्वरूपतैवेति गम्यते; तत्र दृष्टान्त उच्यते ---

यत्स्वरूपव्यतिरेकेणाग्रहणं यस्य, तस्य तदात्मत्वमेव लोके दृष्टम्; स यथा --- स इति दृष्टान्तः; लोके यथा दुन्दुभेः भेर्यादेः, हन्यमानस्य ताडयमानस्य

दण्डादिना, , बाह्यान् शब्दान् बहिर्भूतान् शब्दविशेषान् दुन्दुभिशब्दसामान्यान्निष्कृष्टान् दुन्दुभिशब्दविशेषान्, न शक्नुयात् ग्रहणाय ग्रहीतुम्; दुन्दुभेस्तु ग्रहणेन,

दुन्दुभिशब्दसामान्यविशेषत्वेन, दुन्दुभिशब्दा ते इति, शब्दविशेषा गृहीता भवन्ति, दुन्दुभिशब्दसामान्यव्यतिरेकेणाभावात् तेषाम्; दुन्दुभ्याघातस्य वा,

दुन्दुभेराहननम् आघातः --- दुन्दुभ्याघातविशिष्टस्य शब्दसामान्यस्य ग्रहणेन तद्गता विशेषा गृहीता भवन्ति, न तु त व निर्भिद्य ग्रहीतुं शक्यन्ते,

विशेषरूपेणाभावात् तेषाम् --- तथा प्रज्ञानव्यतिरेकेण स्वप्नजागरितयोः न कश्चिद्वस्तुविशेषो गृह्यते; तस्मात् प्रज्ञानव्यतिरेकेण अभावो युक्तस्तेषाम्।

तुषु पञ्चविधँ् सामोपासीत वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनम् ॥ 1

(8) --- तथा स यथा शङ्खस्य ध्मायमानस्य शब्देन संयोज्यमानस्य आपूर्यमाणस्य न बाह्यान् शब्दान् शक्नुयात् --- इत्येवमादि पूर्ववत्।

कल्पन्ते हास्मा

तव

तुमान्भवति य तदेवं विद्वानृतुषु पञ्चविधँ् सामोपास्ते ॥ 2 ॥ इति पञ्चमः खण्डः ॥ 5

(9) --- तथा वीणायै वाद्यमानायै --- वीणाया वाद्यमानायाः। अनेकदृष्टान्तोपादानम् इह सामान्यबहुत्वख्यापनार्थम् --- अनेके हि विलक्षणाः चेतनाचेतनरूपाः

सामान्यविशेषाः --- तेषां पारम्पर्यगत्या यथा कस्मिन् महासामान्ये अन्तर्भावः प्रज्ञानघने, कथं नाम प्रदर्शयितव्य इति; दुन्दुभिशङ्खवीणाशब्दसामान्यविशेषाणां

यथा शब्दत्वेऽन्तर्भावः, वं स्थितिकाले तावत् सामान्यविशेषाव्यतिरेकात् ब्रह्मैकत्वं शक्यमवगन्तुम्।

पशुषु पञ्चविधँ् सामोपासीताजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽ वाः प्रतिहारः पुरुषो निधनम् ॥ 1

(10) --- एवम् उत्पत्तिकाले प्रागुत्पत्तेः ब्रह्मैवेति शक्यमवगन्तुम्; यथा अग्नेः विस्फुलिङ्गधूमाङ्गारार्चिषां प्राग्विभागात् अग्निरेवेति भवत्यग्न्येकत्वम्, वं जगत्

नामरूपविकृतं प्रागुत्पत्तेः प्रज्ञानघन वेति युक्तं ग्रहीतुम् --- इत्येतदुच्यते --- स यथा --- आर्द्रैधाग्नेः आर्द्रैरेधोमिरिध्दोऽग्निः आर्द्रैधाग्निः, तस्मात्, अभ्याहितात्

पृथग्धूमाः, पृथक् नानाप्रकारम्, धूमग्रहणं विस्फुलिङ्गादिप्रदर्शनार्थम्, धूमविस्फुलिङ्गादयः, विनिश्चरन्ति विनिर्गच्छन्ति; वम् --- यथायं दृष्टान्तः; अरे मैत्रेयि

अस्य परमात्मनः प्रकृतस्य महतो भूतस्य निश्वसितमेतत्; निश्वसितमिव निश्वसितम्; यथा अप्रयत्नेनैव पुरुषनिश्वासो भवति, वं वै अरे। किं तन्निश्वसितमिव

ततो जातमित्युच्यते --- यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः --- चतुर्विधं मन्त्रजातम्, इतिहास इति, उर्वशीपुरूरवसोः संवादादिः --- 'उर्वशी हाप्सराः'

इत्यादि ब्राह्मणमेव, पुराणम् --- 'असद्वा इदमग्र आसीत्' इत्यादि, विद्या देवजनविद्या --- वेदः सोऽयम् --- इत्याद्या, उपनिषदः 'प्रियमित्येतदुपासीत'

इत्याद्याः, श्लोकाः ब्राह्मणप्रभवा मन्त्राः 'तदेते श्लोकाः' इत्यादयः, सूत्राणि वस्तुसंग्रहवाक्यानि वेदे यथा --- 'आत्मेत्येवोपासीत' इत्यादीनि, अनुव्याख्यानानि

मन्त्रविवरणानि, व्याख्यानान्यर्थवादाः, अथवा वस्तुसंग्रहवाक्यविवरणान्यनुव्याख्यानानि --- यथा चतुर्थाध्याये 'आत्मेत्येवोपासीत' इत्यस्य यथा वा

'अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवम्' इत्यस्य अयमेवाध्यायशेषः, मन्त्रविवरणानि व्याख्यानानि --- वमष्टविधं ब्राह्मणम्। वं मन्त्रब्राह्मणयोरेव

ग्रहणम्; नियतरचनावतो विद्यमानस्यैव वेदस्याभिव्यक्तिः पुरुषनिश्वासवत्, न च पुरुषबुध्दिप्रयत्नपूर्वकः; अतः प्रमाणं निरपेक्ष व स्वार्थे; तस्मात् यत् तेनोक्तं

तत्तथैव प्रतिपत्तव्यम्, आत्मनः श्रेय इच्छद्भिः, ज्ञानं वा कर्म वेति। नामप्रकाशवशाध्दि रूपस्य विक्रियावस्था; नामरूपयोरेव हि

परमात्मोपाधिभूतयोर्व्याक्रियमाणयोः सलिलफेनवत् तत्त्वान्यत्वेनानिर्वक्तव्ययोः सर्वावस्थयोः संसारत्वम् --- इत्यतः नाम्न व निश्वसितत्वमुक्तम्, तद्वचनेनैव

इतरस्य निश्वसितत्वसिध्देः। अथवा सर्वस्य द्वैतजातस्य अविद्याविषयत्वमुक्तम् --- 'ब्रह्म तं परादात् --- इदं सर्वं यदयमात्मा' इति; तेन

वेदस्याप्रामाण्यमाशङ्क्येत; तदाशङ्कानिवृत्त्यर्थमिदमुक्तम् --- पुरुषनिश्वासवत् अप्रयत्नोत्थितत्वात् प्रमाणं वेदः, न यथा अन्यो ग्रन्थ इति।

भवन्ति हास्य पशवः पशुमान्भवति य तदेवं विद्वान्पशुषु पञ्चविधँ् सामोपास्ते ॥ 2 ॥ इति षष्ठः खण्डः ॥ 6

(11) --- किंचान्यत्; न केवलं स्थित्युत्पत्तिकालयोरेव प्रज्ञानव्यतिरेकेणाभावात् जगतो ब्रह्मत्वम्; प्रलयकाले च; जलबुद्बुदफेनादीनामिव

सलिलव्यतिरेकेणाभावः, वं प्रज्ञानव्यतिरेकेण तत्कार्याणां नामरूपकर्मणां तस्मिन्नेव लीयमानानामभावः; तस्मात् कमेव ब्रह्म प्रज्ञानघनम् करसं प्रतिपत्तव्यमित्यत

आह। प्रलयदर्शनाय दृष्टान्तः; स इति दृष्टान्तः; यथा येन प्रकारेण, सर्वासां नदीवापीतडागादिगतानामपाम्, समुद्रः अब्धिः कायनम्, कगमनम् कप्रलयः

अविभागप्राप्तिरित्यर्थः; यथा अयं दृष्टान्तः, वं सर्वेषां स्पर्शानां मृदुकर्कशकठिनपिच्छिलादीनां वायोरात्मभूतानां त्वक् कायनम्, त्वगिति त्वग्विषयं

स्पर्शसामान्यमात्रम्, तस्मिन्प्रविष्टाः स्पर्शविशेषाः --- आप इव समुद्रम् --- तद्व्यतिरेकेणावभूता भवन्ति; तस्यैव हि ते संस्थानमात्रा आसन्। तथा तदपि

स्पर्शसामान्यमात्रं त्वक्शब्दवाच्यं मनःसंकल्पे मनोविषयसामान्यमात्रे, त्वग्विषय इव स्पर्शविशेषाः, प्रविष्टं तद्व्यतिरेकेणाभावभूतं भवति; वं मनोविषयोऽपि

बुध्दिविषयसामान्यमात्रे प्रविष्टः तद्व्यतिरेकेणाभावभूतो भवति; विज्ञानमात्रमेव भूत्वा प्रज्ञानघने परे ब्रह्मणि आप इव समुद्रे प्रलीयते। वं परम्पराक्रमेण शब्दादौ

सह ग्राहकेण करणेन प्रलीने प्रज्ञानघने, उपाध्यभावात् सैन्धवघनवत् प्रज्ञानघनम् करसम् अनन्तम् अपारं निरन्तरं ब्रह्म व्यवतिष्ठते। तस्मात् आत्मैव

कमद्वयमिति प्रतिपत्तव्यम्। तथा सर्वेषां गन्धानां पृथिवीविशेषाणाम् नासिके घ्राणविषयसामान्यम्। तथा सर्वेषां रसानामब्विशेषाणाम् जिह्वेन्द्रियविषयसामान्यम्।

तथा सर्वेषां रूपाणां तेजोविशेषाणाम् चक्षुः चक्षुर्विषयसामान्यम्। तथा शब्दानां श्रोत्रविषयसामान्यं पूर्ववत्। तथा श्रोत्रादिविषयसामान्यानां मनोविषयसामान्ये

संकल्पे; मनोविषयसामान्यस्यापि बुध्दिविषयसामान्ये विज्ञानमात्रे; विज्ञानमात्रं भूत्वा परस्मिन्प्रज्ञानघने प्रलीयते। तथा कर्मेन्द्रियाणां विषया

वदनादानगमनविसर्गानन्दविशेषाः तत्तत्क्रियासामान्येष्वेव प्रविष्टा न विभागयोग्या भवन्ति, समुद्र इव अब्विशेषाः; तानि च सामान्यानि प्राणमात्रम्; प्राणश्च

प्रज्ञानमात्रमेव --- 'यो वै प्राणः सा प्रज्ञा वै प्रज्ञा स प्राणः' इति कौषीतकिनोऽधीयते। ननु सर्वत्र विषयस्यैव प्रलयोऽभिहितः, न तु करणस्य; तत्र कोऽभिप्राय

इति --- बाढम्; किंतु विषयसमानजातीयं करणं मन्यते श्रुतिः, न तु जात्यन्तरम्; विषयस्यैव स्वात्मग्राहकत्वेन संस्थानान्तरं करणं नाम --- यथा

रूपविशेषस्यैव संस्थानं प्रदीपः करणं सर्वरूपप्रकाशने, वं सर्वविषयविशेषाणामेव स्वात्मविशेषप्रकाशकत्वेन संस्थानान्तराणि करणानि, प्रदीपवत्; तस्मात् न

करणानां पृथक्प्रलये यत्नः कार्यः; विषयसामान्यात्मकत्वात् विषयप्रलयेनैव प्रलयः सिध्दो भवति करणानामिति। तत्र 'इदं सर्वं यदयमात्मा' इति प्रतिज्ञातम्;

तत्र हेतुरभिहितः --- आत्मसामान्यत्वम्, आत्मजत्वम्, आत्मप्रलयत्वं च; तस्मात् उत्पत्तिस्थितिप्रलयकालेषु प्रज्ञानव्यतिरेकेणाभावात् 'प्रज्ञानं ब्रह्म' 'आत्मैवेदं

सर्वम्' इति प्रतिज्ञातं यत्, तत् तर्कतः साधितम्। स्वाभाविकोऽयं प्रलय इति पौराणिका वदन्ति। यस्तु बुध्दिपूर्वकः प्रलयः ब्रह्मविदां ब्रह्मविद्यानिमित्तः, अयम्

आत्यन्तिक इत्याचक्षते --- अविद्यानिरोधद्वारेण यो भवति; तदर्थोऽयं विशेषारम्भः ---

प्राणेषु पञ्चविधँ् परोवरीयः सामोपासीत प्राणो हिङ्कारो वाक्प्रस्ताव चक्षुरुद्गीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयाँ् सि वा

तानि ॥ 1

(12) --- तत्र दृष्टान्त उपादीयते --- स यथेति। सैन्धवखिल्यः --- सिन्धोर्विकारः सैन्धवः, सिन्धुशब्देन उदकमभिधीयते, स्यन्दनात् सिन्धुः उदकम्, तद्विकारः

तत्र भवो वा सैन्धवः, सैन्धवश्चासौ खिल्यश्चेति सैन्धवखिल्यः, खिल व खिल्यः, स्वार्थे यत्प्रत्ययः --- उदके सिन्धौ स्वयोनौ प्रास्तः प्रक्षिप्तः, उदकमेव

विलीयमानम् अनुविलीयते; यत्तत् भौमत्तैजससंपर्कात् काठिन्यप्राप्तिः खिल्यस्य स्वयोनिसंपर्कादपगच्छति --- तत् उदकस्य विलयनम्, तत् अनु सैन्धवखिल्यो

विलीयत इत्युच्यते; तदेतदाह ---उदकमेवानुविलीयेतेति। न ह नैव --- अस्य खिल्यस्य उद्ग्रहणाय उध्दृत्य पूर्ववद्ग्रहणाय ग्रहीतुम्, नैव समर्थः कश्चित्स्यात्

सुनिपुणोऽपि; इव-शब्दोऽनर्थकः। ग्रहणाय नैव समर्थः; कस्मात्? यतो यतः यस्मात् यस्मात् देशात् तदुदकमाददीत, गृहीत्वा आस्वादयेत् लवणास्वादमेव तत्

उदकम्, न तु खिल्यभावः। यथा अयं दृष्टान्तः, वमेव वै अरे मैत्रेयि इदं परमात्माख्यं महद्भूतम् --- यस्मात् महतो भूतात् अविद्यया परिच्छिन्ना सती

कार्यकरणोपाधिसंबन्धात्खिल्यभावमापन्नासि, मर्त्या जन्ममरणाशनायापिपासादिसंसारधर्मवत्यसि, नामरूपकार्यात्मिका --- अमुष्यान्वयाहमिति, स खिल्यभावस्तव

कार्यकरणभूतोपाधिसंपर्कभ्रान्तिजनितः महति भूते स्वयोनौ महासमुद्रस्थानीये परमात्मनि अजरेऽमरेऽभये शुध्दे सैन्धवघनवदेकरसे प्रज्ञानघनेऽनन्तेऽपारे निरन्तरे

अविद्याजनितभ्रान्तिभेदवर्जिते प्रवेशितः; तस्मिन्प्रविष्टे स्वयोनिग्रस्ते खिल्यभावे अविद्याकृते भेदभावे प्रणाशिते --- इदमेकमद्वैतं महद्भूतम् --- महच्च तद्भूतं च

महद्भूतं सर्वमहत्तरत्वात् आकाशादिकारणत्वाच्च, भूतम् --- त्रिष्वपि कालेषु स्वरूपाव्यभिचारात् सर्वदैव परिनिष्पन्नमिति त्रैकालिको निष्ठाप्रत्ययः; अथवा

भूतशब्दः परमार्थवाची, महच्च पारमार्थिकं चेत्यर्थः; लौकिकं तु यद्यपि महद्भवति, स्वप्नमायाकृतं हिमवदादिपर्वतोपमं न परमार्थवस्तु; अतो विशिनष्टि ---

इदं तु महच्च तद्भूतं चेति। अनन्तम् नास्यान्तो विद्यत इत्यनन्तम्; कदाचिदापेक्षिकं स्यादित्यतो विशिनष्टि अपारमिति। विज्ञप्तिः विज्ञानम्, विज्ञानं च

तध्दनश्चेति विज्ञानघनः, घनशब्दो जात्यन्तरप्रतिषेधार्थः --- यथा सुवर्णघनः अयोघन इति; व-शब्दोऽवधारणार्थः --- नान्यत् जात्यन्तरम् अन्तराले विद्यत

इत्यर्थः। यदि इदमेकमद्वैतं परमार्थतः स्वच्छं संसारदुःखासंपृक्तम्, किंनिमित्तोऽयं खिल्यभाव आत्मनः --- जातो मृतः सुखी दुःखी अहं ममेत्येवमादिलक्षणः

अनेकसंसारधर्मोपद्रुत इति उच्यते --- तेभ्यो भूतेभ्यः --- यान्येतानि कार्यकरणविषायकारपरिणतानि नामरूपात्मकानि सलिलफेनबुद्बुदोपमानि स्वच्छस्य

परमात्मनः सलिलोपमस्य, येषां विषयपर्यन्तानां प्रज्ञानघने ब्रह्मणि परमार्थविवेकज्ञानेन प्रविलापनमुक्तम् नदीसमुद्रवत् --- तेभ्यो हेतुभूतेभ्यः भूतेभ्यः

सत्यशब्दवाच्येभ्यः, समुत्थाय सैन्धवखिल्यवत् --- यथा अद्भ्यः सूर्यचन्द्रादिप्रतिबिम्बः, यथा वा स्वच्छस्य स्फटिकस्य अलक्तकाद्युपाधिभ्यो रक्तादिभावः, वं

कार्यकारणभूतभूतोपाधिभ्यो विशेषात्मखिल्यभावेन समुत्थाय सम्यगुत्थाय --- येभ्यो भूतेभ्य उत्थितः तानि यदा कार्यकरणविषयाकारपरिणतानि भूतानि आत्मनो

विशेषात्मखिल्यहेतुभूतानि शास्त्राचार्योपदेशेन ब्रह्मविद्यया नदीसमुद्रवत् प्रविलापितानि विनश्यन्ति, सलिलफेनबुद्बुदादिवत् तेषु विनश्यत्सु अन्वेव ष

विशेषात्मखिल्यभावो विनश्यति; यथा उदकालक्तकादिहेत्वपनये सूर्यचन्द्रस्फटिकादिप्रतिबिम्बो विनश्यति, चन्द्रादिस्वरूपमेव परमार्थतो व्यवतिष्ठते, तद्वत्

प्रज्ञानघनमनन्तमपारं स्वच्छं व्यवतिष्ठते। न तत्र प्रेत्य विशेषसंज्ञास्ति कार्यकरणसंघातेभ्यो विमुक्तस्य --- इत्येवम् अरे मैत्रेयि ब्रवीमि --- नास्ति विशेषसंज्ञेति

--- अहमसौ अमुष्य पुत्रः ममेदं क्षेत्रं धनम् सुखी दुःखीत्येवमादिलक्षणा, अविद्याकृतत्वात्तस्याः; अविद्यायाश्च ब्रह्मविद्यया निरन्वयतो नाशितत्वात् कुतो

विशेषसंज्ञासंभवो ब्रह्मविदः चैतन्यस्वभावावस्थितस्य; शरीरावस्थितस्यापि विशेषसंज्ञा नोपपद्यते किमुत कार्यकरणविमुक्तस्य सर्वतः। इति ह उवाच

उक्तवान्किल परमार्थदर्शनं मैत्रेय्यै भार्यायै याज्ञवल्क्यः।

परोवरीयो हास्य भवति परोवरायसो ह लोकाञ्जयति य तदेवं विद्वान् प्राणेषु पञ्चविधँ्परोवरीयः सामोपास्त इति तु

पञ्चविधस्य ॥ 2 ॥ इति सप्तमः खण्डः ॥ 7

(13) --- एवं प्रतिबोधिता सा ह किल उवाच उक्तवती मैत्रेयी --- अत्रैव तस्मिन्नेव कस्मिन्वस्तुनि ब्रह्मणि विरुध्दधर्मवत्त्वमाचक्षाणेन भगवता मम मोहः कृतः;

तदाह --- अत्रैव मा भगवान् पूजावान् अमूमुहत् मोहं कृतवान्। कथं तेन विरुध्दधर्मवत्त्वमुक्तमित्युच्यते --- पूर्वं विज्ञानघन वेति प्रतिज्ञाय, पुनः न प्रेत्य

संज्ञास्तीति; कथं विज्ञानघन व? कथं वा न प्रेत्य संज्ञास्तीति? न हि उष्णः शीतश्च अग्निरेवैको भवति; अतो मूढास्मि अत्र। स होवाच याज्ञवल्क्यः --- न वा

अरे मैत्रेय्यहं मोहं ब्रवीमि --- मोहनं वाक्यं न ब्रवीमीत्यर्थः। ननु कथं विरुध्दधर्मत्वमवोचः --- विज्ञानघनं संज्ञाभावं च? न मया इदम् कस्मिन्धर्मिण्यभिहितम्;

त्वयैव इदं विरुध्दधर्मत्वेन कं वस्तु परिगृहीतं भ्रान्त्या; न तु मया उक्तम्; मया तु इदमुक्तम् --- यस्तु अविद्याप्रत्युपस्थापितः कार्यकरणसंबन्धी आत्मनः

खिल्यभावः, तस्मिन्विद्यया नाशिते, तन्निमित्ता या विशेषसंज्ञा शरीरादिसंबन्धिनी अन्यत्वदर्शनलक्षणा, सा कार्यकरणसंघातोपाधौ प्रविलापिते नश्यति,

हेत्वभावात् उदकाद्याधारनाशादिव चन्द्रादिप्रतिबिम्बः तन्निमित्तश्च प्रकाशादिः; न पुनः परमार्थचन्द्रादित्यस्वरूपवत् असंसारिब्रह्मस्वरूपस्य विज्ञानघनस्य नाशः;

तत् विज्ञानघन इत्युक्तम्; स आत्मा सर्वस्य जगतः; परमार्थतो भूतनाशात् न विनाशी; विनाशी तु अविद्याकृतः खिल्यभावः, 'वाचारम्भणं विकारो नामधेयम्'

इति श्रुत्यन्तरात्। अयं तु पारमार्थिकः --- अविनाशी वा अरेऽयमात्मा; अतः अलं पर्याप्तम् वै अरे इदं महद्भूतमनन्तमपारं यथाव्याख्यातम् विज्ञानाय

विज्ञातुम्; 'न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्' इति हि वक्ष्यति।

अथ सप्तविधस्य वाचि सप्तविधँ् सामोपासीत यत्किञ्च वाचो हुमिति स हिङ्कारो यत्प्रेति स प्रस्तावो यदेति स आदिः ॥ 1

(14) --- कथं तर्हि प्रेत्य संज्ञा नास्तीत्युच्यते श्रृणु; यत्र यस्मिन् अविद्याकल्पिते कार्यकरणसंघातोपाधिजनिते विशेषात्मनि खिल्यभावे, हि यस्मात्, द्वैतमिव ---

परमार्थतोऽद्वैते ब्रह्मणि द्वैतमिव भिन्नमिव वस्त्वन्तरमात्मनः --- उपलक्ष्यते --- ननु द्वैतेनोपमीयमानत्वात् द्वैतस्य पारमार्थिकत्वमिति; , 'वाचारम्भणं विकारो

नामधेयम्' इति श्रुत्यन्तरात् 'एकमेवाद्वितीयम्' 'आत्मैवेदं सर्वम्' इति च --- तत् तत्र यस्माद्वैतमिव तस्मादेव इतरोऽसौ परमात्मनः खिल्यभूत आत्मा

अपरमार्थः, चन्द्रादेरिव उदकचन्द्रादिप्रतिबिम्बः, इतरो घ्राता इतरेण घ्राणेन इतरं घ्रातव्यं जिघ्रति; इतर इतरमिति कारकप्रदर्शनार्थम्, जिघ्रतीति

क्रियाफलयोरभिधानम् --- यथा छिनत्तीति --- यथा उद्यम्य उद्यम्य निपातनम् छेद्यस्य च द्वैधीभावः उभयं छिनत्तीत्येकेनैव शब्देन अभिधीते ---

क्रियावसानत्वात् क्रियाव्यतिरेकेण च तत्फलस्यानुपलम्भात्; इतरो घ्राता इतरेण घ्राणेन इतरं घ्रातव्यं जिघ्रति --- तथा सर्वं पूर्ववत् --- विजानाति; इयम्

अविद्यावदवस्था। यत्र तु ब्रह्मविद्यया अविद्या नाशमुपगमिता तत्र आत्मव्यतिरेकेण अन्यस्याभावः; यत्र वै अस्य ब्रह्मविदः सर्वं नामरूपादि आत्मन्येव

प्रविलापितम् आत्मैव संवृत्तम् --- यत्र वम् आत्मैवाभूत्, तत् तत्र केन करणेन कं घ्रातव्यं को जिघ्रेत्? तथा पश्येत्? विजानीयात्; सर्वत्र हि कारकसाध्या

क्रिया; अतः कारकाभावेऽनुपपत्तिः क्रियायाः; क्रियाभावे च फलाभावः। तस्मात् अविद्यायामेव सत्यां क्रियाकारकफलव्यवहारः, न ब्रह्मविदः --- आत्मत्वादेव

सर्वस्य, न आत्मव्यतिरेकेण कारकं क्रियाफलं वास्ति; न च अनात्मा सन् सर्वमात्मैव भवति कस्यचित्; तस्मात् अविद्ययैव अनात्मत्वं परिकल्पितम्; न तु

परमार्थत आत्मव्यतिरेकेणास्ति किंचित्; तस्मात् परमार्थात्मैकत्वप्रत्यये क्रियाकारकफलप्रत्ययानुपपत्तिः। अतः विरोधात् ब्रह्मविदः क्रियाणां तत्साधनानां च

अत्यन्तमेव निवृत्तिः। केन कमिति क्षेपार्थं वचनं प्रकारान्तरानुपपत्तिदर्शनार्थम्, केनचिदपि प्रकारेण क्रियाकरणादिकारकानुपपत्तेः --- केनाचित् कंचित् कश्चित्

कथंचित् न जिघ्रेदेवेत्यर्थः। यत्रापि अविद्यावस्थायाम् अन्यः अन्यं पश्यति, तत्रापि येनेदं सर्वं विजानाति, तं केन विजानीयात् --- येन विजानाति, तस्य

करणस्य, विज्ञेये विनियुक्तत्वात्; ज्ञातुश्च ज्ञेय व हि जिज्ञासा, न आत्मनि; न च अग्नेरिव आत्मा आत्मनो विषयः; न च अविषये ज्ञातुः ज्ञानमुपपद्यते; तस्मात्

येन इदं सर्वं विजानाति, तं विज्ञातारं केन करणेन को वा अन्यः विजानीयात् --- यदा तु पुनः परमार्थविवेकिनो ब्रह्मविदो विज्ञातैव केवलोऽद्वयो वर्तते, तं

विज्ञातारं अरे केन विजानीयादिति। इति द्वितीयाध्यायस्य चतुर्थं ब्राह्मणम्॥

यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ 2

(1) --- तत्र पूर्वपक्षवादी अविद्याविषयब्रह्मवित् दृप्तबालाकिः --- दृप्तः गर्वितः असम्यग्ब्रह्मवित्त्वादेव --- बलाकाया अपत्यं बालाकिः, दृप्तश्चासौ

बालाकिश्चेति दृप्तबालाकिः, ह-शब्द ेतिह्यार्थ आख्यायिकायाम्, अनूचानः अनुवचनसमर्थः वक्ता वाग्मी, गार्ग्यो गोत्रतः, आस बभूव क्वचित्कालविशेषे। स

होवाच अजातशत्रम्, अजातशत्रुनामानम् काश्यं काशिराजम् अभिगम्य --- ब्रह्म ते ब्रवाणीति ब्रह्म ते तुभ्यं ब्रवाणि कथयानि। स वमुक्तोऽजातशत्रुरुवाच ---

सहस्रं गवां दद््मः तस्यां वाचि --- यां मां प्रत्यवोचः ब्रह्म ते ब्रवाणीति, तावन्मात्रमेव गोहसहस्रप्रदाने निमित्तमित्यभिप्रायः। साक्षाद्ब्रह्मकथनमेव निमित्तं

कस्मान्नोपेक्ष्यते सहस्रदाने, ब्रह्म ते ब्रवाणीति इयमेव तु वाक् निमित्तमपेक्ष्यत इत्युच्यते --- यतः श्रुतिरेव राज्ञोऽभिप्रायमाह --- जनको दाता जनकः श्रोतेति च

तस्मिन्वाक्यद्वये पदद्वयमभ्यस्यते जनको जनक इति; वै-शब्दः प्रसिध्दावद्योतनार्थः; जनको दित्सुर्जनकः शुश्रूषरिति ब्रह्म शुश्रूषवो विवक्षवः प्रतिजिघृक्षवश्च

जनाः धावन्ति अभिगच्छन्ति; तस्मात् तत्सर्वं मय्यपि संभावितवानसीति।

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य तदेवं विद्वान्वाचि सप्तविधँ् सामोपास्ते ॥ 3 ॥ इत्यष्टमः खण्डः ॥

8

(2) --- वं राजानं शुश्रूषुम् अभिमुखीभूतं स होवाच गार्ग्यः --- य व असौ आदित्ये चक्षुषि च कः अभिमानी चक्षुद्र्वारेण इह हृदि प्रविष्टः अहं भोक्ता कर्ता

चेत्यवस्थितः --- तमेव अहं ब्रह्म पश्यामि अस्मिन्कार्यकरणसंघाते उपासे; तस्मात् तमहं पुरुषं ब्रह्म तुभ्यं ब्रवीमि उपास्स्वेति। स वमुक्तः प्रत्युवाच अजातशत्रुः

मा मेति हस्तेन विनिवारयन् --- तस्मिन् ब्रह्मणि विज्ञेये मा संवदिष्ठाः; मा मेत्याबाधनार्थं द्विर्वचनम् --- वं समाने विज्ञानविषय आवयोः अस्मानविज्ञानवत इव

दर्शयता बाधिताः स्यामः, अतो मा संवदिष्ठाः मा संवादं कार्षीः अस्मिन्ब्रह्मणि; अन्यच्चेज्जानासि, तद्ब्रह्म वक्तुमर्हसि, न तु यन्मया ज्ञायत व। अथ चेन्मन्यसे

--- जानीषे त्वं ब्रह्ममात्रम्, न तु तद्विशेषेणोपासनफलानीति --- तन्न मन्तव्यम्; यतः सर्वमेतत् अहं जाने, यद्ब्रवीषि; कथम्? अतिष्ठाः अतीत्य भूतानि

तिष्ठतीत्यतिष्ठाः, सर्वेषां च भूतानां मूर्धा शिरः राजेति वै --- राजा दीप्तिगुणोपेतत्वात् तैर्विशेषणैर्विशिष्टमेतद्ब्रह्म अस्मिन्कार्यकरणसंघाते कर्तृ भोक्तृ चेति

अहमेतमुपास इति; फलमप्येवं विशिष्टोपासकस्य --- स य तमेवमुपास्ते अतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति; यथागुणोपासनमेव हि फलम्; 'ते यथा

यथोपासते तदेव भवति' इति श्रुतेः।

अथ खल्वमुमादित्यँ् सप्तविधँ् सामोपासीत सर्वदा समस्तेन साम मां प्रतिति सर्वेण समस्तेन साम ॥ 1

(3) --- संवादेन आदित्यब्रह्मणि प्रत्याख्यातेऽजातशत्रूणा चन्द्रमसि ब्रह्मान्तरं प्रतिपेदे गार्ग्यः। य वासौ चन्द्रे मनसि च कः पुरुषो भोक्ता कर्ता चेति

पूर्ववद्विशेषणम्। बृहन् महान् पाण्डरं शुक्लं वासो यस्य सोऽयं पाण्डरवासाः, अप्शरीरत्वात् चन्द्राभिमानिनः प्राणस्य, सोमो राजा चन्द्रः, यश्चान्नभूतोऽभिषूयते

लतात्मको यज्ञे, तमेकीकृत्य तमेवाहं ब्रह्मोपासे; यथोक्तगुणं य उपास्ते तस्य अहरहः सुतः सोमोऽभिषुतो भवति यज्ञे, प्रसुतः प्रकृष्टं सुतरां सुतो भवति विकारे

--- उभयविधयज्ञानुष्ठानसामर्थ्यं भवतीत्यर्थः; अन्नं च अस्य च क्षीयते अन्नात्मकोपासकस्य।

तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात्तस्य यत्पुरोदयात्स हिङ्कारस्तदस्य पशवोऽन्वायत्तास्त स्मात्ते हिं कुर्वन्ति

हिङ्कारभाजिनो ह्येतस्य साम्नः ॥ 2

(4) --- तथा विद्युति त्वचि हृदये च का देवता; तेजस्वीति विशेषणम्; तस्यास्तत्फलम् --- तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति --- विद्युतां

बहुत्वस्याङ्गीकरणात् आत्मनि प्रजायां च फलबाहुल्यम्।

अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशँ्साकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ॥

3

(5) --- तथा आकाशे हृद्याकाशे हृदये च का देवता; पूर्णम् अप्रवर्ति चेति विशेषणद्वयम्; पूर्णत्वविशेषणफलमिदम् --- पूर्यते प्रजया पशुभिः;

अप्रवर्तिविशेषणफलम् --- नास्यास्माल्लोकात्प्रजोद्वर्तत इति, प्रजा संतानाविच्छित्तिः।

अथ यत्सङ्गववेलायाँ् स आदिस्तदस्य वयाँ् स्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिपतन्त्यादिभाजीनि

ह्येतस्य साम्नः ॥ 4

(6) --- तथा वायौ प्राणे हृदि च का देवता; तस्या विशेषणम् --- इन्द्रः परमेश्वरः, वैकुण्ठः अप्रसह्यः, न परैर्जितपूर्वा अपराजिता सेना --- मरुतां

गणत्वप्रसिध्देः; उपासनफलमपि --- जिष्णुर्ह जयनशीलः अपराजिष्णुः न च परैर्जितस्वभावः भवति, अन्यतस्त्यजायी अन्यतस्त्यानां सपत्नानां जयनशीलो

भवति।

अथ यत्सम्प्रति मध्यन्दिने स उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥

5

(7) --- अग्नौ वाचि हृदि च का देवता; तस्या विशेषणम् --- विषासहिः मर्षयिता परेषाम् अग्निबाहुल्यात् फलबाहुल्यं पूर्ववत्।

अथ यदर्ूध्वं मध्यन्दिनात्प्रागपराह्णात्स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तम्मात्ते प्रतिहृता नावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य

साम्नः ॥ 6

(8) --- अप्सु रेतसि हृदि च का देवता; तस्या विशेषणम् --- प्रतिरूपः अनूरूपः श्रुतिस्मृत्यप्रतिकूल इत्यर्थः; फलम् --- प्रतिरूपं श्रुतिस्मृतिशासनानुरूपमेव

नमुपगच्छति प्राप्नोति न विपरीतम्, अन्यच्च --- अस्मात् तथाविध वोपजायते।

अथ यदर्ूध्वमपराह्णात्प्रागस्तमयात्स उपद्रवस्तदस्ंयारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्षँ् वभ्रमित्युपद्रवन्ति

उपद्रवभाजिनो ह्येतस्य साम्नः ॥ 7

(9) --- आदर्शे प्रसादस्वभावे चान्यत्र खङ्गादौ, हार्दे च सत्त्वशुध्दिस्वाभाव्ये च का देवता; तस्या विशेषणम् --- रोचिष्णुः दीप्तिस्वभावः; फलं च तदेव,

रोचनाधारबाहुल्यात्फलबाहुल्यम्।

अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो ह्येतस्य साम्न वं खल्वमुमादित्यँ्

सप्तविधँ् सामोपास्ते ॥ 8 ॥ इति नवमः खण्डः ॥ 9

(10) --- यन्तं गच्छन्तं य वायं शब्दः पश्चात् पृष्ठतः अनूदेति, अध्यात्मं च जीवनहेतुः प्राणः --- तमेकीकृत्याह; असुः प्राणो जीवनहेतुरिति गुणस्तस्य; फलम्

--- सर्वमायुरस्ंमिल्लोके तीति --- यथोपात्तं कर्मणा आयुः कर्मफलपरिच्छिन्नकालात् पुरा पूर्वं रोगादिभिः पीडयमानमप्येनं प्राणो न जहाति।

अथ खल्वात्मसम्मितमतिमृत्यु सप्तविधँ् सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ 1

(11) --- दिक्षु कर्णयोः हृदि चैका देवता अश्विनौ देवाववियुक्तस्वभावौ; गुणस्तस्य द्वितीयवत्त्वम् अनपगत्वम् अवियुक्तता चान्योन्यं दिशामश्विनोश्च वं

धर्मित्वात्; तदेव च फलमुपासकस्य --- गणाविच्छेदः द्वितीयवत्त्वं च।

आदिरिति द्वयक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ 2

(12) --- छायायां बाह्ये तमसि अध्यात्मं च आवरणात्मकेऽज्ञाने हृदि च का देवता, तस्या विशेषणम् --- मृत्युः; फलं सर्वं पूर्ववत्, मृत्योरनागमनेन

रोगादिपीडाभावो विशेषः।

उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ॥ 3

(13) --- आत्मनि प्रजापतौ बुध्दौ च हृदि च का देवता; तस्याः आत्मन्वी आत्मवानिति विशेषणम्; फलम् --- आत्मन्वी ह भवति आत्मवान्भवति, आत्मन्विनी

हास्य प्रजा भवति, बुध्दिबहुलत्वात् प्रजायां संपादनमिति विशेषः। स्वयं परिज्ञातत्वेन वं क्रमेण प्रत्याख्यातेषु ब्रह्मसु स गार्ग्यः क्षीणब्रह्मविज्ञानः

अप्रतिभासमानोत्तरः तूष्णीमवाक्शिरा आस।

निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा तानि द्वाविँ्शतिरक्षराणि ॥ 4

(14) --- तं तथाभूतम् आलक्ष्य गार्ग्यं स होवाच अजातशत्रुः --- तावन्नू3 इति --- किमेतावद्ब्रह्म निज्र्ञातम्, आहोस्विदधिकमप्यस्तीति; इतर आह ---

तावध्दीति। नैतावता विदितेन ब्रह्म विदितं भवतीत्याह अजातशत्रुः --- किमर्थं गर्वितोऽसि ब्रह्म ते ब्रवाणीति। किमेतावद्विदितं विदितमेव न भवतीत्युच्यते? ,

फलवद्विज्ञानश्रवणात्; न चार्थवादत्वमेव वाक्यानामवगन्तुं शक्यम्; अपूर्वविधानपराणि हि वाक्यानि प्रत्युपासनोपदेशं लक्ष्यन्ते --- 'अतिष्ठाः सर्वेषां भूतानाम्'

इत्यादीनि; तदनुरूपाणि च फलानि सर्वत्र श्रूयन्ते विभक्तानि; अर्थवादत्वे तदसमञ्जसम्। कथं तर्हि नैतावता विदितं भवतीति? नैष दोषः, अधिकृतापेक्षत्वात् -

-- ब्रह्मोपदेशार्थं हि शुश्रूषवे अजातशत्रवे अमुख्यब्रह्मवित् गार्ग्यः प्रवृत्तः; स युक्त व मुख्यब्रह्मविदा अजातशत्रुणा अमुख्यब्रह्मविद्गार्ग्यो वक्तुम् --- यन्मुख्यं ब्रह्म

वक्तुं प्रवृत्तः त्वं तत् न जानीष इति; यद्यमुख्यब्रह्मविज्ञानमपि प्रत्याख्यायेत, तदा तावतेति न ब्रूयात्, न किंचिज्ज्ञातं त्वयेत्येवं ब्रूयात्; तस्माद्भवन्ति तावन्ति

अविद्याविषये ब्रह्माणि; तावद्विज्ञानद्वारत्वाच्च परब्रह्मविज्ञानस्य युक्तमेव वक्तुम् --- नैतावता विदितं भवतीति; अविद्याविषये विज्ञेयत्वं नामरूपकर्मात्मकत्वं च षां

तृतीयेऽध्याये प्रदर्शितम्; तस्मात् 'नैतावता विदितं भवति' इति ब्रुवता अधिकं ब्रह्म ज्ञातव्यमस्तीति दर्शितं भवति। तच्च अनुपसन्नाय न वक्तव्यमित्याचारविधिज्ञो

गार्ग्यः स्वयमेव आह --- उप त्वा यानीति --- उपगच्छानीति --- त्वाम्, यथान्यः शिष्यो गुरुम्।

एकविँ्शत्यादित्यमाप्नोत्येकविँ्शो वा इतोऽसावादित्यो द्वाविँ्शेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ 5

(15) --- स होवाच अजातशत्रुः --- प्रतिलोमं विपरीतं चैतत्; किं तत्? यद्ब्राह्मणः उत्तमवर्णः आचार्यत्वेऽधिकृतः सन् क्षत्रियमनाचार्यस्वभावम् उपेयात्

उपगच्छेत् शिष्यवृत्त्या --- ब्रह्म मे वक्ष्यतीति; तदाचारविधिशास्त्रेषु निषिध्दम्; तस्मात् तिष्ठ त्वम् आचार्य व सन्; विज्ञपयिष्याम्येव त्वामहम् --- यस्मिन्विदते

ब्रह्म विदितं भवति, यत्तन्मुख्यं ब्रह्म वेद्यम्। तं गार्ग्यं सलज्जमालक्ष्य विस्रम्भजननाय पाणौ हस्ते आदाय गृहीत्वा उत्तस्थौ उत्थितवान्। तौ ह गार्ग्याजातशत्रू

पुरुषं सुप्तं राजगृहप्रदेशे क्वचित् आजग्मतुः आगतौ। तं च पुरुषं सुप्तं प्राप्य तैर्नामभिः --- बृहन् पाण्डरवासः सोम राजन्नित्येतैः --- आमन्त्रयांचक्रे।

वमामन्त्र्यमाणोऽपि स सुप्तः नोत्तस्थौ। तम् अप्रतिबुद्ध्यमानं पाणिना आपेषम् आपिष्य आपिष्य बोधयांचकार प्रतिबोधितवान्। तेन स होत्तस्थौ। तस्माद्यो

गार्ग्येणाभिप्रेतः, नासावस्मिञ्छरीरे कर्ता भोक्ता ब्रह्मेति। कथं पुनरिदमवगम्यते --- सुप्तपुरुषगमनतत्संबोधनानुत्थानैः गार्ग्याभिमतस्य ब्रह्मणोऽब्रह्मत्वं

ज्ञापितमिति? जागरितकाले यो गार्ग्याभिप्रेतः पुरुषः कर्ता भोक्ता ब्रह्म संनिहितः करणेषु यथा, तथा अजातशत्र्वभिप्रेतोऽपि तत्स्वामी भृत्येष्विव राजा संनिहित

; किं तु भृत्यस्वामिनोः गार्ग्याजातशत्र्वभिप्रेतयोः यद्विवेकावधारणकारणम्, तत् संकीर्णत्वादनवधारितविशेषम्; यत् द्रष्टृत्वमेव भोक्तुः न दृश्यत्वम्, यच्च

अभोक्तुर्दृश्यत्वमेव न तु द्रष्टृत्वम्, तच्च उभयम् इह संकीर्णत्वाद्विविच्य दर्शयितुमशक्यमिति सुप्तपुरुषगमनम्। ननु सुप्तेऽपि पुरुषे विशिष्टैर्नामभिरामन्त्रितो

भोक्तैव प्रतिपत्स्यते, न अभोक्ता --- इति नैव निर्णयः स्यादिति। न, निर्धारितविशेषत्वाद्गार्ग्याभिप्रेतस्य --- यो हि सत्येन च्छन्नः प्राण आत्मा अमृतः वागादिषु

अनस्तमितः निम्लोचत्सु, यस्य आपः शरीरं पाण्डरवासाः, यश्च असपत्नत्वात् बृहन्, यश्च सोमो राजा षोडशकालः, स स्वव्यापारारूढो यथानिज्र्ञात व

अनस्तमितस्वभाव आस्ते; न च अन्यस्य कस्यचिद्व्यापारः तस्मिन्काले गार्ग्येणाभिप्रेयते तद्विरोधिनः; तस्मात् स्वनामभिरामन्त्रितेन प्रतिबोध्दव्यम्; न च

प्रत्यबुध्यत; तस्मात् पारिशेष्यात् गार्ग्याभिप्रेतस्य अभोक्तृत्वं ब्रह्मणः। भोक्तृस्वभावश्चेत् भुञ्जीतैव स्वं विषयं प्राप्तम्; न हि दग्धृस्वभावः प्रकाशयितृस्वभावः सन्

वह्निः तृणोलपादि दाह्यं स्वविषयं प्राप्तं न दहति, प्रकाश्यं वा न प्रकाशयति; न चेत् दहति प्रकाशयति वा प्राप्तं स्वं विषयम्, नासौ वह्निः दग्धा प्रकाशयिता

वेति निश्चीयते; तथा असौ प्राप्तशब्दादिविषयोपलब्धृस्वभावश्चेत् गार्ग्याभिप्रेतः प्राणः, बृहन्पाण्डरवास इत्येवमादिशब्दं स्वं विषयमुपलभेत --- यथा प्राप्तं

तृणोलपादि वह्निः दहेत् प्रकाशयेच्च अव्यभिचारेण तद्वत्। तस्मात् प्राप्तानां शब्दादीनाम् अप्रतिबोधात् अभोक्तृस्वभाव इति निश्चीयते; न हि यस्य यः स्वभावो

निश्चितः, स तं व्यभिचरति कदाचिदपि; अतः सिध्दं प्राणस्याभोक्तृत्वम्। संबोधनार्थनामविशेषेण संबन्धाग्रहणात् अप्रतिबोध इति चेत् --- स्यादेतत् --- यथा

बहुष्वासीनेषु स्वनामविशेषेण संबन्धाग्रहणात् मामयं संबोधयतीति, श्रृण्वन्नपि संबोध्यमानः विशेषतो न प्रतिपद्यते; तथा इमानि बृहन्नित्येवमादीनि मम नामानीति

अगृहीतसंबन्धत्वात् प्राणो न गृह्णाति संबोधनार्थं शब्दम्, न त्वविज्ञातृत्वादेव --- इति चेत् --- न, देवताभ्युपगमे अग्रहणानुपपत्तेः; यस्य हि चन्द्राद्यभिमानिनी

देवता अध्यात्मं प्राणो भोक्ता अभ्युपगम्यते, तस्य तया संव्यवहाराय विशेषनाम्ना संबन्धोऽवश्यं ग्रहीतव्यः; अन्यथा आह्वानादिविषये संव्यवहारोऽनुपपन्नः स्यात्।

व्यतिरिक्तपक्षेऽपि अप्रतिपत्तेः अयुक्तमिति चेत् --- यस्य च प्राणव्यतिरिक्तो भोक्ता, तस्यापि बृहन्नित्यादिनामभिः संबोधने बृहत्त्वादिनाम्नां तदा तद्विषयत्वात्

प्रतिपत्तिर्युक्ता; न च कदाचिदपि बृहत्त्वादिशब्दैः संबोधितः प्रतिपद्यमानो दृश्यते; तस्मात् अकारणम् अभोक्तृत्वे संबोधनाप्रतिपत्तिरिति चेत् --- न, तद्वतः

तावन्मात्राभिमानानुपपत्तेः; यस्य प्राणव्यतिरिक्तो भोक्ता, सः प्राणादिकरणवान् प्राणी; तस्य न प्राणदेवतामात्रेऽभिमानः, यथा हस्ते; तस्मात् प्राणनामसंबोधने

कृत्स्नाभिमानिनो युक्तैव अप्रतिपत्तिः, न तु प्राणस्य असाधारणनामसंयोगे; देवतात्मत्वानभिमानाच्च आत्मनः। स्वनामप्रयोगेऽप्यप्रतिपत्तिदर्शनादयुक्तमिति चेत् ---

सुषुप्तस्य यल्लौकिकं देवदत्तादि नाम तेनापि संबोध्यमानः कदाचिन्न प्रतिपद्यते सुषुप्तः; तथा भोक्तापि सन् प्राणो न प्रतिपद्यत इति चेत् --- न, आत्मप्राणयोः

सुप्तासुप्तत्वविशेषोपपत्तेः; सुषुप्तत्वात् प्राणग्रस्ततया उपरतकरण आत्मा स्वं नाम प्रयुज्यमानमपि न प्रतिपद्यते; न तु तत् असुप्तस्य प्राणस्य भोक्तृत्वे

उपरतकरणत्वं संबोधनाग्रहणं वा युक्तम्। अप्रसिध्दनामभिः संबोधनमयुक्तमिति चेत् --- सन्ति हि प्राणविषयाणि प्रसिध्दानि प्राणादिनामानि; तान्यपोह्य

अप्रसिध्दैर्बृहत्त्वादिनामभिः संबोधनमयुक्तम्, लौकिकन्यायापोहात्; तस्मात् भोक्तुरेव सतः प्राणस्याप्रतिपत्तिरिति चेत् --- न देवताप्रत्याख्यानार्थत्वात्;

केवलसंबोधनमात्राप्रतिपत्त्यैव असुप्तस्य आध्यात्मिकस्य प्राणस्याभोक्तृत्वे सिध्दे, यत् चन्द्रदेवताविषयैर्नामभिः संबोधनम्, तत् चन्द्रदेवता प्राणः अस्मिञ्छरीरे

भोक्तेति गार्ग्यस्य विशेषप्रतिपत्तिनिराकरणार्थम्; न हि तत् लौकिकनाम्ना संबोधने शक्यं कर्तुम्। प्राणप्रत्याख्यानेनैव प्राणग्रस्तत्वात्करणान्तराणां प्रवृत्त्यनुपपत्तेः

भोक्तृत्वाशङ्कानुपपत्तिः। देवतान्तराभावाच्च; ननु अतिष्ठा इत्याद्यात्मन्वीत्यन्तेन ग्रन्थेन गुणवद्देवताभेदस्य दर्शितत्वादिति चेत्, , तस्य प्राण व

कत्वाभ्युपगमात् सर्वश्रुतिषु अरनाभिनिदर्शनेन, 'सत्येन च्छन्नः' 'प्राणो वा अमृतम्' इति च प्राणबाह्यस्य अन्यस्य अनभ्युपगमात् भोक्तुः। 'एष उ ह्येव सर्वे देवाः,

कतम को देव इति, प्राणः' इति च सर्वदेवानां प्राण व कत्वोपपादनाच्च। तथा करणभेदेष्वनाशङ्का, देहभेदेष्विव स्मृतिज्ञानेच्छादिप्रतिसंधानानुपपत्तेः; न हि

अन्यदृष्टम् अन्यः स्मरति जानाति इच्छति प्रतिसंदधाति वा; तस्मात् न करणभेदविषया भोक्तृत्वाशङ्का विज्ञानमात्रविषया वा कदाचिदप्युपपद्यते। ननु संघात

वास्तु भोक्ता, किं व्यतिरिक्तकल्पनयेति --- न, आपेषणे विशेषदर्शनात्; यदि हि प्राणशरीरसंघातमात्रो भोक्ता स्यात् संघातमात्राविशेषात् सदा आपिष्टस्य

अनापिष्टस्य च प्रतिबोधे विशेषो न स्यात्; संघातव्यतिरिक्ते तु पुनर्भोक्तरि संघातसंबन्धविशेषानेकत्वात् पेषणापेषणकृवेदनायाः

सुखदुःखमोहमध्यमाधमोत्तमकर्मफलभेदोपपत्तेश्च विशेषो युक्तः; न तु संघातमात्रे संबन्धकर्मफलभेदानुपपत्तेः विशेषो युक्तः; तथा शब्दादिपटुमान्द्यादिकृतश्च।

अस्ति चायं विशेषः --- यस्मात् स्पर्शमात्रेण अप्रतिबुध्यमानं पुरुषं सुप्तं पाणिना आपेषम् आपिष्य आपिष्य बोधयांचकार अजातशत्रुः। तस्मात् यः आपेषणेन

प्रतिबुबुधे --- ज्वलन्निव स्फुरन्निव कुतश्चिदागत इव पिण्डं च पूर्वविपरीतं बोधचेष्टाकारविशेषादिमत्त्वेन आपादयन्, सोऽन्योऽस्ति गार्ग्याभिमतब्रह्मभ्यो व्यतिरिक्त

इति सिध्दम्। संहतत्वाच्च पारार्थ्योपपत्तिः प्राणस्य; गृहस्य स्तम्भादिवत् शरीरस्य अन्तरुपष्टम्भकः प्राणः शरीरादिभिः संहत इत्यवोचाम --- अरनेमिवच्च,

नाभिस्थानीय तस्मिन्सर्वमिति च; तस्मात् गृहादिवत् स्वावयवसमुदायजातीयव्यतिरिक्तार्थं संहन्यत इत्येवम् अवगच्छाम। स्तम्भकुडयतृणकाष्ठादिगृहावयवानां

स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्धसत्तादि-तद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं दृष्ट्वा, मन्यामहे, तत्संघातस्य च --- तथा प्राणाद्यवयवानां

तत्संघातस्य च स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्धसत्तादि-तद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं भवितुमर्हतीति। देवताचेतनावत्त्वे

समत्वाद्गुणभावानुपगम इति चेत् --- प्राणस्य विशिष्टैर्नामभिरामन्त्रणदर्शनात् चेतनावत्त्वभभ्युपगतम्; चेतनावत्त्वे च पारार्थ्योपगमः समत्वादनुपपन्न इति चेत् --

- न निरुपाधिकस्य केवलस्य विजिज्ञापयिषितत्वात् क्रियाकारकफलात्मकता हि आत्मनो नामरूपोपाधिजनिता अविद्याध्यारोपिता; तन्निमित्तो लोकस्य

क्रियाकारकफलाभिमानलक्षणः संसारः; स निरूपाधिकात्मस्वरूपविद्यया निवर्तयितव्य इति तत्स्वरूपविजिज्ञापयिषया उपनिषदारम्भः --- 'ब्रह्म ते ब्रवाणि'

'नैतावता विदितं भवति' इति च उपक्रम्य 'एतावदरे खल्वमृतत्वम्' इति च उपसंहारात्; न च अतोऽन्यत् अन्तराले विवक्षितम् उक्तं वा अस्ति; तस्मादनवसरः

समत्वाद्गुणभावानुपगम इति चोद्यस्य। विशेषवतो हि सोपाधिकस्य संव्यवहारार्थो गुणगुणिभावः, न विपरीतस्य; निरुपाख्यो हि विजिज्ञापयिषितः

सर्वस्यामुपनिषदि, 'स ष नेति नेति' इत्युपसंहारात्। तस्मात् आदित्यादिब्रह्मभ्य तेभ्योऽविज्ञानमयेभ्यो विलक्षणः अन्योऽस्ति विज्ञामय इत्येतत्सिध्दम्।

आप्नोति हादित्यस्य जयं परो हास्यादित्यजयाज्जयो भवति य तदेवं विद्वानात्मसम्मितमतिमृत्यु सप्तविधँ् सामोपास्ते

सामोपास्ते ॥ 6 ॥ इति दशमः खण्डः ॥ 10

(16) --- स वम् अजातशत्रुः व्यतिरिक्तात्मास्तित्वं प्रतिपाद्य गार्ग्यमुवाच --- यत्र यस्मिन्काले षः विज्ञानमयः पुरुषः तत् स्वपनं सुप्तः अभूत् प्राक्

पाणिपेषप्रतिबोधात्; विज्ञानम् विज्ञायतेऽनेनेत्यन्तःकरणं बुध्दिः उच्यते, तन्मयः तत्प्रायः विज्ञानमयः; किं पुनस्तत्प्रायत्वम्? तस्मिन्नुपलभ्यत्वम्, तेन

चोपलभ्यत्वम्, उपलब्धृत्वं च; कथं पुनर्मयटोऽनेकार्थत्वे प्रायार्थतैव अवगम्यते? 'स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः' इत्येवमादौ प्रायार्थ व

प्रयोगदर्शनात् परविज्ञानविकारत्वस्याप्रसिध्दत्वात् 'य ष विज्ञानमयः' इति च प्रसिध्दवदनुवादात् अवयवोपमार्थयोश्च अत्रासंभवात् पारिशेष्यात् प्रायार्थतैव;

तस्मात् संकल्पविकल्पाद्यात्मकमन्तःकरणं तन्मय इत्येतत्; पुरुषः, पुरि शयनात्। क्वैष तदा अभूदिति प्रश्नः स्वभावविजिज्ञापयिषया --- प्राक् प्रतिबोधात्

क्रियाकारकफलविपरीतस्वभाव आत्मेति कार्याभावेन दिदर्शयिषितम्; न हि प्राक्प्रतिबोधात्कर्मादिकार्यं सुखादि किंचन गृह्यते; तस्मात् अकर्मप्रयुक्तत्वात्

तथास्वाभाव्यमेव आत्मनोऽवगम्यते --- यस्मिन्स्वाभाव्येऽभूत्, यतश्च स्वाभाव्यात्प्रच्युतः संसारी स्वभावविलक्षण इति --- तद्विवक्षया पृच्छति गार्ग्यं

प्रतिभानरहितं बुध्दिव्युत्पादनाय। क्वैष तदाभूत्, कुत तदागात् --- इत्येतदुभयं गार्ग्येणैव प्रष्टव्यमासीत्; तथापि गार्ग्येण न पृष्टमिति नोदास्तेऽजातशत्रुः;

बोधयितव्य वेति प्रवर्तते, ज्ञापयिष्याम्येवेति प्रतिज्ञातत्वात्। वमसौ व्युत्पाद्यमानोऽपि गार्ग्यः --- यत्रैष आत्माभूत् प्राक्प्रतिबोधात्, यतश्चैतदागमनमागात् ---

तदुभयं न व्युत्पेदे वक्तुं वा प्रष्टुं वा --- गार्ग्यो ह न मेने न ज्ञातवान्।

मनो हिङ्कारो वाक्प्रस्ताव चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ 1

(17) --- स होवाच अजातशत्रुः विवक्षितार्थसमर्पणाय। यत्रैष तत्सुप्तोऽभूद्य ष विज्ञानमयः पुरुषः --- क्वैष तदाभूत्कुत एतदागादिति यदपृच्छाम, तत् श्रृणु

उच्यमानम् --- यत्रैष तत्सुप्तोऽभूत्, तत् तदा तस्मिन्काले षां वागादीनां प्राणानाम्, विज्ञानेन अन्तःकरणगताभिव्यक्तिविशेषविज्ञानेन उपाधिस्वभावजनितेन,

आदाय विज्ञानम् वागादीनां स्वस्वविषयगतसामर्थ्यं गृहीत्वा, य षः अन्तः मध्ये हृदये हृदयस्य आकाशः --- य आकाशशब्देन पर व स्व आत्मोच्यते ---

तस्मिन् स्वे आत्मन्याकाशे शेते स्वाभाविकेऽसांसारिके; न केवल आकाश व, श्रुत्यन्तरसामर्थ्यात् --- 'सता सोम्य तदा संपन्नो भवति' इति;

लिङ्गोपाधिसंबन्धकृतं विशेषात्मस्वरूपमुत्सृज्य अविशेषे स्वाभाविके आत्मन्येव केवले वर्तत इत्यभिप्रायः। यदा शरीरेन्द्रियाध्यक्षतामुत्सृजति तदा असौ स्वात्मनि

वर्तत इति कथमवगम्यते? नामप्रसिद्ध्या; कासौ नामप्रसिध्दिरित्याह --- तानि वागादेर्विज्ञानानि यदा यस्मिन्काले गृह्णाति आदत्ते, अथ तदा ह तत्पुरुषः

स्वपितिनाम तन्नाम अस्य पुरुषस्य तदा प्रसिध्दं भवति; गौणमेवास्य नाम भवति; स्वमेव आत्मानम् अपीति अपिगच्छतीति स्वपितीत्युच्यते। सयं

स्वपितीतिनामप्रसिद्ध्या आत्मनः संसारधर्मविलक्षणं रूपमवगम्यते, न त्वत्र युक्तिरस्तीत्याशङ्क्याह --- तत् तत्र स्वापकाले गृहीत व प्राणो भवति; प्राण इति

घ्राणेन्द्रियम्, वागादिप्रकरणात्; वागादिसंबन्धे हि सति तदुपाधित्वादस्य संसारधर्मित्वं लक्ष्यते; वागादयश्च उपसंहृता व तदा तेन; कथम्? गृहीता वाक्, गृहीतं

चक्षुः, गृहीतं श्रोत्रम्, गृहीतं मनः; तस्मात् उपसंहृतेषु वागादिषु क्रियाकारकफलात्मताभावात् स्वात्मस्थ व आत्मा भवतीत्यवगम्यते।

स य वमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महानर््कीत्या महामनाः

स्यात्तद्व्रतम् ॥ 2 ॥ इत्येकादशः खण्डः ॥ 11

(18) --- ननु दर्शनलक्षणायां स्वप्नावस्थायां कार्यकरणवियोगेऽपि संसारधर्मित्वमस्य दृश्यते --- यथा च जागरिते सुखी दुःखी बन्धुवियुक्तः शोचति मुह्यते च;

तस्मात् शोकमोहधर्मवानेवायम्; नास्य शोकमोहादयः सुखदुःखादयश्च कार्यकरणसंयोगजनितभ्रान्त्या अध्यारोपिता इति। न, मृषात्वात् --- सः प्रकृत आत्मा

यत्र यस्मिन्काले दर्शनलक्षणया स्वप्न्यया स्वप्नवृत्त्या चरति वर्तते, तदा ते ह अस्य लोकाः कर्मफलानि --- के ते? तत् तत्र उत अपि महाराज इव भवति;

सोऽयं महाराजत्वमिव अस्य लोकः, न महाराजत्वमेव जागरित इव; तथा महाब्राह्मण इव, उत अपि, उच्चावचम् --- उच्चं च देवत्वादि, अवचं च

तिर्यक्त्वादि, उच्चमिव अवचमिव च --- निगच्छति मृषैव महाराजत्वादयोऽस्य लोकाः, इव-शब्दप्रयोगात्, व्यभिचारदर्शनाच्च; तस्मात् न

बन्धुवियोगादिजनितशोकमोहादिभिः स्वप्ने संबध्यत व। ननु च यथा जागरिते जाग्रत्कालाव्यभिचारिणो लोकाः, वं स्वप्नेऽपि तेऽस्य महाराजत्वादयो लोकाः

स्वप्नकालभाविनः स्वप्नकालाव्यभिचारिण आत्मभूता व, न तु अविद्याध्यारोपिता इति --- ननु च जाग्रत्कार्यकरणात्मत्वं देवतात्मत्वं च अविद्याध्यारोपितं न

परमार्थत इति व्यतिरिक्तविज्ञानमयात्मप्रदर्शनेन प्रदर्शितम्; तत् कथं दृष्टान्तत्वेन स्वप्नलोकस्य मृत इव उज्जीविष्यन् प्रादुर्भविष्यति --- सत्यम्, विज्ञानमये

व्यतिरिक्ते कार्यकरणदेवतात्मत्वप्रदर्शनम् अविद्याध्यारोपितम् --- शुक्तिकायामिव रजतत्वदर्शनम् --- इत्येतत्सिध्यति व्यतिरिक्तात्मास्तित्वप्रदर्शनन्यायेनैव, न तु

तद्विशुध्दिपरतयैव न्याय उक्तः इति --- असन्नपि दृष्टान्तः जाग्रत्कार्यकरणदेवतात्मत्वदर्शनलक्षणः पुनरुद्भाव्यते; सर्वो हि न्यायः किंचिद्विशेषमपेक्षमाणः

अपुनरुक्ती भवति। न तावत्स्वप्नेऽनुभूतमहाराजत्वादयो लोका आत्मभूताः, आत्मनोऽन्यस्य जाग्रत्प्रतिबिम्बभूतस्य लोकस्य दर्शनात्; महाराज व तावत्

व्यस्तसुप्तासु प्रकृतिषु पर्यङ्के शयानः स्वप्नान्पश्यन् उपसंहृतकरणः पुनरुपगतप्रकृतिं महाराजमिव आत्मानं जागरित इव पश्यति यात्रागतं भुञ्जानमिव च

भोगान्; न च तस्य महाराजस्य पर्यङ्के शयानात् द्वितीयः अन्यः प्रकृत्युपेतो विषये पर्यटन्नहनि लोके प्रसिध्दोऽस्ति, यमसौ सुप्तः पश्यति; न च

उपसंहृतकरणस्य रूपादिमतो दर्शनमुपपद्यते; न च देहे देहान्तरस्य तत्तुल्यस्य संभवोऽस्ति; देहस्थस्यैव हि स्वप्नदर्शनम्। ननु पर्यङ्के शयानः पथि

प्रवृत्तमात्मानं पश्यति --- न बहिः स्वप्नान्तपश्यतीत्येतदाह --- सः महाराज, जानपदान् जनपदे भवान् राजोपकरणभूतान् भृत्यानन्यांश्च, गृहीत्वा उपादाय,

स्वे आत्मीय व जयादिनोपार्जिते जनपदे, यथाकामं यो यः कामोऽस्य यथाकामम् इच्छातो यथा परिवर्तेतेत्यर्थः; वमेव ष विज्ञानमयः, तदिति क्रियाविशेषणम्,

प्राणान्गृहीत्वा जागरितस्थानेभ्य उपसंहृत्य, स्वे शरीरे स्व व देहे न बहिः, यथाकामं परिवर्तते --- कामकर्मभ्यामुद्भासिताः पूर्वानुभूतवस्तुसदृशीर्वासना

अनुभवतीत्यर्थः। तस्मात् स्वप्ने मृषाध्यारोपिता व आत्मभूतत्वेन लोका अविद्यमाना व सन्तः; तथा जागरितेऽपि --- इति प्रत्येतव्यम्। तस्मात् विशुध्दः

अक्रियाकारकफलात्मको विज्ञानमय इत्येतत्सिध्दम्। यस्मात् दृश्यन्ते द्रष्टुर्विषयभूताः क्रियाकारकफलात्मकाः कार्यकरणलक्षणा लोकाः, तथा स्वप्नेऽपि, तस्मात्

अन्योऽसौ दृश्येभ्यः स्वप्नजागरितलोकेभ्यो द्रष्टा विज्ञानमयो विशुध्दः। दर्शनवृत्तौ स्वप्ने वासनाराशेर्दृश्यत्वादतध्दर्मतेति विशुध्दता अवगता आत्मनः; तत्र

यथाकामं परिवर्तत इति कामवशात्परिवर्तनमुक्तम्; द्रष्टुर्दृश्यसंबन्धश्च अस्य स्वाभाविक इत्यशुध्दता शङ्क्यते; अतस्तद्विशुद्ध्यर्थमाह ---

अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति

तन्निधनँ्सँ्शाम्यति तन्निधनमेतद्रथन्तरमग्नौ प्रोतम् ॥ 1

(19) --- अथ यदा सुषुप्तो भवति --- यदा स्वप्न्यया चरति, तदाप्ययं विशुध्द व; अथ पुनः यदा हित्वा दर्शनवृत्तिं स्वप्नं यदा यस्मिन्काले सुषुप्तः सुष्ठु सुप्तः

संप्रसादं स्वाभाव्यं गतः भवति --- सलिलमिवान्यसंबन्धकालुष्यं हित्वा स्वाभाव्येन प्रसीदति। कदा सुषुप्तो भवति? यदा यस्मिन्काले, न कस्यचन न

किंचनेत्यर्थः, वेद विजानाति; कस्यचन वा शब्दादेः संबन्धिवस्त्वन्तरं किंचन न वेद --- इत्यध्याहार्यम्; पूर्वं तु न्याय्यम्, सुप्ते तु विशेषविज्ञानाभावस्य

विवक्षितत्वात्। वं तावद्विशेषविज्ञानाभावे सुषुप्तो भवतीत्युक्तम्; केन पुनः क्रमेण सुषुप्तो भवतीत्युच्यते --- हिता नाम हिता इत्येवंनाम्न्यो नाडयः सिराः

देहस्यान्नरसविपरिणामभूताः, ताश्च, द्वासप्ततिः सहस्राणि --- द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि --- ता द्वासप्ततिः सहस्राणि, हृदयात् --- हृदयं नाम

मांसपिण्डः --- तस्मान्मांसपिण्डात्पुण्डरीकाकारात्, पुरीततं हृदयपरिवेष्टनमाचक्षते --- तदुपलक्षितं शरीरमिह पुरीतच्छब्देनाभिप्रेतम् --- पुरीततमभिप्रतिष्ठन्त

इति --- शारीरं कृत्स्नं व्याप्नुवत्यः अश्वत्थपर्णराजय इव बहिर्मुख्यः प्रवृत्ता इत्यर्थः। तत्र बुध्देरन्तःकरणस्य हृदयं स्थानम्; तत्रस्थबुध्दितन्त्राणि च इतराणि

बाह्यानि करणानि; तेन बुध्दिः कर्मवशात् श्रोत्रादीनि ताभिर्नाडीभिः मत्स्यजालवत् कर्णशष्कुल्यादिस्थानेभ्यः प्रसारयति; प्रसार्य च अधितिष्ठति जागरितकाले;

तां विज्ञानमयोऽभिव्यक्तस्वात्मचैतन्यावभासतया व्याप्नोति; संकोचनकाले च तस्याः अनुसंकुचति; सोऽस्य विज्ञानमयस्य स्वापः; जाग्रद्विकासानुभवो भोगः;

बुद्ध्युपाधिस्वभावानुविधायी हि सः, चन्द्रादिप्रतिबिम्ब इव जलाद्यनुविधायी। तस्मात् तस्या बुध्देः जाग्रद्विषयायाः ताभिः नाडीभिः प्रत्यसर्पणमनु प्रत्यवसृप्य

पुरीतति शरीरे शेते तिष्ठति --- तप्तमिव लोहपिण्डम् अविशेषेण संव्याप्य अग्निवत् शरीरं संव्याप्य वर्तत इत्यर्थः। स्वाभाविक व स्वात्मनि वर्तमानोऽपि

कर्मानुगतबुद्ध्यनुवृत्तित्वात् पुरीतति शेत इत्युच्यते। न हि सुषुप्तिकाले शरीरसंबन्धोऽस्ति। 'तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य' इति हि वक्ष्यति।

सर्वसंसारदुःखवियुक्तेयमवस्थेत्यत्र दृष्टान्तः --- स यथा कुमारो वा अत्यन्तबालो वा, महाराजो वा अत्यन्तवश्यप्रकृतिः यथोत्तकृत्, महाब्राह्मणो वा

अत्यन्तपरिपक्वविद्याविनयसंपन्नः, अतिघ्नीम् --- अतिशयेन दुःखं हन्तीत्यतिघ्नी आनन्दस्य अवस्था सुखावस्था ताम् प्राप्य गत्वा, शयीत अवतिष्ठेत। षां च

कुमारादीनां स्वभावस्थानां सुखं निरतिशयं प्रसिध्दं लोके; विक्रियमाणानां हि तेषां दुःखं न स्वभावतः; तेन तेषां स्वाभाविक्यवस्था दृष्टान्तत्वेनोपादीयते,

प्रसिध्दत्वात्; न तेषां स्वाप वाभिप्रेतः, स्वापस्य दार्ष्टान्तिकत्वेन विवक्षितत्वात् विशेषाभावाच्च; विशेषे हि सति दृष्टान्तदार्ष्टान्तिकभेदः स्यात्; तस्मान्न तेषां

स्वापो दृष्टान्तः --- वमेव, यथा अयं दृष्टान्तः, ष विज्ञानमय तत् शयनं शेते इति --- तच्छन्दः क्रियाविशेषणार्थः --- वमयं स्वाभाविके स्व आत्मनि

सर्वसंसारधर्मातीतो वर्तते स्वापकाल इति। क्वैष तदाभूदित्यस्य प्रश्नस्य प्रतिवचनमुक्तम्; अनेन च प्रश्ननिर्णयेन विज्ञानमयस्य स्वभावतो विशुध्दिः असंसारित्वं

च उक्तम्; कुत तदागादित्यस्य प्रश्नस्यापाकरणार्थः आरम्भः। ननु यस्मिन्ग्रामे नगवे वा यो भवति, सोऽन्यत्र गच्छन् तत व ग्रामान्नगराद्वा गच्छति, नान्यतः;

तथा सति क्वैष तदाभूदित्येतावानेवास्तु प्रश्नः; यत्राभूत् तत व आगमनं प्रसिध्दं स्यात् नान्यत इति कुत तदागादिति प्रश्नो निरर्थक व --- किं श्रुतिरुपालभ्यते

भवता? ; किं तर्हि द्वितीयस्य प्रश्नस्य अर्थान्तरं श्रोतुमिच्छामि, अत आनर्थक्यं चोदयामि। वं तर्हि कुत इत्यपादानार्थता न गृह्यते; अपादानार्थत्वे हि

पुनरुक्तता, नान्यार्थत्वे; अस्तु तर्हि निमित्तार्थः प्रश्नः --- कुत तदागात् --- किंनिमित्तमिहागमनमिति। न निमित्तार्थतापि, प्रतिवचनवैरूप्यात्; आत्मनश्च सर्वस्य

जगतः अग्निविस्फुलिङ्गादिवदुत्पत्तिः प्रतिवचने श्रूयते; न हि विस्फुलिङ्गानां विद्रवणे अग्निर्निमित्तम्, अपादानमेव तु सः; तथा परमात्मा विज्ञानमयस्य

आत्मनोऽपादानत्वेन श्रूयते --- 'अस्मादात्मनः' इत्येतस्मिन्वाक्ये; तस्मात् प्रतिवचनवैलोम्यात् कुत इति प्रश्नस्य निमित्तार्थता न शक्यते वर्णयितुम्।

नन्वपादानपक्षेऽपि पुनरुक्ततादोषः स्थित व। नैष दोषः, प्रश्नाभ्यामात्मनि क्रियाकारकफलात्मतापोहस्य विवक्षितत्वात्। इह हि विद्याविद्याविषयावुपन्यस्तौ ---

'आत्मेत्येवोपासीत' 'आत्मानमेवावेत्' 'आत्मानमेव लोकमुपासीत' इति विद्याविषयः, तथा अविद्याविषयश्च पाङ्क्तं कर्म तत्फलं चान्नत्रयं नामरूपकर्मात्मकमिति।

तत्र अविद्याविषये वक्तव्यं सर्वमुक्तम्। विद्याविषयस्तु आत्मा केवल उपन्यस्तः न निर्णीतः। तन्निर्णयाय च 'ब्रह्म ते ब्रवाणि' इति प्रक्रान्तम्, 'ज्ञपयिष्यामि' इति

च। अतः तद्ब्रह्म विद्याविषयभूतं ज्ञापयितव्यं याथात्म्यतः। तस्य च याथात्म्यं क्रियाकारकफलभेदशून्यम् अत्यन्तविशुध्दमद्वैतम् --- इत्येतद्विवक्षितम्।

अतस्तदनुरूप प्रश्नावुत्थाप्येते श्रुत्या --- क्वैष तदाभूत्कुत तदागादिति। तत्र --- यत्र भवति तत् अधिकरणम्, यद्भवति तदधिकर्तव्यम् --- तयोश्च

अधिकरणाधिकर्तव्ययोर्भेदः दृष्टो लोके। तथा --- यत आगच्छति तत् अपादानम् --- य आगच्छति स कर्ता, तस्मादन्यो दृष्टः। तथा आत्मा

क्वाप्यभूदन्यस्मिन्नन्यः, कुतश्चिदागादन्यस्मादन्यः --- केनचिद्भिन्नेन साधनान्तरेण --- इत्येवं लोकवत्प्राप्ता बुध्दिः; सा प्रतिवचनेन निवर्तयितव्येति। नायमात्मा

अन्यः अन्यत्र अभूत्, अन्यो वा अन्यस्मादागतः, साधनान्तरं वा आत्मन्यस्ति; किं तर्हि स्वात्मन्येवाभूत् --- 'स्वमात्मानमपीतो भवति' 'सता सोम्य तदा संपन्नो

भवति 'प्राज्ञेनात्मना संपरिष्वक्तः' 'पर आत्मनि संप्रतिष्ठते' इत्यादिश्रुतिभ्यः; अत व नान्यः अन्यस्मादागच्छति; तत् श्रुत्यैव प्रदर्श्यते 'अस्मादात्मनः' इति,

आत्मव्यतिरेकेण वस्त्वन्तराभावात्। नन्वस्ति प्राणाद्यात्मव्यतिरिक्तं वस्त्वन्तरम् --- न, प्राणादेस्तत व निष्पत्तेः। तत्कथमिति उच्यते ---

स य वमेतद्रथन्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महानर््कीत्या न

प्रत्यङ्मग्निमाचामेन्न निष्ठीवेत्तद्व्रतम् ॥ 2 ॥ इति द्वादशः खण्डः ॥ 12

(20) --- तत्र दृष्टान्तः --- स यथा लोके ऊर्णनाभिः लूताकीट क व प्रसिध्दः सन् स्वात्माप्रविभक्तेन तन्तुना उच्चरेत् उद्गच्छेत्; न चास्ति तस्योद्गमने

स्वतोऽतिरिक्तं कारकान्तरम् --- यथा च करूपादेकस्मादग्नेः क्षुद्रा अल्पाः विस्फुलिङ्गाः त्रुटयः अग्न्यवयवाः व्युच्चरन्ति विविधं नाना वा उच्चरन्ति --- यथा

इमौ दृष्टान्तौ कारकभेदाभावेऽपि प्रवृत्तिं दर्शयतः, प्राक्प्रवृत्तेश्च स्वभावत कत्वम् --- वमेव अस्मात् आत्मनो विज्ञानमयस्य प्राक्प्रतिबोधात् यत्स्वरूपं

तस्मादित्यर्थः, सर्वे प्राणा वागादयः, सर्वे लोका भूरादयः सर्वाणि कर्मफलानि, सर्वे देवाः प्राणलोकादिष्ठातारः अग्न्यादयः सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि

प्राणिजातानि, सर्व व आत्मान इत्यस्मिन्पाठे उपाधिसंपर्कजनितप्रबुध्यमानविशेषात्मान इत्यर्थः, व्युच्चरन्ति। यस्मादात्मनः स्थावरजङ्गमं जगदिदम्

अग्निविस्फुलिङ्गवत् व्युच्चरत्यनिशम्, यस्मिन्नेव च प्रलीयते जलबुद्बुदवत्, यदात्मकं च वर्तते स्थितिकाले, तस्य अस्य आत्मनो ब्रह्मणः, उपनिषत् --- उप

समीपं निगमयतीति अभिधायकः शब्द उपनिषदित्युच्यते --- शास्त्रप्रामाण्यादेतच्छब्दगतो विशेषोऽवसीयते उपनिगमयितृत्वं नाम; कासावुपनिषदित्याह ---

सत्यस्य सत्यमिति; सा हि सर्वत्र चोपनिषत् अलौकिकार्थत्वाद्दुर्विज्ञेयार्थेति तदर्थमाचष्टे --- प्राणा वै सत्यं तेषामेष सत्यमिति। तस्यैव वाक्यस्य व्याख्यानाय

उत्तरं ब्राह्मणद्वयं भविष्यति। भवतु तावत् उपनिषद्व्याख्यानाय उत्तरं ब्राह्मणद्वयम्; तस्योपनिषदित्युक्तम्; तत्र न जानीमः --- किं प्रकृतस्य आत्मनो

विज्ञानमयस्य पाणिपेषणोत्थितस्य संसारिणः शब्दादिभुज इयमुपनिषत्, आहोस्वित् संसारिणः कस्यचित्; किंचातः? यदि संसारिणः तदा संसार्येव विज्ञेयः,

तद्विज्ञानादेव सर्वप्राप्तिः, स व ब्रह्मशब्दवाच्यः तद्विद्यैव ब्रहमविद्येति; अथ असंसारिणः, तदा तद्विषया विद्या ब्रह्मविद्या, तस्माच्च ब्रह्मविज्ञानात्सर्वभावापत्तिः;

सर्वमेतच्छास्त्रप्रामाण्याद्भविष्यति; किंतु अस्मिन्पक्षे 'आत्मेत्येवोपासीत' 'आत्मानमेवावेदहं ब्रह्मास्मि ---' इति परब्रह्मैकत्वप्रतिपादिकाः श्रुतयः कुप्येरन्,

संसारिणश्च अन्यस्याभावे उपदेशानर्थक्यात्। यत वं पण्डितानामप्येतन्महामोहस्थानम् अनुक्तप्रतिवचनप्रश्नविषयम्, अतो यथाशक्ति ब्रह्मविद्याप्रतिपादकवाक्येषु

ब्रह्म विजिज्ञासूनां बुध्दिव्युत्पादनाय विचारयिष्यामः। न तावत् असंसारी परः --- पाणिपेषणप्रतिबोधितात् शब्दादिभुजः अवस्थान्तरविशिष्टात् उत्पत्तिश्रुतेः;

प्रशासिता अशनायादिवर्जितः परो विद्यते; कस्मात्? यस्मात् 'ब्रह्म ज्ञपयिष्यामि' इति प्रतिज्ञाय, सुप्तं पुरुषं पाणिपेषं बोधयित्वा, तं शब्दादिभोक्तृत्वविशिष्टं

दर्शयित्वा, तस्यैव स्वप्नद्वारेण सुषुप्त्याख्यमवस्थान्तरमुन्नीय, तस्मादेव आत्मनः सुषुप्त्यवस्थाविशिष्टात् अग्निविस्फुलिङ्गोर्णनाभिदृष्टान्ताभ्याम् उत्पत्तिं दर्शयति

श्रुतिः --- 'एवमेवास्मात्' इत्यादिना; न चान्यो जगदुत्पत्तिकारणमन्तराले श्रुतोऽस्ति; विज्ञानमयस्यैव हि प्रकरणम्। समानप्रकरणे च श्रुत्यन्तरे कौषीतकिनाम्

आदित्यादिपुरुषान्प्रस्तुत्य 'स होवाच यो वै बालाक तेषां पुरुषाणां कर्ता यस्य चैतत्कर्म स वै वेदितव्यः' इति प्रबुध्दस्यैव विज्ञानमयस्य वेदितव्यतां दर्शयति,

नार्थान्तरस्य। तथा च 'आत्मनस्तु कामाय सर्वं प्रियं भवति' इत्युक्त्वा, य व आत्मा प्रियः प्रसिध्दः तस्यैव द्रष्टव्यश्रोतव्यमन्तव्यनिदिध्यासितव्यतां दर्शयति। तथा

च विद्योपन्यासकाले 'आत्मेत्येवोपासीत' 'तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्' 'तदात्मानमेवावेदहं ब्रह्मास्मि ---' इत्येवमादिवाक्यानामानुलोम्यं स्यात् पराभावे. वक्ष्यति

च --- 'आत्मानं चेद्विजानीयादयमस्मीति पूरुषः' इति। सर्ववेदान्तेषु च प्रत्यगात्मवेद्यतैव प्रदर्श्यते --- अहमिति, न बहिर्वेद्यता शब्दादिवत् प्रदर्श्यते असौ

ब्रह्मेति। तथा कौषीतकिनामेव 'न वाचं विजिज्ञासीत वक्तारं विद्यात्' इत्यादिना वागादिकरणर्ैव्यावृत्तस्य कर्तुरेव वेदितव्यतां दर्शयति।

अवस्थान्तरविशिष्टोऽसंसारीति चेत् --- अथापि स्यात्, यो जागरिते शब्दादिभुक् विज्ञानमयः, स व सुषुप्ताख्यमवस्थान्तरं गतः असंसारी परः प्रशासिता अन्यः

स्यादिति चेत् --- न, अदृष्टत्वात्। न ह्येवंधर्मकः पदार्थो दृष्टः अन्यत्र वैनाशिकसिध्दान्तात्। न हि लोके गौः तिष्ठन् गच्छन्वा गौर्भवति, शयानस्तु

अश्वादिजात्यन्तरमिति। न्यायाच्च --- यध्दर्मको यः पदार्थ; प्रमाणेनावगतो भवति, स देशकालावस्थान्तरेष्वपि तध्दर्मक व भवति; स चेत् तध्दर्मकत्वं

व्यभिचरति, सर्वः प्रमाणव्यवहारो लुप्येत। तथा च न्यायविदः सांख्यमीमांसकादयः असंसारिणः अभावं युक्तिशतैः प्रतिपादयन्ति। संसारिणोऽपि

जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानस्याभावात् अयुक्तमिति चेत् --- यत् महता प्रपञ्चेन स्थापितं भवता, शब्दादिभुक् संसार्येव अवस्थान्तरविशिष्टो जगत

इह कर्तेति --- तदसत्; यतो जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानशक्तिसाधनाभावः सर्वलोकप्रत्यक्षः संसारिणः; स कथम् अस्मदादिः संसारी मनसापि

चिन्तयितुमशक्यं पृथिव्यादिविन्यासविशिष्टं जगत् निर्मिनुयात् अतोऽयुक्तमिति चेत् --- न, शास्त्रात्; शास्त्रं संसारिणः 'एवमेवास्मादात्मनः' इति जगदुत्पत्त्यादि

दर्शयति; तस्मात् सर्वं श्रध्देयमिति स्यादयम् कः पक्षः। 'यः सर्वज्ञः सर्ववित्' 'योऽशनायापिपासे अत्येति' 'असङ्गो न हि सज्जते' 'एतस्य वा अक्षरस्य

प्रशासने' 'यः सर्वेषु भूतेषु तिष्ठन् --- अन्तर्याम्यमृतः' 'स यस्तान्पुरुषान्निरुह्यात्यक्रामत्' 'स वा ष महानज आत्मा' 'एष सेतुर्विधरणः' 'सर्वस्य वशी

सर्वस्येशानः' 'य आत्मापहतपाप्मा विजरो विमृत्युः' 'तत्तेजोऽसृजत' 'आत्मा वा इदमेक वाग्र आसीत्' 'न लिप्यते लोकदुःखेन बाह्यः' इत्यादिश्रुतिशतेभ्यः ---

स्मृतेश्च 'अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते' --- इति --- परोऽस्ति असंसारी श्रुतिस्मृतिन्यायेभ्यश्च; स च कारणं जगतः। ननु 'एवमेवास्मादात्मनः' इति

संसारिण वोत्पत्तिं दर्शयतीत्युक्तम् --- न, 'य षोऽन्तर्हृदय आकाशः' इति परस्य प्रकृतत्वात्, 'अस्मादात्मनः' इति युक्तः परस्यैव परामर्शः। 'क्वैष तदाभूत्'

इत्यस्य प्रश्नस्य प्रतिवचनत्वेन आकाशशब्दवाच्यः पर आत्मा उक्तः 'य षोऽन्तर्हृदय आकाशस्तस्मिञ्छेते' इति; 'सता सोम्य तदा संपन्नो भवति'

'अहरहर्गच्छन्त्य तं ब्रह्मलोकं न विन्दन्ति' 'प्राज्ञेनात्मना संपरिष्वक्तः' 'पर आत्मनि संप्रतिष्ठते' इत्यादिश्रुतिभ्य आकाशशब्दः परआत्मेति निश्चीयते;

'दहरोऽस्मिन्नन्तराकाशः' इति प्रस्तुत्य तस्मिन्नेव आत्मशब्दप्रयोगाच्च; प्रकृत व पर आत्मा। तस्मात् युक्तम् 'एवमेवास्मादात्मनः' इति परमात्मन व सृष्टिरिति;

संसारिणः सृष्टिस्थितिसंहारज्ञानसामर्थ्याभावं च अवोचाम। अत्र च 'आत्मेत्येवोपासीत' 'आत्मानमेवावेदहं ब्रह्मास्मि ---' इति ब्रह्मविद्या प्रस्तुता; ब्रह्मविषयं च

ब्रह्मविज्ञानमिति; 'ब्रह्म ते ब्रवाणि' इति 'ब्रह्म ज्ञपयिष्यामि' इति प्रारब्धम्। तत्र इदानीम् असंसारि ब्रह्म जगतः कारणम् अशनायाद्यतीतं

नित्यशुध्दबुध्दमुक्तस्वभावम्; तद्विपरीतश्च संसारी; तस्मात् अहं ब्रह्मास्मीति न गृह्णीयात्; परं हि देवमीशानं निकृष्टः संसार्यात्मत्वेन स्मरन् कथं न

दोषभाक्स्यात्; तस्मात् न अहं ब्रह्मास्मीति युक्तम्। तस्मात्पुष्पोदकाञ्जलिस्तुनमस्कारबल्युपहारस्वाध्यायध्यानयोगादिभिः आरिराधयिषेत; आराधनेन विदित्वा

सर्वेशितृ ब्रह्म भवति; न पुनरसंसारि ब्रह्म संसार्यात्मत्वेन चिन्तयेत् --- अग्निमिव शीतत्वेन आकाशमिव मूर्तिमत्त्वेन। ब्रह्मात्मत्वप्रतिपादकमपि शास्त्रम् अर्थवादो

भविष्यति। सर्वतर्कशास्त्रलोकान्यायैश्च वमविरोधः स्यात्। न, मन्त्रब्राह्मणवादेभ्यः तस्यैव प्रवेशश्रवणात्। 'पुरश्चक्रे' इति प्रकृत्य 'पुरः पुरुष आविशत्' इति,

'रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय' 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते' इति सर्वशाखासु सहस्रशो मन्त्रवादाः

सृष्टिकर्तुरेवासंसारिणः शरीरप्रवेशं दर्शयन्ति। तथा ब्राह्मणवादाः --- तत्सृष्ट्वा तदेवानुप्राविशत्' 'स तमेव सीमानं विदार्यैतया द्वारा प्रापद्यत' 'सेयं देवता ---

इमास्तिस्रो देवता अनेन जीवेन आत्मनानुप्रविश्य' 'एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते' इत्याद्याः। सर्वश्रुतिषु च ब्रह्मणि आत्मशब्दप्रयोगात् आत्मशब्दस्य च

प्रत्यगात्माभिधायकत्वात्, 'एष सर्वभूतान्तरात्मा' इति च श्रुतेः परमात्मव्यतिरेकेण संसारिणोऽभावात् --- 'एकमेवाद्वितीयम्' 'ब्रह्मैवेदम्' 'आत्मैवेदम्'

इत्यादिश्रुतिभ्यः युक्तमेव अहं ब्रह्मास्मीत्यवधारयितुम्। यदा वं स्थितः शात्रार्थः, तदा परमात्मनः संसारित्वम्; तथा च सति शास्त्रानर्थक्यम्, असंसारित्वे च

उपदेशानर्थक्यं स्पष्टो दोषः प्राप्तः; यदि तावत् परमात्मा सर्वभूतान्तरात्मा सर्वशरीरसंपर्कजनितदुःखानि अनुभवतीति, स्पष्टं परस्य संसारित्वं प्राप्तम्; तथा च

परस्य असंसारित्वप्रतिपादिकाः श्रुतयः कुप्येरन्, स्मृतयश्च, सर्वे च न्यायाः; अथ कथंचित् प्राणशरीरसंबन्धजैर्दुःखैर्न संबध्यत इति शक्यं प्रतिपादयितुम्,

परमात्मनः साध्यपरिहार्याभावात् उपदेशानर्थक्यदोषो न शक्यते निवारयितुम्। अत्र केचित्परिहारमाचक्षते --- परमात्मा न साक्षाद्भूतेष्वनुप्रविष्टः स्वेन रूपेण;

किं तर्हि विकारभावमापन्नो विज्ञानात्मत्वं प्रतिपेदे; स च विज्ञानात्मा परस्मात् अन्यः अनन्यश्च; येनान्यः, तेन संसारित्वसंबन्धी, येन अनन्यः तेन अहं

ब्रह्मेत्यवधारणार्हः; वं सर्वमविरुध्दं भविष्यतीति। तत्र विज्ञानात्मनो विकारपक्ष ता गतयः --- पृथिवीद्रव्यवत् अनेकद्रव्यसमाहारस्य सावयवस्य परमात्मनः,

कदेशविपरिणामो विज्ञानात्मा घटादिवत्; पूर्वसंस्थानावस्थस्य वा परस्य कदेशो विक्रियते केशोषरादिवत्, सर्व व वा परः परिणमेत् क्षीरादिवत्। तत्र

समानजातीयानेकद्रव्यवसमूहस्य कश्चिद्द्रव्यविशेषो विज्ञानात्मत्वं प्रतिपद्यते यदा, तदा समानजातीयत्वात् कत्वमुपचरितमेव न तु परमार्थतः तथा च सति

सिध्दान्तविरोधः। अथ नित्यायुतसिध्दावयवानुगतः अवयवी पर आत्मा, तस्य तदवस्थस्य कदेशो विज्ञानात्मा संसारी --- तदापि सर्वावयवानुगतत्वात् अवयविन

व अवयवगतो दोषो गुणो वेति, विज्ञानात्मनः संसारित्वदोषेण पर व आत्मा संबध्यत इति, इयमप्यनिष्टा कल्पना। क्षीरवत् सर्वपरिणामपक्षे सर्वश्रुतिस्मृतिकोपः,

स च अनिष्टः। 'निष्कलं निष्क्रियं शान्तम्' 'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः' 'आकाशवत्सर्वगतश्च नित्यः' 'स वा ष महानज आत्माजरोऽमरोऽमृतः'

'न जायते म्रियते वा कदाचित्' 'अव्यक्तोऽयम्' इत्यादिश्रुतिस्मृतिन्यायविरुध्दा ते सर्वे पक्षाः। अचलस्य परमात्मन कदेशपक्षे विज्ञानात्मनः

कर्मफलदेशसंसरणानुपपत्तिः, परस्य वा संसारित्वम् --- इत्युक्तम्। परस्यैकदेशः अग्निविस्फुलिङ्गवत् स्फुटितः विज्ञानात्मा संसरतीति चेत् --- तथापि

परस्यावयवस्फुटनेन क्षतप्राप्तिः, तत्संसरणे च परमात्मनः प्रदेशान्तरावयवव्यूहे छिद्रताप्राप्तिः, अव्रणत्ववाक्यविरोधश्च; आत्मावयवभूतस्य विज्ञानात्मनः संसरणे

परमात्मशून्यप्रदेशाभावात् अवयवान्तरनोदनव्यूहनाभ्यां हृदयशूलेनेव परमात्मनो दुःखित्वप्राप्तिः। अग्निविस्फुलिङ्गादिदृष्टान्तश्रुतेर्न दोष इति चेत्, ;

श्रुतेज्र्ञापकत्वात् --- न शास्त्रं पदार्थानन्यथा कर्तुं प्रवृत्तम्, किं तर्हि यथाभूतानाम् अज्ञातानां ज्ञापने; किंचातः? श्रृणु, अतो यद्भवति; यथाभूता

मूर्तामूर्तादिपदार्थधर्मा लोके प्रसिध्दाः; तद्दृष्टान्तोपादानेन तदविरोध्येव वस्त्वन्तरं ज्ञापयितुं प्रवृत्तं शास्त्रं न लौकिकवस्तुविरोधज्ञापनाय लौकिकमेव

दृष्टान्तमुपादत्ते; उपादीयमानोऽपि दृष्टान्तः अनर्थकः स्यात्, दार्ष्टान्तिकासंगतेः; न हि अग्निः शीतः आदित्यो न तपतीति वा दृष्टान्तशतेनापि प्रतिपादयितुं

शक्यम्, प्रमाणान्तरेण अन्यथाधिगतत्वाद्वस्तुनः; न च प्रमाणं प्रमाणान्तरेण विरुध्यते; प्रमाणान्तरविषयमेव हि प्रमाणान्तरं ज्ञापयति; न च

लौकिकपदपदार्थाश्रयणव्यतिरेकेण आगमेन शक्यमज्ञातं वस्त्वन्तरम् अवगमयितुम्; तस्मात् प्रसिध्दन्यायमनुसरता न शक्या परमात्मनः सावयवांशांशित्वकल्पना

परमार्थतः प्रतिपादयितुम्। 'क्षुद्रा विस्फुलिङ्गाः' 'ममैवांशः' इति च श्रूयते स्मर्यते चेति चेत्, , कत्वप्रत्ययार्थपरत्वात्; अग्नेर्हि विस्फुलिङ्गः अग्निरेव

इत्येकत्वप्रत्ययार्हो दृष्टो लोके; तथा च अंशः अंशिना कत्वप्रत्ययार्हः; तत्रैवं सति विज्ञानात्मनः परमात्मविकारांशत्ववाचकाः शब्दाः परमात्मैकत्वप्रत्ययाधित्सवः।

उपक्रमोपसंहाराभ्यां च --- सर्वासु हि उपनिषत्सु पूर्वमेकत्वं प्रतिज्ञाय, दृष्टान्तैर्हेतुभिश्च परमात्मनो विकारांशादित्वं जगतः प्रतिपाद्य, पुनरेकत्वमुपसंहरति;

तद्यथा इहैव तावत् 'इदं सर्वं यदयमात्मा' इति प्रतिज्ञाय, उत्पत्तिस्थितिलयहेतुदृष्टान्तैः विकारविकारित्वाद्येकत्वप्रत्ययहेतून् प्रतिपाद्य 'अनन्तरमबाह्यम्'

'अयमात्मा ब्रह्म' इत्युपसंहरिष्यति; तस्मात् उपक्रमोपसंहाराभ्यामयमर्थो निश्चीयते --- परमात्मैकत्वप्रत्ययद्रढिम्ने उत्पत्तिस्थितिलयप्रतिपादकानि वाक्यानीति;

अन्यथा वाक्यभेदप्रसङ्गाच्च --- सर्वोपनिषत्सु हि विज्ञानात्मनः परमात्मना कत्वप्रत्ययो विधीयत इत्यविप्रतिपत्तिः सर्वेषामुपनिषद्वादिनाम्; तद्विध्येकवाक्ययोगे

च संभवति उत्पत्त्यादिवाक्यानां वाक्यान्तरत्वकल्पनायां न प्रमाणमस्ति; फलान्तरं च कल्पयितव्यं स्यात्; तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वप्रतिपादनपराः। अत्र

च संप्रदायविद आख्यायिकां संप्रचक्षते --- कश्चित्किल राजपुत्रः जातमात्र व मातापितृभ्यामपविध्दः व्याधगृहे संवर्धितः; सः अमुष्य वंश्यतामजानन्

व्याधजातिप्रत्ययः व्याधजातिकर्माण्येवानुवर्तते, न राजास्मीति राजजातिकर्माण्यनुवर्तते; यदा पुनः कश्चित्परमकारुणिकः राजपुत्रस्य राजश्रीप्राप्तियोग्यतां

जानन् अमुष्य पुत्रतां बोधयति --- 'न त्वं व्याधः, अमुष्य राज्ञः पुत्रः; कथंचिद्व्याधगृहमनुप्रविष्टः' इति --- स वं बोधितः त्यक्त्वा व्याधजातिप्रत्ययकर्माणि

पितृपैतामहीम् आत्मनः पदवीमनुवर्तते --- राजाहमस्मीति। तथा किल अयं परस्मात् अग्निविस्फुलिङ्गादिवत् तज्जातिरेव विभक्तः इह देहेन्द्रियादिगहने

प्रविष्टः असंसारी सन् देहेन्द्रियादिसंसारधर्ममनुवर्तते --- देहेन्द्रियसंघातोऽस्मि कृशः स्थूलः सुखी दुःखीति --- परमात्मतामजानन्नात्मनः; न त्वम् तदात्मकः

परमेव ब्रह्मासि असंसारी --- इति प्रतिबोधित आचार्येण, हित्वा षणात्रयानुवत्तिः ब्रह्मैवास्मीति प्रतिपद्यते। अत्र राजपुत्रस्य राजप्रत्ययवत् ब्रह्मप्रत्ययो दृढी

भवती --- विस्फुलिङ्गवदेव त्वं परस्माद्ब्रह्मणो भ्रष्ट इत्युक्ते, विस्फुलिङ्गस्य प्रागग्नेर्भ्रंशात् अग्न्येकत्वदर्शनात्। तस्मात् कत्वप्रत्ययदाढर्याय

सुवर्णमणिलोहाग्निविस्फुलिङ्गदृष्टान्ताः, न उत्पत्त्यादिभेदप्रतिपादनपराः। सैन्धवघनवत् प्रज्ञप्त्येकरसनैरन्तर्यावधारणात् 'एकधैवानुद्रष्टव्यम्' इति च --- यदि

च ब्रह्मणः चित्रपटवत् वृक्षसमुद्रादिवच्च उत्पत्त्याद्यनेकधर्मविचित्रता विजिग्राहयिषिता, करसं सैन्धवघनवदनन्तरमबाह्यम् --- इति नोपसमहरिष्यत्,

'एकधैवानुद्रष्टवमय्' इति च न प्रायोक्ष्यत --- 'य इह नानेव पश्यति' इति निन्दावचनं च। तस्मात् करूपैकत्वप्रत्ययदाढर्यायैव सर्ववेदान्तेषु

उत्पत्तिस्थितिलयादिकल्पना, न तत्प्रत्ययकरणाय। न च निरवयवस्य परमात्मनः असंसारिणः संसार्येकदेशकल्पना न्याय्या, स्वतोऽदेशत्वात् परमात्मनः।

अदेशस्य परस्य कदेशसंसारित्वकल्पनायां पर व संसारीति कल्पितं भवेत्। अथ परोपाधिकृत कदेशः परस्य, घटकरकाद्याकाशवत्। न तदा तत्र विवेकिनां

परमात्मैकदेशः पृथक्संव्यवहारभागिति बुध्दिरुत्पद्यते। अविवेकिनां विवेकिनां च उपचरिता बुध्दिर्दृष्टेति चेत्, , अविवेकिनां मिथ्याबुध्दित्वात्, विवेकिनां च

संव्यवहारमात्रालम्बनार्थत्वात् --- यथा कृष्णो रक्तश्च आकाश इति विवेकिनामपि कदाचित् कृष्णता रक्तता च आकाशस्य संव्यवहारमात्रालम्बनार्थत्वं प्रतिपद्यत

इति, न परमार्थतः कृष्णो रक्तो वा आकाशो भवितुमर्हति। अतो न पण्डितैर्ब्रह्मस्वरूपप्रतिपत्तिविषये ब्रह्मणः अंशांश्येकदेशैकदेशिविकारविकारित्वकल्पना कार्या,

सर्वकल्पनापनयनार्थसारपरत्वात् सर्वोपनिषदाम्। अतो हित्वा सर्वकल्पनाम् आकाशस्येव निर्विशेषता प्रतिपत्तव्या --- 'आकाशवत्सर्वगतश्च नित्यः' 'न लिप्यते

लोकदुःखेन बाह्यः' इत्यादिश्रुतिशतेभ्यः। न आत्मानं ब्रह्मविलक्षणं कल्पयेत् --- उष्णात्मक इवाग्नौ शीतैकदेशम्, प्रकाशात्मके वा सवितरि तमकदेशम् ---

सर्वकल्पनापनयनार्थसारपरत्वात् सर्वोपनिषदाम्। तस्मात् नामरूपोपाधिनिमित्ता व आत्मनि असंसारधर्मिणि सर्वे व्यवहाराः --- 'रूपं रूपं प्रतिरूपो बभूव'

'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते' इत्येवमादिमन्त्रवर्णेभ्यः --- न स्वत आत्मनः संसारित्वम्,

अलक्तकाद्युपाधिसंयोगजनितरक्तस्फटिकादिबुध्दिवत् भ्रान्तमेव न परमार्थतः। 'ध्यायतीव लेलायतीव' 'न कर्मणा वर्धते नो कनीयान्' 'न कर्मणा लिप्यते पापकेन'

'समं सर्वेषु भूतेषु तिष्ठन्तम्' 'शुनि चैव श्वपाके च' इत्यादिश्रुतिस्मृतिन्यायेभ्यः परमात्मनोऽसंसारितैव। अत कदेशो विकारः शक्तिर्वा विज्ञानात्मा अन्यो वेति

विकल्पयितुं निरवयवत्वाभ्युपगमे विशेषतो न शक्यते। अंशादिश्रुतिस्मृतिवादाश्च कत्वार्थाः, न तु भेदप्रतिपादकाः, विवक्षितार्थैकवाक्ययोगात् --- इत्यवोचाम।

सर्वोपनिषदां परमात्मैकत्वज्ञापनपरत्वे अथ किमर्थं तत्प्रतिकूलोऽर्थः विज्ञानात्मभेदः परिकल्प्यत इति। कर्मकाण्डप्रामाण्यविरोधपरिहारायेत्येके; कर्मप्रतिपादकानि

हि वाक्यानि अनेकक्रियाकारकफलभोक्तृकत्र्राश्रयाणि, विज्ञानात्मभेदाभावे हि असंसारिण व परमात्मन कत्वे, कथम् इष्टफलासु क्रियासु प्रवर्तयेयुः,

अनिष्टफलाभ्यो वा क्रियाभ्यो निवर्तयेतुः? कस्य वा बध्दस्य मोक्षाय उपनिषदारभ्येत? अपि च परमात्मैकत्ववादिपक्षे कथं परमात्मैकत्वोपदेशः? कथं वा

तदुपदेशग्रहणफलम्? बध्दस्य हि बन्धनाशाय उपदेशः; तदभावे उपनिषच्छास्त्रं निर्विषयमेव। वं तर्हि उपनिषद्वादिपक्षस्य कर्मकाण्डवादिपक्षेण चोद्यपरिहारयोः

समानः पन्थाः --- येन भेदाभावे कर्मकाण्डं निरालम्बनमात्मानं न लभते प्रामाण्यं प्रति, तथा उपनिषदपि। वं तर्हि यस्य प्रामाण्ये स्वार्थविघातो नास्ति, तस्यैव

कर्मकाण्डस्यास्तु प्रामाण्यम्; उपनिषदां तु प्रामाण्यकल्पनायां स्वार्थविघातो भवेदिति मा भूत्प्रामाण्यम्। न हि कर्मकाण्डं प्रमाणं सत् अप्रमाणं भवितुमर्हति; न हि

प्रदीपः प्रकाश्यं प्रकाशयति, न प्रकाशयति च इति। प्रत्यक्षादिप्रमाणविप्रतिषेधाच्च --- न केवलमुपनिषदो ब्रह्मैकत्वं प्रतिपादयन्त्यः स्वार्थविघातं

कर्मकाण्डप्रामाण्यविघातं च कुर्वन्ति; प्रत्यक्षादिनिश्चितभेदप्रतिपत्त्यर्थप्रमाणैश्च विरुध्यन्ते। तस्मादप्रामाण्यमेव उपनिषदाम्; अन्यर्थता वास्तु; न त्वेव

ब्रह्मैकत्वप्रतिपत्त्यर्थता। न उक्तोत्तरत्वात्। प्रमाणस्य हि प्रमाणत्वम् अप्रमाणत्वं वा प्रमोत्पादनानुत्पादननिमित्तम्, अन्यथा चेत् स्तम्भादीनां प्रामाण्यप्रसङ्गात्

शब्दादौ प्रमेये। किंचातः? यदि तावत् उपनिषदो ब्रह्मैकत्वप्रतिपत्तिप्रमां कुर्वन्ति, कथमप्रमाणं भवेयुः। न कुर्वन्त्येवेति चेत् --- यथा अग्निः शीतम् --- इति,

भवानेवं वदन् वक्तव्यः --- उपनिषत्प्रामाण्यप्रतिषेधार्थं भवतो वाक्यम् उपनिषत्प्रामाण्यप्रतिषेधं किं न करोत्येव, अग्निर्वा रूपप्रकाशम्; अथ करोति --- यदि

करोति, भवतु तदा प्रतिषेधार्थं प्रमाणं भवद्वाक्यम्, अग्निश्च रूपप्रकाशको भवेत्; प्रतिषेधवाक्यप्रामाण्ये भवत्येवोपनिषदां प्रामाण्यम्। अन्नभवन्तो ब्रुवन्तु कः

परिहार इति। ननु अत्र प्रत्यक्षा मद्वाक्य उपनिषत्प्रामाण्यप्रतिषेधार्थप्रतिपत्तिः अग्नौ च रूपप्रकाशनप्रतिपत्तिः प्रमा; कस्तर्हि भवतः प्रद्वेषः ब्रह्मैकत्वप्रत्यये प्रमां

प्रत्यक्षं कुर्वतीषु उपनिषत्सु उपलभ्यमानासु? प्रतिषेधानुपपत्तेः। शोकमोहादिनिवृत्तिश्च प्रत्यक्षं फलं ब्रह्मैकत्वप्रतिपत्तिपारम्पर्यजनितम् इत्यवोचाम।

तस्मादुक्तोत्तरत्वात् उपनिषदं प्रति अप्रामाण्यशङ्का तावन्नास्ति। यच्चोक्तम् स्वार्थविघातकरत्वादप्रामाण्यमिति, तदपि न, तदर्थप्रतिपत्तेर्बाधकाभावात्। न हि

उपनिषद्भ्यः --- ब्रह्मैकमेवाद्वितीयम्, नैव च --- इति प्रतिपत्तिरस्ति --- यथा अग्निरुष्णः शीतश्चेत्यस्माद्वाक्यात् विरुध्दार्थद्वयप्रतिपत्तिः। अभ्युपगम्य

चैतदवोचाम; न तु वाक्यप्रामाण्यसमये ष न्यायः --- यदुत कस्य वाक्यस्य अनेकार्थत्वम्; सति च अनेकार्थत्वे, स्वार्थश्च स्यात्, तद्विघातकृच्च विरुध्दः

अन्योऽर्थः। न त्वेतत् --- वाक्यप्रमाणकानां विरुध्दमविरुध्दं च, कं वाक्यम्, अनेकमर्थं प्रतिपादयतीत्येष समयः; अर्थैकत्वाध्दि कवाक्यता। न च

कानिचिदुपनिषद्वाक्यानि ब्रह्मैकत्वप्रतिषेधं कुर्वन्ति। यत्तु लौकिकं वाक्यम् --- अग्निरुष्णः शीतश्चेति, न तत्र कवाक्यता, तदेकदेशस्य

प्रमाणान्तरविषयानुवादित्वात्; अग्निः शीत इत्येतत् कं वाक्यम्; अग्निरुष्ण इति तु प्रमाणान्तरानुभवस्मारकम्, न तु स्वयमर्थावबोधकम्; अतो न अग्निः शीत

इत्यनेन कवाक्यता, प्रमाणान्तरानुभवस्मारणेनैवोपक्षीणत्वात्। यत्तु विरुध्दार्थप्रतिपादकमिदं वाक्यमिति मन्यते, तत् शीतोष्णपदाभ्याम्

अग्निपदसामानाधिकरण्यप्रयोगनिमित्ता भ्रान्तिः; न त्वेव कस्य वाक्यस्य अनेकार्थत्वं लौकिकस्य वैदिकस्य वा। यच्चोक्तम् --- कर्मकाण्डप्रामाण्यविघातकृत्

उपनिषद्वाक्यमिति, तन्न, अन्यार्थत्वात्। ब्रह्मैकत्वप्रतिपादनपरा हि उपनिषदः न इष्टार्थप्राप्तौ साधनोपदेशं तस्मिन्वा पुरुषनियोगं वारयन्ति,

अनेकार्थत्वानुपपत्तेरेव। न च कर्मकाण्डवाक्यानां स्वार्थे प्रमा नोत्पद्यते। असाधारणे चेत्स्वार्थे प्रमाम् उत्पादयति वाक्यम्, कुतोऽन्येन विरोधः स्यात्। ब्रह्मैकत्वे

निर्विषयत्वात् प्रमा नोत्पद्यत वेति चेत्, , प्रत्यक्षत्वात्प्रमायाः। 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' 'ब्राह्मणो न हन्तव्यः' इत्येवमादिवाक्येभ्यः प्रत्यक्षा प्रमा

जायमाना; सा नैव भविष्यति, यद्युपनिषदो ब्रह्मैकत्वं बोधयिष्यन्तीत्यनुमानम्; न च अनुमानं प्रत्यक्षविरोधे प्रामाण्यं लभते; तस्मादसदेवैतद्गीयते --- प्रमैव

नोत्पद्यत इति। अपि च यथाप्राप्तस्यैव अविद्याप्रत्युपस्थापितस्य क्रियाकारकफलस्य आश्रयणेन इष्टानिष्टप्राप्तिपरिहारोपायसामान्ये प्रवृत्तस्य तद्विशेषमजानतः

तदाचक्षाणा श्रुतिः क्रियाकारकफलभेदस्य लोकप्रसिध्दस्य सत्यताम् असत्यतां वा न आचष्टे न च वारयति, इष्टानिष्टफलप्राप्तिपरिहारोपायविधिपरत्वात्। यथा

काम्येषु प्रवृत्ता श्रुतिः कामानां मिथ्याज्ञानप्रभवत्वे सत्यपि यथाप्राप्तानेव कामानुपादाय तत्साधनान्येव विधत्ते, न तु --- कामानां मिथ्याज्ञानप्रभवत्वादनर्थरूपत्वं

चेति --- न विदधाति; तथा नित्याग्निहोत्रादिशास्त्रमपि मिथ्याज्ञानप्रभवं क्रियाकारकभेदं यथाप्राप्तमेव आदाय इष्टविशेषप्राप्तिम् अनिष्टविशेषपरिहारं वा

किमपि प्रयोजनं पश्यत् अग्निहोत्रादीनि कर्माणि विधत्ते,न --- अविद्यागोचरासद्वस्तुविषयमिति --- न प्रवर्तते --- यथा काम्येषु। न च पुरुषा न प्रवर्तेरन्

अविद्यावन्तः, दृष्टत्वात् --- यथा कामिनः। विद्यावतामेव कर्माधिकार इति चेत्, , ब्रह्मैकत्वविद्यायां कर्माधिकारविरोधस्योक्तत्वात्। तेन ब्रह्मैकत्वे निर्विषयत्वात्

उपदेशेन तद्ग्रहणफलाभावदोषपरिहार उक्तो वेदितव्यः। पुरुषेच्छारागादिवैचित्र्याच्च --- अनेका हि पुरुषाणामिच्छा; रागादयश्च दोषा विचित्राः; ततश्च

बाह्यविषयरागाद्यपहृतचेतसो न शास्त्रं निवर्तयितुं शक्तम्; नापि स्वभावतो बाह्यविषयविरक्तचेतसो विषयेषु प्रवर्तयितुं शक्तम्; किंतु शास्त्रात् तावदेव भवति ---

इदमिष्टसाधानम् इदमनिष्टसाधनमिति साध्यसाधनसंबन्दविशेषाभिव्यक्तिः --- प्रदीपादिवत् तमसि रूपादिज्ञानम्; न तु शास्त्रं भृत्यानिव बलात् निवर्तयति

नियोजयति वा; दृश्यन्ते हि पुरुषा रागादिगौरवात् शास्त्रमप्यतिक्रामन्तः। तस्मात् पुरुषमतिवैचित्र्यमपेक्ष्य साध्यसाधनसंबन्धविशेषान् अनेकधा उपदिशति। तत्र

पुरुषाः स्वयमेव यथारुचि साधनविशेषेषु प्रवर्तन्ते; शास्त्रं तु सवितृप्रदीपादिवत् उदास्त व। तथा कस्यचित्परोऽपि पुरुषार्थः अपुरुषार्थवदवभासते; यस्य

यथावभासः, स तथारूपं पुरुषार्थं पश्यति; तदनुरूपाणि साधनान्युपादित्सते। तथा च अर्थवादोऽपि --- 'त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः'

इत्यादिः। तस्मात् न ब्रह्मैकत्वं ज्ञापयिष्यन्तो वेदान्ता विधिशास्त्रस्य बाधकाः। न च विधिशास्त्रम् तावता निर्विषयं स्यात्। नापि उक्तकारकादिभेदं विधिशास्त्रम्

उपनिषदां ब्रह्मैकत्वं प्रति प्रामाण्यं निवर्तयति। स्वविषयशूराणि हि प्रमाणानि, श्रोत्रादिवत्। तत्र पण्डितंमन्याः केचित् स्वचित्तवशात् सर्वं प्रमाणमितरेतरविरुध्दं

मन्यन्ते, तथा प्रत्यक्षादिविरोधमपि चोदयन्ति ब्रह्मैकत्वे --- शब्दादयः किल श्रोत्रादिविषया भिन्नाः प्रत्यक्षत उपलभ्यन्ते; ब्रह्मैकत्वं ब्रुवतां प्रत्यक्षविरोधः स्यात्;

तथा श्रोत्रादिभिः शब्दाद्युपलब्धारः कर्तारश्च धर्माधर्मयोः प्रतिशरीरं भिन्ना अनुमीयन्ते संसारिणः; तत्र ब्रह्मैकत्वं ब्रुवतामनुमानविरोधश्च; तथा च आगमविरोधं

वदन्ति --- 'ग्रामकामो यजेत' 'पशुकामो यजेत' 'स्वर्गकामो यजेत' इत्येवमादिवाक्येभ्यः ग्रामपशुस्वर्गादिकामाः तत्साधनाद्यनुष्ठातारश्च भिन्ना अवगम्यन्ते।

अत्रोच्यते --- ते तु कुतर्कदूषितान्तःकरणाः ब्राह्मणादिवर्णापशदाः अनुकम्पनीयाः आगमार्थविच्छिन्नसंप्रदायबुध्दय इति। कथम्? श्रोत्रादिद्वारैः शब्दादिभिः

प्रत्यक्षत उपलभ्यमानैः ब्रह्मण कत्वं विरुध्यत इति वदन्तो वक्तव्याः --- किं शब्दादीनां भेदेन आकाशैकत्वं विरुध्यत इति; अथ न विरुध्यते, न तर्हि

प्रत्यक्षविरोधः। यच्चोक्तम् --- प्रतिशरीरं शब्दाद्युपलब्धारः धर्माधर्मयोश्च कर्तारः भिन्ना अनुमीयन्ते, तथा च ब्रह्मैकत्वेऽनुमानविरोध इति; भिन्नाः कैरनुमीयन्त इति

प्रष्टव्याः; अथ यदि ब्रूयुः --- सर्वैरस्माभिरनुमानकुशलैरिति --- के यूयम् अनुमानकुशला इत्येवं पृष्टानां किमुत्तरम्; शरीरेन्द्रियमनआत्मसु च

प्रत्येकमनुमानकौशलप्रत्याख्याने, शरीरेन्द्रियमनःसाधना आत्मानो वयमनुमानकुशलाः, अनेककारकसाध्यत्वात्क्रियाणामिति चेत् --- वं तर्हि अनुमानकौशले

भवतामनेकत्वप्रसङ्गः; अनेककारकसाध्या हि क्रियेति भवद्भिरेवाभ्युपगतम्; तत्र अनुमानं च क्रिया; सा शरीरेन्द्रियमनआत्मसाधनैः कारकैः आत्मकर्तृका

निरर््वत्यत इत्येतत्प्रतिज्ञातम्; तत्र वयमनुमानकुशला इत्येवं वदद्भिः --- शरीरेन्द्रियमनःसाधना आत्मानः प्रत्येकं वयमनेके --- इत्यभ्युपगतं स्यात्; अहो

अनुमानकौशलं दर्शितम् अपुच्छश्रृङ्गैः तार्किकबलीवर्दैः। यो हि आत्मानमेव न जानाति, स कथं मूढः तद्गतं भेदमभेदं वा जानीयात्; तत्र किमनुमिनोति?

केन वा लिङ्गेन? न हि आत्मनः स्वतो भेदप्रतिपादकं किंचिल्लिङ्गमस्ति, येन लिङ्गेन आत्मभेदं साधयेत्; यानि लिङ्गानि आत्मभेदसाधनाय नामरूपवन्ति

उपन्यस्यन्ति, तानि नामरूपगतानि उपाधय व आत्मनः --- घटकरकापवरकभूछिद्राणीव आकाशस्य; यदा आकाशस्य भेदलिङ्गं पश्यति, तदा आत्मनोऽपि

भेदलिङ्गं लभेत सः; न ह्यात्मनः परतो विशेषमभ्युपगच्छद्भिस्तार्किकशतैरपि भेदलिङ्गमात्मनो दर्शयितुं शक्यते; स्वतस्तु दूरादपनीतमेव, अविषयत्वादात्मनः।

यद्यत् परः आत्मधर्मत्वेनाभ्युपगच्छति, तस्य तस्य नामरूपात्मकत्वाभ्युपगमात्, नामरूपाभ्यां च आत्मनोऽन्यत्वाभ्युपगमात्, 'आकाशो वै नाम नामरूपयोर्निर्वहिता

ते यदन्तरा तद्ब्रह्म' इति श्रुतेः, 'नामरूपे व्याकरवाणि' इति च --- उत्पत्तिप्रलयात्मके हि नामरूपे, तद्विलक्षणं च ब्रह्म --- अतः अनुमानस्यैवाविषयत्वात्

कुतोऽनुमानविरोधः। तेन आगमविरोधः प्रत्युक्तः। यदुक्तम् --- ब्रह्मैकत्वे यस्मै उपदेशः, यस्य च उपदेशग्रहणफलम्, तदभावात् कत्वोपदेशानर्थक्यमिति ---

तदपि न, अनेककारकसाध्यत्वात्क्रियाणां कश्चोद्यो भवति; कस्मिन्ब्रह्मणि निरुपाधिके नोपदेशः, नोपदेष्टा, न च उपदेशग्रहणफलम्; तस्मादुपनिषदां च

आनर्थक्यमित्येतत् अभ्युपगतमेव; अथ अनेककारकविषयानर्थक्यं चोद्यते --- न, स्वतोऽभ्युपगमविरोधादात्मवादिनाम्। तस्मात् तार्किकचाटभटराजाप्रवेश्यम्

अभयं दुर्गमिदम् अल्पबुद्ध्यगम्यं शास्त्रगुरुप्रसादरहितैश्च --- 'कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति' 'देवैरत्रापि विचिकित्सितं पुरा' 'नैषा तर्केण

मतिरापनेया' --- वरप्रसादलभ्यत्वश्रुतिस्मृतिवादेभ्यश्च; 'तदेजति तन्नैजति तद्दूरे तद्वन्तिके' इत्यादिविरुध्दधर्मसमवायित्वप्रकाशमन्त्रवर्णेभ्यश्च; गीतासु च

'मत्स्थानि सर्वभूतानि' इत्यादि। तस्मात् परब्रह्मव्यतिरेकेण संसारी नाम न अन्यत् वस्त्वन्तरमस्ति। तस्मात्सुष्ठूच्यते 'ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत्

अहं ब्रह्मास्मीति' --- 'नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ' इत्यादिश्रुतिशतेभ्यः। तस्मात् परस्यैव ब्रह्मणः सत्यस्य सत्यं नाम उपनिषत् परा। इति

द्वितीयाध्यायस्य प्रथमं ब्राह्मणम्॥

उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते स प्रतिहारः कालं गच्छति

तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ 1

(1) --- इयं पृथिवी प्रसिध्दा सर्वेषां भूतानां मधु --- सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानां भूतानां प्राणिनाम्, मधु कार्यम्, मध्विव मधु; यथा को मध्वपूपः

अनेकैर्मधुकरैर्निर्वर्तितः, वम् इयं पृथिवी सर्वभूतनिर्वर्तिता। तथा सर्वाणि भूतानि पृथिव्यै पृथिव्याः अस्याः, मधु कार्यम्। किं च यश्चायं पुरुषः अस्यां पृथिव्यां

तेजोमयः चिन्मात्रप्रकाशमयः अमृतमयोऽमरणधर्मा पुरुषः, यश्चायम् अध्यात्मम् शारीरः शरीरे भवः पूर्ववत् तेजोमयोऽमृतमयः पुरुषः, स च लिङ्गाभिमानी ---

स च सर्वेषां भूतानामुपकारकत्वेन मधु, सर्वाणि च भूतान्यस्य मधु, च-शब्दसामर्थ्यात्। वम् तच्चतुष्टयं तावत् कं सर्वभूतकार्यम्, सर्वाणि च भूतान्यस्य कार्यम्;

अतः अस्य ककारणपूर्वकता। यस्मात् कस्मात्कारणात् तज्जातम्, तदेव कं परमार्थतो ब्रह्म, इतरत्कार्यं वाचारम्भणं विकारो नामधेयमात्रम् --- इत्येष

मधुपर्यायाणां सर्वेषामर्थः संक्षेपतः। अयमेव सः, योऽयं प्रतिज्ञातः --- 'इदं सर्वं यदयमात्मा' इति; इदममृतम् --- यत् मैत्रेय्याः अमृतत्वसाधनमुक्तम्

आत्मविज्ञानम् --- इदं तदमृतम्; इदं ब्रह्म --- यत् 'ब्रह्म ते ब्रवाणि' 'ज्ञपयिष्यामि' इत्यध्यायादौ प्रकृतम्, यद्विषया च विद्या ब्रह्मविद्येत्युच्यते; इदं सर्वम् ---

यस्मात् ब्रह्मणो विज्ञानात्सर्वं भवति।

स य वमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनीभवति मिथुनान्मिथुनात्प्रजायते सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति

महानर््कीत्या न काञ्चन परिहरेत्तद्व्रतम् ॥ 2 ॥ इति त्रयोदशः खण्डः ॥ 13

(2) --- तथा आपः। अध्यात्मं रेतसि अपां विशेषतोऽवस्थानम्।

उद्यन्हिङ्कार उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ 1

(3) --- तथा अग्निः। वाचि अग्नेर्विशेषतोऽवस्थानम्।

स य वमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महानर््कीत्या तपन्तं न

निन्देत्तद्व्रतम् ॥ 2 ॥ इति चतुर्दशः खण्डः ॥ 14

(4) --- तथा वायुः, अध्यात्मं प्राणः। भूतानां शरीराम्भकत्वेनोपकारात् मधुत्वम्; तदन्तर्गतानां तेजोमयादीनां करणत्वेनोपकारान्मधुत्वम्; तथा चोक्तम् --- 'तस्यै

वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निः' इति।

अभ्राणि संप्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति

तन्निधनमेतद्वैरुपं पर्जन्ये प्रोतम् ॥ 1

(5) --- तथा आदित्यो मधु, चाक्षुषः अध्यात्मम्।

स य वमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपाँ् च सुरूपाँ् च पशूनवरुन्धे सर्वमायुरेति ज्योजीवति महान्प्रजया पशुभिर्भवति

महानर््कीत्या वर्षन्तं न निन्देत्तद्व्रतम् ॥ 2 ॥ इति पञ्चदशः खण्डः ॥ 15

(6) --- तथा दिशो मधु। दिशां यद्यपि श्रोत्रमध्यात्मम्, शब्दप्रतिश्रवणवेलायां तु विशेषतः संनिहितो भवतीति अध्यात्मं प्रातिश्रुत्कः --- प्रतिश्रुत्कायां

प्रतिश्रवणवेलायां भवः प्रातिश्रुत्कः।

वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ 1

(7) --- तथा चन्द्रः, अध्यात्मं मानसः।

स य वमेतद्वैराजमृतुषु प्रोतं वेद विराजति प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति

महानर््कीत्यर्तून्न निन्देत्तद्व्रतम् ॥ 2 ॥ इति षोडशः खण्डः ॥ 16

(8) --- तथा विद्युत्, त्वक्तेजसि भवः तैजसः अध्यात्मम्।

पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो लोकेषु प्रोताः ॥ 1

(9) --- तथा स्तनयित्नुः। शब्दे भवः शाब्दः अध्यात्मं यद्यपि, तथापि स्वरे विशेषतो भवतीति सौवरः अध्यात्मम्।

स य वमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति सर्वमायुरेति ज्योग्जीवति महन्प्रजया पशुभिर्भवति महानर््कीत्या लोकान्न

निन्देत्तद्व्रतम् ॥ 2 ॥ इति सप्तदशः खण्डः ॥ 17

(10) --- तथा आकाशः, अध्यात्मं हृद्याकाशः। आकाशान्ताः पृथिव्यादयो भूतगणा देवतागणाश्च कार्यकरणसंघातात्मानः उपकुर्वन्तो मधु भवन्ति

प्रतिशरीरिणमित्युक्तम्। येन ते प्रयुक्ताः शरीरिभिः संबध्यमाना मधुत्वेनोपकुर्वन्ति, तत् वक्तव्यमिति इदमारभ्यते ---

अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽ वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ 1

(11) --- अयं धर्मः --- 'अयम्' इति अप्रत्यक्षोऽपि धर्मः कार्येण तत्प्रयुक्तेन प्रत्यक्षेण व्यपदिश्यते --- अयं धर्म इति --- प्रत्यक्षवत्। धर्मश्च व्याख्यातः

श्रुतिस्मृतिलक्षणः, क्षत्त्रादीनामपि नियन्ता, जगतो वैचित्र्यकृत् पृथिव्यादीनां परिणामहेतुत्वात्, प्राणिभिरनुष्ठीयमानरूपश्च; तेन च 'अयं धर्मः' इति प्रत्यक्षेण

व्यपदेशः। सत्यधर्मयोश्च अभेदेन निर्देशः कृतः शास्त्राचारलक्षणयोः; इह तु भेदेन व्यपदेश कत्वे सत्यपि, दृष्टादृष्टभेदरूपेण कार्यारम्भकत्वात्। यस्तु अदृष्टः

अपूर्वाख्यो धर्मः, स सामान्यविशेषात्मना अदृष्टेन रूपेण कार्यमारभते --- सामान्यरूपेण पृथिव्यादीनां प्रयोक्ता भवति, विशेषरूपेण च अध्यात्मं

कार्यकरणसंघातस्य; तत्र पृथिव्यादीनां प्रयोक्तरि --- यश्चायमस्मिन्धर्मे तेजोमयः; तथा अध्यात्मं कार्यकरणसंघातकर्तरि धर्मे भवो धार्मः।

स य वमेता रेवत्यः पशुषु प्रोता वेद पशुमान्भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महानर््कीत्या पशून्न

निन्देत्तद्व्रतम् ॥ 2 ॥ इत्याष्टादशः खण्डः ॥ 18

(12) --- तथा दृष्टेनानुष्ठीयमानेन आचाररूपेण सत्याख्यो भवति, स व धर्मः; सोऽपि द्विप्रकार व सामान्यविशेषात्मरूपेण --- सामान्यरूपः पृथिव्यादिसमवेतः,

विशेषरूपः कार्यकरणसंघातसमवेतः; तत्र पृथिव्यादिसमवेते वर्तमानक्रियारूपे सत्ये, तथा अध्यात्मं कार्यकरणसंघातसमवेते सत्ये, भवः सत्यः --- 'सत्येन

वायुरावाति' इति श्रुत्यन्तरात्।

लोभ हिङ्कारस्त्वक्प्रस्तावो माँ्समुद्गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ 1

(13) --- धर्मसत्याभ्यां प्रयुक्तोऽयं कार्यकरणसंघातविशेषः, स येन जातिविशेषेण संयुक्तो भवति, स जातिविशेषो मानुषादिः; तत्र मनुषादिजातिविशिष्टा व सर्वे

प्राणिनिकायाः परस्परोपकार्योपकारकभावेन वर्तमाना दृश्यन्ते; अतो मानुषादिजातिरपि सर्वेषां भूतानां मधु। तत्र मानुषादिजातिरपि बाह्या आध्यात्मिकी चेति

उभयथा निर्देशभाक् भवति।

स य वमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति

महानर््कीत्या संवत्सरं मज्ज्ञो ना नीयात्तद्व्रतं मज्ज्ञो ना नीयादिति वा ॥ 2 ॥ इत्येकोनविंशः खण्डः ॥ 19

(14) --- यस्तु कार्यकरणसंघातो मानुषादिजातिविशिष्टः, सोऽयमात्मा सर्वेषां भूतानां मधु। ननु अयं शारीरशब्देन निर्दिष्टः पृथिवीपर्याय व --- न,

पार्थिवांशस्यैव तत्र ग्रहणात्; इह तु सर्वात्मा प्रत्यस्तमिताध्यात्माधिभूताधिदैवादिसर्वविशेषः, सर्वभूतदेवतागणविशिष्टः कार्यकरणसंघातः सः 'अयमात्मा'

इत्युच्यते। तस्मिन् अस्मिन् आत्मनि तेजोमयोऽमृतमयः पुरुषः अमूर्तरसः सर्वात्मको निर्दिश्यते; कदेशेन तु पृथिव्यादिषु निर्दिष्टः, अत्र अध्यात्मविशेषाभावात् सः

न निर्दिश्यते। यस्तु परिशिष्टो विज्ञानमयः --- यदर्थोऽयं देहलिङ्गसंघात आत्मा --- सः 'यश्चायमात्मा' इत्युच्यते।

अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहार चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतम् ॥ 1

(15) --- यस्मिन्नात्मनि, परिशिष्टो विज्ञानमयः अन्त्ये पर्याये, प्रवेशितः, सोऽयमात्मा। तस्मिन् अविद्याकृतकार्यकरणसंघातोपाधिविशिष्टे ब्रह्मविद्यया

परमार्थात्मनि प्रवेशिते, स वमुक्तः अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनभूतः, स वै --- स व अयमात्मा अव्यवहितपूर्वपर्याये 'तेजोमयः' इत्यादिना निर्दिष्टो

विज्ञानात्मा विद्वान्, सर्वेषां भूतानामयमात्मा --- सर्वैरुपास्यः --- सर्वेषां भूतानामधिपतिः सर्वभूतानां स्वतन्त्रः --- न कुमारामात्यवत् --- किं तर्हि सर्वेषां

भूतानां राजा, राजत्वविशेषणम् 'अधिपतिः' इति --- भवति कश्चित् राजोचितवृत्तिमाश्रित्य राजा, न तु अधिपतिः, अतो विशिनष्टि अधिपतिरिति; वं

सर्वभूतात्मा विद्वान् ब्रह्मवित् मुक्तो भवति। यदुक्तम् --- 'ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते, किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत्' इतीदम्, तत्

व्याख्यातम् वम् --- आत्मानमेव सर्वात्मत्वेन आचार्यागमाभ्यां श्रुत्वा, मत्वा तर्कतः, विज्ञाय साक्षात् वम्, यथा मधुब्राह्मणे दर्शितं तथा --- तस्मात् ब्रह्मविज्ञानात्

वंलक्षणात् पूर्वमपि, ब्रह्मैव सत् अविद्यया अब्रह्म आसीत्, सर्वमेव च सत् असर्वमासीत् --- तां तु अविद्याम् अस्माद्विज्ञानात् तिरस्कृत्य ब्रह्मवित् ब्रह्मैव सन्

ब्रह्माभवत्, सर्वः सः सर्वमभवत्। परिसमाप्तः शास्त्रार्थः, यदर्थः प्रस्तुतः; तस्मिन् तस्मिन् सर्वात्मभूते ब्रह्मविदि सर्वात्मनि सर्वं जगत्समर्पितमित्येतस्मिन्नर्थे

दृष्टान्त उपादीयते --- तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता इति, प्रसिध्दोऽर्थः, वमेव अस्मिन् आत्मनि परमात्मभूते ब्रह्मविदि सर्वाणि भूतानि

ब्रह्मादिस्तम्बपर्यन्तानि सर्वे देवाः अग्न्यादयः सर्वे लोकाः भूरादयः सर्वे प्राणाः वागादयः सर्व त आत्मानो जलचन्द्रवत् प्रतिशरीरानुप्रवेशिनः अविद्याकल्पिताः;

सर्वं जगत् अस्मिन्समर्पितम्। यदुक्तम्, ब्रह्मवित् वामदेवः प्रतिपेदे --- अहं मनुरभवं सूर्यश्चेति, स ष सर्वात्मभावो व्याख्यातः। स ष विद्वान् ब्रह्मवित् सर्वोपाधिः

सर्वात्मा सर्वो भवति; निरुपाधिः निरुपाख्यः अनन्तरः अबाह्यः कृत्स्नः प्रज्ञानघनः अजोऽजरोऽमृतोऽभयोऽचलः नेति नेत्यस्थूलोऽनणुरित्येवंविशेषणः भवति।

तमेतमर्थम् अजानन्तस्तार्किकाः केचित् पण्डितंमन्याश्चागमविदः शास्त्रार्थं विरुध्दं मन्यमाना विकल्पयन्तो मोहमगाधमुपयान्ति। तमेतमर्थम् तौ मन्त्रावनुवदतः --

- 'अनेजदेकं मनसो जवीयः' 'तदेजति तन्नैजति' इति। तथा च तैत्तिरीयके ---, 'यस्मात्परं नापरमस्ति किंचित्', 'एतत्साम गायन्नास्ते'

'अहमन्नमहमन्नमहमन्नम्' इत्यादि। तथा च च्छान्दोग्ये 'जक्षत्क्रीडन्नममाणः', 'स यदि पितृलोककामः' 'सर्वगन्धः सर्वरसः', 'सर्वज्ञः सर्ववित्' इत्यादि। आथर्वणे

'दूरात्सुदूरे तदिहान्तिके च'। कठवल्लीष्वपि 'अणोरणीयान्महतो महीयान्' ' कस्तं महामदं देवम्' 'तध्दावतोऽन्यानत्येति तिष्ठत्' इति च। तथा गीतासु

'अहं क्रतुरहं यज्ञः' 'पिताहमस्य जगतः' 'नादत्ते कस्यचित्पापम्' 'समं सर्वेषु भूतेषु' 'अविभक्तं विभक्तेषु' 'ग्रसिष्णु प्रभविष्णु च' इति --- वमाद्यागमार्थं

विरुध्दमिव प्रतिभान्तं मन्यमानाः स्वचित्तसामर्थ्यात् अर्थनिर्णयाय विकल्पयन्तः --- अस्त्यात्मा नास्त्यात्मा, कर्ता अकर्ता, मुक्तः बध्दः, क्षणिको विज्ञानमात्रं शून्यं

च --- इत्येवं विकल्पयन्तः न पारमधिगच्छन्त्यविद्यायाः, विरुध्दधर्मदर्शित्वात्सर्वत्र। तस्मात् तत्र य व श्रुत्याचार्यदर्शितमार्गानुसारिणः, त वाविद्यायाः

पारमधिगच्छन्ति; त व च अस्मान्मोहसमुद्रादगाधात् उत्तरिष्यन्ति, नेतरे स्वबुध्दिकौशलानुसारिणः। परिसमाप्ता ब्रह्मविद्या अमृतत्वसाधनभूता, यां मैत्रेयी

पृष्टवती भर्तारम् 'यदेव भगवानमृतत्वसाधनं वेद तदेव मे ब्रूहि' इति। तस्या ब्रह्मविद्यायाः स्तुत्यर्था इयमाख्यायिका आनीता। तस्या आख्यायिकायाः

संक्षेपतोऽर्थप्रकाशनार्थावेतौ मन्त्रौ भवतः; वं हि मन्त्रब्राह्मणाभ्यां स्तुतत्वात् अमृतत्वसर्वप्राप्तिसाधनत्वं ब्रह्मविद्यायाः प्रकटीकृतं राजमार्गमुपनीतं भवति --- यथा

आदित्यः उद्यन् शार्वरं तमोऽपनयतीति --- तद्वत्। अपि च वं स्तुता ब्रह्मविद्या --- या इन्द्ररक्षिता सा दुष्प्रापा देवैरपि; यस्मात् अश्विभ्यामपि देवभिषग्भ्याम्

इन्द्ररक्षिता विद्या महता आयासेन प्राप्ता; ब्राह्मणस्य शिरश्छित्त्वा अश्व्यं शिरः प्रतिसंधाय, तस्मिन्निन्द्रेण च्छिन्ने पुनः स्वशिर व प्रतिसंधाय, तेन ब्राह्मणस्य

स्वशिरसैव उक्ता अशेषा ब्रह्मविद्या श्रुता; यस्मात् ततः परतरं किंचित्पुरुषार्थसाधनं न भूतं न भावि वा, कुत व वर्तमानम् --- इति नातः परा स्तुतिरस्ति। अपि

चैवं स्तूयते ब्रह्मविद्या --- सर्वपुरुषार्थानां कर्म हि साधनमिति लोके प्रसिध्दम्; तच्च कर्म वित्तसाध्यम्, तेन आशापि नास्त्यमृतत्वस्य; तदिदममृतत्वं केवलया

आत्मविद्यया कर्मनिरपेक्षया प्राप्यते; यस्मात् कर्मप्रकरणे वक्तुं प्राप्तापि सती प्रवर्ग्यप्रकरणे, कर्मप्रकरणादुत्तीर्य कर्मणा विरुध्दत्वात् केवलसंन्याससहिता

अभिहिता अमृतत्वसाधनाय --- तस्मात् नातः परं पुरुषार्थसाधनमस्ति। अपि च वं स्तुता ब्रह्मविद्या --- सर्वो हि लोको द्वन्द्वारामः, 'स वै नैव रेमे तस्मादेकाकी

न रमते' इति श्रुतेः; याज्ञवल्क्यो लोकसाधारणोऽपि सन् आत्मज्ञानबलात् भार्यापुत्रवित्तादिसंसाररतिं परित्यज्य प्रज्ञानतृप्त आत्मरतिर्बभूव। अपि च वं स्तुता

ब्रह्मविद्या --- यस्मात् याज्ञवल्क्येन संसारमार्गात् व्युत्तिष्ठतापि प्रियायै भार्यायै प्रीत्यर्थमेव अभिहिता, 'प्रियं भाषस ह्यास्स्व' इति लिङ्गात्।

स य वमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानाँ् सलोकताँ् साष्र्टिताँ् सायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति

महान्प्रजया पशुभिर्भवति महानर््कीत्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ 2 ॥ इति विंशः खण्डः ॥ 20

(16) --- तत्र इयं स्तुत्यर्था आख्यायिकेत्यवोचाम; का पुनः सा आख्यायिकेति उच्यते --- इदमित्यनन्तरनिर्दिष्टं व्यपदिशति, बुध्दौ संनिहितत्वात्; वै-शब्दः

स्मरणार्थः; तदित्याख्यायिकानिर्वृत्तं प्रकरणान्तराभिहितं परोक्षं वै-शब्देन स्मारयन् इह व्यपदिशति; यत् प्रवर्ग्यप्रकरणे सूचितम्, न आविष्कृतं मधु, तदिदं मधु

इह अनन्तरं निर्दिष्टम् --- 'इयं पृथिवी' इत्यादिना; कथं तत्र प्रकरणान्तरे सूचितम् --- दध्यङ् ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच; तदेनयोः प्रियं

धाम तदेवैनयोरेतेनोपगच्छति; स होवाचेन्द्रेण वा उक्तोऽस्म्येतच्चेदन्यस्मा अनुब्रूयास्तत व ते शिरश्छिन्द्यामिति; तस्माद्वै बिभेमि यद्वै मे स शिरो न

च्छिन्द्यात्तद्वामुपनेष्य इति; तौ होचतुरावां त्वा तस्मात्त्रास्यावहे इति; कथं मा त्रास्येथे इति; यदा नावुपनेष्यसे; अथ ते शिरश्छित्त्वान्यत्राहृत्योपनिधास्यावः;

अथाश्वस्य शिर आहृत्य तत्ते प्रतिधास्यावः; तेन नावनुवक्ष्यसि; स यदा नावनुवक्ष्यसि; अथ ते तदिन्द्रः शिरश्छेत्स्यति; अथ ते स्वं शिर आहृत्य तत्ते

प्रतिधास्याव इति; तथेति तौ होपनिन्ये; तौ यदोपनिन्ये; अथास्य शिरश्चित्त्वा अन्यत्रोपनिदधतुः; अथाश्वस्य शिर आहृत्य तध्दास्य प्रतिदधतुः; तेन

हाभ्यामनूवाच; स यदाभ्यामनूवाच अथास्य तदिन्द्रः शिरश्चिच्छेद; अथास्य स्वं शिर आहृत्य तध्दास्य प्रतिदधतुरिति। यावत्तु प्रवर्ग्यकर्माङ्गभूतं मधु, तावदेव

तत्राभिहितम्; न तु कक्ष्यमात्मज्ञानाख्यम्; तत्र या आख्यायिका अभिहिता, सेह स्तुत्यर्था प्रदर्श्यते; इदं वै तन्मधु दध्यङ्माथर्वणः अनेन प्रपञ्चेन

अश्विभ्यामुवाच। तदेतदृषिः --- तदेतत्कर्म,

षिः मन्त्रः, पश्यन् उपलभमानः, अवोचत् उक्तवान्; कथम्? तत् दंसः इति व्यवहितेन संबन्धः, दंस इति कर्मणो नामधेयम्;

तच्च दंसः किंविशिष्टम्? उग्रं क्रूरम्, वां युवयोः, हे नरा नराकारावश्विनौ; तच्च कर्म किंनिमित्तम्? सनये लाभाय; लाभलुब्धो

हि लोकेऽपि क्रूरं कर्म आचरति, तथैव तावुपलभ्येते यथा लोके; तत् आविः प्रकाशं कृणोमि करोमि, यत् रहसि भवद्भ्यां

कृतम्; किमिवेत्युच्यते --- तन्यतुः पर्जन्यः, न इव; नकारस्तु उपरिष्टादुपचारः उपमार्थीयो वेदे, न प्रतिषेधार्थः --- यथा 'अश्वं

' अश्वमिवेति यद्वत्; तन्यतुरिव वृष्ंटि यथा पर्जन्यो वृष्ंटि प्रकाशयति स्तनयित्न्वादिशब्दैः, तद्वत् अहं युवयोः क्रूरं कर्म

आविष्कृणोमीति संबन्धः। ननु अश्विनोः स्तुत्यर्थौ कथमिमौ मन्त्रौ स्याताम्? निन्दावचनौ हीमौ --- नैष दोषः; स्तुतिरेवैषा,

निन्दावचनौ; यस्मात् ईदृशमप्यतिक्रूरं कर्म कुर्वतोर्युवयोः न लोम च मीयत इति --- न चान्यत्ंकिचिध्दीयत वेति --- स्तुतावेतौ

भवतः; निन्दां प्रशंसां हि लौकिकाः स्मरन्ति; तथा प्रशंसारूपा च निन्दा लोके प्रसिध्दा। दध्यङ्नाम आथर्वणः; हेत्यनर्थको

निपातः; यन्मधु कक्ष्यम् आत्मज्ञानलक्षणम् आथर्वणः वां युवाभ्याम् अश्वस्य शर्ीष्णा शिरसा प्र यत् ईम् उवाच --- यत्प्रोवाच

मधु; ईमित्यनर्थको निपातः।

त्रयी विद्या हिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयाँ्सि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत्साम

सर्वस्मिन्प्रोतम् ॥ 1

(17) --- इदं वै तन्मध्वित्यादि पूर्ववत् मन्त्रान्तरप्रदर्शनार्थम्। तथा अन्यो मन्त्रः तामेव आख्यायिकामनुसरति स्म। आथर्वणो

दध्यङ्नाम --- आथर्वणोऽन्यो विद्यत इत्यतो विशिनष्टि --- दध्यङ्नाम आथर्वणः, तस्मै दधीचे आथर्वणाय, हे अश्विनाविति

मन्त्रदृशो वचनम्; अश्व्यम् अश्वस्य स्वभूतम्, शिरः, ब्राह्मणस्य शिरसि च्छिन्ने अश्वस्य शिरश्छित्त्वा ईदृशमतिक्रूरं कर्म कृत्वा

अश्व्यं शिरः ब्राह्मणं प्रति ेरयतं गमितवन्तौ, युवाम्; स च आथर्वणः वां युवाभ्याम् तन्मधु प्रवोचत्, यत्पूर्वं प्रतिज्ञातम् ---

वक्ष्यामीति। स किमर्थमेवं जीवितसंदेहमारुह्य प्रवोचदित्युच्यते ---

तायन् यत्पूर्वं प्रतिज्ञातं सत्यं तत्परिपालयितुमिच्छन्; जीवितादपि हि सत्यधर्मपरिपालना गुरुतरेत्येतस्य लिङ्गमेतत्। किं तन्मधु प्रवोचदित्युच्यते --- त्वाष्ट्रम्,

त्वष्टा आदित्यः, तस्य संबन्धि --- यज्ञस्य शिरश्छिन्नं त्वष्ट्रा अभवत्, तत्प्रतिसंधानार्थं प्रवर्ग्यं कर्म, तत्र प्रवर्ग्यकर्माङ्गभूतं यद्विज्ञानं तत् त्वाष्ट्रं मधु ---

यज्ञस्य शिरश्छेदनप्रतिसंधानादिविषयं दर्शनं तत्त्वाष्ट्रं यन्मधु; हे दस्रौ दस्राविति परबलानामुपक्षपयितारौ शत्रूणां हिंसितारौ; अपि च न केवलं त्वाष्ट्रमेव मधु

कर्मसंबन्धि युवाभ्यामवोचत्; अपि च कक्ष्यं गोप्यं रहस्यं परमात्मसंबन्धि यद्विज्ञानं मधु मधुब्राह्मणेनोक्तं अध्यायद्वयप्रकाशितम्, तच्च वां युवाभ्यां

प्रवोचदित्यनुवर्तते।

स य वमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वँ् ह भवति ॥ 2

(18) --- इदं वै तन्मध्विति पूर्ववत्। उक्तौ द्वौ मन्त्रौ प्रवर्ग्यसंबन्ध्याख्यायिकोपसंहर्तारौ; द्वयोः प्रवर्ग्यकर्मार्थयोरध्याययोरर्थ आख्यायिकाभूताभ्यां मन्त्राभ्यां

प्रकाशितः। ब्रह्मविद्यार्थयोस्त्वध्याययोरर्थ उत्तराभ्यामृग्भ्यां प्रकाशयितव्य इत्यतः प्रवर्तते। यत् कक्ष्यं च मधु उक्तवानाथर्वणो युवाभ्यामित्युक्तम् --- किं

पुनस्तन्मध्वित्युच्यते --- पुरश्चक्रे, पुरः पुराणि शरीराणि --- यत इयमव्याकृतव्याकरणप्रक्रिया --- स परमेश्वरो नामरूपे अव्याकृते व्याकुर्वाणः प्रथमं भूरादीन्

लोकान्सृष्ट्वा, चक्रे कृतवान्, द्विपदः द्विपादुपलक्षितानि मनुष्यशरीराणि पक्षिशरीराणि; तथा पुरः शरीराणि चक्रे चतुष्पदः चतुष्पादुपलक्षितानि पशुशरीराणि;

पुरः पुरस्तात्, स ईश्वरः पक्षी लिङ्गशरीरं भूत्वा पुरः शरीराणि --- पुरुष आविशदित्यस्यार्थमाचष्टे श्रुतिः --- स वा अयं पुरुषः सर्वासु पूर्षु सर्वशरीरेषु

पुरिशयः, पुरि शेत इति पुरिशयः सन् पुरुष इत्युच्यते; न नेन अनेन किंचन किंचिदपि अनावृतम् अनाच्छादितम्; तथा न नेन किंचनासंवृतम्

अन्तरननुप्रवेशितम् --- बाह्यभूतेनान्तर्भूतेन च न अनावृतम्; वं स व नामरूपात्मना अन्तर्बहिर्भावेन कार्यकरणरूपेण व्यवस्थितः; पुरश्चक्रे इत्यादिमन्त्रः संक्षेपत

आत्मैकत्वमाचष्ट इत्यर्थः।

तदेष लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति ॥ 3

(19) --- इदं वै तन्मध्वित्यादि पूर्ववत्। रूपं रूपं प्रतिरूपो बभूव --- रूपं रूपं प्रति प्रतिरूपः रूपान्तरं बभूवेत्यर्थः; प्रतिरूपोऽनुरूपो वा यादृक्संस्थानौ

मातापितरौ तत्संस्थानः तदनुरूप व पुत्रो जायते; न हि चतुष्पदो द्विपाज्जायते, द्विपदो वा चतुष्पात्; स व हि परमेश्वरो नामरूपे व्याकुर्वाणः रूपं रूपं

प्रतिरूपो बभूव। किमर्थं पुनः प्रतिरूपमागमनं तस्येत्युच्यते --- तत् अस्य आत्मनः रूपं प्रतिचक्षणाय प्रतिख्यापनाय; यदि हि नामरूपे न व्याक्रियेते, तदा अस्य

आत्मनो निरुपाधिकं रूपं प्रज्ञानघनाख्यं न प्रतिख्यायेत; यदा पुनः कार्यकरणात्मना नामरूपे व्याकृते भवतः, तदा अस्य रूपं प्रतिख्यायेत। इन्द्रः परमेश्वरः

मायाभिः प्रज्ञाभिः नामरूपभूतकृतमिथ्याभिमानैर्वा न तु परमार्थतः, पुरुरूपः बहुरूपः, ईयते गम्यते --- करूप व प्रज्ञानघनः सन् अविद्याप्रज्ञाभिः। कस्मात्पुनः

कारणात्? युक्ताः रथ इव वाजिनः, स्वविषयप्रकाशनाय, हि यस्मात्, अस्य हरयः हरणात् इन्द्रियाणि, शता शतानि, दश च, प्राणिभेदबाहुल्यात् शतानि दश

च भवन्ति; तस्मात् इन्द्रियविषयबाहुल्यात् तत्प्रकाशनायैव च युक्तानि तानि न आत्मप्रकाशनाय; 'पराञ्चि खानि व्यतृणत्स्वयंभूः' इति हि काठके। तस्मात् तैरेव

विषयस्वरूपैरीयते, न प्रज्ञानघनैकरसेन स्वरूपेण। वं तर्हि अन्यः परमेश्वरः अन्ये हरय इत्येवं प्राप्ते उच्यते --- अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि

चानन्तानि च; प्राणिभेदस्य आनन्त्यात्। किं बहुना? तदेतद्ब्रह्म य आत्मा, अपूर्वम् नास्य कारणं पूर्वं विद्यत इत्यपूर्वम्, नास्यापरं कार्यं विद्यत इत्यनपरम्,

नास्य जात्यन्तरमन्तराले विद्यत इत्यनन्तरम्, तथा बहिरस्य न विद्यत इत्यबाह्यम्; किं पुनस्तत् निरन्तरं ब्रह्म? अयमात्मा; कोऽसौ? यः प्रत्यगात्मा द्रष्टा श्रोता

मन्ता बोध्दा विज्ञाता सर्वानुभूः --- सर्वात्मना सर्वमनुभवतीति सर्वानुभूः --- इत्येतदनुशासनम् सर्ववेदान्तोपदेशः; ष सर्ववेदान्तानामुपसंहृतोऽर्थः; तदमृतमभयम्;

परिसमाप्तश्च शास्त्रार्थः। इति द्वितीयाध्यायस्य पञ्चमं ब्राह्मणम्॥

यस्तद्वेद स वेद सर्वँ्सर्वा दिशो बलिमस्मै हरन्ति सर्वमस्मीत्युपासीत तद्व्रतं तद्व्रतम् ॥ 4 ॥ इत्येकविंशः खण्डः ॥ 21

॥ बृहदारण्यकोपनिषद्भाष्यम् ॥ द्वितीयोऽध्यायः । षष्ठं ब्राह्मणम् ॥ अथेदानीं ब्रह्मविद्यार्थस्य मधुकाण्डस्य वंशः स्तुत्यर्थो ब्रह्मविद्यायाः । मन्त्र चायं

स्वाध्यायार्थो जपार्थ च । तत्र वंश इव वंशः--- यथा वेणुः वंशः पर्वणः पर्वणो हि भिद्यते तद्वत् अग्रात्प्रभृति आ मूलप्राप्तेः अयं वंशः; अध्यायचतुष्टयस्य

आचार्यपरम्पराक्रमो वंश इत्युच्यते; तत्र प्रथमान्तः शिष्यः पञ्चम्यन्त आचार्यः; परमेष्ठी विराट्; ब्रह्मणो हिरण्यगर्भात्; ततः परम् आचार्यपरम्परा नास्ति ।

यत्पुनर्ब्रह्म, तन्नित्यं स्वयंभु, तस्मै ब्रह्मणे स्वयंभुवे नमः ॥ इति द्वितीयाध्यायस्य षष्ठं ब्राह्मणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये द्वितीयोऽध्यायः ॥

विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु लक्ष्णं वायोः लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं

बृहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ 1

(1) --- तत्र प्राणा वै सत्यमित्युक्तम्। याः प्राणानामुपनिषदः, ताः ब्रह्मोपनिषत्प्रसङ्गेन व्याख्याताः --- ते ते प्राणा इति च। ते किमात्मकाः कथं वा तेषां

सत्यत्वमिति च वक्तव्यमिति पञ्चभूतानां सत्यानां कार्यकरणात्मकानां स्वरूपावधारणार्थम् इदं ब्राह्मणमारभ्यते --- यदुपाधिविशेषापनयद्वारेण 'नेति नेति' इति

ब्रह्मणः सतत्त्वं निर्दिधारयिषितम्। तत्र द्विरूपं ब्रह्म पञ्चभूतजनितकार्यकरणसंबध्दं मूर्तामूर्ताख्यं मर्त्यामृतस्वभावं तज्जनितवासनारूपं च सर्वज्ञं सर्वशक्ति

सोपाख्यं भवति। क्रियाकारकफलात्मकं च सर्वव्यवहारास्पदम्। तदेव ब्रह्म विगतसर्वोपाधिविशेषं सम्यग्दर्शनविषयम् अजरम् अमृतम् अभयम्,

वाङ्मनसयोरप्यविषयम् अद्वैतत्वात् 'नेति नेति' इति निर्दिश्यते। तत्र यदपोहद्वारेण 'नेति नेति' इति निर्दिश्यते ब्रह्म, ते ते द्व वाव --- वावशब्दोऽवधारणार्थः -

-- द्वे वेत्यर्थः --- ब्रह्मणः परमात्मनः रूपे --- रूप्यते याभ्याम् अरूपं परं ब्रह्म अविद्याध्यारोप्यमाणाभ्याम्। के ते द्वे? मूर्तं चैव मूर्तमेव च; तथा अमूर्तं च

अमूर्तमेव चेत्यर्थः। अन्तर्णीतस्वात्मविशेषणे मूर्तामूर्ते द्वे वेत्यवधार्येते; कानि पुनस्तानि विशेषणानि मूर्तामूर्तयोरित्युच्यन्ते --- मर्त्यं च मर्त्यं मरणधर्मि, अमृतं च

तद्विपरीतम्, स्थितं च --- परिच्छिन्नं गतिपूर्वकं यत्स्थास्नु, यच्च --- यातीति यत् --- व्यापि अपरिच्छिन्नं स्थितविपरीतम्, सच्च --- सदित्यन्येभ्यो

विशेष्यमाणासाधारणधर्मविशेषवत्, त्यच्च --- तद्विपरीतम् 'त्यत्' इत्येव सर्वदा परोक्षाभिधानार्हम्।

अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन

आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ 2

(2) --- तत्र चतुष्टयविशेषणविशिष्टं मूर्तम्, तथा अमूर्तं च; तत्र कानि मूर्तविशेषणानि कानि चेतराणीति विभज्यते। तदेतन्मूर्तं मूर्छितावयवम्

इतरेतरानुप्रविष्टावयवं घनं संहतमित्यर्थः। किं तत्? यदन्यत्; कस्मादन्यत्? वायोश्चान्तरिक्षाच्च भूतद्वयात् --- परिशेषात्पृथिव्यादिभूतत्रयम्; तन्मर्त्यम् ---

यदेतन्मूर्ताख्यं भूतत्रयम् इदं मर्त्यं मरणधर्मि; कस्मात्? यस्मात्स्थितमेतत्; परिच्छिन्नं ह्यर्थान्तरेण संप्रयुज्यमानं विरुध्यते --- यथा घटः स्तम्भकुडयादिना; तथा

मूर्तं स्थितं परिच्छिन्नम् अर्थान्तरसंबन्धि ततोऽर्थान्तरविरोधान्मर्त्यम्; तत्सत् विशेष्यमाणासाधारणधर्मवत्, तस्माध्दि परिच्छिन्नम्, परिच्छिन्नत्वान्मर्त्यम्, अतो मूर्तम्;

मूर्तत्वाद्वा मर्त्यम्, मर्त्यत्वात्स्थितम्, स्थितत्वात्सत्। अतः अन्योन्याव्यभिचारात् चतुर्णां धर्माणा यथेष्टं विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च दर्शयितव्यः।

सर्वथापि तु भूतत्रयं चतुष्टयविशेषणविशिष्टं मूर्तं रूपं ब्रह्मणः। तत्र चतुर्णामेकस्मिन्गृहीते विशेषणे इतरद्गृहीतमेव विशेषणमित्याह --- तस्यैतस्य मूर्तस्य, तस्य

मर्त्यस्य, तस्य स्थितस्य, तस्य सतः --- चतुष्टयविशेषणस्य भूतत्रयस्येत्यर्थः --- ष रसः सार इत्यर्थः; त्रयाणां हि भूतानां सारिष्ठः सविता; तत्साराणि त्रीणि

भूतानि, यत तत्कृतविभज्यमानरूपविशेषणानि भवन्ति; आधिदैविकस्य कार्यस्यैतद्रूपम् --- यत्सविता यदेतन्मण्डलं तपति; सतो भूतत्रयस्य हि यस्मात् ष रस

इति तद्गृह्यते; मूर्तो ह्येष सविता तपति, सारिष्ठश्च। यत्तु आधिदैविकं करणं मण्डलस्याभ्यन्तरम्, तद्वक्ष्यामः।

सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरेषूपालभेतेन्द्रँ् शरणं प्रपन्नोऽभूवं स

त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ 3

(3) --- अथामूर्तम् --- अधाधुना अमूर्तमुच्यते। वायुश्चान्तरिक्षं च यत्परिशेषितं भूतद्वयम् --- तत् अमृतम्, अमूर्तत्वात्, अस्थितम्, अतोऽविरुध्यमानं केनचित्,

अमृतम्, अमरणधर्मि; तत् यत् स्थितविपरीतम्, व्यापि, अपरिच्छिन्नम्; यस्मात् यत् तत् अन्येभ्योऽप्रविभज्यमानविशेषम्, अतः त्यत् 'त्यत्' इति

परोक्षाभिधानार्हमेव --- पूर्ववत्। तस्यैतस्यामूर्तस्य तस्यामृतस्य तस्य यतः तस्य त्यस्य चतुष्टयविशेषणस्यामूर्तस्य ष रसः; कोऽसौ? य ष तस्मिन्मण्डले पुरुषः

--- करणात्मको हिरण्यगर्भः प्राण इत्यभिधीयते यः, स षः अमूर्तस्य भूतद्वयस्य रसः पूर्ववत् सारिष्ठः। तत्पुरुषसारं चामूर्तं भूतद्वयम् ---

हैरण्यगर्भलिङ्गारम्भाय हि भूतद्वयाभिव्यक्तिरव्याकृतात्; तस्मात् तादर्थ्यात् तत्सारं भूतद्वयम्। त्यस्य ह्येष रसः --- यस्मात् यः मण्डलस्थः पुरुषो मण्डलवन्न

गृह्यते सारश्च भूतद्वयस्य, तस्मादस्ति मण्डलस्थस्य पुरुषस्य भूतद्वयस्य च साधर्म्यम्। तस्मात् युक्तं प्रसिध्दवध्देतूपादानम् --- त्यस्य ह्येष रस इति। रसः

कारणं हिरण्यगर्भविज्ञानात्मा चेतन इति केचित्; तत्र च किल हिरण्यगर्भविज्ञानात्मनः कर्म वाय्वन्तरिक्षयोः प्रयोक्तृ; तत्कर्म वाय्वन्तरिक्षाधारं सत् अन्येषां

भूतानां प्रयोक्तृ भवति; तेन स्वकर्मणा वाय्वन्तरिक्षयोः प्रयोक्तेति तयोः रसः कारणमुच्यत इति। तन्न मूर्तरसेन अतुल्यत्वात्; मूर्तस्य तु भूतत्रयस्य रसो मूर्तमेव

मण्डलं दृष्टं भूतत्रयसमानजातीयम्; न चेतनः; तथा अमूर्तयोरपि भूतयोः तत्समानजातीयेनैव अमूर्तरसेन युक्तं भवितुम्, वाक्यप्रवृत्तेस्तुल्यत्वात्; यथा हि

मूर्तामूर्ते चतुष्टयधर्मवती विभज्येते, तथा रसरसवतोरपि मूर्तामूर्तयोः तुल्येनैव न्यायेन युक्तो विभागः; न त्वर्धवैशसम्। मूर्तरसेऽपि मण्डलोपाधिश्चेतनो विवक्ष्यत

इति चेत् --- अत्यल्पमिदमुच्यते, सर्वत्रैव तु मूर्तामूर्तयोः ब्रह्मरूपेण विवक्षितत्वात्। पुरुषशब्दः अर्चतनेऽनुपपन्न इति चेत्, , पक्षपुच्छादिविशिष्टस्यैव लिङ्गस्य

पुरुषशब्ददर्शनात्, 'न वा इत्थं सन्तः शक्ष्यामः प्रजाः प्रजनयितुमिमान्सप्त पुरुषानेकं पुरुषं करवामेति त तान्सप्त पुरुषानेकं पुरुषमकुर्वन्' इत्यादौ

अन्नरसमयादिषु च श्रुत्यन्तरे पुरुषशब्दप्रयोगात्। इत्यधिदैवतमिति उक्तोपसंहारः अध्यात्मविभागोक्त्यर्थः।

अथ यद्येनमूष्मसूपालभेत प्रजापतिँ् शरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं ब्रूयादथ यद्येनँ् स्पर्शेषूपालभेत मृत्युँ् शरणं

प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ 4

(4) --- अथाधुना अध्यात्मं मूर्तामूर्तयोर्विभाग उच्यते। किं तत् मूर्तम्? इदमेव; किंचेदम्? यदन्यत् प्राणाच्च वायोः, यश्चायम् अन्तः अभ्यन्तरे आत्मन् आत्मनि

आकाशः खम्, शरीरस्थश्च यः प्राणः --- तद्वयं वर्जयित्वा यदन्यत् शरीरारम्भकं भूतत्रयम्; तन्मर्त्यमित्यादि समानमन्यत्पूर्वेण। तस्य सतो ह्येष रसः ---

यच्चक्षुरिति; आध्यात्मिकस्य शरीरारम्भकस्य कार्यस्य ष रसः सारः; तेन हि सारेण सारवदिदं शरीरं समस्तम् --- यथा अधिदैवतमादित्यमण्डलेन; प्राथम्याच्च

--- चक्षुषी व प्रथमे संभवतः संभवत इति, 'तेजो रसो निरवर्तताग्निः' इति लिङ्गात्; तैजसं हि चक्षुः; तत्सारम् आध्यात्मिकं भूतत्रयम्; सतो ह्येष रस इति

मूर्तत्वसारत्वे हेत्वर्थः।

सर्वे स्वरा घोषवन्तो बलवन्तो वक्त्व्या इन्द्रे बलं ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानं

परिददानीति सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं परिहराणीति ॥ 5 ॥ इति द्वाविंशः खण्डः ॥ 22

(5) --- अथाधुना अमूर्तमुच्यते। यत्परिशेषितं भूतद्वयं प्राणश्च यश्चायमन्तरात्मन्नाकाशः, तदमूर्तम्। अन्यत्पूर्ववत्। तस्य त्यस्य ष रसः सारः, योऽयं

दक्षिणेऽक्षन्पुरुषः --- दक्षिणेऽक्षन्निति विशेषग्रहणम्, शास्त्रप्रत्यक्षत्वात्; लिङ्गस्य हि दक्षिणेऽक्ष्णि विशेषतोऽधिष्ठातृत्वं शास्त्रस्य प्रत्यक्षम्, सर्वश्रुतिषु तथा

प्रयोगदर्शनात्। त्यस्य ह्येष रस इति पूर्ववत् विशेषतः अग्रहणात् अमूर्तत्वसारत्व व हेत्वर्थः।

त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप व द्वितीयो ब्रह्मचार्याचार्यकुलवासी

तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व ते पुण्यलोका भवन्ति ब्रह्मसँ्स्थोऽमृतत्वमेति ॥ 1

(6) --- ब्रह्मण उपाधिभूतयोर्मूर्तामूर्तयोः कार्यकरणविभागेन अध्यात्माधिदैवतयोः विभागो व्याख्यातः सत्यशब्दवाच्ययोः। अथेदानीं तस्य हैतस्य पुरुषस्य

करणात्मनो लिङ्गस्य रूपं वक्ष्यामः वासनामयं मूर्तामूर्तवासनाविज्ञानमयसंयोगजनितं विचित्रं पटभित्तिचित्रवत् मायेन्द्रजालमृगतृष्णिकोपमं सर्वव्यामोहास्पदम् --

- तावन्मात्रमेव आत्मेति विज्ञानवादिनो वैनाशिका यत्र भ्रान्ताः, तदेव वासनारूपं पटरूपवत् आत्मनो द्रव्यस्य गुण इति नैयायिका वैशेषिकाश्च संप्रतिपन्नाः,

इदम् आत्मार्थं त्रिगुणं स्वतन्त्रं प्रधानाश्रयं पुरुषार्थेन हेतुना प्रवर्तत इति सांख्याः। औपनिषदंमन्या अपि केचित्प्रक्रियां रचयन्तिः --- मूर्तामूर्तराशिरेकः,

परमात्मराशिरुत्तमः, ताभ्यामन्योऽयं मध्यमः किल तृतीयः कत्र्रा भोक्त्रा विज्ञानमयेन अजातशत्रुप्रतिबोधितेन सह विद्याकर्मपूर्वप्रज्ञासमुदायः; प्रयोक्ता कर्मराशिः,

प्रयोज्यः पूर्वोक्तो मूर्तामूर्तभूतराशिः साधनं चेति। तत्र च तार्किकैः सह संधिं कुर्वन्ति। लिङ्गाश्रयश्च ष कर्मराशिरित्युक्त्वा, पुनस्ततस्त्रस्यन्तः सांख्यत्वभयात् -

-- सर्वः कर्म राशिः --- पुष्पाश्रय इव गन्धः पुष्पवियोगेऽपि पुटतैलाश्रयो भवति, तद्वत् --- लिङ्गवियोगेऽपि परमात्मैकदेशमाश्रयति, स परमात्मैकदेशः किल

अन्यत आगतेन गुणेन कर्मणा सगुणो भवति निर्गुणोऽपि सन्, स कर्ता भोक्ता बध्यते मुच्यते च विज्ञानात्मा --- इति वैशेषिकचित्तमप्यनुसरन्ति; स च

कर्मराशिः भूतराशेरागन्तुकः, स्वतो निर्गुण व परमात्मैकदेशत्वात्, स्वत उत्थिता अविद्या अनागन्तुकापि ऊषरवत् अनात्मधर्मः --- इत्यनया कल्पनया

सांख्यचित्तमनुवर्तन्ते। सर्वमेतत् तार्किकैः सह सामञ्जस्यकल्पनया रमणीयं पश्यन्ति, न उपनिषत्सिध्दान्तं सर्वन्यायविरोधं च पश्यन्ति; कथम्? उक्ता व तावत्

सावयवत्वे परमात्मनः संसारित्वसव्रणत्वकर्मफलदेशसंसरणानुपपत्त्यादयो दोषाः; नित्यभेदे च विज्ञानात्मनः परेण कत्वानुपपत्तिः। लिङ्गमेवेति चेत् परमात्मन

उपचरितदेशत्वेन कल्पितं घटकरकभूछिद्राकाशादिवत्, तथा लिङ्गवियोगेऽपि परमात्मदेशाश्रयणं वासनायाः। अविद्यायाश्च स्वत उत्थानम् ऊषरवत् ---

इत्यादिकल्पनानुपपन्नैव। न च वास्यदेशव्यतिरेकेण वासनाया वस्त्वन्तरसंचरणं मनसापि कल्पयितुं शक्यम्। न च श्रुतयो अवगच्छन्ति --- 'कामः संकल्पो

विचिकित्सा' 'हृदये ह्येव रूपाणि ' 'ध्यायतीव लेलायतीव' 'कामा येऽस्य हृदि श्रिताः' 'तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य' इत्याद्याः। न च आसां श्रुतीनां

श्रुतादर्थान्तरकल्पना न्याय्या, आत्मनः परब्रह्मत्वोपपादनार्थपरत्वादासाम्, तावन्मात्रार्थोपक्षयत्वाच्च सर्वोपनिषदम्। तस्मात् श्रुत्यर्थकल्पनाकुशलाः सर्व व

उपनिषदर्थमन्यथा कुर्वन्ति। तथापि वेदार्थश्चेत्स्यात्, कामं भवतु, न मे द्वेषः। न च 'द्वे वाव ब्रह्मणो रूपे' इति राशित्रयपक्षे समञ्जसम्; यदा तु मूर्तामूर्ते

तज्जनितवासनाश्च मूर्तामूर्ते द्वे रूपे, ब्रह्म च रूपि तृतीयम्, न चान्यत् चतुर्थमन्तराले --- तदा तत् अनुकूलमवधारणम्, द्वे व ब्रह्मणो रूपे इति; अन्यथा

ब्रह्मैकदेशस्य विज्ञानात्मनो रूपे इति कल्प्यम्, परमात्मनो वा विज्ञानात्मद्वारेणेति; तदा च रूपे वेति द्विवचनमसमञ्जसम्; रूपाणीति वासनाभिः सह बहुवचनं

युक्ततरं स्यात् --- द्वे च मूर्तामूर्ते वासनाश्च तृतीयमिति। अथ मूर्तामूर्ते व परमात्मनो रूपे, वासनास्तु विज्ञानात्मन इति चेत् --- तदा विज्ञानात्मद्वारेण

विक्रियमाणस्य परमात्मनः --- इतीयं वाचो युक्तिरनर्थिका स्यात्, वासनाया अपि विज्ञानात्मद्वारत्वस्य अविशिष्टत्वात्; न च वस्तु वस्त्वन्तरद्वारेण विक्रियत

इति मुख्यया वृत्त्या शक्यं कल्पयितुम्; न च विज्ञानात्मा परमात्मनो वस्त्वन्तरम्, तथा कल्पनायां सिध्दान्तहानात्। तस्मात् वेदार्थमूढानां स्वचित्तप्रभवा

वमादिकल्पना अक्षरबाह्याः; न ह्यक्षरबाह्यो वेदार्तः वेदार्थोपकारी वा, निरपेक्षत्वात् वेदस्य प्रामाण्यं प्रति। तस्मात् राशित्रयकल्पना असमञ्जसा। 'योऽयं

दक्षिणेऽक्षन्पुरुषः' इति लिङ्गात्मा प्रस्तुतः अध्यात्मे, अधिदैवे च 'य ष तस्मिन्मण्डले पुरुषः' इति, 'तस्य' इति प्रकृतोपादनात् स वोपादीयते --- योऽसौ

त्यस्यामूर्तस्य रसः, न तु विज्ञानमयः। ननु विज्ञानमयस्यैव तानि रूपाणि कस्मान्न भवन्ति, विज्ञानमयस्यापि प्रकृतत्वात्, 'तस्य' इति च प्रकृतोपादानात् ---

नैवम्, विज्ञानमयस्य अरूपित्वेन विजिज्ञापयिषितत्वात्; यदि हि तस्यैव विज्ञानमस्य तानि माहारजनादीनि रूपाणि स्युः, तस्यैव 'नेति नेति'

इत्यनाख्येयरूपतया आदेशो न स्यात्। ननु अन्यस्यैव असावादेशः, न तु विज्ञानमयस्येति -- न, षष्ठान्ते उपसंहरात् --- 'विज्ञातारमरे केन विजानीयात्' इति

विज्ञानमयं प्रस्तुत्य 'स ष नेति नेति' --- इति; 'विज्ञपयिष्यामि' इति च प्रतिज्ञाया अर्थवत्त्वात् --- यदि च विज्ञानमयस्यैव असंव्यवहार्यमात्मस्वरूपं

ज्ञापयितुमिष्टं स्यात् प्रध्वस्तसर्वोपाधिविशेषम्, तत इयं प्रतिज्ञा अर्थवती स्यात् --- येन असौ ज्ञापितो जानात्यात्मानमेव अहं ब्रह्मास्मीति, शास्त्रनिष्ठां प्राप्नोति,

न बिभेति कुतश्चन; अथ पुनः अन्यो विज्ञानमयः, अन्यः 'नेति नेति' इति व्यपदिश्यते --- तदा अन्यददो ब्रह्म अन्योऽहमस्मीति विपर्ययो गृहीतः स्यात्,

'आत्मानमेवावेदहं ब्रह्मास्मि' इति। तस्मात् 'तस्य हैतस्य' इति लिङ्गपुरुषस्यैव तानि रूपाणि। सत्यस्य च सत्ये परमात्मस्वरूपे वक्तव्ये निरवशेषं सत्यं

वक्तव्यम्; सत्यस्य च विशेषरूपाणि वासनाः; तासामिमानि रूपाण्युच्यन्ते। एतस्य पुरुषस्य प्रकृतस्य लिङ्गात्मन तानि रूपाणि; कानि तानीत्युच्यन्ते --- यथा

लोके, महारजनं हरिद्रा तया रक्तं माहारजनम् यथा वासो लोके, वं स्त्र्यादिविषयसंयोगे तादृशं वासनारूपं रञ्जनाकारमुत्पद्यते चित्तस्य, येनासौ पुरुषो रक्त

इत्युच्यते वस्त्रादिवत् --- यथा च लोके पाण्ड्वाविकम्, अवेरिदम् आविकम् ऊर्णादि, यथा च तत् पाण्डुरं भवति, तथा अन्यद्वासनारूपम् --- यथा च लोके

इन्द्रगोपः अत्यन्तरक्तो भवति, वमस्य वासनारूपम् --- क्वचिद्विषयविशेषापेक्षया रागस्य तारतम्यम्, क्वचित्पुरुषचित्तवृत्त्यपेक्षया --- यथा च लोके अग्न्यर्चिः

भास्वरं भवति, तथा क्वचित् कस्यचित् वासनारूपं भवति --- यथा पुण्डरीकं शुक्लम्, तद्वदपि च वासनारूपं कस्यचिद्भवति --- यथा सकृद्विद्युतम्, यथा

लोके सकृद्विद्योतनं सर्वतः प्रकाशकं भवति, तथा ज्ञानप्रकाशविवृद्ध्यपेक्षया कस्यचित् वासनारूपम् --- उपजायते। न षां वासनारूपाणाम् आदिः अन्तः मध्यं

संख्या वा, देशः कालो निमित्तं वा अवधार्यते --- असंख्येयत्वाद्वासनायाः, वासनाहेतूनां च आनन्त्यात्। तथा च वक्ष्यति षष्ठे 'इदंमयोऽदोमयः' इत्यादि।

तस्मात् न स्वरूपसंख्यावधारणार्था दृष्टान्ताः --- 'यथा माहारजनं वासः' इत्यादयः; किं तर्हि प्रकारप्रदर्शनार्थाः --- वंप्रकाराणि हि वासनारूपाणीति। यत्तु

वासनारूपमभिहितमन्ते --- सकृद्विद्योतनमिवेति, तत्किल हिरण्यगर्भस्य अव्याकृतात्प्रादुर्भवतः तडिद्वत् सकृदेव व्यक्तिर्भवतीति; तत् तदीयं वासनारूपं

हिरण्यगर्भस्य यो वेद तस्य सकृद्विद्युत्तेव, ह वै इत्यवधारणार्थौ, वमेव अस्य श्रीः ख्यातिः भवतीत्यर्थः, यथा हिरण्यगर्भस्य --- वम् तत् यथोक्तं

वासनारूपमन्त्यम् यो वेद। एवं निरवशेषं सत्यस्य स्वरूपमभिधाय, यत्तत्सत्यस्य सत्यमवोचाम तस्यैव स्वरूपावधारणार्थं ब्रह्मण इदमारभ्यते --- अथ अनन्तरं

सत्यस्वरूपनिर्देशानन्तरम्, यत्सत्यस्य सत्यं तदेवावशिष्यते यस्मात् --- अतः तस्मात्, सत्यस्य सत्यं स्वरूपं निर्देक्ष्यामः; आदेशः निर्देशः ब्रह्मणः; कः पुनरसौ

निर्देश इत्युच्यते --- नेति नेतीत्येवं निर्देशः। ननु कथम् आभ्यां 'नेति नेति' इति शब्दाभ्यां सत्यस्य सत्यं निर्दिदिक्षितमिति, उच्यते --- सर्वोपाधिविशेषापोहेन।

यस्मिन्न कश्चिद्विशेषोऽस्ति --- नाम वा रूपं वा कर्म वा भेदो वा जातिर्वा गुणो वा; तद्वारेण हि शब्दप्रवृत्तिर्भवति; न चैषां कश्चिद्विशेषो ब्रह्मण्यस्ति; अतो न

निर्देष्टुं शक्यते --- इदं तदिति --- गौरसौ स्पन्दते शुक्लो विषाणीति यथा लोके निर्दिश्यते, तथा; अध्यारोपितनामरूपकर्मद्वारेण ब्रह्म निर्दिश्यते

'विज्ञानमानन्दं ब्रह्म' 'विज्ञानघन व ब्रह्मात्मा' इत्येवमादिशब्दैः। यदा पुनः स्वरूपमेव निर्दिदिक्षितं भवति निरस्तसर्वोपाधिविशेषम्, तदा न शक्यते केनचिदपि

प्रकारेण निर्देष्टुम्; तदा अयमेवाभ्युपायः --- यदुत प्राप्तनिर्देशप्रतिषेधद्वारेण 'नेति नेति' इति निर्देशः। इदं च नकारद्वयं वीप्साव्याप्त्यर्थम्; यद्यत्प्राप्तं तत्तत्

निषिध्यते; तथा च सति अनिर्दिष्टाशङ्का ब्रह्मणः परिहृता भवति; अन्यथा हि नकारद्वयेन प्रकृतद्वयप्रतिषेधे, यदन्यत् प्रकृतात्प्रतिषिध्दद्वयात् ब्रह्म, तन्न

निर्दिष्टम्, कीदृशं नु खलु --- इत्याशङ्का न निवर्तिष्यते; तथा च अनर्थकश्च स निर्देशः, पुरुषस्य विविदिषाया अनिवर्तकत्वात्; 'ब्रह्म ज्ञपयिष्यामि' इति च

वाक्यम् अपरिसमाप्तार्थं स्यात्। यदा तु सर्वदिक्कालादिविविदिषा निवर्तिता स्यात् सर्वोपाधिनिराकरणद्वारेण, तदा सैन्धवघनवत् करसं प्रज्ञानघनम्

अनन्तरमबाह्यं सत्यस्य सत्यम् अहं ब्रह्म अस्मीति सर्वतो निवर्तते विविदिषा, आत्मन्येवावस्थिता प्रज्ञा भवति। तस्मात् वीप्सार्थं नेति नेतीति नकारद्वयम्। ननु

महता यत्नेन परिकरबन्धं कृत्वा किं युक्तम् वं निर्देष्टुं ब्रह्म? बाढम्; कस्मात्? न हि --- यस्मात्, 'इति न, इति न' इत्येतस्मात् --- इतीति व्याप्तव्यप्रकारा

नकारद्वयविषया निर्दिश्यन्ते, यथा ग्रामो ग्रामो रमणीय इति --- अन्यत्परं निर्देशनं नास्ति; तस्मादयमेव निर्देशो ब्रह्मणः। यदुक्तम् --- 'तस्योपनिषत्सत्यस्य

सत्यम्' इति, वंप्रकारेण सत्यस्य सत्यं तत् परं ब्रह्म; अतो युक्तमुक्तं नामधेयं ब्रह्मणः, नामैव नामधेयम्; किं तत् सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष

सत्यमिति। इति द्वितीयाध्यायस्य तृतीयं ब्राह्मणम्॥

प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया तान्यक्षराणि सम्प्रास्रवन्त भूर्भुवः

स्वरिति ॥ 2

तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः सम्प्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोङ्कारेण सर्वा वाक्संतृण्णोङ्कार वेदँ् सर्वमोङ्कार वेदँ् सर्वम् ॥

3 ॥ इति त्रयोविंशः खण्डः ॥ 23

ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातःसवनँ् रुद्राणां माध्यंदिनँ् सवनमादित्यानां च वि वेषां च देवानां तृतीयसवनम् ॥ 1

क्क तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं कुर्यादथ विद्वान्कुर्यात् ॥ 2

पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन गार्हपत्यस्योदङ्मुख उपविश्य स वासवँ् सामाभिगायति ॥ 3

लो3कद्वारमपावा3र्णू33 पश्येम त्वा वयँ्रा33333 हु3म् आ33 ज्या3यो332111 इति ॥ 4

अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक तास्मि ॥ 5

अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनँ् सम्प्रयच्छन्ति ॥ 6

पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख उपविश्य स रौद्रँ् सामाभिगायति ॥ 7

लो3कद्वारमपावा3र्णू33 पश्येम त्वा वयं वैरा 33333 हु3म् आ33ज्या3यो3यो332111 इति ॥ 8

अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक तास्मि ॥ 9

अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्यन्दिनँ् सवनँ् सम्प्रयच्छन्ति ॥ 10

पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यँ् स वै वदेवँ् सामाभिगायति ॥ 11

लो3कद्वारमपावा3र्णू33 पश्येम त्वा वयँ् स्वारा 33333 हु3म् आ33ज्या3यो332111 इति ॥ 12

आदित्यमथ वै वदेवं लो3कद्वारमपावा3र्णू33 पश्येम त्वा वयँ् साम्रा33333 हु3म् आ33ज्या3यो332111 इति ॥ 13

अथ जुहोति नम आदित्येभ्य च वि वेभ्य च देवेभ्यो दिविक्षिद्भयो लोकक्षिद्भयो लोकं मे यजमानाय विन्दत ॥ 14

एष वै यजमानस्य लोक तास्म्यत्र यजमानः परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ 15

अध्याय 3

ॐ। असौ वा आदित्यो देवमधु तस्य द्यौरेव तिर चीनवँ्शोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ 1

(1) --- अथ ह वाचक्नव्युवाच। पूर्वं याज्ञवल्क्येन निषिध्दा मूर्धपातभयादुपरता सती पुनः प्रष्टुं ब्राह्मणानुज्ञां प्रार्थयत हे ब्राह्मणाः भगवन्तः पूजावन्तः श्रृणुत मम

वचः; हन्त अहमिमं याज्ञवल्क्यं पुनद्र्वौ प्रश्नौ प्रक्ष्यामि, यद्यनुमतिर्भवतामस्ति; तौ प्रश्नौ चेत् यदि वक्ष्यति कथयिष्यति मे, कथं चित् न वै जातु कदाचित्,

युष्माकं मध्ये इमं याज्ञवल्क्यं कश्चित् ब्रह्मोद्यं ब्रह्मवदनं प्रति जेता --- न वै कश्चित् भवेत् --- इति। वमुक्ता ब्राह्मणा अनुज्ञां प्रददुः --- पृच्छ गार्गीति।

तस्य ये प्राञ्चो रश्मयस्ता वास्य प्राच्यो मधुनाडयः।

च व मधुकृत

ग्वेद व पुष्पं ता अमृता आपस्ता वा ता

चः ॥ 2

(2) --- लब्धानुज्ञा ह याज्ञवल्क्यं सा ह उवाच --- अहं वै त्वा त्वाम् द्वौ प्रश्नौ प्रक्ष्यामीत्यनुषज्यते; कौ ताविति जिज्ञासायां

तयोर्दुरुत्तरत्वं द्योतयितुं दृष्टान्तपूर्वकं तावाह --- हे याज्ञवल्क्य यथा लोके काश्यः --- काशिषु भवः काश्यः, प्रसिध्दं शौर्यं

काश्ये --- वैदेहो वा विदेहानां वा राजा, उग्रपुत्रः शूरान्वय इत्यर्थः, उज्ज्यम् अवतारितज्याकम् धनुः पुनरधिज्यम्

आरोपितज्याकं कृत्वा, द्वौ बाणवन्तौ --- बाणशब्देन शराग्रे यो वंशखण्डः संधीयते, तेन विनापि शरो भवतीत्यतो विशिनष्टि

बाणवन्ताविति --- द्वौ बाणवन्तौ शरौ, तयोरेव विशेषणम् --- सपत्नातिव्याधिनौ शत्रोः पीडाकरावतिशयेन, हस्ते कृत्वा उप

उत्तिष्ठेत् समीपत आत्मानं दर्शयेत् --- वमेव अहं त्वा त्वाम् शरस्थानीयाभ्यां प्रश्नाभ्यां द्वाभ्याम् उपोदस्थां उत्थितवत्यस्मि

त्वत्समीपे। तौ मे ब्रूहीति --- ब्रह्मविच्चेत्। आह इतरः --- पृच्छ गार्गीति।

एतमृग्वेदमभ्यतपँ्स्तयाभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ् रसोऽजायत ॥ 3

(3) --- सा होवाच --- यत् ऊर्ध्वम् उपरि दिवः अण्डकपालात्, यच्च अवाक् अधः पृथिव्याः अधोऽण्डकपालात्, यच्च अन्तरा

मध्ये द्यावापृथिवी द्यावापृथिव्योः अण्डकपालयोः, इमे च द्यावापृथिवी, यद्भूतं यच्चातीतम्, भवच्च वर्तमानं स्वव्यापारस्थम्,

भविष्यच्च वर्तमानादर्ूध्वकालभावि लिङ्गम्यम् --- यत्सर्वमेतदाचक्षते कथयन्त्यागमतः --- तत्सर्वं द्वैतजातं यस्मिन्नेकीभवतीत्यर्थः

--- तत् सूत्रसंज्ञं पूर्वोक्तं कस्मिन् ओतं च प्रोतं च पृथिवीधातुरिवाप्सु।

तद्वयक्षरत्तदादित्यमभितोऽश्रयत्तद्वा तद्येतदादित्यस्य रोहितँ् रूपम् ॥ 4 ॥ इति प्रथमः खण्डः॥ 1

(4) --- स होवाच इतरः --- हे गार्गि, यत् त्वयोक्तम् 'ऊर्ध्वं दिवः' इत्यादि, तत्सर्वम् --- यत्सूत्रमाचक्षते --- तत् सूत्रम्,

आकाशे तत् ओतं च प्रोतं च --- यदेतत् व्याकृतं सूत्रात्मकं जगत् अव्याकृताकाशे, अप्स्विव पृथिवीधातुः, त्रिष्वपि कालेषु

वर्तते उत्पत्तौ स्थितौ लये च।

अथ येऽस्य दक्षिणा रश्मयस्ता वास्य दक्षिणा मधुनाडयो यजूँ्ष्येव मधुकृतो यजुर्वेद व पुष्पं ता अमृता आपः ॥ 1

(5) --- पुनः सा होवाच; नमस्तेऽस्त्वित्यादिप्रश्नस्य दुर्वचत्वप्रदर्शनार्थम्; यः मे मम तं प्रश्नं व्यवोचः विशेषेणापाकृतवानसि;

तस्य दुर्वचत्वे कारणम् --- सूत्रमेव तावदगम्यम् इतरैर्दुर्वाच्यम्; किमुत तत्, यस्मिन्नोतं च प्रोत चेति; अतो नमोऽस्तु ते तुभ्यम्;

अपरस्मै द्वितीयाय प्रश्नाय धारयस्व दृढीकुरु आत्मानमित्यर्थः। पृच्छ गार्गीति इतर आह।

तानि वा तानि यजूँ्ष्येतं यजुर्वेदमभ्यतपँ्स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ् रसोऽजायत ॥ 2

(6) --- व्याख्यातमन्यत्। सा होवाच यदर्ूध्वं याज्ञवल्क्येत्यादिप्रश्नः प्रतिवचनं च उक्तस्यैवार्थस्यावधारणार्थं पुनरुच्यते;

किंचिदपूर्वमर्थान्तरमुच्यते।

तद्वयक्षरत्तदादित्यमभितोऽश्रयत्तद्वा तद्यदेतदादित्यस्य शुक्लँ् रूपम् ॥ 3 ॥ इति द्वितीयः खण्डः ॥ 2

(7) --- सर्वं यथोक्तं गार्ग्या प्रत्युच्चार्य तमेव पूर्वोक्तमर्थमवधारितवान् आकाश वेति याज्ञवल्क्यः। गार्ग्याह --- कस्मिन्नु

खल्वाकाश ओतश्च प्रोतश्चेति। आकाशमेव तावत्कालत्रयातीतत्वात् दुर्वाच्यम्, ततोऽपि कष्टतरम् अक्षरम्, यस्मिन्नाकाशमोतं च

प्रोतं च, अतः अवाच्यम् --- इति कृत्वा, न प्रतिपद्यते सा अप्रतिपत्तिर्नाम निग्रहस्थानं तार्किकसमये; अथ अवाच्यमपि वक्ष्यति,

तथापि विप्रतिपत्तिर्नाम निग्रहस्थानम्; विरुध्दा प्रतिपत्तिर्हि सा, यदवाच्यस्य वदनम्; अतो दुर्वचनम् प्रश्नं मन्यते गार्गी।

अथ येऽस्य प्रत्यञ्चो रश्मयस्ता वास्य प्रतीच्यो मधुनाडयः सामन्येव मधुकृतः सामवेद व पुष्पं ता अमृता आपः ॥ 1

(8) --- तद्दोषद्वयमपि परिजिहीर्षन्नाह --- स होवाच याज्ञवल्क्यः; तद्वै तत्, यत्पृष्टवत्यसि --- कस्मिन्नु खल्वाकाश ओतश्च

प्रोतश्चेति; किं तत्? अक्षरम् --- यन्न क्षीयते न क्षरतीति वा अक्षरम् --- तदक्षरं हे गार्गि ब्राह्मणा ब्रह्मविदः अभिवदन्ति;

ब्राह्मणाभिवदनकथनेन, नाहमवाच्यं वक्ष्यामि न च न प्रतिपद्येयमित्येवं दोषद्वयं परिहरति। वमपाकृते प्रश्ने, पुनर्र्गाग्याः प्रतिवचनं

द्रष्टव्यम् --- ब्रूहि किं तदक्षरम्, यद्ब्राह्मणा अभिवदन्ति --- इत्युक्त आह --- अस्थूलम् तत् स्थूलादन्यत्; वं तर्ह्यणु ---

अनणु; अस्तु तर्हि ह्रस्वम् --- अह्रस्वम्; वं तर्हि दीर्घम् --- नापि दीर्घम् अदीर्घम्; वमेतैश्चतुर्भिः परिमाणप्रतिषेधैर्द्रव्यधर्मः

प्रतिषिध्दः, न द्रव्यं तदक्षरमित्यर्थः। अस्तु तर्हि लोहितो गुणः --- ततोऽप्यन्यत् अलोहितम्; आग्नेयो गुणो लोहितः; भवतु

तर्ह्यपां स्नेहनम् --- न अस्नेहम्; अस्तु तर्हि छाया --- सर्वथापि अनिर्देश्यत्वात् छायाया अप्यन्यत् अच्छायम्; अस्तु तर्हि तमः

--- अतमः; भवतु वायुस्तर्हि --- अवायुः; भवेत्तह्र्याकाशम् --- अनाकाशम्; भवतु तर्हि सङ्गात्मकं जतुवत् --- असङ्गम्;

रसोऽस्तु तर्हि --- अरसम्; तथा गन्धोऽस्तु --- अगन्धम्; अस्तु तर्हि चक्षुः --- अचक्षुष्कम्, न हि चक्षुरस्य करणं विद्यते,

अतोऽचक्षुष्कम्, 'पश्यत्यचक्षुः' इति मन्त्रवर्णात्; तथा अश्रोत्रम्, 'स श्रृणोत्यकर्णः' इति; भवतु तर्हि वाक्--अवाक्; तथा अमनः;

तथा अतेजस्कम् अविद्यमानं तेजोऽस्य तत् अतेजस्कम्; न हि तेजः अग्नयादिप्रकाशवत् अस्य विद्यते; अप्राणम् ---

आध्यात्मिको वायुः प्रतिषिध्यतेऽप्राणमिति; मुखं तर्हि द्वारं तत् --- अमुखम्; अमात्रम् --- मीयते येन तन्मात्रम्, अमात्रम्

मात्रारूपं तन्न भवति, न तेन किंचिन्मीयते; अस्तु तर्हि च्छिद्रवत् --- अनन्तरम् नास्यान्तरमस्ति; संभवेत्तर्हि बहिस्तस्य ---

अबाह्यम्; अस्तु तर्हि भक्षयितृ तत् --- न तदश्नाति किंचन; भवेत् तर्हि भक्ष्यं कस्यचित् --- न तदश्नाति कश्चन।

सर्वविशेषणरहितमित्यर्थः। कमेवाद्वितीयं हि तत् --- केन किं विशिष्यते।

तानि वा तानि सामान्येतँ् सामवेदमभ्यतपँ्स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ् रसोऽजायत ॥ 2

(9) --- अनेकविशेषणप्रतिषेधप्रयासात् अस्तित्वं तावदक्षरस्योपगमितं श्रुत्या; तथापि लोकबुध्दिमपेक्ष्य आशङ्क्यते यतः,

अतोऽस्तित्वाय अनुमानं प्रमाणमुपन्यस्यति --- तस्य वा अक्षरस्य। यदेतदधिगतमक्षरं सर्वान्तरं साक्षादपरोक्षाद्ब्रह्म, य आत्मा

अशनायादिधर्मातीतः, तस्य वा अक्षरस्य प्रशासने --- यथा राज्ञः प्रशासने राज्यमस्फुटितं नियतं वर्तते, वमेतस्याक्षरस्य

प्रशासने --- हे गार्गि सूर्याचन्द्रमसौ, सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ अहोरात्रयोर्लोकप्रदीपौ, तादर्थ्येन प्रशासित्रा ताभ्यां

निरर््वत्यमानलोकप्रयोजनविज्ञानवता निर्मितौ च, स्याताम् --- साधारणसर्वप्राणिप्रकाशोपकारकत्वात् लौकिकप्रदीपवत्।

तस्मादस्ति तत्, येन विधृतौ ईश्वरौ स्वतन्त्रौ सन्तौ निर्मितौ तिष्ठतः नियतदेशकालनिमित्तोदयास्तमयवृध्दिक्षयाभ्यां वर्तेते;

तदस्ति वमेतयोः प्रशासितृ अक्षरम्, प्रदीपकर्तृविधारयितृवत्। तस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ --- द्यौश्च पृथिवी

च सावयवत्वात् स्फुटनस्वभावे अपि सत्यौ गुरुत्वात्पतनस्वभावे संयुक्तत्वाद्वियोगस्वभावे

चेतनावदभिमानिदेवताधिष्ठितत्वात्स्वतन्त्रे अपि --- तस्याक्षरस्य प्रशासने वर्तते विधृते तिष्ठतः; तध्दि अक्षरं सर्वव्यवस्थासेतुः

सर्वमर्यादाविधरणम्; अतो नास्याक्षरस्य प्रशासनं द्यावापृथिव्यावतिक्रामतः; तस्मात् सिध्दमस्यास्तित्वमक्षरस्य; अव्यभिचारि हि

तल्लिङ्गम्, यत् द्यावापृथिव्यौ नियते वर्तेते; चेतनावन्तं प्रशासितारमसंसारिणमन्तरेण नैतद्युक्तम्, 'येन द्यौरुग्रा पृथिवी च

दृढा' इति मन्त्रवर्णात्। तस्य वा अक्षरस्य प्रशासने गार्गि, निमेषाः मुहूर्ताः इत्येते कालावयवाः सर्वस्यातीतानागवर्तमानस्य

जनिमतः कलयितारः --- यथा लोके प्रभुणा नियतो गणकः सर्वम् आयं व्ययं च अप्रमत्तो गणयति, तथा प्रभुस्थानीय षां

कालावयवानां नियन्ता। तथा प्राच्यः प्रागञ्चनाः पूर्वदिग्गमनाः नद्यः स्यन्दन्ते स्रवन्ति, श्वेतेभ्यः हिमवदादिभ्यः पर्वतेभ्यः

गिरिभ्यः, गङ्गाद्या नद्यः --- ताश्च यथा प्रवर्तिता व नियताः प्रवर्तन्ते, अन्यथापि प्रवर्तितुमुत्सहन्त्यः; तदेतल्लिङ्गं प्रशास्तुः।

प्रतीच्योऽन्याः प्रतीचीं दिशमञ्चन्ति सिन्ध्वाद्या नद्यः; अन्याश्च यां यां दिशमनुप्रवृत्ताः, तां तां न व्यभिचरन्ति; तच्च लिङ्गम्।

किंच ददतः हिरण्यादीन्प्रयच्छतः आत्मपीडां कुर्वतोऽपि प्रमाणज्ञा अपि मनुष्याः प्रशंसन्ति; तत्र यच्च दीयते, ये च ददति, ये च

प्रतिगृह्णन्ति, तेषामिहैव समागमो विलयश्च अन्वक्षो दृश्यते; अदृष्टस्तु परः समागमः; तथापि मनुष्या ददतां दानफलेन संयोगं

पश्यन्तः प्रमाणज्ञतया प्रशंसन्ति; तच्च, कर्मफलेन संयोजयितरि कर्तुः --- कर्मफलविभागज्ञे प्रशास्तरि असति, न स्यात्,

दानक्रियायाः प्रत्यक्षविनाशित्वात्; तस्मादस्ति दानकर्तृणां फलेन संयोजयिता। अपूर्वमिति चेत्, , तत्सद्भावे प्रमाणानुपपत्तेः।

प्रशास्तुरपीति चेत्, , आगमतात्पर्यस्य सिध्दत्वात्; अवोचाम हि आगमस्य वस्तुपरत्वम्। किंचान्यत् --- अपूर्वकल्पनायां च

अर्थापत्तेः क्षयः, अन्यथैवोपपत्तेः, सेवाफलस्य सेव्यात्प्राप्तिदर्शनात्; सेवायाश्च क्रियात्वात् तत्सामान्याच्च यागदानहोमादीनां

सेव्यात् ईश्वरादेः फलप्राप्तिरुपपद्यते। दृष्टक्रियाधर्मसामर्थ्यमपरित्यज्यैव फलप्राप्तिकल्पनोपपत्तौ दृष्टक्रियाधर्मसामर्थ्यपरित्यागो

न न्याय्यः। कल्पनाधिक्याच्च --- ईश्वरः कल्प्यः, अपूर्वं वा; तत्र क्रियायाश्च स्वभावः सेव्यात्फलप्राप्तिः दृष्टा, न त्वपूर्वात्;

च अपूर्वं दृष्टम्, तत्र अपूर्वमदृष्टं कल्पयितव्यम्, तस्य च फलदातृत्वे सामर्थ्यम्, सामर्थ्ये च सति दानं च अभ्यधिकमिति; इह

तु ईश्वरस्य सेव्यस्य सद्भावमात्रं कल्प्यम्, न तु फलदानसामर्थ्यं दातृत्वं च, सेव्यात्फलप्राप्तिदर्शनात्। अनुमानं च दर्शितम् --

- 'द्यावापृथिव्यौ विधृते तिष्ठतः' इत्यादि। तथा च यजमानं देवाः ईश्वराः सन्तो जीवनार्थेऽनुगताः

चरुपुरोडाशाद्युपजीवनप्रयोजनेन, अन्यथापि जीवितुमुत्सहन्तः कृपणां दीनां वृत्तिमाश्रित्य स्थिताः --- तच्च प्रशास्तुः

प्रशासनात्स्यात्। तथा पितरोऽपि तदर्थम्, दर्वीम् दर्वीहोमम् अन्वायत्ता अनुगता इत्यर्थः समानं सर्वमन्यत्।

तद्वयक्षरत्तदादित्यमभितोऽश्रयत्तद्वा तद्यदेतदादित्यस्य कृष्णँ् रूपम् ॥ 3 ॥ इति तृतीयः खण्डः ॥ 3

(10) --- इतश्चास्ति तदक्षरम्, यस्मात् तदज्ञाने नियता संसारोपपत्तिः; भवितव्यं तु तेन, यद्विज्ञानात् तद्विच्छेदः, न्यायोपपत्तेः।

ननु क्रियात व तद्विच्छित्तिः स्यादिति चेत्, न --- यो वा तदक्षरं हे गार्गि अविदित्वा अविज्ञाय अस्मिन् लोके जुहोति यजते

तपस्तप्यते यद्यपि बहूनि वर्षसहस्राणि, अन्तवदेवास्य तत्फलं भवति, तत्फलोपभोगान्ते क्षीयन्त वास्य कर्माणि। अपि च

यद्विज्ञानात्कार्पण्यात्ययः संसारविच्छेदः, यद्विज्ञानाभावाच्च कर्मकृत् कृपणः कृतफलस्यैवोपभोक्ता जननमरणप्रबन्धारूढः संसरति

--- तदस्ति अक्षरं प्रशासितृ; तदेतदुच्यते --- यो वा तदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः, पणक्रीत इव दासादिः।

अथ य तदक्षरं गार्गि विदित्वा अस्माल्लोकात्प्रैति स ब्राह्मणः। अग्नेर्दहनप्रकाशकत्ववत् स्वाभाविकमस्य प्रशास्तृत्वम्

अचेतनस्यैवेत्यत आह ---

अथ येऽस्योदञ्चो रश्मयस्ता वास्योदीच्यो मधुनाडयोऽथर्वाङ्गिरस व मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ॥ 1

(11) --- तद्वा तदक्षरं गार्गि अदृष्टम्, न केनचिद्दृष्टम्, अविषयत्वात् स्वयं तु द्रष्टृ दृष्टिस्वरूपत्वात्। तथा अश्रुतं

श्रोत्राविषयत्वात्, स्वयं श्रोतृ श्रुतिस्वरूपत्वात्। तथा अमतं मनसोऽविषयत्वात्, स्वयं मन्तृ मतिस्वरूपत्वात्। तथा अविज्ञातं

बुध्देरविषयत्वात्, स्वयं विज्ञातृ विज्ञानस्वरूपत्वात्। किं च नान्यत् अतः अस्मादक्षरात् अस्ति --- नास्ति किंचिद्द्रष्टृ

दर्शनक्रियाकर्तृ; तदेवाक्षरं दर्शनक्रियाकर्तृ सर्वत्र। तथा नान्यदतोऽस्ति श्रोतृ; तदेवाक्षरं श्रोतृ सर्वत्र। नान्यदतोऽस्ति मन्तृ;

तदेवाक्षरं मन्तृ सर्वत्र सर्वमनोद्वारेण। नान्यदतोऽस्ति विज्ञातृ विज्ञानक्रियाकर्तृ, तदेवाक्षरं सर्वबुध्दिद्वारेण विज्ञानक्रियाकर्तृ,

नाचेतनं प्रधानम् अन्यद्वा। तस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति। यदेव साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरः

अशनायादिसंसारधर्मातीतः, यस्मिन्नाकाश ओतश्च प्रोतश्च --- षा परा काष्ठा, षा परा गतिः, तत्परं ब्रह्म,

तत्पृथिव्यादेराकाशान्तस्य सत्यस्य सत्यम्।

ते वा तेऽथर्वाङ्गिरस तदितिहासपुराणमभ्यतपँ्स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ् रसोऽजायत ॥ 2

(12) --- सा होवाच --- हे ब्राह्मणा भगवन्तः श्रृणुत मदीयं वचः; तदेव बहुमन्येध्वम्; किं तत्? यदस्मात् याज्ञवल्क्यात्

नमस्कारेण मुच्येध्वम् --- अस्मै नमस्कारं कृत्वा, तदेव बहुमन्यध्वमित्यर्थः; जयस्त्वस्य मनसापि नाशंसनीयः, किमुत कार्यतः;

कस्मात्? न वै युष्माकं मध्ये जातु कदाचिदपि इमं याज्ञवल्क्यं ब्रह्मोद्यं प्रति जेता। प्रश्नौ चेन्मह्यं वक्ष्यति, न वै जेता भविता -

-- इति पूर्वमेव मया प्रतिज्ञातम्; अद्यापि ममायमेव निश्चयः --- ब्रह्मोद्यं प्रति तत्तुल्यो न कश्चिद्विद्यत इति। ततो ह

वाचक्नव्युपरराम। अत्र अन्तर्यामिब्राह्मणे तदुक्तम् --- यं पृथिवी न वेद, यं सर्वाणि भूतानि न विदुरिति च, यमन्तर्यामिणं न

विदुः, ये च न विदुः, यच्च तदक्षरं दर्शनादिक्रियाकर्तृत्वेन सर्वेषां चेतनाधातुरित्युक्तम् --- कस्तु षां विशेषः, किं वा

सामान्यमिति। तत्र केचिदाचक्षते --- परस्य महासमुद्रस्थानीयस्य ब्रह्मणः अक्षरस्य अप्रचलितस्वरूपस्य ईषत्प्रचलितावस्था

अन्तर्यामी; अत्यन्तप्रचलितावस्था क्षेत्रज्ञः, यः तं न वेद अन्तर्यामिणम्; तथा अन्याः पञ्चावस्थाः परिकल्पयन्ति; तथा

अष्टावस्था ब्रह्मणो भवन्तीति वदन्ति। अन्ये अक्षरस्य शक्तय ता इति वदन्ति, अनन्तशक्तिमदक्षरमिति च। अन्ये तु अक्षरस्य

विकारा इति वदन्ति। अवस्थाशक्ती तावन्नोपपद्येते, अक्षरस्य अशनायादिसंसारधर्मातीतत्वश्रुतेः; न हि अशनायाद्यतीतत्वम्

अशनायादिधर्मवदवस्थावत्त्वं च कस्य युगपदुपपद्यते; तथा शक्तिमत्त्वं च। विकारावयवत्वे च दोषाः प्रदर्शिताश्चतुर्थे। तस्मात् ता

असत्याः सर्वाः कल्पनाः। कस्तर्हि भेद षाम्? उपाधिकृत इति ब्रूमः; न स्वत षां भेदः अभेदो वा, सैन्धवघनवत्

प्रज्ञानघनैकरसस्वाभाव्यात्, 'अपूर्वमनपरमनन्तरमबाह्यम्' 'अयमात्मा ब्रह्म' इति च श्रुतेः --- 'सबाह्याभ्यन्तरो ह्यजः' इति च

आथर्वणे। तस्मात् निरुपाधिकस्य आत्मनो निरूपाख्यत्वात् निर्विशेषत्वात् कत्वाच्च 'नेति नेति' इति व्यपदेशो भवति;

अविद्याकामकर्मविशिष्टकार्यकरणोपाधिः आत्मा संसारी जीव उच्यते; नित्यनिरतिशयज्ञानशक्त्युपाधिः आत्मा अन्तर्यामी ईश्वर

उच्यते; स व निरुपाधिः केवलः शुध्दः स्वेन स्वभावेन अक्षरं पर उच्यते। तथा

हिरण्यगर्भाव्याकृतदेवताजातिपिण्डमनुष्यतिर्यक्प्रेतादिकार्यकरणोपाधिभिर्विशिष्टः तदाख्यः तद्रूपो भवति। तथा 'तदेजति

तन्नैजति' इति व्याख्यातम्। तथा 'एष त आत्मा' 'एष सर्वभूतान्तरात्मा' 'एष सर्वेषु भूतेषु गूढः' 'तत्त्वमसि' 'अहमेवेदं सर्वम्'

'आत्मैवेदं सर्वम्' 'नान्योऽतोऽस्ति द्रष्टा' इत्यादिश्रुतयो न विरुध्यन्ते। कल्पनान्तरेषु ताः श्रुतयो न गच्छन्ति। तस्मात्

उपाधिभेदेनैव षां भेदः, नान्यथा, 'एकमेवाद्वितीयम्' इत्यवधारणात्सर्वोपनिषत्सु॥ इति तृतीयाध्यायस्य अष्टमं ब्राह्मणम्॥

तद्वयक्षरत्तदादित्यमभितोऽश्रयत्तद्वा तद्यदेतदादित्यस्य परं कृष्णँ् रूपम् ॥ 3 ॥ इति चतुर्थः खण्डः ॥ 4

(1) --- अथ ह नं प्रकृतं याज्ञवल्क्यम्, उषस्तो नामतः, चक्रस्यापत्यं चाक्रायणः, पप्रच्छ। यत् ब्रह्म साक्षात् अव्यवहितं

केनचित् द्रष्टुः अपरोक्षात् --- अगौणम् --- न श्रोत्रब्रह्मादिवत् --- किं तत्? य आत्मा --- आत्मशब्देन प्रत्यगात्मोच्यते, तत्र

आत्मशब्दस्य प्रसिध्दत्वात्; सर्वस्याभ्यन्तरः सर्वान्तरः; यद्यःशब्दाभ्यां प्रसिध्द आत्मा ब्रह्मेति --- तम् आत्मानम्, मे मह्यम्,

व्याचक्ष्वेति --- विस्पष्टं श्रृङ्गे गृहीत्वा यथा गां दर्शयति तथा आचक्ष्व, सोऽयमित्येवं कथयस्वेत्यर्थः। वमुक्तः प्रत्याह

याज्ञवल्क्यः --- षः ते तव आत्मा सर्वान्तरः सर्वस्याभ्यन्तरः; सर्वविशेषणोपलक्षणार्थं सर्वान्तरग्रहणम्; यत् साक्षात् अव्यवहितम्

अपरोक्षात् अगौणम् ब्रह्म बृहत्तमम् आत्मा सर्वस्य सर्वस्याभ्यन्तरः, तैर्गुणैः समस्तैर्युक्तः षः, कोऽसौ तवात्मा? योऽयं

कार्यकरणसंघातः तव सः येनात्मना आत्मवान् स ष तव आत्मा --- तव कार्यकरणसंघातस्येत्यर्थः। तत्र पिण्डः, तस्याभ्यन्तरे

लिङ्गात्मा करणसंघातः, तृतीयो यश्च संदिह्यमानः --- तेषु कतमो मम आत्मा सर्वान्तरः त्वया विवक्षित इत्युक्ते इतर आह --

- यः प्राणेन मुखनासिकासंचारिणा प्राणिति प्राणचेष्टां करोति, येन प्राणः प्रणीयत इत्यर्थः --- सः ते तव कार्यकरणसंघातस्य

आत्मा विज्ञानमयः; समानमन्यत्; योऽपानेनापानीति यो व्यानेन व्यानीतीति --- छान्दसं दर्ैघ्यम्। सर्वाः कार्यकरणसंघातगताः

प्राणनादिचेष्टा दारुयन्त्रस्येव येन क्रियन्ते --- न हि चेतनावदनधिष्ठितस्य दारुयन्त्रस्येव प्राणनादिचेष्टा विद्यन्ते; तस्मात्

विज्ञानमयेनाधिष्ठितं विलक्षणेन दारुयन्त्रवत् प्राणनादिचेष्टां प्रतिपद्यते --- तस्मात् सोऽस्ति कार्यकरणसंघातविलक्षणः,

यश्चेष्टयति।

अथ येऽस्योर्ध्वा रश्मयस्ता वास्योर्ध्वा मधुनाडयो गुह्या वादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ 1

(2) --- स होवाचोषस्तश्चाक्रायणः; यथा कश्चित् अन्यथा प्रतिज्ञाय पूर्वम्, पुनर्विप्रतिपन्नो ब्रूयादन्यथा --- असौ गौरः

असावश्वः यश्चलति धावतीति वा, पूर्वं प्रत्यक्षं दर्शयामीति प्रतिज्ञाय, पश्चात् चलनादिलिङर््गैव्यपदिशति --- वमेव तद्ब्रह्म

प्राणनादिलिङर््गैव्यपदिष्टं भवति त्वया; किं बहुना? त्यक्त्वा गोतृष्णानिमित्तं व्याजम्, यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा

सर्वान्तरः, तं मे व्याचक्ष्वेति। इतर आह --- यथा मया प्रथमं प्रतिज्ञातः तव आत्मा --- वंलक्षण इति --- तां प्रतिज्ञामनुवर्त व;

तत् तथैव, यथोक्तं मया। यत्पुनरुक्तम्, तमात्मानं घटादिवत् विषयीकुर्विति --- तत् अशक्यत्वान्न क्रियते। कस्मात्पुनः

तदशक्यमित्याह --- वस्तुस्वाभाव्यात्; किं पुनः तत् वस्तुस्वाभाव्यम्? दृष्टयादिद्रष्टृत्वम्; दृष्टेर्द्रष्टा ह्यात्मा; दृष्टिरिति द्विविधा

भवति --- लौकिकी पारमार्थिकी चेति; तत्र लौकिकी चक्षुःसंयुक्तान्तःकरणवृत्तिः; सा क्रियत इति जायते विनश्यति च; या तु

आत्मनो दृष्टिः अग्न्युष्णप्रकाशादिवत्, सा च द्रष्टुः स्वरूपत्वात्, न जायते न विनश्यति च; सा क्रियमाणया उपाधिभूतया

संसृष्टेवेति, व्यपदिश्यते --- द्रष्टेति, भेदवच्च --- द्रष्टा दृष्टिरिति च; यासौ लौकिकी दृष्टिः चक्षुद्र्वारा रूपोपरक्ता जायमानैव

नित्यया आत्मदृष्टया संसृष्टेव, तत्प्रतिच्छाया --- तया व्याप्तैव जायते, तथा विनश्यति च; तेन उपचर्यते द्रष्टा सदा पश्यन्नपि

--- पश्यति न पश्यति चेति; न तु पुनः द्रष्टुर्दृष्टेः कदाचिदप्यन्यथात्वम्; तथा च वक्ष्यति षष्ठे --- 'ध्यायतीव लेलायतीव', '

हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते' इति च। तमिममर्थमाह --- लौकिक्या दृष्टेः कर्मभूतायाः, द्रष्टारं स्वकीयया नित्यया दृष्टया

व्याप्तारम्, न पश्येः; यासौ लौकिकी दृष्टिः कर्मभूता, सा रूपोपरक्ता रूपाभिव्यञ्जिका न आत्मानं स्वात्मनो व्याप्तारं प्रत्यञ्चं

व्याप्नोति; तस्मात् तं प्रत्यगात्मानं दृष्टेर्द्रष्टारं न पश्येः। तथा श्रुतेः श्रोतारं न श्रृणुयाः। तथा मतेः मनोवृत्तेः केवलाया व्याप्तारं

न मन्वीथाः। तथा विज्ञातेः केवलाया बुध्दिवृत्तेः व्याप्तारं न विजानीयाः। ष वस्तुनः स्वभावः; अतः नैव दर्शयितुं शक्यते

गवादिवत्। 'न दृष्टेर्द्रष्टारम्' इत्यत्र अक्षराणि अन्यथा व्याचक्षते केचित् --- न दृष्टेर्द्रष्टारम् दृष्टेः कर्तारम् दृष्टिभेदमकृत्वा

दृष्टिमात्रस्य कर्तारम्, न पश्येरिति; दृष्टेरिति कर्मणि षष्ठी; सा दृष्टिः क्रियमाणा घटवत् कर्म भवति; द्रष्टारमिति तृजन्तेन

दृष्टिर्दृष्टिकर्तृत्वमाचष्टे; तेन असौ दृष्टेर्द्रष्टा दृष्टेः कर्तेति व्याख्यातृणामभिप्रायः। तत्र दृष्टेरिति षष्ठयन्तेन दृष्टिग्रहणं

निरर्थकमिति दोषं न पश्यन्ति; पश्यतां वा पुनरुक्तम् असारः प्रमादपाठ इति वा न आदरः; कथं पुनराधिक्यम्? तृजन्तेनैव

दृष्टिकर्तृत्वस्य सिध्दत्वात् दृष्टेरिति निरर्थकम्; तदा 'द्रष्टारं न पश्येः' इत्येतावदेव वक्तव्यम्; यस्माध्दातोः परः तृच् श्रूयते,

तध्दात्वर्थकर्तरि हि तृच् स्मर्यते; 'गन्तारं भेत्तारं वा नयति' इत्येतावानेव हि शब्दः प्रयुज्यते; न तु 'गतेर्गन्तारं भिदेर्भेत्तारम्' इति

असति अर्थविशेषे प्रयोक्तव्यः; न च अर्थवादत्वेन हातव्यां सत्यां गतौ; न च प्रमादपाठः, सर्वेषामविगानात्; तस्मात्

व्याख्यातृणामेव बुध्दिदौर्बल्यम्, नाध्येतृप्रमादः। यथा तु अस्माभिर्व्याख्यातम् --- लौकिकदृष्टेर्विविच्य नित्यदृष्टिविशिष्ट आत्मा

प्रदर्शयितव्यः --- तथा कर्तृकर्मविशेषणत्वेन दृष्टिशब्दस्य द्विः प्रयोग उपपद्यते आत्मस्वरूपनिर्धारणाय; 'न हि द्रष्टुर्दृष्टेः' इति

च प्रदेशान्तरवाक्येन कवाक्यतोपपन्ना भवति; तथा च 'चक्षूंषि पश्यति' 'श्रोत्रमिदं श्रुतम्' इति श्रुत्यन्तरेण कवाक्यता उपपन्ना।

न्यायाच्च --- वमेव हि आत्मनो नित्यत्वमुपपद्यते विक्रियाभावे; विक्रियावच्च नित्यमिति च विप्रतिषिध्दम्। 'ध्यायतीव

लेलायतीव' 'न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते' 'एष नित्यो महिमा ब्राह्मणस्य' इति च श्रुत्यक्षराणि अन्यथा न गच्छन्ति। ननु

द्रष्टा श्रोता मन्ता विज्ञाता इत्येवमादीन्यक्षराणि आत्मनोऽविक्रियत्वे न गच्छन्तीति --- न, यथाप्राप्तलौकिकवाक्यानुवादित्वात्

तेषाम्; न आत्मतत्त्वनिर्धारणार्थानि तानि; 'न दृष्टेर्द्रष्टारम्' इत्येवमादीनाम् अन्यार्थासंभवात् यथोक्तार्थपरत्वमवगम्यते। तस्मात्

अनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेरिति। षः ते तव आत्मा सर्वैरुक्तैर्विशेषणैर्विशिष्टः; अतः तस्मादात्मनः अन्यदार्तम् ---

कार्यं वा शरीरम्, करणात्मकं वा लिङ्गम्; तदेव कम् अनार्तम् अविनाशि कूटस्थम्। ततो ह उषस्तश्चाक्रायण उपरराम। इति

तृतीयाध्यायस्य चतुर्थं ब्राह्मणम्॥

ते वा ते गुह्या आदेशा तह्ब्रह्माभ्यतपँ्स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ् रसोऽजायत ॥ 2

(1) --- अथ हैनम् --- ह-शब्द ेतिह्यार्थः; अथ अनन्तरम् अश्वले उपरते प्रकृतं याज्ञवल्क्यं जरत्कारुगोत्रो जारत्कारवः

तभागस्यापत्यम् आर्तभागः पप्रच्छ; याज्ञवल्क्येति होवाचेति अभिमुखीकरणाय; पूर्ववत्प्रश्नः --- कति ग्रहाः कत्यतिग्रहा इति। इति-शब्दो वाक्यपरिसमाप्त्यर्थः।

तत्र निज्र्ञातेषु वा ग्रहातिग्रहेषु प्रश्नः स्यात्, अनिज्र्ञातेषु वा; यदि तावत् ग्रहा अतिग्रहाश्च निज्र्ञाताः, तदा तद्गतस्यापि गुणस्य संख्याया निज्र्ञातत्वात् कति

ग्रहाः कत्यतिग्रहा इति संख्याविषयः प्रश्नो नोपपद्यते; अथ अनिज्र्ञाताः तदा संख्येयविषयप्रश्न इति के ग्रहाः केऽतिग्रहा इति प्रष्टव्यम्, न तु कति गृहाः

कत्यतिग्रहा इति प्रश्नः; अपि च निज्र्ञातसामान्यकेषु विशेषविज्ञानाय प्रश्नो भवति --- यथा कतमेऽत्र कठाः कतमेऽत्र कालापा इति; न चात्र ग्रहातिग्रहा नाम

पदार्थाः केचन लोके प्रसिध्दाः, येन विशेषार्थः प्रश्नः स्यात्; ननु च 'अतिमुच्यते' इत्युक्तम्, ग्रहगृहीतस्य हि मोक्षः, 'स मुक्तिः सातिमुक्तिः' इति हि द्विरुक्तम्,

तस्मात्प्राप्ता ग्रहा अतिग्रहाश्च --- ननु तत्रापि चत्वारो ग्रहा अतिग्रहाश्च निज्र्ञाताः वाक्यचक्षुःप्राणमनांसि, तत्र कतीति प्रश्नो नोपपद्यते निज्र्ञातत्वात् --- न,

अनवधारणार्थत्वात्; न हि चतुष्ट्वं तत्र विवक्षितम्; इह तु ग्रहातिग्रहदर्शने अष्टत्वगुणविवक्षया कतीति प्रश्न उपपद्यत व; तस्मात् 'स मुक्तिः सातिमुक्तिः' इति

मुक्त्यतिमुक्ती द्विरुक्ते; ग्रहातिग्रहा अपि सिध्दाः। अतः कतिसंख्याका ग्रहाः, कति वा अतिग्रहाः इति पृच्छति। इतर आह --- अष्टौ ग्रहा अष्टावतिग्रहा इति।

ये ते अष्टौ ग्रहा अभिहिताः, कतमे ते नियमेन ग्रहीतव्या इति।

तद्वयक्षरत्तदादित्यभितोऽश्रयत्तद्वा तद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ 3

(2) --- तत्र आह --- प्राणो वै ग्रहः --- प्राण इति घ्राणमुच्यते, प्रकरणात्; वायुसहितः सः; अपानेनेति गन्धेनेत्येतत्; अपानसचिवत्वात् अपानो गन्ध उच्यते;

अपानोपहृतं हि गन्धं घ्राणेन सर्वो लोको जिघ्रति; तदेतदुच्यते --- अपानेन हि गन्धाञ्जिघ्रतीति।

ते वा ते रसानाँ् रसा वेदा हि रसास्तेषामेते रसास्तानि वा तान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ 4 ॥ इति

पञ्चमः खण्डः ॥ 5

(3 -- 9) --- वाग्वै ग्रहः --- वाचा हि अध्यात्मपरिच्छिन्नया आसङ्गविषयास्पदया असत्यानृतासभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकः अपहृतः, तेन

वाक् ग्रहः; स नाम्नातिग्राहेण गृहीतः --- सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विषयेण, अतिग्राहेण अतिग्राहेणेति दर्ैघ्यं छान्दसम्; वक्तव्यार्था हि वाक्; तेन

वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते; वक्तव्यासङ्गेन हि प्रवृत्ता

सर्वानर्थैर्युज्यते। समानमन्यत्। इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते अष्टावतिग्रहा इति।

तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अ नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ 1

(3 -- 9) --- वाग्वै ग्रहः --- वाचा हि अध्यात्मपरिच्छिन्नया आसङ्गविषयास्पदया असत्यानृतासभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकः अपहृतः, तेन

वाक् ग्रहः; स नाम्नातिग्राहेण गृहीतः --- सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विषयेण, अतिग्राहेण अतिग्राहेणेति दर्ैघ्यं छान्दसम्; वक्तव्यार्था हि वाक्; तेन

वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते; वक्तव्यासङ्गेन हि प्रवृत्ता

सर्वानर्थैर्युज्यते। समानमन्यत्। इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते अष्टावतिग्रहा इति।

त तदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ 2

(3 -- 9) --- वाग्वै ग्रहः --- वाचा हि अध्यात्मपरिच्छिन्नया आसङ्गविषयास्पदया असत्यानृतासभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकः अपहृतः, तेन

वाक् ग्रहः; स नाम्नातिग्राहेण गृहीतः --- सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विषयेण, अतिग्राहेण अतिग्राहेणेति दर्ैघ्यं छान्दसम्; वक्तव्यार्था हि वाक्; तेन

वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते; वक्तव्यासङ्गेन हि प्रवृत्ता

सर्वानर्थैर्युज्यते। समानमन्यत्। इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते अष्टावतिग्रहा इति।

स य तदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्टवा तृप्यति स तदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ 3

(3 -- 9) --- वाग्वै ग्रहः --- वाचा हि अध्यात्मपरिच्छिन्नया आसङ्गविषयास्पदया असत्यानृतासभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकः अपहृतः, तेन

वाक् ग्रहः; स नाम्नातिग्राहेण गृहीतः --- सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विषयेण, अतिग्राहेण अतिग्राहेणेति दर्ैघ्यं छान्दसम्; वक्तव्यार्था हि वाक्; तेन

वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते; वक्तव्यासङ्गेन हि प्रवृत्ता

सर्वानर्थैर्युज्यते। समानमन्यत्। इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते अष्टावतिग्रहा इति।

स यावदादित्यः पुरस्तादुदेता प चादस्तमेता वसूनामेव तावदाधिपत्यँ् स्वाराज्यं पर्येता ॥ 4 ॥ इति षष्ठः खण्डः ॥ 6

(3 -- 9) --- वाग्वै ग्रहः --- वाचा हि अध्यात्मपरिच्छिन्नया आसङ्गविषयास्पदया असत्यानृतासभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकः अपहृतः, तेन

वाक् ग्रहः; स नाम्नातिग्राहेण गृहीतः --- सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विषयेण, अतिग्राहेण अतिग्राहेणेति दर्ैघ्यं छान्दसम्; वक्तव्यार्था हि वाक्; तेन

वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते; वक्तव्यासङ्गेन हि प्रवृत्ता

सर्वानर्थैर्युज्यते। समानमन्यत्। इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते अष्टावतिग्रहा इति।

अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन न वै देवा अ नन्तिन पिबन्त्येतदेवामृतं दृष्टवा तृप्यन्ति ॥ 1

(3 -- 9) --- वाग्वै ग्रहः --- वाचा हि अध्यात्मपरिच्छिन्नया आसङ्गविषयास्पदया असत्यानृतासभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकः अपहृतः, तेन

वाक् ग्रहः; स नाम्नातिग्राहेण गृहीतः --- सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विषयेण, अतिग्राहेण अतिग्राहेणेति दर्ैघ्यं छान्दसम्; वक्तव्यार्था हि वाक्; तेन

वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते; वक्तव्यासङ्गेन हि प्रवृत्ता

सर्वानर्थैर्युज्यते। समानमन्यत्। इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते अष्टावतिग्रहा इति।

त तदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ 2

(3 -- 9) --- वाग्वै ग्रहः --- वाचा हि अध्यात्मपरिच्छिन्नया आसङ्गविषयास्पदया असत्यानृतासभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकः अपहृतः, तेन

वाक् ग्रहः; स नाम्नातिग्राहेण गृहीतः --- सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विषयेण, अतिग्राहेण अतिग्राहेणेति दर्ैघ्यं छान्दसम्; वक्तव्यार्था हि वाक्; तेन

वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते; वक्तव्यासङ्गेन हि प्रवृत्ता

सर्वानर्थैर्युज्यते। समानमन्यत्। इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते अष्टावतिग्रहा इति।

स य तदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स तदेव रूपमभिसंविशत्येतस्माद्रपादुदेति ॥ 3

(10) --- उपसंहृतेषु ग्रहातिग्रहेष्वाह पुनः --- याज्ञवल्क्येति होवाच। यदिदं सर्वं मृत्योरन्नम् --- यदिदं व्याकृतं सर्वं मत्योरन्नम्, सर्वं जायते विपद्येत च

ग्रहातिग्रहलक्षणेन मृत्युना ग्रस्तम् --- का स्वित् का नु स्यात् सा देवता, यस्या देवताया मृत्युरप्यन्नं भवेत् --- 'मृत्युर्यस्योपसेचनम्' इति श्रुत्यन्तरात्।

अयमभिप्रायः प्रष्टुः --- यदि मृत्युर्मृत्युं वक्ष्यति, अनवस्था स्यात्; अथ न वक्ष्यति, अस्माद्ग्रहातिग्रहलक्षणान्मृत्योः मोक्षः नोपपद्यते; ग्रहातिग्रहमृत्युविनाशे हि

मोक्षः स्यात्; स यदि मृत्योरपि मृत्युः स्यात् भवेत् ग्रहातिग्रहलक्षणस्य मृत्योर्विनाशः --- अतः दुर्वचनं प्रश्नं मन्वानः पृच्छति 'का स्वित्सा देवता' इति। अस्ति

तावन्मृत्योर्मृत्युः; ननु अनवस्था स्यात् --- तस्याप्यन्यो मृत्युरिति --- नानवस्था, सर्वमृत्योः मृत्य्वन्तरानुपपत्तेः; कथं पुनरवगम्यते --- अस्ति मृत्योर्मृत्युरिति?

दृष्टत्वात्; अग्निस्तावत् सर्वस्य दृष्टो मृत्युः, विनाशकत्वात्, सोऽद्भिर्भक्ष्यते, सोऽग्निः अपामन्नम्, गृहाण तर्हि अस्ति मृत्योर्मृत्युरिति; तेन सर्वं ग्रहातिग्रहजातं

भक्ष्यते मृत्योर्मृत्युना; तस्मिन्बन्धने नाशिते मृत्युना भक्षिते संसारान्मोक्ष उपपन्नो भवति; बन्धनं हि ग्रहातिग्रहलक्षणमुक्तम्; तस्माच्च मोक्ष उपपद्यत

इत्येतत्प्रसाधितम्। अतः बन्धमोक्षाय पुरुषप्रयासः सफलो भवति; अतोऽपजयति पुनर्मृत्युम्।

स यावदादित्यः पुरस्तादुदेता प चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यँ् स्वाराज्यं पर्येता

4 ॥ इति सप्तमः खण्डः ॥ 7

(11) --- परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शने योऽसौ मुक्तः विद्वान्, सोऽयं पुरुषः यत्र यस्मिन्काले म्रियते, उत् ऊर्ध्वम्, अस्मात् ब्रह्मविदो म्रियमाणात्,

प्राणाः --- वागादयो ग्रहाः नामादयश्चातिग्रहा वासनारूपा अन्तस्थाः प्रयोजकाः --- क्रामनर््त्यूध्वम् उत्क्रामन्ति, आहोस्विन्नेति। नेति होवाच याज्ञवल्क्यः ---

नोत्क्रामन्ति; अत्रैव अस्मिन्नेव परेणात्मना अविभागं गच्छन्ति विदुषि कार्याणि करणानि च स्वयोनौ परब्रह्मसतत्त्वे समवनीयन्ते, कीभावेन समवसृज्यन्ते,

प्रलीयन्त इत्यर्थः --- ऊर्मय इव समुद्रे। तथा च श्रुत्यन्तरं कलाशब्दवाच्यानां प्राणानां परस्मिन्नात्मनि प्रलयं दर्शयति --- 'एवमेवास्य परिद्रष्टुरिमाः षोडश

कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति' इति --- परेणात्मना अविभागं गच्छन्तीति दर्शितम्। न तर्हि मृतः --- न हि; मृतश्च अयम् --- यस्मात् स

उच्छ्वयति उच्छूनतां प्रतिपद्यते, आध्मायति बाह्येन वायुना पूर्यते, दृतिवत्, आध्मातः मृतः शेते निश्चेष्टः; बन्धननाशे मुक्तस्य न क्वचिद्गमनमिति वाक्यार्थः।

अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अ नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ 1

(12) --- मुक्तस्य किं प्राण व समवनीयन्ते? आहोस्वित् तत्प्रयोजकमपि सर्वम्? अथ प्राणा व, न तत्प्रयोजकं सर्वम्, प्रयोजके विद्यमाने पुनः प्राणानां प्रसङ्गः;

अथ सर्वमेव कामकर्मादि, ततो मोक्ष उपपद्यते --- इत्येवमर्थः उत्तरः प्रश्नः। याज्ञवल्क्येति होवाच --- यत्रायं पुरुषो म्रियते किमेनं न जहातीति; आह इतरः -

-- नामेति; सर्वं समवनीयते इत्यर्थः; नाममात्रं तु न लीयते, आकृतिसंबन्धात्; नित्यं हि नाम; अनन्तं वै नाम; नित्यत्वमेव आनन्त्यं नाम्नः। तदानन्त्याधिकृताः

अनन्ता वै विश्वे देवाः; अनन्तमेव स तेन लोकं जयति --- तन्नामानन्त्याधिकृतान् विश्वान्देवान् आत्मत्वेनोपेत्य तेन आनन्त्यदर्शनेन अनन्तमेव लोकं जयति।

त तदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ 2

(13) --- ग्रहातिग्रहरूपं बन्धनमुक्तं मृत्युरूपम्; तस्य च मृत्योः मृत्युसद्भावान्मोक्षच्चोपपद्यते; स च मोक्षः ग्रहातिग्रहरूपाणामिहैव प्रलयः, प्रदीपनिर्वाणवत्;

यत्तत् ग्रहातिग्रहाख्यं बन्धनं मृत्युरूपम्, तस्य यत्प्रयोजकं तत्स्वरूपनिर्धारणार्थमिदमारभ्यते --- याज्ञवल्क्येति होवाच। अत्र केचिद्वर्णयन्ति --- ग्रहातिग्रहस्य

सप्रयोजकस्य विनाशेऽपि किल न मुच्यते; नामावशिष्टः अविद्यया ऊषरस्थानीयया स्वात्मप्रभवया परमात्मनः परिच्छिन्नः भोज्याच्च जगतो व्यावृत्तः

उच्छिन्नकामकर्मा अन्तराले व्यवतिष्ठते; तस्य परमात्मैकत्वदर्शनेन द्वैतदर्शनमपनेतव्यमिति --- अतः परं परमात्मदर्शनमारब्धव्यम् --- इति; वम्

अपवर्गाख्यामन्तरालावस्थां परिकल्प्य उत्तरग्रन्थसंबन्धं कुर्वन्ति। तत्र वक्तव्यम् --- विशीर्णेषु करणेषु विदेहस्य परमात्मदर्शनश्रवणमनननिदिध्यासनानि

कथमिति; समवनीतप्राणस्य हि नाममात्रावशिष्टस्येति तैरुच्यते; 'मृतः शेते' इति ह्युक्तम्; न मनोरथेनाप्येतदुपपादयितुं शक्यते। अथ जीवन्नेव

अविद्यामात्रावशिष्टो भोज्यादपावृत्त इति परिकल्प्यते, तत्तु किं निमित्तमिति वक्तव्यम्; समस्तद्वैतैकत्वात्मप्राप्तिनिमित्तमिति यद्युच्येत, तत् पूर्वमेव निराकृतम्;

कर्मसहितेन द्वैतैकत्वात्मदर्शनेन संपन्नो विद्वान् मृतः समवनीतप्राणः जगदात्मत्वं हिरण्यगर्भस्वरूपं वा प्राप्नुयात्, असमवनीतप्राणः भोज्यात् जीवन्नेव वा व्यावृत्तः

विरक्तः परमात्मदर्शनाभिमुखः स्यात्। न च उभयम् कप्रयत्ननिष्पाद्येन साधनेन लक्ष्यम्; हिरण्यगर्भप्राप्तिसाधनं चेत्, न ततो व्यावृत्तिसाधनम्;

परमात्माभिमुखीकरणस्य भोज्याद्व्यावृत्तेः साधनं चेत्, न हिरण्यगर्भप्राप्तिसाधनम्; न हि यत् गतिसाधनम्, तत् गतिनिवृत्तेरपि। अथ मृत्वा हिरण्यगर्भं प्राप्य

ततः समवनीतप्राणः नामावशिष्टः परमात्मज्ञानेऽधिक्रियते, ततः अस्मदाद्यर्थं परमात्मज्ञानोपदेशः अनर्थकः स्यात्; सर्वेषां हि ब्रह्मविद्या पुरुषार्थायोपदिश्यते ---

'तद्यो यो देवानाम्' इत्याद्यया श्रुत्या। तस्मात् अत्यन्तनिकृष्टा शास्त्रबाह्यैव इयं कल्पना। प्रकृतं तु वर्तयिष्यामः। तत्र केन प्रयुक्तं ग्रहातिग्रहलक्षणं

बन्धनमित्येतन्निर्दिधारयिषया आह --- 'यत्रास्य पुरुषस्य असम्यग्दर्शिनः शिरःपाण्यादिमतो मृतस्य --- वाक् अग्निमप्येति, वातं प्राणोऽप्येति, चक्षुरादित्यमप्येति

--- इति सर्वत्र संबध्यते; मनः चन्द्रम्, दिशः श्रोत्रम्, पृथिवीं शरीरम्, आकाशमात्मेत्यत्र आत्मा अधिष्ठानं हृदयाकाशमुच्यते; स आकाशमप्येति;

ओषधीरपियन्ति लोमानि; वनस्पतीनपियन्ति केशाः; अप्सु लोहितं च रेतश्च --- निधीयते इति --- पुनरादानलिङ्गम्; सर्वत्र हि वागादिशब्देन देवताः

परिगृह्यन्ते; न तु करणान्येवापक्रामन्ति प्राङ्मोक्षात्; तत्र देवताभिरनधिष्ठितानि करणानि न्यस्तदात्राद्युपमानानि, विदेहश्च कर्ता पुरुषः अस्वतन्त्रः किमाश्रितो

भवतीति पृच्छयते --- क्वायं तदा पुरुषो भवतीति --- किमाश्रितः तदा पुरुषो भवतीति; यम् आश्रयमाश्रित्य पुनः कार्यकरणसंघातमुपादत्ते, येन

ग्रहातिग्रहलक्षणं बन्धनं प्रयुज्यते तत् किमिति प्रश्नः। अत्रोच्यते --- स्वभावयदृच्छाकालकर्मदैवविज्ञानमात्रशून्यानि वादिभिः परिकल्पितानि; अतः

अनेकविप्रतिपत्तिस्थानत्वात् नैव जल्पन्यायेन वस्तुनिर्णयः; अत्र वस्तुनिर्णयं चेदिच्छसि, आहर सोम्य हस्तम् आर्तभाग हे --- आवामेव तस्य त्वत्पृष्टस्य

वेदितव्यं यत्, तत् वेदिष्यावः निरूपयिष्यावः; कस्मात्? न नौ आवयोः तत् वस्तु सजने जनसमुदाये निर्णेतुं शक्यते; अत कान्तं गमिष्यावः विचारणाय। तौ

हेत्यादि श्रुतिवचनम्। तौ याज्ञवल्क्यार्तभागौ कान्तं गत्वा किं चक्रतुरित्युच्यते --- तौ ह उत्क्रम्य सजनात् देशात् मन्त्रयांचक्राते; आदौ लौकिकवादिपक्षाणाम्

कैकं परिगृह्य विचारितवन्तौ। तौ ह विचार्य यदूचतुः अपोह्य पूर्वपक्षान्सर्वानेव --- तच्छृणु; कर्म हैव आश्रयं पुनःपुनः --- कार्यकरणोपादानहेतुम् तत् तत्र

ऊचतुः उक्तवन्तौ --- न केवलम्; कालकर्मदैवेश्वरेष्वभ्युपगतेषु हेतुषु यत्प्रशशंसतुस्तौ, कर्म हैव तत्प्रशशंसतुः --- यस्मान्निर्धारितमेतत् कर्मप्रयुक्तं

ग्रहातिग्रहादिकार्यकरणोपादानं पुनः पुनः, तस्मात् पुण्यो वै शास्त्रविहितेन पुण्येन कर्मणा भवति, तद्विपरीतेन विपरीतो भवति पापः पापेन --- इति वं

याज्ञवल्क्येन प्रश्नेषु निर्णीतेषु, ततः अशक्यप्रकम्पत्वात् याज्ञवल्क्यस्य, ह जारत्कारव आर्तभाग उपरराम। इति तृतीयाध्यायस्य द्वितीयं ब्राह्मणम्॥

स य तदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्टवा तृप्यति स तदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति

3

(1) --- अथ हैनं विदग्ध इति नामतः, शकलस्यापत्यं शाकल्यः, पप्रच्छ --- कतिसंख्याका देवाः हे याज्ञवल्क्येति। स याज्ञवल्क्यः, ह किल, तयैव

वक्ष्यमाणया निविदा। प्रतिपेदे संख्याम्, यां संख्यां पृष्टवान् शाकल्यः; यावन्तः यावत्संख्याका देवाः वैश्वदेवस्य शस्त्रस्य निविदि --- निविन्नाम

देवतासंख्यावाचकानि मन्त्रपदानि कानिचिद्वैश्वदेवे शस्त्रे शस्यन्ते, तानि निवित्संज्ञकानि; तस्यां निविदि यावन्तो देवाः श्रूयन्ते, तावन्तो देवा इति। का पुनः सा

निविदिति तानि निवित्पदानि प्रदर्श्यन्ते --- त्रयश्च त्री च शता --- त्रयश्च देवाः, देवानां त्री च त्रीणि च शतानि; पुनरप्येवं त्रयश्च, त्री च सहस्रा सहस्राणि

--- तावन्तो देवा इति। शाकल्योऽपि ओमिति होवाच। वमेषां मध्यमा संख्या सम्यक्तया ज्ञाता; पुनस्तेषामेव देवानां संकोचविषयां संख्यां पृच्छति --- कत्येव

देवा याज्ञवल्क्येति; त्रयस्ंत्रिशत्, षट्, त्रयः, द्वौ, अध्यर्धः, कः --- इति। देवतासंकोचविकासविषयां संख्यां पृष्ट्वा पुनः संख्येयस्वरूपं पृच्छति --- कतमे ते

त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति।

स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्प चादुदेता पुरस्तादस्तमेतादित्यानामेव तावदाधिपत्यँ् स्वाराज्यं पर्येता

4 ॥ इत्यष्टमः खण्डः ॥ 8

(2) --- स होवाच इतरः --- महिमानः विभूतयः, षां त्रयस्ंत्रिशतः देवानाम्, ते त्रयश्च त्री च शतेत्यादयः; परमार्थतस्तु त्रयस्ंत्रिशत्त्वेव देवा इति। कतमे ते

त्रयस्ंत्रिशदित्युच्यते --- अष्टौ वसवः, कादश रुद्राः, द्वादश आदित्याः --- ते कत्रिंशत् --- इन्द्रश्चैव प्रजापतिश्च त्रयस्ंत्रिशाविति त्रयस्ंत्रिशतः पूरणौ।

अथ यञ्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अ चन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ 1

(3) --- कतमे वसव इति तेषां स्वरूपं प्रत्येकं पृच्छयते; अग्निश्च पृथिवी चेति --- अग्न्याद्या नक्षत्रान्ता ते वसवः --- प्राणिनां कर्मफलाश्रयत्वेन

कार्यकरणसंघातरूपेण तन्निवासत्वेन च विपरिणमन्तः जगदिदं सर्वं वासयन्ति वसन्ति च; ते यस्माद्वासयन्ति तस्माद्वसव इति।

त तदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ 2

(4) --- कतमे रुद्रा इति। दश इमे पुरुषे, कर्मबुध्दीन्द्रियाणि प्राणाः, आत्मा मनः कादशः --- कादशानां पूरणः; ते ते प्राणाः यदा अस्माच्छरीरात् मर्त्यात्

प्राणिनां कर्मफलोपभोगक्षये उत्क्रामन्ति --- अथ तदा रोदयन्ति तत्संबन्धिनः। तत् तत्र यस्माद्रोदयन्ति ते संबन्धिनः, तस्मात् रुद्रा इति।

स य तदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स तदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥

3

(5) --- कतम आदित्या इति। द्वादश वै मासाः संवत्सरस्य कालस्य अवयवाः प्रसिध्दाः, ते आदित्याः; कथम्? ते हि यस्मात् पुनः पुनः परिवर्तमानाः

प्राणिनामायूंषि कर्मफलं च आददानाः गृह्णन्तः उपाददतः यन्ति गच्छन्ति --- ते यत् यस्मात् वम् इदं सर्वमाददाना यन्ति, तस्मादादित्या इति।

स यावदादित्यः प चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यँ् स्वाराज्यं पर्येता

4 ॥ इति नवमः खण्डः ॥ 9

(6) --- कतम इन्द्रः कतमः प्रजापतिरिति, स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति, कतमः स्तनयित्नुरित्यशनिरिति। अशनिः वज्रं वीर्यं बलम्, यत् प्राणिनः

प्रमापयति, स इन्द्रः; इन्द्रस्य हि तत् कर्म। कतमो यज्ञ इति पशव इति --- यज्ञस्य हि साधनानि पशवः; यज्ञस्यारूपत्वात् पशुसाधनाश्रयत्वाच्च पशवो यज्ञ

इत्युच्यते।

अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अ नन्ति व पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ 1

(7) --- कतमे षडिति। त व अग्न्यादयो वसुत्वेन पठिताः चन्द्रमसं नक्षत्राणि च वर्जयित्वा षड्भवन्ति --- षट्संख्याविशिष्टाः। ते हि यस्मात्, त्रयस्ंत्रिशदादि

यदुक्तम् इदं सर्वम्, त व षड्भवन्ति; सर्वो हि वस्वादिविस्तर तेष्वेव षट्सु अन्तर्भवतीत्यर्थः।

त तदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ 2

(8) --- कतमे ते त्रयो देवा इति; इम व त्रयो लोका इति --- पृथिवीमग्ंनि च कीकृत्य को देवः, अन्तरिक्षं वायुं च कीकृत्य द्वितीयः, दिवमादित्यं च कीकृत्य

तृतीयः --- ते व त्रयो देवा इति। षु, हि यस्मात्, त्रिषु देवेषु सर्वे देवा अन्तर्भवन्ति, तेन त व देवास्त्रयः --- इत्येष नैरुक्तानां केषांचित्पक्षः। कतमौ तौ द्वौ

देवाविति --- अन्नं चैव प्राणश्च तौ द्वौ देवौ; अनयोः सर्वेषामुक्तानामन्तर्भावः। कतमोऽध्यर्ध इति --- योऽयं पवते वायुः।

स य तदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स तदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति

3

(9) --- तत् तत्र आहुः चोदयन्ति --- यदयं वायुः क इवैव क व पवते; अथ कथमध्यर्ध इति। यत् अस्मिन् इदं सर्वमध्यार्ध्नोत् --- अस्मिन्वायौ सति इदं

सर्वमध्यार्ध्नोत् --- अधि

ध्दिं प्राप्नोति --- तेनाध्यर्ध इति। कतम को देव इति, प्राण इति। स प्राणो ब्रह्म --- सर्वदेवात्मकत्वान्महद्ब्रह्म, तेन स ब्रह्म

त्यदित्याचक्षते ---त्यदिति तद्ब्रह्माचक्षते परोक्षाभिधायकेन शब्देन। देवानामेतत् कत्वं नानात्वं च --- अनन्तानां देवानां

निवित्संख्याविशिष्टेष्वन्तर्भावः; तेषामपि त्रयस्ंत्रिशदादिषूत्तरोत्तरेषु यावदेकस्मिन्प्राणे; प्राणस्यैव चैकस्य सर्वः अनन्तसंख्यातो

विस्तरः। वमेकश्च अनन्तश्च अवान्तरसंख्याविशिष्टश्च प्राण व। तत्र च देवस्यैकस्य नामरूपकर्मगुणशक्तिभेदः अधिकारभेदात्।

इदानीं तस्यैव प्राणस्य ब्रह्मणः पुनरष्टधा भेद उपदिश्यते ---

स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदर्ूध्व उदेतार्वाङस्तमेता साध्यानामेव तावदाधिपत्यँ् स्वाराज्यं पर्येता ॥ 4 ॥ इति दशमः खण्डः ॥

10

(10) --- पृथिव्येव यस्य देवस्य आयतनम् आश्रयः; अग्निर्लोकोयस्य --- लोकयत्यनेनेति लोकः, पश्यतीति --- अग्निना

पश्यतीत्यर्थः; मनोज्योतिः --- मनसा ज्योतिषा संकल्पविकल्पादिकार्यं करोति यः, सोऽयं मनोज्योतिः; पृथिवीशरीरः

अग्निदर्शनः मनसा संकल्पयिता पृथिव्यभिमानी कार्यकरणसंघातवान्देव इत्यर्थः। य वं विशिष्टं वै तं पुरुषं विद्यात् विजानीयात्,

सर्वस्य आत्मनः आध्यात्मिकस्य कार्यकरणसंघातस्य आत्मनः परमयनम् पर आश्रयः तं परायणम् --- मातृजेन

त्वङ्मांसरुधिररूपेण क्षेत्रस्थानीयेन बीजस्थानीयस्य पितृजस्य अस्थिमज्जाशुक्ररूपस्य परम् अयनम्, करणात्मनश्च --- स वै

वेदिता स्यात्; य तदेवं वेत्ति स वै वेदिता पण्डितः स्यादित्यभिप्रायः। याज्ञवल्क्य त्वं तमजानन्नेव पण्डिताभिमानीत्यभिप्रायः।

यदि तद्विज्ञाने पाण्डित्यं लभ्यते, वेद वै अहं तुं पुरुषम् --- सर्वस्य आत्मनः परायणं यमात्थ यं कथयसि --- तमहं वेद। तत्र

शाकल्यस्य वचनं द्रष्टव्यम् --- यदि त्वं वेत्थ तं पुरुषम्, ब्रूहि किंविशेषणोऽसौ। श्रृणु, यद्विशेषणः सः --- य वायं शारीरः ---

पार्थिवांशे शरीरे भवः शारीरः मातृजकोशत्रयरूप इत्यर्थः; स ष देवः, यस्त्वया पृष्टः, हे शाकल्य; किंतु अस्ति तत्र वक्तव्यं

विशेषणान्तरम्; तत् तदैव पृच्छैवेत्यर्थः, हे शाकल्य। स वं प्रक्षोभितोऽमर्षवशग आह, तोत्रार्दित इव गजः --- तस्य देवस्य

शारीरस्य का देवता --- यस्मान्निष्पद्यते, यः 'सा तस्य देवता' इत्यस्मिन्प्रकरणे विवक्षितः; अमृतमिति होवाच --- अमृतमिति

यो भुक्तस्यान्नस्य रसः मातृजस्य लोहितस्य निष्पत्तिहेतुः; तस्माध्दि अन्नरसाल्लोहितं निष्पद्यते स्त्रियां श्रितम्; ततश्च लोहितमयं

शरीरं बीजाश्रयम्। समानमन्यत्।

अथ तत उर्ध्व उदेत्य नैवोदेता नास्तमेतैकल व मध्ये स्थाता तदेष लोकः ॥ 1

(11) --- काम व यस्यायतनम्। स्त्रीव्यतिकराभिलाषः कामः कामशरीर इत्यर्थः। हृदयं लोकः, हृदयेन बुद्ध्या पश्यति। य

वायं काममयः पुरुषः अध्यात्ममपि काममय व, तस्य का देवतेति --- स्त्रिय इति होवाच; स्त्रीतो हि कामस्य दीप्तिर्जायते।

न वै तत्र न निम्लोच नोदियाय कदाचन । देवास्तेनाहँ् सत्येन मा विराधिषि ब्रह्मणा ॥ इति ॥ 2

(12) --- रूपाण्येव यस्यायतनम्। रूपाणि शुक्लकृष्णादीनि। य वासावादित्ये पुरुषः --- सर्वेषां हि रूपाणां विशिष्टं

कार्यमादित्ये पुरुषः, तस्य का देवतेति --- सत्यमिति होवाच; सत्यमिति चक्षुरुच्यते; चक्षुषो हि अध्यात्मत

आदित्यस्याधिदैवतस्य निष्पत्तिः।

न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य तामेवं ब्रह्मोपनिषदं वेद ॥ 3

(13) --- आकाश व यस्यायतनम्। य वायं श्रोत्रे भवः श्रौत्रः, तत्रापि प्रतिश्रवणवेलायां विशेषतो भवतीति प्रातिश्रुत्कः, तस्य

का देवतेति --- दिश इति होवाच; दिग्भ्यो ह्यसौ आध्यात्मिको निष्पद्यते।

तध्दैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तध्दैतदुद्दालकायारुण्ये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ 4

(14) --- तम व यस्यायतनम्। तम इति शार्वराद्यन्धकारः परिगृह्यते; अध्यात्मं छायामयः अज्ञानमयः पुरुषः; तस्य का देवतेति

--- मृत्युरिति होवाच; मृत्युरधिदैवतं तस्य निष्पत्तिकारणम्।

इदं वाच तज्ज्येष्ठाय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ 5

(15) --- रूपाण्येव यस्यायतनम्। पूर्वं साधारणानि रूपाण्युक्तानि इह तु प्रकाशकानि विशिष्टानि रूपाणि गृह्यन्ते; रूपायतनस्य

देवस्य विशेषायतनं प्रतिबिम्बाधारमादर्शादि; तस्य का देवतेति --- असुरिति होवाच; तस्य प्रतिबिम्बाख्यस्य पुरुषस्य निष्पत्तिः

असोः प्राणात्।

नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥ 6 ॥ इत्येकादशः खण्डः ॥ 11

(16) --- आप व यस्य आयतनम्। साधारणाः सर्वा आप आयतनम्; वापीकूपतडागाद्याश्रयासु अप्सु विशेषावस्थानम्; तस्य का

देवतेति, वरुण इति --- वरुणात् संघातकर्त्र्यः अध्यात्मम् आप व वाप्याद्यपां निष्पत्तिकारणम्।

गायत्री वा इदँ् सर्वं भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा इदँ् सर्वं भूतं गायति च त्रायते च ॥ 1

(17) --- रेत व यस्यायतनम्; य वायं पुत्रमयः विशेषायतनं रेतआयतनस्य --- पुत्रस्य इति च अस्थिमज्जाशुक्राणि

पितुर्जातानि; तस्य का देवतेति, प्रजापतिरिति होवाच --- प्रजापतिः पितोच्यते, पितृतो हि पुत्रस्योत्पत्तिः।

या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याँ् हीदँ् सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ 2

(18) --- अष्टधा देवलोकपुरुषभेदेन त्रिधा त्रिधा आत्मानं प्रविभज्य अवस्थित कैको देवः प्राणभेद व उपासनार्थं व्यपदिष्टः;

अधुना दिग्विभागेन पञ्चधा प्रविभक्तस्य आत्मन्युपसंहारार्थम् आह; तूष्णींभूतं शाकल्यं याज्ञवल्क्यो ग्रहेणेव आवेशयन्नाह ---

शाकल्येति होवाच याज्ञवल्क्यः; त्वां स्विदिति वितर्के, इमे नूनं ब्राह्मणाः, अङ्गारावक्षयणम् --- अङ्गाराः अवक्षीयन्ते यस्मिन्

संदंशादौ तत् अङ्गारावक्षयणम् --- तत् नूनं त्वाम् अक्रत कृतवन्तः ब्राह्मणाः, त्वं तु तन्न बुध्यसे आत्मानं मया

दह्यमानमित्यभिप्रायः।

या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता तदेव नातिशीयन्ते ॥ 3

(19) --- याज्ञवल्क्येति होवाच शाकल्यः --- यदिदं कुरुपञ्चालानां ब्राह्मणान् अत्यवादीः अत्युक्तवानसि --- स्वयं

भीतास्त्वामङ्गारावक्षयणं कृतवन्त इति --- किं ब्रह्म विद्वान्सन् वमधिक्षिपसि ब्राह्मणान्। याज्ञवल्क्य आह --- ब्रह्मविज्ञानं

तावदिदं मम; किं तत्? दिशो वेद दिग्विषयं विज्ञानं जाने; तच्च न केवलं दिश व, सदेवाः देवैः सह दिगधिष्ठातृभिः, किंच

सप्रतिष्ठाः प्रतिष्ठाभिश्च सह। इतर आह --- यत् यदि दिशो वेत्थ सदेवाः सप्रतिष्ठा इति, सफलं यदि विज्ञानं त्वया

प्रतिज्ञातम्।

यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता तदेव नातिशीयन्ते ॥ 4

(20) --- किंदेवतः का देवता अस्य तव दिग्भूतस्य। असौ हि याज्ञवल्क्यः हृदयमात्मानं दिक्षु पञ्चधा विभक्तं दिगात्मभूतम्,

तद्वारेण सर्वं जगत् आत्मत्वेनोपगम्य, अहमस्मि दिगात्मेति व्यवस्थितः, पूर्वाभिमुखः --- सप्रतिष्ठावचनात्; यथा याज्ञवल्क्यस्य

प्रतिज्ञा तथैव पृच्छति --- किंदेवतस्त्वमस्यां दिश्यसीति। सर्वत्र हि वेदे यां यां देवतामुपास्ते इहैव तद्भूतः तां तां प्रतिपद्यत

इति; तथा च वक्ष्यति --- 'देवो भूत्वा देवानप्येति' इति। अस्यां प्राच्यां का देवता दिगात्मनस्तव अधिष्ठात्री, कया देवतया त्वं

प्राचीदिग्रूपेण संपन्न इत्यर्थः। इतर आह --- आदित्यदेवत इति; प्राच्यां दिशि मम आदित्यो देवता, सोऽहमादित्यदेवतः। सदेवा

इत्येतत् उक्तम्, सप्रतिष्ठा इति तु वक्तव्यमित्याह --- स आदित्यः कस्मिन्प्रतिष्ठित इति, चक्षुषीति; अध्यात्मतश्चक्षुष आदित्यो

निष्पन्न इति हि मन्त्रब्राह्मणवादाः --- 'चक्षोः सूर्यो अजायत' 'चक्षुष आदित्यः' इत्यादयः; कार्यं हि कारणे प्रतिष्ठितं भवति।

कस्मिन्नु चक्षुः प्रतिष्ठितमिति, रूपेष्विति; रूपग्रहणाय हि रूपात्मकं चक्षुः रूपेण प्रयुक्तम्; यैर्हि रूपैः प्रयुक्तं तैरात्मग्रहणाय

आरब्धं चक्षुः; तस्मात् सादित्यं चक्षुः सह प्राच्या दिशा सह तत्स्थैः सर्वैः रूपेषु प्रतिष्ठितम्। चक्षुषा सह प्राची दिक्सर्वा

रूपभूता; तानि च कस्मिन्नु रूपाणि प्रतिष्ठितानीति; हृदय इति होवाच; हृदयारब्धानि रूपाणि; रूपाकारेण हि हृदयं परिणतम्;

यस्मात् हृदयेन हि रूपाणि सर्वो लोको जानाति; हृदयमिति बुध्दिमनसी कीकृत्य निर्देशः; तस्मात् हृदये ह्येव रूपाणि

प्रतिष्ठितानि; हृदयेन हि स्मरणं भवति रूपाणां वासनात्मनाम्; तस्मात् हृदये रूपाणि प्रतिष्ठितानीत्यर्थः। वमेवैतद्याज्ञवल्क्य।

सैषा चतुष्पदा षडि्वधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ 5

(21) --- किंदेवतोऽस्यां दक्षिणायां दिश्यसीति पूर्ववत् --- दक्षिणायां दिशि का देवता तव। यमदेवत इति --- यमो देवता मम

दक्षिणादिग्भूतस्य। स यमः कस्मिन्प्रतिष्ठित इति, यज्ञ इति --- यज्ञे कारणे प्रतिष्ठितो यमः सह दिशा। कथं पुनर्यज्ञस्य कार्यं

यम इत्युच्यते ---

त्विग्भिर्निष्पादितो यज्ञः; दक्षिणया यजमानस्तेभ्यो यज्ञं निष्क्रीय तेन यज्ञेन दक्षिणां दिशं सह यमेनाभिजायति; तेन यज्ञे यमः कार्यत्वात्प्रतिष्ठितः सह दक्षिणया

दिशा। कस्मिन्नु यज्ञः प्रतिष्ठित इति, दक्षिणायामिति --- दक्षिणया स निष्क्रीयते; तेन दक्षिणाकार्यं यज्ञः। कस्मिन्नु दक्षिणा प्रतिष्ठितेति, श्रध्दायामिति --- श्रध्दा

नाम दित्सुत्वम् आस्तिक्यबुध्दिर्भक्तिसहिता। कथं तस्यां प्रतिष्ठिता दक्षिणा? यस्मात् यदा ह्येव श्रध्दत्ते अथ दक्षिणां ददाति, न अश्रद्दधत् दक्षिणां ददाति;

तस्मात् श्रध्दायां ह्येव दक्षिणा प्रतिष्ठितेति। कस्मिन्नु श्रध्दा प्रतिष्ठितेति, हृदय इति होवाच --- हृदयस्य हि वृत्तिः श्रध्दा यस्मात्, हृदयेन हि श्रध्दां जानाति;

वृत्तिश्च वृत्तिमति प्रतिष्ठिता भवति; तस्माध्दृदये ह्येव श्रध्दा प्रतिष्ठिता भवतीति। वमेवैतद्यायवल्क्य।

तावानस्य महिमा ततो ज्यायाँ् च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिंवि ॥ इति ॥ 6

(22) --- किं देवतोऽस्यां प्रतीच्यां दिश्यसीति। तस्यां वरुणोऽधिदेवता मम। स वरुणः कस्मिन्प्रतिष्ठित इति, अप्स्विति --- अपां हि वरुणः कार्यम्, 'श्रध्दा वा

आपः' 'श्रध्दातो वरुणमसृजत' इति श्रुतेः। कस्मि    वापः प्रतिष्ठिता इति, रेतसीति --- 'रेतसोह्यापः सृष्टाः' इति श्रुतेः। कस्मिन्नु रेतः प्रतिष्ठितमिति, हृदय इति

--- यस्मात् हृदयस्य कार्यं रेतः; कामो हृदयस्य वृत्तिः; कामिनो हि हृदयात् रेतोऽधिस्कन्दति; तस्मादपि प्रतिरूपम् अनुरूपं पुत्रं जातमाहुर्लौकिकाः --- अस्य

पितुर्हृदयादिव अयं पुत्रः सृप्तः विनिःसृतः, हृदयादिव निर्मितो यथा सुवर्णेन निर्मितः कुण्डलः। तस्मात् हृदये ह्येव रेतः प्रतिष्ठितं भवतीति। वमेवैतद्याज्ञवल्क्य।

यद्वै तह्ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ 7

(23) --- किंदेवतोऽस्यामुदीच्यां दिश्यसीति, सोमदेवत इति --- सोम इति लतां सोमं देवतां चैकीकृत्य निर्देशः। स सोमः कस्मिन्प्रतिष्ठित इति, दीक्षायामिति

--- दीक्षितो हि यजमानः सोमं क्रीणाति; क्रीतेन सोमेन इष्ट्वा ज्ञानवानुत्तरां दिशं प्रतिपद्यते सोमदेवताधिष्ठितां सौम्याम्। कस्मिन्नु दीक्षा प्रतिष्ठितेति, सत्य

इति --- कथम्? यस्मात्सत्ये दीक्षा प्रतिष्ठिता, तस्मादपि दीक्षितमाहुः --- सत्यं वदेति --- कारणभ्रेषे कार्यभ्रेषो मा भूदिति। सत्ये ह्येव दीक्षा प्रतिष्ठितेति।

कस्मिन्नु सत्यं प्रतिष्ठितमिति; हृदय इति होवाच; हृदयेन हि सत्यं जानाति; तस्मात् हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति। वमेवैतद्याज्ञवल्क्य।

अयं वाव स योऽयमन्तः पुरुष आक्राशो यो वै सोऽन्तः पुरुष आकाशः ॥ 8

(24) --- किंदेवतोऽस्यां ध्रुवायां दिश्यसीति। मेरोः समन्ततो वसतामव्यभिचारात् ऊर्ध्वा दिक् ध्रुवेत्युच्यते। अग्निदेवत इति --- ऊर्ध्वायां हि प्रकाशभूयस्त्वम्,

प्रकाशश्च अग्निः सोऽग्निः कस्मिन्प्रतिष्ठित इति, वाचीति। कस्मिन्नु वाक्प्रतिष्ठितेति, हृदय इति। तत्र याज्ञवल्क्यः सर्वासु दिक्षु विप्रसृतेन हृदयेन सर्वा दिश

आत्मत्वेनाभिसंपन्नः; सदेवाः सप्रतिष्ठा दिश आत्मभूतास्तस्य नामरूपकर्मात्मभूतस्य याज्ञवल्क्यस्य; यत् रूपं तत् प्राच्या दिशा सह हृदयभूतं याज्ञवल्क्यस्य;

यत्केवलं कर्म पुत्रोत्पादनलक्षणं च ज्ञानसहितं च सह फलेन अधिष्ठात्रीभिश्च देवताभिः दक्षिणाप्रतीच्युदीच्यः कर्मफलात्मिकाः हृदयमेव आपन्नास्तस्य; ध्रुवया

दिशा सह नाम सर्वं वाग्द्वारेण हृदयमेव आपन्नम्; तावध्दीदं सर्वम्; यदुत रूपं वा कर्म वा नाम वेति तत्सर्वं हृदयमेव; तत् सर्वात्मकं हृदयं पृच्छयते ---

कस्मिन्नु हृदयं प्रतिष्ठितमिति।

अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेवस्पूर्णमप्रवर्ति पूर्णामप्रवर्तिनीँ् श्रियं लभते य वं वेद ॥ 9 ॥ इति द्वादशः खण्डः ॥

12

(25) --- अहल्लिकेति होवाच याज्ञवल्क्यः --- नामान्तरेण संबोधनं कृतवान्। यत्र यस्मिन्काले, तत् हृदयं आत्मा अस्य शरीरस्य अन्यत्र क्वचिद्देशान्तरे,

अस्मत् अस्मत्तः, वर्तत इति मन्यासै मन्यसे --- यध्दि यदि हि तध्दृदयम् अन्यत्रास्मत् स्यात् भवेत्, श्वानो वा नत् शरीरम् तदा अद्युः, वयांसि वा पक्षिणो वा

नत् विमथ्नीरन् विलोडयेयुः विकर्षेरन्निति। तस्मात् मयि शरीरे हृदयं प्रतिष्ठितमित्यर्थः। शरीरस्यापि नामरूपकर्मात्मकत्वाध्दृदये प्रतिष्ठितत्वम्।

तस्य ह वा तस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तञ्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत

तेजस्व्यन्नादो भवति य वं वेद ॥ 1

(26) --- हृदयशरीरयोरेवमन्योन्यप्रतिष्ठा उक्ता कार्यकरणयोः; अतस्त्वां पृच्छामि --- कस्मिन्नु त्वं च शरीरम् आत्मा च तव हृदयं प्रतिष्ठितौ स्थ इति; प्राण

इति; देहात्मानौ प्राणे प्रतिष्ठितौ स्यातां प्राणवृत्तौ। कस्मिन्नु प्राणः प्रतिष्ठत इति, अपान इति --- सापि प्राणवृत्तिः प्रागेव प्रेयात्, अपानवृत्त्या चेन्न निगृह्येत।

कस्मिन्न्वपानः प्रतिष्ठित इति, व्यान इति --- साप्यपानवृत्तिः अध व यायात् प्राणवृत्तिश्च प्रागेव, मध्यस्थया चेत् व्यानवृत्त्या न निगृह्येत। कस्मिन्नु व्यानः

प्रतिष्ठित इति, उदान इति --- सर्वास्तिस्रोऽपि वृत्तय उदाने कीलस्थानीये चेन्न निबध्दाः, विष्वगेवेयुः। कस्मिन्नूदानः प्रतिष्ठित इति, समान इति ---

समानप्रतिष्ठा ह्येताः सर्वा वृत्तयः। तदुक्तं भवति --- शरीरहृदयवायवोऽन्योन्यप्रतिष्ठाः। संघातेन नियता वर्तन्ते विज्ञानमयार्थप्रयुक्ता इति। सर्वमेतत् येन

नियतम् यस्मिन्प्रतिष्ठितम् आकाशान्तम् ओतं च प्रोतं च, तस्य निरुपाधिकस्य साक्षादपरोक्षाद्ब्रह्मणो निर्देशः कर्तव्य इत्ययमारम्भः। स षः -- स यो 'नेति

नेति' इति निर्दिष्टो मधुकाण्डे ष सः, सोऽयमात्मा अगृह्यः न गृह्यः; कथम्? यस्मात्सर्वकार्यधर्मातीतः, तस्मादगृह्यः; कुतः? यस्मान्न हि गृह्यते; यध्दि

करणगोचरं व्याकृतं वस्तु, तद्ग्रहणगोचरम्; इदं तु तद्विपरीतमात्मतत्त्वम्। तथा अशीर्यः --- यध्दि मूर्तं संहतं शरीरादि तच्छीर्यते; अयं तु तद्विपरीतः; अतो न

हि शीर्यते। तथा असङ्गः --- मूर्तो मूर्तान्तरेण संबध्यमानः सज्यते; अयं च तद्विपरीतः; अतो न हि सज्यते। तथा असितः अबध्दः --- यध्दि मूर्तं तत् बध्यते;

अयं तु तद्विपरीतत्वात् असितः; अबध्दत्वान्न व्यथते; अतो न रिष्यति --- ग्रहणविशरणसङ्गबन्धकार्यधर्मरहितत्वान्न रिष्यति न हिंसामापद्यते न विनश्यतीत्यर्थः।

क्रममतिक्रम्य औपनिषदस्य पुरुषस्य आख्यायिकातोऽपसृत्य श्रुत्या स्वेन रूपेण त्वरया निर्देशः कृतः; ततः पुनः आख्यायिकामेवाश्रित्याह --- तानि यान्युक्तानि

अष्टावायतनानि 'पृथिव्येव यस्यायतनम्' इत्येवमादीनि, अष्टौ लोकाः अग्निलोकादयः अष्टौ देवाः 'अमृतमिति होवाच' इत्येवमादयः, अष्टौ पुरुषाः 'शरीरः

पुरुषः' इत्यादयः --- स यः कश्चित् तान्पुरुषान् शारीरप्रभृतीन् निरुह्य निश्चयेनोह्य गमयित्वा अष्टचतुष्कभेदेन लोकस्थितिभुपपाद्य, पुनः प्राचीदिगादिद्वारेण

प्रत्युह्य उपसंहृत्य स्वात्मनि हृदये अत्यक्रामत् अतिक्रान्तवानुपाधिधर्मं हृदयाद्यात्मत्वम्; स्वेनैवात्मना व्यवस्थितो य औपनिषदः पुरुषः अशनायादिवर्जितः

उपनिषत्स्वेव विज्ञेयः नान्यप्रमाणगम्यः, तं त्वा त्वां विद्याभिमानिनं पुरुषं पृच्छामि। तं चेत् यदि मे न विवक्ष्यसि विस्पष्टं न कथयिष्यसि, मूर्धा ते

विपतिष्यतीत्याह याज्ञवल्क्यः। तं त्वौपनिषदं पुरुषं शाकल्यो न मेने ह न विज्ञातवान्किल। तस्य ह मूर्धा विपपात विपतितः। समाप्ता आख्यायिका।

श्रुतेर्वचनम्, 'तं ह न मेने' इत्यादि। किं च अपि ह अस्य परिमोषिणः तस्कराः अस्थीन्यपि संस्कारार्थं शिष्यैर्नीयमानानि गृहान्प्रत्यपजह्नुः अपहृतवन्तः --- किं

निमित्तम् --- अन्यत् धनं नीयमानं मन्यमानाः। पूर्ववृत्ता ह्याख्यायिकेह सूचिता। अष्टाध्याय्यां किल शाकल्येन याज्ञवल्क्यस्य समानान्त व संवादो निर्वृत्तः; तत्र

याज्ञवल्क्येन शापो दत्तः --- 'पुरेऽतिथ्ये मरिष्यसि न तेऽस्थीनिचन गृहान्प्राप्स्यन्ति' इति 'स ह तथैव ममार; तस्य हाप्यन्यन्मन्यमानाः

परिमोषिणोऽस्थीन्यपजह्नुः; तस्मान्नोपवादी स्यादुत ह्येवंवित्परो भवतीति'। सैषा आख्यायिका आचारार्थं सूचिता विद्यास्तुतये च इह। यस्य नेति

नेतीत्यन्यप्रतिषेधद्वारेण ब्रह्मणो निर्देशः कृतः तस्य विधिमुखेन कथं निर्देशः कर्तव्य इति पुनराख्यायिकामेवाश्रित्याह मूलं च जगतो वक्तव्यमिति।

आख्यायिकासंबन्धस्त्वब्रह्मविदो ब्राह्मणञ्जित्वा गोधनं हर्तव्यमिति। न्यायं मत्वाह ---

अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रँ् स चन्द्रमास्तदेतच्छ्री च यश चेत्युपासीत श्रीमान्यशस्वी भवति य वं वेद ॥ 2

(27) --- अथ होवाच। अथ अनन्तरं तूष्णींभूतेषु ब्राह्मणेषु ह उवाच, हे ब्राह्मणा भगवन्त इत्येवं संबोध्य --- यो वः युष्माकं मध्ये कामयते इच्छति ---

याज्ञवल्क्यं पृच्छामीति, स मा माम् आगत्य पृच्छतु; सर्वे वा मा पृच्छत --- सर्वे वा यूयं मा मां पृच्छत; यो वः कामयते --- याज्ञवल्क्यो मां पृच्छत्विति, तं वः

पृच्छामि; सर्वान्वा वः युष्मान् अहं पृच्छामि। ते ह ब्राह्मणा न दधृषुः --- ते ब्राह्मणा वमुक्ता अपि न प्रगल्भाः संवृत्ताः किंचिदपि प्रत्युत्तरं वक्तुम्। (27.1) ---

तेष्वप्रगल्भभूतेषु ब्राह्मणेषु तान् ह तैः वक्ष्यमाणैः श्लोकैः पप्रच्छ पृष्टवान्। यथा लोके वृक्षो वनस्पतिः, वृक्षस्य विशेषणं वनस्पतिरिति, तथैव पुरुषोऽमृषा ---

अमृषा सत्यमेतत्; तस्य लोमानि --- तस्य पुरुषस्य लोमानि इतरस्य वनस्पतेः पर्णानि; त्वगस्योत्पाटिका बहिः --- त्वक् अस्य पुरुषस्य इतरस्योत्पाटिका

वनस्पतेः। (27.2) --- त्वच व सकाशात् अस्य पुरुषस्य रुधिरं प्रस्यन्दि, वनस्पतेस्त्वचः उत्पटः --- त्वच व उत्स्फुटति यस्मात्; वं सर्वं समानमेव वनस्पतेः

पुरुषस्य च; तस्मात् आतृण्णात् हिंसितात् प्रैति तत् रुधिरं निर्गच्छति, वृक्षादिव आहतात् छिन्नात् रसः। (27.3) --- एवं मांसान्यस्य पुरुषस्य, वनस्पतेः तानि

शकराणि शकलानीत्यर्थः। किनाटम्, वृक्षस्य किनाटं नाम शकलेभ्योऽभ्यन्तरं वल्कलरूपं काष्ठसंलग्नम्, तत् स्नाव पुरुषस्य; तत्स्थिरम् --- तच्च किनाटं

स्नाववत् दृढं हि तत्; अस्थीनि पुरुषस्य, स्नाव्नोऽन्तरतः अस्थीनि भवन्ति; तथा किनाटस्याभ्यन्तरतो दारूणि काष्ठानि; मज्जा, मज्जैव वनस्पतेः पुरुषस्य च

मज्जोपमा कृता, मज्जाया उपमा मज्जोपमा, नान्यो विशेषोऽस्तीत्यर्थः; यथा वनस्पतेर्मज्जा तथा पुरुषस्य, यथा पुरुषस्य तथा वनस्पतेः। (27.4) --- यत्

यदि वृक्षो वृक्णः छिन्नः रोहति पुनः पुनः प्ररोहति प्रादुर्भवति मूलात् पुनर्नवतरः पूर्वस्मादभिनवतरः; यदेतस्माद्विशेषणात्प्राक् वनस्पतेः पुरुषस्य च, सर्वं

सामान्यमवगतम्; अयं तु वन्सपतौ विशेषो दृश्यते --- यत् छिन्नस्य प्ररोहणम्; न तु पुरुषे मृत्युना वृक्णे पुनः प्ररोहणं दृश्यते; भवितव्यं च कुतश्चित्प्ररोहणेन;

तस्मात् वः पृच्छामि --- मर्त्यः मनुष्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति, मृतस्य पुरुषस्य कुतः प्ररोहणमित्यर्थः। (27.5) --- यदि चेदेवं वदथ ---

रेतसः प्ररोहतीति, मा वोचत मैवं वक्तुमर्हथ; कस्मात्? यस्मात् जीवतः पुरुषात् तत् रेतः प्रजायते, न मृतात्। अपि च धानारुहः धाना बीजम्, बीजरुहोऽपि

वृक्षो भवति, न केवलं काण्डरुह व; इवशब्दोऽनर्थकः; वै वृक्षः अञ्जसा साक्षात् प्रेत्य मृत्वा संभवः धानातोऽपि प्रेत्य संभवो भवेत् अञ्जसा पुनर्वनस्पतेः।

(27.6) --- यत् यदि सह मूलेन धानया वा आवृहेयुः उद्यच्छेयुः उत्पाटयेयुः वृक्षम्, न पुनराभवेत् पुनरागत्य न भवेत्। तस्माद्वः पृच्छामि --- सर्वस्यैव जगतो

मूलं मर्त्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति। (27.7) --- जात वेति, मन्यध्वं यदि, किमत्र प्रष्टव्यमिति --- जनिष्यमाणस्य हि संभवः प्रष्टव्यः,

जातस्य; अयं तु जात व अतोऽस्मिन्विषये प्रश्न व नोपपद्यत इति चेत् --- न; किं तर्हि? मृतः पुनरपि जायत व अन्यथा अकृताभ्यागमकृतनाशप्रसङ्गात्;

अतो वः पृच्छामि --- को न्वेनं मृतं पुनर्जनयेत्। तत् न विजज्ञुर्ब्राह्मणाः --- यतो मृतः पुनः प्ररोहति जगतो मूलं न विज्ञातं ब्राह्मणैः; अतो ब्रह्मिष्णत्वात् हृता

गावः; याज्ञवल्क्येन जिता ब्राह्मणाः। समाप्ता आख्यायिका। यज्जगतो मूलम्, येन च शब्देन साक्षाद्व्यपदिश्यते ब्रह्म, यत् याज्ञवल्क्यो ब्राह्मणान्पृष्टवान्, तत्

स्वेन रूपेण श्रुतिरस्मभ्यमाह --- विज्ञानं विज्ञप्तिः विज्ञानम्, तच्च आनन्दम्, न विषयविज्ञानवद्दुःखानुविध्दम्, किं तर्हि प्रसन्नं शिवमतुलमनायासं

नित्यतृप्तमेकरसमित्यर्थः। किं तत् ब्रह्म उभयविशेषणवद्रातिः रातेः षष्ठयर्थे प्रथमा, धनस्येत्यर्थः; धनस्य दातुः कर्मकृतो यजमानस्य परायणं परा गतिः

कर्मफलस्य प्रदातृ। किंच व्युत्थायैषणाभ्यः तस्मिन्नेव ब्रह्मणि तिष्ठतिं अकर्मकृत्, तत् ब्रह्म वेत्तीति तद्विच्च, तस्य --- तिष्ठमानस्य च तद्विदः, ब्रह्मविद इत्यर्थः,

परायणमिति। अत्रेदं विचार्यते --- आनन्दशब्दो लोके सुखवाची प्रसिध्दः; अत्र च ब्रह्मणो विशेषणत्वेन आनन्दशब्दः श्रूयते --- आनन्दं ब्रह्मेति; श्रुत्यन्तरे च --

- 'आनन्दो ब्रह्मेति व्यजानात्' 'आनन्दं ब्रह्मणो विद्वान्' 'यदेष आकाश आनन्दो न स्यात्' 'यो वै भूमा तत्सुखम्' इति च; 'एष परम आनन्दः' इत्येवमाद्याः;

संवेद्ये च सुखे आनन्दशब्दः प्रसिध्दः; ब्रह्मानन्दश्च यदि संवेद्यः स्यात्, युक्ता ते ब्रह्मणि आनन्दशब्दाः। ननु च श्रुतिप्रामाण्यात् संवेद्यानन्दस्वरूपमेव ब्रह्म, किं

तत्र विचार्यमिति --- न, विरुध्दश्रुतिवाक्यदर्शनात् ---सत्यम्, आनन्दशब्दो ब्रह्मणि श्रूयते; विज्ञानप्रतिषेधश्च कत्वे --- 'यत्र त्वस्य सर्वमात्मैवाभूत्, तत्केन कं

पश्येत्, तत्केन कं विजानीयात्' 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा' 'प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद' इत्यादि;

विरुध्दश्रुतिवाक्यदर्शनात् तेन कर्तव्यो विचारः। तस्मात् युक्तं वेदवाक्यार्थनिर्णयाय विचारयितुम्। मोक्षवादिविप्रतिपत्तेश्च --- सांख्या वैशेषिकाश्च मोक्षवादिनो

नास्ति मोक्षे सुखं संवेद्यमित्येवं विप्रतिपन्नाः; अन्ये निरतिशयं सुखं स्वसंवेद्यमिति। किं तावद्युक्तम्? आनन्दादिश्रवणात् 'जक्षत्क्रीडन्नममाणः' 'स यदि

पितृलोककामो भवति' 'यः सर्वज्ञः सर्ववित्' 'सर्वान्कामान्समश्नुते' इत्यादिश्रुतिभ्यः मोक्षे सुखं संवेद्यमिति। ननु कत्वे कारकविभागाभावात् विज्ञानानुपपत्तिः,

क्रियायाश्चानेककारकसाध्यत्वात् विज्ञानस्य च क्रियात्वात् --- नैष दोषः; शब्दप्रामाण्यात् भवेत् विज्ञानमानन्दविषये; 'विज्ञानमानन्दम्' इत्यादीनि

आनन्दस्वरूपस्यासंवेद्यत्वेऽनुपपन्नानि वचनानीत्यवोचाम। ननु वचनेनापि अग्नेः शैत्यम् उदकस्य च औष्ण्यं न क्रियत व, ज्ञापकत्वाद्वचनानाम्; न च

देशान्तरेऽग्निः शीत इति शक्यते ज्ञापयितुम्; अगम्ये वा देशान्तरे उष्णमुदकमिति --- न, प्रत्यगात्मन्यानन्दविज्ञानदर्शनात्; 'विज्ञानमानन्दम्' इत्येवमादीनां

वचनानां शीतोऽग्निरित्यादिवाक्यवत् प्रत्यक्षादिविरुध्दार्थप्रतिपादकत्वम्। अनुभूयते तु अविरुध्दार्थता; सुखी अहम् इति सुखात्मकमात्मानं स्वयमेव वेदयते;

तस्मात् सुतरां प्रत्यक्षाविरुध्दार्थता; तस्मात् आनन्दं ब्रह्म विज्ञानात्मकं सत् स्वयमेव वेदयते। तथा आनन्दप्रतिपादिकाः श्रुतयः समञ्जसाः स्युः

'जक्षत्क्रीडन्नममाणः' इत्येवमाद्याः पूर्वोक्ताः। न, कार्यकरणाभावे अनुपपत्तेर्विज्ञानस्य --- शरीरवियोगो हि मोक्ष आत्यन्तिकः; शरीराभावे च करणानुपपत्तिः,

आश्रयाभावात्; ततश्च विज्ञानानुपपत्तिः अकार्यकरणत्वात्; देहाद्यभावे च विज्ञानोत्पत्तौ सर्वेषां कार्यकरणोपादानानर्थक्यप्रसङ्गः। कत्वविरोधाच्च --- परं

चेद्ब्रह्म आनन्दात्मकम् आत्मानं नित्यविज्ञानत्वात् नित्यमेव विजानीयात्, तन्न; संसार्यपि संसारविनिर्मुक्तः स्वाभाव्यं प्रतिपद्येत; जलाशय इवोदकाञ्जलिः क्षिप्तः

न पृथक्त्वेन व्यवतिष्ठते आनन्दात्मकब्रह्मविज्ञानाय; तदा मुक्त आनन्दात्मकमात्मानं वेदयत इत्येतदनर्थकं वाक्यम्। अथ ब्रह्मानन्दम् अन्यः सन् मुक्तो वेदयते,

प्रत्यगात्मानं च, अहमस्म्यानन्दस्वरूप इति; तदा कत्वविरोधः; तथा च सति सर्वश्रुतिविरोधः। तृतीया च कल्पना नोपपद्यते। किंचान्यत्, ब्रह्मणश्च

निरन्तरात्मानन्दविज्ञाने विज्ञानाविज्ञानकल्पनानर्थक्यम्; निरन्तरं चेत् आत्मानन्दविषयं ब्रह्मणो विज्ञानम्, तदेव तस्य स्वभाव इति आत्मानन्दं विजानातीति

कल्पना अनुपपन्ना; अतद्विज्ञानप्रसङ्गे हि कल्पनाया अर्थवत्त्वम्, यथा आत्मानं परं च वेत्तीति; न हि इष्वाद्यासक्तमनसो नैरन्तर्येण इषुज्ञानाज्ञानकल्पनाया

अर्थवत्त्वम्। अथ विच्छिन्नमात्मानन्दं विजानाति --- विज्ञानस्य आत्मविज्ञानच्छिद्रे अन्यविषयत्वप्रसङ्गः; आत्मनश्च विक्रियावत्त्वम्, ततश्चानित्यत्वप्रसङ्गः।

तस्मात् 'विज्ञानमानन्दम्' इति स्वरूपान्वाख्यानपरैव श्रुतिः, नात्मानन्दसंवेद्यत्वार्था। 'जक्षत्क्रीडन्' इत्यादिश्रुतिविरोधोऽसंवेद्यत्व इति चेन्न, सर्वात्मैकत्वे

यथाप्राप्तानुवादित्वात् --- मुक्तस्य सर्वात्मभावे सति यत्र क्वचित् योगिषु देवेषु वा जक्षणादि प्राप्तम्; तत् यथाप्राप्तमेवानूद्यते --- तत् तस्यैव सर्वात्मभावादिति

सर्वात्मभावमोक्षस्तुतये। यथाप्राप्तानुवादित्वे दुःखित्वमपीति चेत् --- योग्यादिषु यथाप्राप्तजक्षणादिवत् स्थावरादिषु यथाप्राप्तदुःखित्वमपीति चेत् --- न,

नामरूपकृतकार्यकरणोपाधिसंपर्कजनितभ्रान्त्यध्यारोपितत्वात् सुखित्वदुःखित्वादिविशेषस्येति परिहृतमेतत्सर्वम्। विरुध्दश्रुतीनां च विषयमवोचाम। तस्मात्

'एषोऽस्य परम आनन्दः' इतिवत् सर्वाण्यानन्दवाक्यानि द्रष्टव्यानि। इति तृतीयाध्यायस्य नवमं ब्राह्मणम्॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये तृतीयोऽध्यायः॥

अथ योऽस्य प्रत्यङ्सुषिः सो पानः सा वाक्सोऽग्रिस् देतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य वं वेद ॥ 3

(1) --- अथ ह नं कहोलो नामतः, कुषीतकस्यापत्यं कौषीतकेयः, पप्रच्छ; याज्ञवल्क्येति होवाचेति, पूर्ववत् --- यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः

तं मे व्याचक्ष्वेति --- यं विदित्वा बन्धनात्प्रमुच्यते। याज्ञवल्क्य आह --- ष ते तव आत्मा। किम् उषस्तकहोलाभ्याम् क आत्मा पृष्टः, किं वा भिन्नावात्मानौ

तुल्यलक्षणाविति। भिन्नाविति युक्तम्, प्रश्नयोरपुनरुक्तत्वोपपत्तेः; यदि हि क आत्मा उषस्तकहोलप्रश्नयोर्विवक्षितः, तत्र केनैव प्रश्नेन अघिगतत्वात् तद्विषयो

द्वितीयः प्रश्नोऽनर्थकः स्यात्; न च अर्थवादरूपत्वं वाक्यस्य; तस्मात् भिन्नावेतावात्मानौ क्षेत्रज्ञपरमात्माख्याविति केचिद्व्याचक्षते। तन्न, 'ते' इति प्रतिज्ञानात्;

'एष त आत्मा' इति हि प्रतिवचने प्रतिज्ञातम्; न च कस्य कार्यकरणसंघातस्य द्वावात्मानौ उपपद्येते; को हि कार्यकरणसंघातः केन आत्मना आत्मवान्; न च

उषस्तस्यान्यः कहोलस्यान्यः जातितो भिन्न आत्मा भवति, द्वयोः अगौणत्वात्मत्वसर्वान्तरत्वानुपपत्तेः; यदि कमगौणं ब्रह्म द्वयोः इतरेण अवश्यं गौणेन भवितव्यम्;

तथा आत्मत्वं सर्वान्तरत्वं च --- विरुध्दत्वात्पदार्थानाम्; यदि कं सर्वान्तरं ब्रह्म आत्मा मुख्यः, इतरेण असर्वान्तरेण अनात्मना अमुख्येन अवश्यं भवितव्यम्;

तस्मात् कस्यैव द्विः श्रवणं विशेषविवक्षया। यत्तु पूर्वोक्तेन समानं द्वितीये प्रश्नान्तर उक्तम्, तावन्मात्रं पूर्वस्यैवानुवादः --- तस्यैव अनुक्तः कश्चिद्विशेषः वक्तव्य

इति। कः पुनरसौ विशेष इत्युच्यते --- पूर्वस्मिन्प्रश्ने --- अस्ति व्यतिरिक्त आत्मा यस्यायं सप्रयोजको बन्ध उक्त इति द्वितीये तु --- तस्यैव आत्मनः

अशनायादिसंसारधर्मातीतत्वं विशेष उच्यते --- यद्विशेषपरिज्ञानात् संन्याससहितात् पूर्वोक्ताद्बन्धनात् विमुच्यते। तस्मात् प्रश्नप्रतिवचनयोः 'एष त आत्मा'

इत्येवमन्तयोः तुल्यार्थतैव। ननु कथम् कस्यैव आत्मनः अशनायाद्यतीतत्वं तद्वत्त्वं चेति विरुध्दर्मसमवायित्वमिति --- न, परिहितत्वात्;

नामरूपविकारकार्यलक्षणसंघातोपाधिभेदसंपर्कजनितभ्रान्तिमात्रं हि संसारित्वमित्यसकृदवोचाम, विरुध्दश्रुतिव्याख्यानप्रसङ्गेन च; यथा रज्जुशुक्तिकागगनादयः

सर्परजतमलिना भवन्ति पराध्यारोपितधर्मविशिष्टाः, स्वतः केवला व रज्जुशुक्तिकागगनादयः --- न च वं विरुध्दधर्मसमवायित्वे पदार्थानां कश्चन विरोधः।

नामरूपोपाध्यस्तित्वे 'एकमेवाद्वितीयम्' 'नेह नानास्ति किंचन' इति श्रुतयो विरुध्येरन्निति चेत् --- न, सलिलफेनदृष्टान्तेन परिहृतत्वात् मदादिदृष्टान्तैश्च; यदा

तु परमार्थदृष्टया परमात्मतत्त्वात् श्रुत्यनुसारिभिः अन्यत्वेन निरूप्यमाणे नामरूपे मृदादिविकारवत् वस्त्वन्तरे तत्त्वतो न स्तः --- सलिलफेनघटादिविकारवदेव,

तदा तत् अपेक्ष्य 'एकमेवाद्वितीयम्' 'नेह नानास्ति किंचन' इत्यादिपरमार्थदर्शनगोचरत्वं प्रतिपद्यते; रूपवदेव स्वेन रूपेण वर्तमानं केनचिदस्पृष्टस्वभावमपि सत्

नामरूपकृतकार्यकरणोपाधिभ्यो विवेकेन नावधार्यते, नामरूपोपाधिदृष्टिरेव च भवति स्वाभाविकी, तदा सर्वोऽयं वस्त्वन्तरास्तित्वव्यवहारः। अस्ति चायं भेदकृतो

मिथ्याव्यवहारः, येषां ब्रह्मतत्त्वादन्यत्वेन वस्तु विद्यते, येषां च नास्ति; परमार्थवादिभिस्तु श्रुत्यनुसारेण निरूप्यमाणे वस्तुनि --- किं तत्त्वतोऽस्ति वस्तु किं वा

नास्तीति, ब्रह्मैकमेवाद्वितीयं सर्वसंव्यवहारशून्यमिति निर्धार्यते; तेन न कश्चिद्विरोधः। न हि परमार्थावधारणनिष्ठायां वस्त्वन्तरास्तित्वं प्रतिपद्यामहे ---

'एकमेवाद्वितीयम्' 'अनन्तरमबाह्यम्' इति श्रुतेः; न च नामरूपव्यवहारकाले तु अविवेकिनां क्रियाकारकफलादिसंव्यवहारो नास्तीति प्रतिषिध्यते। तस्मात्

ज्ञानाज्ञाने अपेक्ष्य सर्वः संव्यवहारः शास्त्रीयो लौकिकश्च; अतो न काचन विरोधशङ्का। सर्ववादिनामप्यपरिहार्यः परमार्थसंव्यवहारकृतो व्यवहारः। तत्र

परमार्थात्मस्वरूपमपेक्ष्य प्रश्नः पुनः --- कतमो याज्ञवल्क्य सर्वान्तर इति। प्रत्याह इतरः --- योऽशनायापिपासे, अशितुमिच्छा अशनाया, पातुमिच्छा पिपासा; ते

अशनायापिपासे योऽत्येतीति वक्ष्यमाणेन संबन्धः। अविवेकिभिः तलमलवदिव गगनं गम्यमानमेव तलमले अत्येति-परमार्थतः-ताभ्यामसंसृष्टस्वभावत्वात् --- तथा

मूढैः अशनायापिपासादिमद्ब्रह्म गम्यमानमपि --- क्षुधितोऽहं पिपासितोऽहमिति, ते अत्येत्येव-परमार्थतः-ताभ्यामसंसृष्टस्वभावत्वात्; 'न लिप्यते लोकदुःखेन

बाह्यः' इति श्रुतेः --- अविद्वल्लोकाध्यारोपितदुःखेनेत्यर्थः। प्राणैकधर्मत्वात् समासकरणमशनायापिपासयोः। शोकं मोहम् --- शोक इति कामः; इष्टं वस्तु

उद्दिश्य चिन्तयतो यत् अरमणम्, तत् तृष्णाभिभूतस्य कामबीजम्; तेन हि कामो दीप्यते; मोहस्तु विपरीतप्रत्ययप्रभवः अविवेकः भ्रमः; स च अविद्या

सर्वस्यानर्थस्य प्रसवबीजम्; भिन्नकार्यत्वात्तयोः शोकमोहयोः असमासकरणम्। तौ मनोऽधिकरणौ; तथा शरीराधिकरणौ जरां मृत्युं च अत्येति; जरेति

कार्यकरणसंघातविपरिणामः वलीपलितादिलिङ्गः; मृत्युरिति तद्विच्छेदः विपरिणामावसानः, तौ जरामृत्यू शरीराधिकरणौ अत्येति। ये ते अशनायादयः

प्राणमनःशरीराधिकरणाः प्राणिषु अनवरतं वर्तमानाः अहोरात्रादिवत् समुद्रोर्मिवच्च प्राणिषु संसार इत्युच्यन्ते; योऽसौ दृष्टेर्दृष्टेत्यादिलक्षणः साक्षादव्यवहितः

अपरोक्षादगौणः सर्वान्तर आत्मा ब्रह्मादिस्तम्बपर्यन्तानां भूतानाम् अशनायापिपासादिभिः संसारधर्मैः सदा न स्पृश्यते --- आकाश इव घनादिमलैः --- तम् तं वै

आत्मानं स्वं तत्त्वम्, विदित्वा ज्ञात्वा --- अयमहमस्मि परं ब्रह्म सदा सर्वसंसारविनिर्मुक्तं नित्यतृप्तमिति, ब्राह्मणाः --- ब्राह्मणानामेवाधिकारो व्युत्थाने, अतो

ब्राह्मणग्रहणम् --- व्युत्थाय वैपरीत्येनोत्थानं कृत्वा; कुत इत्याह --- पुत्रैषणायाः पुत्रार्थैषणा पुत्रैषणा --- पुत्रेणेमं लोकं जयेयमिति लोकजयसाधनं पुत्रं प्रति

इच्छा षणा दारसंग्रहः; दारसंग्रहमकृत्वेत्यर्थः; वित्तैषणायाश्च --- कर्मसाधनस्य गवादेरुपदानम् --- अनेन कर्म कृत्वा पितृलोकं जेष्यामीति, विद्यासंयुक्तेन वा

देवलोकम्, केवलया वा हिरण्यगर्भविद्यया दैवेन वित्तेन देवलोकम्। दैवाद्वित्तात् व्युत्थानमेव नास्तीति केचित्, यस्मात् तद्बलेन हि किल व्युत्थानमिति ---

तदसत्, 'एतावान्वै कामः' इति पठितत्वात् षणामध्ये दैवस्य वित्तस्य; हिरण्यगर्भादिदेवताविषयैव विद्या वित्तमित्युच्यते, देवलोकहेतुत्वात्; न हि

निरुपाधिकप्रज्ञानघनविषया ब्रह्मविद्या देवलोकप्राप्तिहेतुः, 'तस्मात्तत्सर्वमभवत्' 'आत्मा ह्येषां स भवति' इति श्रुतेः; तद्बलेन हि व्युत्थानम्, 'एतं वै तमात्मानं

विदित्वा' इति विशेषवचनात्। तस्मात् त्रिभ्योऽप्येतेभ्यः अनात्मलोकप्राप्तिसाधनेभ्यः षणाविषयेभ्यो व्युत्थाय --- षणा कामः, 'एतावान्वै कामः' इति श्रुतेः ---

तस्मिन् विविधे अनात्मलोकप्राप्तिसाधने तृष्णामकृत्वेत्यर्थः। सर्वा हि साधनेच्छा फलेच्छैव, अतो व्याचष्टे श्रुतिः --- कैव षणेति; कथम्? या ह्येव पुत्रैषणा सा

वित्तैषणा, दृष्टफलसाधनत्वतुल्यत्वात्; या वित्तैषणा सा लोकैषणा; फलार्थैव सा; सर्वः फलार्थप्रयुक्त व हि सर्वं साधनमुपादत्ते; अत कैव षणा या लोकैषणा

सा साधनमन्तरेण संपादयितुं न शक्यत इति, साध्यसाधनभेदेन उभे हि यस्मात् ते षणे व भवतः। तस्मात् ब्रह्मविदो नास्ति कर्म कर्मसाधनं वा --- अतो

येऽतिक्रान्ता ब्राह्मणाः, सर्वं कर्म कर्मसाधनं च सर्वं देवपितृमानुषनिमित्तं यज्ञोपवीतादि --- तेन हि दैवं पित्र्यं मानुषं च कर्म क्रियते, 'निवीतं मनुष्याणाम्'

इत्यादिश्रूतेः। तस्मात् पूर्वे ब्राह्मणाः ब्रह्मविदः व्युत्थाय कर्मभ्यः कर्मसाधनेभ्यश्च यज्ञोपवीतादिभ्यः, परमहंसपारिव्राज्यं प्रतिपद्य, भिक्षाचर्यं चरन्ति --- भिक्षार्थं

चरणं भिक्षाचर्यम्, चरन्ति --- त्यक्त्वा स्मार्तं लिङ्गं केवलमाश्रममात्रशरणानां जीवनसाधनं पारिव्राज्यव्यञ्जकम्; विद्वान् लिङ्गवर्जितः --- 'तस्मादलिङ्गो

धर्मज्ञोऽव्यक्तलिङ्गोऽव्यक्ताचारः' इत्यादिस्मृतिभ्यः, 'अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्नहः' इत्यादिश्रुतेः, 'सशिखान्केशान्निकृत्य विसृज्य यज्ञोपवीतम्' इति

च। ननु 'व्युत्थायाथ भिक्षाचर्यं चरन्ति' इति वर्तमानापदेशात् अर्थवादोऽयम्; न विधायकः प्रत्ययः कश्चिच्छ्रूयते लिङ्लोट्तव्यानामन्यतमोऽपि; तस्मात्

अर्थवादमात्रेण श्रुतिस्मृतिविहितानां यज्ञोपवीतादीनां साधनानां न शक्यते परित्यागः कारयितुम्; 'यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा'। पारिव्राज्ये तावदध्ययनं

विहितम् --- 'वेदसंन्यसनाच्छूद्रस्तस्माद्वेदं न संन्यसेत्' इति; 'स्वाध्याय वोत्सृज्यमानो वाचम्' इति च आपस्तम्बः; 'ब्रह्मोज्ज्ञं वेदनिन्दा च कौटसाक्ष्यं सुहृद्वधः।

गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानि षट्' --- इति वेदपरित्यागे दोषश्रवणात्। 'उपासने गुरूणां वृध्दानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च

यज्ञोपवीती स्यात्' इति परिव्राजकधर्मेषु च गुरूपासनस्वाध्याय भोजनाचमनादीनां कर्मणां श्रुतिस्मृतिषु कर्तव्यतया चोदितत्वात् गुर्वाद्युपासनाङ्गत्वेन

यज्ञोपवीतस्य विहितत्वात् तत्परित्यागो नैवावगन्तुं शक्यते। यद्यपि षणाभ्यो व्युत्थानं विधीयत व, तथापि पुत्राद्येषणाभ्यस्तिसृभ्य व व्युत्थानम्, न तु

सर्वस्मात्कर्मणः कर्मसाधनाच्च व्युत्थानम्; सर्वपरित्यागे च अश्रुतं कृतं स्यात्, श्रुतं च यज्ञोपवीतादि हापितं स्यात्; तथा च महानपराधः

विहिताकरणप्रतिषिध्दाचरणनिमित्तः कृतः स्यात्; तस्मात् यज्ञोपवीतादिलिङ्गपरित्यागोऽन्धपरम्परैव। न, 'यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः' इति श्रुतेः। अपि

च आत्मज्ञानपरत्वात्सर्वस्या उपनिषदः --- आत्मा द्रष्टव्यः श्रोतव्यो मन्तव्य इति हि प्रस्तुतम्; स च आत्मैव साक्षादपरोक्षात्सर्वान्तरः

अशनायादिसंसारधर्मवर्जित इत्येवं विज्ञेय इति तावत् प्रसिध्दम्; सर्वा हीयमुपनिषत् वंपरेति विध्यन्तरशेषत्वं तावन्नास्ति, अतो नार्थवादः, आत्मज्ञानस्य

कर्तव्यत्वात्। आत्मा च अशनायादिधर्मवान्न भवतीति साधनफलविलक्षणो ज्ञातव्यः; अतोऽव्यतिरेकेण आत्मनो ज्ञानमविद्या --- 'अन्योऽसावन्योऽहमस्मीति,' '

स वेद,' 'मृत्योः स मृत्युमाप्नोति' 'य इह नानेव पश्यति,' 'एकधैवानुद्रष्टव्यम्,' 'एकमेवाद्वितीयम्,' 'तत्त्वमसि' इत्यादिश्रुतिभ्यः। क्रियाफलं साधनं च

अशनायादिसंसारधर्मातीतादात्मनोऽन्यत् अविद्याविषयम् --- 'यत्र हि द्वैतमिव भवति' 'अन्योऽसावन्योऽहमस्मीति,' 'न स वेद' 'अथ येऽन्यथातो विदुः'

इत्यादिवाक्यशतेभ्यः। न च विद्याविद्ये कस्य पुरुषस्य सह भवतः, विरोधात् --- तमःप्रकाशाविव; तस्मात् आत्मविदः अविद्याविषयोऽधिकारो न द्रष्टव्यः

क्रियाकारकफलभेदरूपः, 'मृत्योः न मृत्युमाप्नोति' इत्यादिनिन्दितत्वात्, सर्वक्रियासाधनफलानां च अविद्याविषयाणां तद्विपरीतात्मविद्यया हातव्यत्वेनेष्टत्वात्,

यज्ञोपवीतादिसाधनानां च तद्विषयत्वात्। तस्मात् असाधनफलस्वभावादात्मनः अन्यविषया विलक्षणा षणा; उभे ह्येते साधनफले षणे व भवतः

यज्ञोपवीतादेस्तत्साध्यकर्मणां च साधनत्वात्, 'उभे ह्येते षणे व' इति हेतुवचनेनावधारणात्। यज्ञोपवीतादिसाधनात् तत्साध्येभ्यश्च कर्मभ्यः अविद्याविषयत्वात्

षणारूपत्वाच्च जिहासितव्यरूपत्वाच्च व्युत्थानं विधित्सितमेव। ननूपनिषद आत्मज्ञानपरत्वात् व्युत्थानश्रुतिः तत्स्तुत्यर्था, न विधिः --- न, विधित्सितविज्ञानेन

समानकर्तृकत्वश्रवणात्; न हि अकर्तव्येन कर्तव्यस्य समानकर्तृकत्वेन वेदे कदाचिदपि श्रवणं संभवति; कर्तव्यानामेव हि अभिषवहोमभक्षाणां यथा श्रवणम् ---

अभिषुत्य हुत्वा भक्षयन्तीति, तद्वत् आत्मज्ञानैषणाव्युत्थानभिक्षाचर्याणां कर्तव्यानामेव समानकर्तृकत्वश्रवणं भवेत्। अविद्याविषयत्वात् षणात्वाच्च अर्थप्राप्त

आत्मज्ञानविधेरेव यज्ञोपवीतादिपरित्यागः, न तु विधातव्य इति चेत् --- न; सुतरामात्मनज्ञानविधिनैव विहितस्य समानकर्तृकत्वश्रवणेन दाढर्योपपत्तिः, तथा

भिक्षाचर्यस्य च। यत्पुनरुक्तम्, वर्तमानापदेशादर्थवादमात्रमिति --- न, औदुम्बरयूपादिविधिसमानत्वाददोषः। 'व्युत्थाय भिक्षाचर्यं चरन्ति' इत्यनेन पारिव्राज्यं

विधीयते; पारिव्राज्याश्रमे च यज्ञोपवीतादिसाधनानि विहितानि लिङ्गं च श्रुतिभिः स्मृतिभिश्च; अतः तत् वर्जयित्वा अन्यस्माद्व्युत्थानम् षणात्वेऽपीति चेत् ---

, विज्ञानसमानकर्तृकात्पारिव्राज्यात् षणाव्युत्थानलक्षणात् पारिव्राज्यान्तरोपपत्तेः; यध्दि तत् षणाभ्यो व्युत्थानलक्षणं पारिव्राज्यम्, तत् आत्मज्ञानाङ्गम्,

आत्मज्ञानविरोध्येषणापरित्यागरूपत्वात्, अविद्याविषयत्वाच्चैषणायाः; तद्व्यतिरेकेण च अस्ति आश्रमरूपं पारिव्राज्यं ब्रह्मलोकादिफलप्राप्तिसाधनम्, यद्विषयं

यज्ञोपवीतादिसाधनविधानं लिङ्गविधानं च। न च षणारूपसाधनोपादानस्य आश्रमधर्ममात्रेण पारिव्राज्यान्तरे विषये संभवति सति, सर्वोपनिषद्विहितस्य

आत्मज्ञानस्य बाधनं युक्तम्, यज्ञोपवीताद्यविद्याविषयैषणारूपसाधनोपादित्सायां च अवश्यम् असाधनफलरूपस्य अशनायादिसंसारधर्मवर्जितस्य अहं ब्रह्मास्मीति

विज्ञानं बाध्यते। न च तद्बाधनं युक्तम्, सर्वोपनिषदां तदर्थपरत्वात्। 'भिक्षाचर्यं चरन्ति' इत्येषणां ग्राहयन्ती श्रुतिः स्वयमेव बाधत इति चेत् --- अथापि

स्यादेषणाभ्यो व्युत्थानं विधाय पुनरेषणैकदेशं भिक्षाचर्यं ग्राहयन्ती तत्संबध्दमन्यदपि ग्राहयतीति चेत् --- न, भिक्षाचर्यस्याप्रयोजकत्वात् ---

हुत्वोत्तरकालभक्षणवत्; शेषप्रतिपत्तिकर्मत्वात् अप्रयोजकं हि तत्; असंस्कारकत्वाच्च --- भक्षणं पुरुषसंस्कारकमपि स्यात्, न तु भिक्षाचर्यम्; नियमादृष्टस्यापि

ब्रह्मविदः अनिष्टत्वात्। नियमादृष्टस्यानिष्टत्वे किं भिक्षाचर्येणेति चेत् --- न, अन्यसाधनात् व्युत्थानस्य विहितत्वात्। तथापि किं तेनेति चेत् --- यदि स्यात्,

बाढम् अभ्युपगम्यते हि तत्। यानि पारिव्राज्येऽभिहितानि वचनानि 'यज्ञोपवीत्येवाधीयीत' इत्यादीनि, तानि अविद्वत्पारिव्राज्यमात्रविषयाणीति परिहृतानि;

इतरथात्मज्ञानबाधः स्यादिति ह्युक्तम्; 'निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्। अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः' इति सर्वकर्माभावं दर्शयति स्मृतिः

विदुषः --- 'विद्वाँल्लिङ्गविवर्जितः', 'तस्मादलिङ्गो धर्मज्ञः' इति च। तस्मात् परमहंसपारिव्राज्यमेव व्युत्थानलक्षणं प्रतिपद्येत आत्मवित्

सर्वकर्मसाधनपरित्यागरूपमिति। यस्मात् पूर्वे ब्राह्मणा तमात्मानम् असाधनफलस्वभावं विदित्वा सर्वस्मात् साधनफलस्वरूपात् षणालक्षणात् व्युत्थाय भिक्षाचर्यं

चरन्ति स्म, दृष्टादृष्टार्थं कर्म तत्साधनं च हित्वा --- तस्मात् अद्यत्वेऽपि, ब्राह्मणः ब्रह्मवित्, पाण्डित्यं पण्डितभावम्, तदात्मविज्ञानं पाण्डित्यम्, तत् निर्विद्य

निःशेषं विदित्वा, आत्मविज्ञानं निरवशेषं कृत्वेत्यर्थः --- आचार्यत आगमतश्च षणाभ्यो व्युत्थाय --- षणाव्युत्थानावसानमेव हि तत्पाण्डित्यम्,

षणातिरस्कारोद्भवत्वात् षणाविरुध्दत्वात्; षणामतिरस्कृत्य न ह्यात्मविषयस्य पाण्डित्यस्योद्भव इति आत्मज्ञानेनैव विहितमेषणाव्युत्थानम्

आत्मज्ञानसमानकर्तृकक्त्वाप्रत्ययोपादानलिङ्गश्रुत्या दृढीकृतम्। तस्मात् षणाभ्यो व्युत्थाय ज्ञानबलभावेन बाल्येन तिष्ठासेत् स्थातुमिच्छेत्; साधनफलाश्रयणं हि

बलम् इतरेषामनात्मविदाम्; तद्बलं हित्वा विद्वान् असाधनफलस्वरूपात्मविज्ञानमेव बलं तद्भावमेव केवलम् आश्रयेत्, तदाश्रयणे हि करणानि षणाविषये नं

हृत्वा स्थापयितुं नोत्सहन्ते; ज्ञानबलहीनं हि मूढं दृष्टादृष्टविषयायामेषणायामेव नं करणानि नियोजयन्ति; बलं नाम आत्मविद्यया अशेषविषयदृष्टितिरस्करणम्;

अतः तद्भावेन बाल्येन तिष्ठासेत्, तथा 'आत्मना विन्दते वीर्यम्' इति श्रुत्यन्तरात्, 'नायमात्मा बलहीनेन लभ्यः' इति च। बाल्यं च पाण्डित्यं च निर्विद्य

निःशेषं कृत्वा अथ मननान्मुनिः योगी भवति; तावध्दि ब्राह्मणेन कर्तव्यम्, यदुत सर्वानात्मप्रत्ययतिरस्करणम्; तत्कृत्वा कृतकृत्यो योगी भवति। अमौनं च

आत्मज्ञानानात्मप्रत्ययतिरस्कारौ पाण्डित्यबाल्यसंज्ञकौ निःशेषं कृत्वा, मौनं नाम अनात्मप्रत्ययतिरस्करणस्य पर्यवसानं फलम् --- तच्च निर्विद्य अथ ब्राह्मणः

कृतकृत्यो भवति --- ब्रह्मैव सर्वमिति प्रत्यय उपजायते। स ब्राह्मणः कृतकृत्यः, अतो ब्राह्मणः; निरुपचरितं हि तदा तस्य ब्राह्मण्यं प्राप्तम्; अत आह --- स

ब्राह्मणः केन स्यात् केन चरणेन भवेत्? येन स्यात् --- येन चरणेन भवेत्, तेन ईदश वायम् --- येन केनचित् चरणेन स्यात्, तेन ईदृश व उक्तलक्षण व

ब्राह्मणो भवति; येन केनचिच्चरणेनेति स्तुत्यर्थम् --- येयं ब्राह्मण्यावस्था सेयं स्तूयते, न तु चरणेऽनादरः। अतः तस्माद्ब्राह्मण्यावस्थानात्

अशनायाद्यतीतात्मस्वरूपात् नित्यतृप्तात्, अन्यत् अविद्याविषयमेषणालक्षणं वस्त्वन्तरम्, आर्तम् विनाशि आर्तिपरिगृहीतं स्वप्नमायामरीच्युदकसमम् असारम्,

आत्मैव कः केवलो नित्यमुक्त इति। ततो ह कहोलः कौषीतकेयः उपरराम। तृतीयाध्यायस्य पञ्चमं ब्राह्मणम्॥

अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्ति च व्युष्टि चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य वं वेद ॥ 4

(1) --- जनको नाम ह किल सम्राट् राजा बभूव विदेहानाम्; तत्र भवो वैदेहः; स च बहुदक्षिणेन यज्ञेन --- शाखान्तरप्रसिध्दो वा बहुदक्षिणो नाम यज्ञः,

अश्वमेधो वा दक्षिणाबाहुल्यात् बहुदक्षिण इहोच्यते --- तेनेजे अयजत्। तत्र तस्मिन्यज्ञे निमन्त्रिता दर्शनकामा वा कुरूणां देशानां पञ्चालानां च ब्राह्मणाः ---

तेषु हि विदुषां बाहुल्यं प्रसिध्दम् --- अभिसमेताः अभिसंगता बभूवुः। तत्र महान्तं विद्वतसमुदायं दृष्ट्वा तस्य ह किल जनकस्य वैदेहस्य यजमानस्य, को नु

खल्वत्र ब्रह्मिष्ठ इति विशेषेण ज्ञातुमिच्छा विजिज्ञासा, बभूव; कथम्? कःस्वित् को नु खलु षां ब्राह्मणानाम् अनूचानतमः --- सर्व इमेऽनूचानाः, कः

स्विदेषामतिशयेनानूचान इति। स ह अनूचानतमविषयोत्पन्नजिज्ञासः सन् तद्विज्ञानोपायार्थं गवां सहस्रं प्रथमवयसाम् अवरुरोध गोष्ठेऽवरोधं कारयामास;

किंविशिष्टास्ता गावोऽवरुध्दा इत्युच्यते --- पलचतुर्थभागः पादः सुवर्णस्य, दश दश पादा कैकस्या गोः शृङ्गयोः आबध्दा बभूवुः, पञ्च पञ्च पादा कैकस्मिन्

श्रृङ्गेः।

अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोज च मह चेत्युपासीतौजस्वी महस्वान्भवति य वं वेद ॥ 5

(2) --- गा वमवरुध्य ब्राह्मणांस्तान्होवाच, हे ब्राह्मणा, भगवन्तः इत्यामन्त्र्य --- यः वः युष्माकं ब्रह्मिष्ठः --- सर्वे यूयं ब्रह्माणः, अतिशयेन युष्माकं ब्रह्मा यः --

- सः ता गा उदजताम् उत्कालयतु स्वगृहं प्रति। ते ह ब्राह्मणा न दधृषुः --- ते ह किल वमुक्ता ब्राह्मणाः ब्रह्मिष्ठतामात्मनः प्रतिज्ञातुं न दधृषुः न प्रगल्भाः

संवृत्ताः। अप्रगल्भभूतेषु ब्राह्मणेषु अथ ह याज्ञवल्क्यः स्वम् आत्मीयमेव ब्रह्मचारिणम् अन्तेवासिनम् उवाच --- ताः गाः हे सोम्य उदज उद्गमय

अस्मद्गृहान्प्रति, हे सामश्रवः --- सामविधिं हि श्रृणोति, अतः अर्थाच्चतुर्वेदो याज्ञवल्क्यः। ताः गाः ह उदाचकार उत्कालितवानाचार्यगृहं प्रति। याज्ञवल्क्येन

ब्रह्मिष्ठपणस्वीकरणेन आत्मनो ब्रह्मिष्ठता प्रतिज्ञातेति ते ह चुक्रुधुः क्रुध्दवन्तो ब्राह्मणाः। तेषां क्रोधाभिप्रायमाचष्टे --- कथं नः अस्माकम् कैकप्रधानानां

ब्रह्मिष्ठोऽस्मीति ब्रुवीतेति। अथ ह वं क्रुध्देषु ब्राह्मणेषु जनकस्य यजमानस्य होता

त्विक् अश्वलो नाम बभूव आसीत्। स नं याज्ञवल्क्यम् --- ब्रह्मिष्ठाभिमानी राजाश्रयत्वाच्च धृष्टः --- याज्ञवल्क्यं पप्रच्छ

पृष्टवान्; कथम्? त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽस्मी3 इति --- प्लुतिः भर्त्सनार्था। स होवाच याज्ञवल्क्यः --- नमस्कुर्मो

वयं ब्रह्मिष्ठाय, इदानीं गोकामाः स्मो वयमिति। तं ब्रह्मिष्ठप्रतिज्ञं सन्तं तत व ब्रह्मिष्ठपणस्वीकरणात् प्रष्टुं दध्रे धृतवान्मनो

होता अश्वलः।

ते वा ते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य तानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य

तानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेद ॥ 6

(3) --- याज्ञवल्क्येति होवाच। तत्र मधुकाण्डे पाङ्क्तेन कर्मणा दर्शनसमुच्चितेन यजमानस्य मृत्योरत्ययो व्याख्यातः

उद्गीथप्रकरणे संक्षेपतः; तस्यैव परीक्षाविषयोऽयमिति तद्गतदर्शनविशेषार्थोऽयं विस्तर आरभ्यते। यदिदं साधनजातम् अस्य

कर्मणः

त्विगग्न्यादि मृत्युना कर्मलक्षणेन स्वाभाविकारसङ्गसहितेन आप्तं व्याप्तम्, न केवलं व्याप्तम् अभिपन्नं च मृत्युना वशीकृतं च --- केन दर्शनलक्षणेन साधनेन

यजमानः मृत्योराप्तिमति मृत्युगोचरत्वमतिक्रम्य मुच्यते स्वतन्त्रः मृत्योरवशो भवतीत्यर्थः। ननु उद्गीथ वाभिहितम् येनातिमुच्यते मुख्यप्राणात्मदर्शनेनेति ---

बाढमुक्तम्; योऽनुक्तो विशेषस्तत्र, तदर्थोऽयमारम्भ इत्यदोषः। होत्रा

त्विजा अग्निना वाचा इत्याह याज्ञवल्क्यः। तस्यार्थं व्याचष्टे --- कः पुनर्होता येन मृत्युमतिक्रामतीति उच्यते --- वाग्वै यज्ञस्य

यजमानस्य, 'यज्ञो वै यजमानः' इति श्रुतेः, यज्ञस्य यजमानस्य या वाक् सैव होता अधियज्ञे; कथम्? तत् तत्र येयं वाक्

यज्ञस्य यजमानस्य, सोऽयं प्रसिध्दोऽग्निः अधिदैवतम्; तदेतत्त्र्यन्नप्रकरणे व्याख्यातम्; स चाग्निः होता, 'अग्निर्वै होता' इति

श्रुतेः। यदेतत् यज्ञस्य साधनद्वयम् --- होता च

त्विक् अधियज्ञम्, अध्यात्मं च वाक्, तदुभयं साधनद्वयं परिच्छिन्नं मृत्युना आप्तं स्वाभाविकाज्ञानासङ्गप्रयुक्तेन कर्मणा मृत्युना प्रतिक्षणमन्यथात्वमापद्यमानं

वशीकृतम्; तत् अनेनाधिदैवतरूपेणाग्निना दृश्यमानं यजमानस्य यज्ञस्य मृत्योरतिमुक्तये भवति; तदेतदाह --- स मुक्तिः स होता अग्निः मुक्तिः

अग्निस्वरूपदर्शनमेव मुक्तिः; यदैव साधनद्वयमग्निरूपेण पश्यति, तदानीमेव हि स्वाभाविकादासङ्गान्मृत्योर्विमुच्यते आध्यात्मिकात्परिच्छिन्नरूपात्

आधिभौतिकाच्च; तस्मात् स होता अग्निरूपेण दृष्टः मुक्तिः मुक्तिसाधनं यजमानस्य। सा अतिमुक्तिः --- यैव च मुक्तिः सा अतिमुक्तिः अतिमुक्तिसाधनमित्यर्थः।

साधनद्वयस्य परिच्छिन्नस्य या अधिदैवतरूपेण अपरिच्छिन्नेन अग्निरूपेण दृष्टिः, सा मुक्तिः; या असौ मुक्तिः अधिदैवतदृष्टिः सैव ---

अध्यात्माधिभूतपरिच्छेदविषयाङ्गास्पदं मृत्युमतिक्रम्य अधिदेवतात्वस्य अग्निभावस्य प्राप्तिर्या फलभूता सा अतिमुक्तिरित्युच्यते; तस्या अतिमुक्तेर्मुक्तिरेव

साधनमिति कृत्वा सा अतिमुक्तिरित्याह। यजमानस्य हि अतिमुक्तः वागादीनामग्न्यादिभावः इत्युद्गीथप्रकरणे व्याख्यातम्; तत्र सामान्येन मुख्यप्राणदर्शनमात्रं

मुक्तिसाधनमुक्तम्, न तद्विशेषः; वागादीनामग्न्यादिदर्शनमिह विशेषो वर्ण्यते; मृत्युप्राप्त्यतिमुक्तिस्तु सैव फलभूता, या उद्गीथब्राह्मणेन व्याख्याता ---

'मृत्युमतिक्रान्तो दीप्यते' इत्याद्या।

अथ यदतः परो दिवो ज्योतिर्दीप्यते वि वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदिमस्मिन्नन्तः पुरुषे ज्योति

7

(4) --- याज्ञवल्क्येति होवाच। स्वाभाविकात् अज्ञानासङ्गप्रयुक्तात् कर्मलक्षणान्मृत्योः अतिमुक्तिर्व्याख्याता; तस्य कर्मणः सासङ्गस्य मृत्योराश्रयभूतानां

दर्शपूर्णमासादिकर्मसाधनानां यो विपरिणामहेतुः कालः, तस्मात्कालात् पृथक् अतिमुक्तिर्वक्तव्येतीदमारभ्यते, क्रियानुष्ठानव्यतिरेकेणापि प्राक् ऊर्ध्वं च क्रियायाः

साधनविपरिणामहेतुत्वेन व्यापारदर्शनात्कालस्य; तस्मात् पृथक् कालादतिमुक्तिर्वक्तव्येत्यत आह --- यदिदं सर्वमहोरात्राभ्यामाप्तम्, स च कालो द्विरूपः ---

अहोरात्रादिलक्षणः तिथ्यादिलक्षणश्च; तत्र अहोरात्रादिलक्षणात्तावदतिमुक्तिमाह --- अहोरात्राभ्यां हि सर्वं जायते वर्धते विनश्यति च, तथा यज्ञसाधनं च ---

यज्ञस्य यजमानस्य चक्षुः अध्वर्युश्च; शिष्टान्यक्षराणि पूर्ववन्नेयानि; यजमानस्य चक्षुः अध्वर्युश्च साधनद्वयम् अध्यात्माधिभूतपरिच्छेदं हित्वा अधिदैवतात्मना दृष्टं

यत् स मुक्तिः --- सोऽध्वर्युः आदित्यभावेन दृष्टो मुक्तिः; सैव मुक्तिरेव अतिमुक्तिरिति पूर्ववत्; आदित्यात्मभावमापन्नस्य हि नाहोरात्रे संभवतः।

तस्यैषा दृष्टिर्यत्रैतदस्मित्र्छरीरे सँ्स्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव

ज्वलत उपश्रृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य वं वेद य वं वेद ॥ 8 ॥ इति त्रयोदशः खण्डः ॥

13

(5) --- इदानीं तिथ्यादिलक्षणादतिमुक्तिरुच्यते --- यदिदं सर्वम् --- अहोरात्रयोरविशिष्टयोरादित्यः कर्ता, न प्रतिपदादीनां तिथीनाम्; तासां तु

वृध्दिक्षयोपगमनेन प्रतिपत्भृतीनां चन्द्रमाः कर्ता; अतः तदापत्त्या पूर्वपक्षापरपक्षात्ययः, आदित्यापत्त्या अहोरात्रात्ययवत्। तत्र यजमानस्य प्राणो वायुः,

वोद्गाता --- इत्युद्गीथब्राह्मणेऽवगतम्, 'वाचा च ह्येव स प्राणेन चोदगायत्' इति च निर्धारितम्; अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रः' इति च;

प्राणवायुचन्द्रमसामेकत्वात् चन्द्रमसा वायुना चोपसंहारे न कश्चिद्विशेषः --- वंमन्यमाना श्रुतिः वायुना अधिदैवतरूपेणोपसंहरति। अपि च वायुनिमित्तौ हि

वृध्दिक्षयौ चन्द्रमसः; तेन मिथ्यादिलक्षणस्य कालस्य कर्तुरपि कारयिता वायुः। अतो वायुरूपापन्नः तिथ्यादिकालादतीतो भवतीत्युपपन्नतरं भवति। तेन श्रुत्यन्तरे

चन्द्ररूपेण दृष्टिः मुक्तिरतिमुक्तिश्च; इह तु काण्वानां साधनद्वयस्य तत्कारणरूपेण वाय्वात्मना दृष्टिः मुक्तिरतिमुक्तिश्चेति --- न श्रुत्योर्विरोधः।

सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्ंमिल्लोके पुरुषो भवति तथेतः प्रेत्य

भवति स क्रतुं कुर्वीत ॥ 1

(6) --- मृत्योः कालात् अतिमुक्तिर्व्याख्याता यजमानस्य। सोऽतिमुच्यमानः केनावष्टम्भेन परिच्छेदविषयं मृत्युमतीत्य फलं प्राप्नोति --- अतिमुच्यते ---

इत्युच्यते --- यदिदं प्रसिध्दम् अन्तरिक्षम् आकाशः अनारम्बणम् अनालबम्नम् इवशब्दात् अस्त्येव तत्रालम्बनम्, तत्तु न ज्ञायते इत्यभिप्रायः। यत्तु तत्

अज्ञायमानमालम्बनम्, तत् सर्वनाम्ना केनेति पृच्छयते, अन्यथा फलप्राप्तेरसंभवात्; येनावष्टम्भेन आक्रमेण यजमानः कर्मफलं प्रतिपद्यमानः अतिमुच्यते, किं

तदिति प्रश्नविषयः; केन आक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति --- स्वर्गं लोकं फलं प्राप्नोति अतिमुच्यत इत्यर्थः। ब्रह्मणा

त्विजा मनसा चन्द्रेणेत्यक्षरन्यासः पूर्ववत्। तत्राध्यात्मं यज्ञस्य यजमानस्य यदिदं प्रसिध्दं मनः, सोऽसौ चन्द्रः अधिदैवम्;

मनोऽध्यात्मं चन्द्रमा अधिदैवतमिति हि प्रसिध्दम्; स व चन्द्रमा ब्रह्मा

त्विक् तेन --- अधिभूतं ब्रह्मणः परिच्छिन्नं रूपम् अध्यात्मं च मनसः तत् द्वयम् अपरिच्छिन्नेन चन्द्रमसो रूपेण पश्यति; तेन चन्द्रमसा मनसा अवलम्बनेन

कर्मफलं स्वर्गं लोकं प्राप्नोति अतिमुच्यते इत्यभिप्रायः। इतीत्युपसंहारार्थं वचनम्; इत्येवंप्रकारा मृत्योरतिमोक्षाः; सर्वाणि हि दर्शनप्रकाराणि

यज्ञाङ्गविषयाण्यस्मिन्नवसरे उक्तानीति कृत्वा उपसंहारः --- इत्यतिमोक्षाः --- वंप्रकारा अतिमोक्षा इत्यर्थः। अथ संपदः --- अथ अधुना संपद उच्यन्ते।

संपन्नाम केनचित्सामान्येन अग्निहोत्रादीनां कर्मणां फलवतां तत्फलाय संपादनम्, संपत्फलस्यैव वा; सर्वोत्साहेन फलसाधनानुष्ठाने प्रयतमानानां

केनचिद्वैगुण्येनासंभवः; तत् इदानीमाहिताग्निः सन् यत्ंकिचित्कर्म अग्निहोत्रादीनां यथांसंभवमादाय आलम्बनीकृत्य कर्मफलविद्वत्तायां सत्यां यत्कर्मफलकामो

भवति, तदेव संपादयति; अन्यथा राजसूयाश्वमेधपुरुषमेधसर्वमेधलक्षणानामधिकृतानां त्रैवर्णिकानामपि असंभवः --- तेषां तत्पाठः स्वाध्यायार्थ व केवलः स्यात्,

यदि तत्फलप्राप्त्युपायः कश्चन न स्यात्; तस्मात् तेषां संपदैव तत्फलप्राप्तिः, तस्मात्संपदामपि फलवत्त्वम्, अतः संपद आरभ्यन्ते।

मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः

2

(7) --- याज्ञवल्क्येति होवाच अभिमुखीकरणाय। कतिभिरयमद्यग्र्भिर्होतास्मिन्यज्ञे --- कतिभिः कतिसंख्याभिः

ग्भिः

ग्जातिभिः, अयं होता

त्विक्, अस्मिन्यज्ञे करिष्यति शस्त्रं शंसति; आह इतरः --- तिसृभिः

ग्जातिभिः --- इति --- उक्तवन्तं प्रत्याह इतरः --- कतमास्तास्तिस्र इति; संख्येयविषयोऽयं प्रश्नः, पूर्वस्तु संख्याविषयः। पुरोनुवाक्या च --- प्राग्यागकालात्

याः प्रयुज्यन्ते

चः, सा

ग्जातिः पुरोनुवाक्येत्युच्यते; यागार्थं याः प्रयुज्यन्ते

चः, सा

ग्जातिः याज्या; शस्त्रार्थं याः प्रयुज्यन्ते

चः सा

ग्जातिः शस्या; सर्वास्तु याः काश्चन्

चः, ताः स्तोत्रिया वा अन्या वा सर्वाः तास्वेव तिसृषु

ग्जातिष्वन्तर्भवन्ति। किं ताभिर्जयतीति यत्ंकिचेदं प्राणभृदिति --- अतश्च संख्यासामान्यात् यत्ंकिचित्प्राणभृज्जातम्, तत्सर्वं जयति तत्सर्वं फलजातं संपादयति

संख्यादिसामान्येन।

एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हृदये ज्यायान्पृथिव्या

ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ 3

(8) --- याज्ञवल्क्येति होवाचेति पूर्ववत्। कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति --- कति आहुतिप्रकाराः? तिस्र इति; कतमास्तास्तिस्र इति पूर्ववत्।

इतर आह --- या हुता उज्ज्वलन्ति समिदाज्याहुतयः, या हुता अतिनेदन्ते अतीव शब्दं कुर्वन्ति मांसाद्याहुतयः, या हुता अधिशेरते अधि अधो गत्वा भूमेः

अधिशेरते पयःसोमाहुतयः। किं ताभिर्जयतीति; ताभिरेवं निर्वर्तिताभिराहुतिभिः किं जयतीति; या आहुतयो हुता उज्ज्वलन्ति उज्ज्वलनयुक्ता आहुतयो निर्वर्तिताः

--- फलं च देवलोकाख्यं उज्ज्वलमेव; तेन सामान्येन या मयैता उज्ज्वलन्त्य आहुतयो निरर््वत्यमानाः, ता ताः --- साक्षाद्देवलोकस्य कर्मफलस्य रूपं

देवलोकाख्यं फलमेव मया निरर््वत्यते --- इत्येवं संपादयति। या हुता अतिनेदन्ते आहुतयः, पितृलोकमेव ताभिर्जयति, कुत्सितशब्दकर्तृत्वसामान्येन;

पितृलोकसंबध्दायां हि संयमिन्यां पुर्यां वैवस्वतेन यात्यमानानां 'हा हताः स्म, मुञ्च मुञ्च' इति शब्दो भवति; तथा अवदानाहुतयः; तेन पितृलोकसामान्यात्,

पितृलोक व मया निरर््वत्यते --- इति संपादयति। या हुता अधिशेरते, मनुष्यलोकमेव ताभिर्जयति, भूम्युपरिसंबन्धसामान्यात्; अध इव हि अध व हि मनुष्यलोकः

उपरितनान् साध्यान् लोकानपेक्ष्य, अथवा अधोगमनमपेक्ष्य; अतः मनुष्यलोक व मया निरर््वत्यते --- इति संपादयति पयःसोमाहुतिनिर्वर्तनकाले।

सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर ष म आत्मान्तर्हृदय तद्ब्रह्मैतमितः प्रेत्याभिसम्भवितास्मीति

यस्य स्यादध्दा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ 4 ॥ इति चतुर्दशः खण्डः ॥ 14

(9) --- याज्ञवल्क्येति होवाचेति पूर्ववत्। अयम्

त्विक् ब्रह्मा दक्षिणतो ब्रह्मा आसने स्थित्वा यज्ञं गोपायति। कतिभिर्देवताभिर्गोपायतीति प्रासङ्गिकमेतद्बहुवचनम् --- कया

हि देवतया गोपायत्यसौ; वं ज्ञाते बहुवचनेन प्रश्नो नोपपद्यते स्वयं जानतः; तस्मात् पूर्वयोः कण्डिकयोः प्रश्नप्रतिवचनेषु ---

कतिभिः कति तिसृभिः तिस्रः --- इति प्रसङ्गं दृष्ट्वा इहापि बहुवचनेनैव प्रश्नोपक्रमः क्रियते; अथवा प्रतिवादिव्यामोहार्थं

बहुवचनम्। इतर आह --- कयेति; का सा देवता, यया दक्षिणतः स्थित्वा ब्रह्म आसने यज्ञं गोपायति। कतमा सैकेति --- मन

वेति, मनः सा देवता; मनसा हि ब्रह्मा व्याप्रियते ध्यानेनैव, 'तस्य यज्ञस्य मनश्च वाक्च वर्तनी तयोरन्यतरां मनसा संस्करोति

ब्रह्मा' इति श्रुत्यन्तरात्; तेन मन व देवता, तया मनसा हि गोपायति ब्रह्मा यज्ञम्। तच्च मनः वृत्तिभेदेनानन्तम्; वै-शब्दः

प्रसिध्दावद्योतनार्थः; प्रसिध्दं मनस आनन्त्यम्; तदानन्त्याभिमानिनो देवाः; अनन्ता वै विश्वे देवाः --- 'सर्वे देवा यत्रैकं भवन्ति'

इत्यादिश्रुत्यन्तरात्; तेन आनन्त्यामान्यात् अनन्तमेव स तेन लोकं जयति।

अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति । दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलम् । स ष कोशो वसुधानस्तस्मिन्वि वमिदँ् श्रितम् ॥ 1

(10) --- याज्ञवल्क्येति होवाचेति पूर्ववत्। कति स्तोत्रियाः स्तोष्यतीति अयमुद्गाता। स्तोत्रिया नाम

क् सामसमुदायः कतिपयानामृचाम्। स्तोत्रिया वा शस्या वा याः काश्चन

चः ताः सर्वास्तिस्र वेत्याह; ताश्च व्याख्याताः --- पुरोनुवाक्या च याज्या च शस्यैव तृतीयेति। तत्र पूर्वमुक्तम् --- यत्ंकिचेदं

प्राणभृत्सर्वं जयतीति तत् केन सामान्येनेति; उच्यते --- कतमास्तास्तिस्र

चः या अध्यात्मं भवन्तीति; प्राण व पुरोनुवाक्या, पशब्दसामान्यात्; अपानो याज्या, आनन्तर्यात् --- अपानेन हि प्रत्तं हविः देवता ग्रसन्ति, यागश्च प्रदानम्;

व्यानः शस्या --- 'अप्राणन्ननपानन्नृचमभिव्याहरति' इति श्रुत्यन्तरात्। किं ताभिर्जयतीति व्याख्यातम्। तत्र विशेषसंबन्धसामान्यमनुक्तमिहोच्यते,

सर्वमन्यद्व्याख्यातम्; लोकसंबन्धसामान्येन पृथिवीलोकमेव पुरोनुवाक्यया जयति; अन्तरिक्षलोकं याज्यया, मध्यमत्वसामान्यात्; द्युलोकं शस्यया

ऊर्ध्वत्वसामान्यात्। ततो ह तस्मात् आत्मनः प्रश्ननिर्णयात् असौ होता अश्वल उपरराम --- नायम् अस्मद्गोचर इति। इति तृतीयाध्यायस्य प्रथमं ब्राह्मणम्॥

तस्य प्राची दिग्जुहूर्नाम सहमानां नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य तमेवं वायुं दिशां

वत्सं वेद न पुत्ररोदँ् रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदँ् रुदम् ॥ 2

(1) --- इदानीं ब्रह्मलोकानाम् अन्तरतमं सूत्रं वक्तव्यमिति तदर्थे आरम्भः; तच्च आगमेनैव प्रष्टव्यमिति इतिहासेन आगमोपन्यासः क्रियते ---अथ हैनम्

उद्दालको नामतः, अरुणस्यापत्यम् आरुणिः पप्रच्छ; याज्ञवल्क्येति होवाच; मद्रेषु देशेषु अवसाम उषितवन्तः, पतञ्जलस्य --- पतञ्जलो नामतः --- तस्यैव

कपिगोत्रस्य काप्यस्य गृहेषु यज्ञमधीयानाः यज्ञशास्त्राध्ययनं कुर्वाणाः। तस्य आसीत् भार्या गन्धर्वगृहीता; तमपृच्छाम --- कोऽसीति। सोऽब्रवीत् --- कबन्धो

नामतः, अथर्वणोऽपत्यम् आथर्वण इति। सोऽब्रवीद्गन्धर्वः पतञ्जलं काप्यं याज्ञिकांश्च तच्छिष्यान् --- वेत्थ नु त्वं हे काप्य जानीषे तत्सूत्रम्; किं तत्? येन

सूत्रेण अयं च लोकः इदं च जन्म, परश्च लोकः परं च प्रतिपत्तव्यं जन्म, सर्वाणि च भूतानि ब्रह्मादिस्तम्बपर्यन्तानि, संदृब्धानि संग्रथितानि स्रगिव सूत्रेण

विष्टब्धानि भवन्ति येन --- तत् किं सूत्रं वेत्थ। सोऽब्रवीत् वं पृष्टः काप्यः --- नाहं तद्भगवन्देवेति --- तत् सूत्रं नाहं जाने हे भगवन्निति संपूजयन्नाह।

सोऽब्रवीत् पुनर्गन्धर्वः उपाध्यायमस्मांश्च --- वेत्थ नु त्वं काप्य तमन्तर्यामिणम् --- अन्तर्यामिति विशेष्यते --- य इमं च लोकं परं च लोकं सर्वाणि च भूतानि

यः अन्तरः अभ्यन्तरः सन् यमयति नियमयति, दारुयन्त्रमिव भ्रामयति, स्वं स्वमुचितव्यापारं कारयतीति। सोऽब्रवीदेवमुक्तः पतञ्जलः काप्यः --- नाहं तं जाने

भगवन्निति संपूजयन्नाह। सोऽब्रवीत्पुनर्गन्धर्वः; सूत्रतदन्तर्गतान्तर्यामिणोर्विज्ञानं स्तूयते --- यः कश्चिद्वै तत् सूत्रं हे काप्य विद्यात् विजानीयात् तं च अन्तर्यामिणं

सूत्रान्तर्गतं तस्यैव सूत्रस्य नियन्तारं विद्यात् यः इत्येवमुक्तेन प्रकारेण --- स हि ब्रह्मवित् परमात्मवित्, स लोकांश्च भूरादीनन्तर्यामिणा नियम्यमानान् लोकान्

वेत्ति, स देवांश्चाग्न्यादीन् लोकिनः जानाति, वेदांश्च सर्वप्रमाणभूतान्वेत्ति, भूतानि च ब्रह्मादीनि सूत्रेण ध्रियमाणानि तदन्तर्गतेनान्तर्यामिणा नियम्यमानानि वेत्ति,

स आत्मानं च कर्तृत्वभोक्तृत्वविशिष्टं तेनैवान्तर्यामिणा नियम्यमानं वेत्ति, सर्वं च जगत् तथाभूतं वेत्ति --- इति; वं स्तुते सूत्रान्तर्यामिविज्ञाने प्रलुब्धः

काप्योऽभिमुखीभूतः, वयं च; तेभ्यश्च अस्मभ्यम् अभिमुखीभूतेभ्यः अब्रवीद्गन्धर्वः सूत्रमन्तर्यामिणं च; तदहं सूत्रान्तर्यामिविज्ञानं वेद गन्धर्वाल्लब्धागमः सन्;

तच्चेत् याज्ञवल्क्य सूत्रम्, तं चान्तर्यामिणम् अविद्वांश्चेत्, अब्रह्मवित्सन् यदि ब्रह्मगवीरुदजसे ब्रह्मविदां स्वभूता गा उदजस उन्नयसि त्वम् अन्यायेन, ततो

मच्छापदग्धस्य मूर्धा शिरः ते तव विस्पष्टं पतिष्यति। वमुक्तो याज्ञवल्क्य आह --- वेद जानामि अहम्, हे गौतमेति गोत्रतः, तत्सूत्रम् --- यत्

गन्धर्वस्तुभ्यमुक्तवान्; यं च अन्तर्यामिणं गन्धर्वाद्विदितवन्तो यूयम्, तं च अन्तर्यामिणं वेद अहम् --- इति; वमुक्ते प्रत्याह गौतमः --- यः कश्चित्प्राकृत इदं

यत्त्वयोक्तं ब्रूयात् --- कथम्? वेद वेदेति --- आत्मानं श्लाघयन्, किं तेन गर्जितेन? कार्येण दर्शय; यथा वेत्थ, तथा ब्रूहीति।

अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः

प्रपद्येऽमुनामुनामुना ॥ 3

(2) --- स होवाच याज्ञवल्क्यः। ब्रह्मलोका यस्मिन्नोताश्च प्रोताश्च वर्तमाने काले, यथा पृथिवी अप्सु, तत् सूत्रम् आगमगम्यं वक्तव्यमिति --- तदर्थं

प्रश्नान्तरमुत्थापितम्; अतस्तन्निर्णयाय आह --- वायुर्वै गौतम तत्सूत्रम्; नान्यत्; वायुरिति --- सूक्ष्ममाकाशवत् विष्टम्भकं पृथिव्यादीनाम्, यदात्मकं

सप्तदशविधं लिङ्गं कर्मवासनासमवायि प्राणिनाम्, यत्तत्समष्टिव्यष्टयात्मकम्, यस्य बाह्या भेदाः सप्तसप्त मरुद्गणाः समुद्रस्येवोर्मयः --- तदेतद्वायव्यं तत्त्वं

सूत्रमित्यभिधीयते। वायुना वै गौतम सूत्रेण अयं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति संग्रथितानि भवन्तीति प्रसिध्दमेतत्; अस्ति च

लोके प्रसिध्दिः; कथम्? यस्मात् वायुः सूत्रम्, वायुना विधृतं सर्वम्, तस्माद्वै गौतम पुरुषं प्रेतमाहुः कथयन्ति --- व्यस्रंसिषत विस्रस्तानि अस्य

पुरुषस्याङ्गानीति; सूत्रापगमे हि मण्यादीनां प्रोतानामवस्रंसनं दृष्टम्; वं वायुः सूत्रम्; तस्मिन्मणिवत्प्रोतानि यदि अस्याङ्गानि स्युः, ततो युक्तमेतत् वाय्वपगमे

अवस्रंसनमङ्गानाम्। अतो वायुना हि गौतम सूत्रेण संदृब्धानि भवन्तीति निगमयति। वमेवैतत् याज्ञवल्क्य, सम्यगुक्तं सूत्रम्; तदन्तर्गंत तु इदानीं तस्यैव

सूत्रस्य नियन्तारमन्तर्यामिणं ब्रूहीत्युक्तः आह।

स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदँ्सर्वं भूतं यदिदं किञ्च तमेव तत्प्रापत्सि ॥ 4

(3) --- यः पृथिव्यां तिष्ठन्भवति, सोऽन्तर्यामी। सर्वः पृथिव्यां तिष्ठतीति सर्वत्र प्रसङ्गो मा भूदिति विशिनष्टि --- पृथिव्या अन्तरः अभ्यन्तरः। तत्रैतत्स्यात्,

पृथिवी देवतैव अन्तर्यामीति --- अत आह --- यमन्तर्यामिणं पृथिवी देवतापि न वेद --- मय्यन्यः कश्चिद्वर्तत इति। यस्य पृथिवी शरीरम् --- यस्य च

पृथिव्येव शरीरम्, नान्यत् --- पृथिवीदेवताया यच्छरीरम्, तदेव शरीरं यस्य; शरीरग्रहणं च उपलक्षणार्थम्; करणं च पृथिव्याः तस्य; स्वकर्मप्रयुक्तं हि कार्यं

करणं च पृथिवीदेवतायाः; तत् अस्य स्वकर्माभावात् अन्तर्यामिणो नित्यमुक्तत्वात्, परार्थकर्तव्यतास्वभावत्वात् परस्य यत्कार्यं करणं च --- तदेवास्य, न स्वतः;

तदाह --- यस्य पृथिवी शरीरमिंति। देवताकार्यकरणस्य ईश्वरसाक्षिमात्रसांनिध्येन हि नियमेन प्रवृत्तिनिवृत्ती स्याताम्; य ईदृगीश्वरो नारायणाख्यः, पृथिवीं

पृथिवीदेवताम्, यमयति नियमयति स्वव्यापारे, अन्तरः अभ्यन्तरस्तिष्ठन्, ष त आत्मा, ते तव, मम च सर्वभूतानां च इत्युपलक्षणार्थमेतत्, अन्तर्यामी यस्त्वया

पृष्टः, अमृतः सर्वसंसारधर्मवर्जित इत्येतत्।

अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तिरक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ 5

(4 -- 14) --- समानमन्यत्। योऽप्सु तिष्ठन्, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि

तद्विपरीते प्रकाशसामान्ये --- इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु। अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम्।

अथ यदवोचं भुवः प्रपद्य इत्यग्ंनि प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ 6

(4 -- 14) --- समानमन्यत्। योऽप्सु तिष्ठन्, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि

तद्विपरीते प्रकाशसामान्ये --- इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु। अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम्।

अथ यदवोचँ् स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ 7 ॥ इति पञ्चदशः

खण्डः ॥ 15

(4 -- 14) --- समानमन्यत्। योऽप्सु तिष्ठन्, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि

तद्विपरीते प्रकाशसामान्ये --- इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु। अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम्।

पुरुषो वाव यज्ञस्तस्य यानि चतुर्विँ्शतिवर्षाणि तत्प्रातःसवनं चतुर्विँ्शत्यक्षरा गायत्री गायत्रं प्रातः- सवनं तदस्य

वसवोऽन्वायत्ताः प्राणा वाव वसव ते हीदँ् सर्वं वासयन्ति ॥ 1

(4 -- 14) --- समानमन्यत्। योऽप्सु तिष्ठन्, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि

तद्विपरीते प्रकाशसामान्ये --- इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु। अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम्।

तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा वसव इदं मे प्रातःसवनं माध्यन्दिनँ् सवनमनुसन्तनुतेति माहं प्राणानां वसूनां

मध्य यज्ञो विलोप्सीयेत्युध्दैव तत त्यगदो ह भवति ॥ 2

(4 -- 14) --- समानमन्यत्। योऽप्सु तिष्ठन्, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि

तद्विपरीते प्रकाशसामान्ये --- इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु। अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम्।

अथ यानि चतु चत्वारिँ्शद्वर्षाणि तन्माध्यन्दिनँ् सवनं चतु चत्वारिँ्शदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यन्दिनँ् सवनं तदस्य रुद्रा

अन्वायत्ताः प्राणा वाव रुद्रा ते हीदँ् सर्वँ् रोदयन्ति ॥ 3

(4 -- 14) --- समानमन्यत्। योऽप्सु तिष्ठन्, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि

तद्विपरीते प्रकाशसामान्ये --- इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु। अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम्।

तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यन्दिनँ् सवनं तृतीयसवनमनुसन्तनुतेति माहं प्राणानाँ् रुद्राणां

मध्ये यज्ञो विलोप्सीयेत्युध्दैव तत त्यगदो ह भवति ॥ 4

(4 -- 14) --- समानमन्यत्। योऽप्सु तिष्ठन्, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि

तद्विपरीते प्रकाशसामान्ये --- इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु। अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम्।

अथ यान्यष्टाचत्वारिँ्शद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिँ्शदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा

वावादित्या ते हीदँ् सर्वमाददते ॥ 5

(4 -- 14) --- समानमन्यत्। योऽप्सु तिष्ठन्, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि

तद्विपरीते प्रकाशसामान्ये --- इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु। अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम्।

तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसन्तनुतेति माहं प्राणानामादित्यानां मध्ये

यज्ञो विलोप्सीयेत्युध्दैव तत त्यगदो हैव भवति ॥ 6

(4 -- 14) --- समानमन्यत्। योऽप्सु तिष्ठन्, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि

तद्विपरीते प्रकाशसामान्ये --- इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु। अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम्।

एतध्द स्म वै तद्विद्वानाह महिदास ेतरेयः स किं म तदुपतपसि योऽहमनेन न प्रेष्यामिति स ह षोडशं वर्षशतमजीवत्प्र ह

षोडशं वर्षशतं जीवति य वं वेद ॥ 7 ॥ इति षोडशः खण्डः ॥ 16

(4 -- 14) --- समानमन्यत्। योऽप्सु तिष्ठन्, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि

तद्विपरीते प्रकाशसामान्ये --- इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु। अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम्।

स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ 1

(4 -- 14) --- समानमन्यत्। योऽप्सु तिष्ठन्, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि

तद्विपरीते प्रकाशसामान्ये --- इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु। अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम्।

अथ यद नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ 2

(15 -- 23) --- अथाध्यात्मम् --- यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुध्दौ, रेतसि प्रजनने। कस्मात्पुनः कारणात्

पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् --- आत्मनो नियन्तारमन्तर्यामिणं न विदुरित्यत आह --- अदृष्टः न दृष्टो न

विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि संनिहितत्वात् दृशिस्वरूप इति द्रष्टा। तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं तु

अलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु संनिहितत्वात् श्रोता। तथा अमतः मनःसंकल्पविषयतामनापन्नः; दृष्टश्रुते व हि सर्वः संकल्पयति; अदृष्टत्वात् अश्रुतत्वादेव

अमतः; अलुप्तमननशक्तित्वात् सर्वमनःसु संनिहितत्वाच्च मन्ता। तथा अविज्ञातः निश्चयगोचरतामनापन्नः रूपादिवत् सुखादिवद्वा, स्वयं तु

अलुप्तविज्ञानशक्तित्वात् तत्संनिधानाच्च विज्ञाता। तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता

अन्तर्यामीति प्राप्तम्; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते --- नान्योऽतः --- नान्यः --- अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा; तथा नान्योऽतोऽस्ति श्रोता;

नान्योऽतोऽस्ति मन्ता; नान्योऽतोऽस्ति विज्ञाता। यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो

विज्ञाता, अमृतः सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता --- ष ते आत्मा अन्तर्याम्यमृतः; अस्मादीश्वरादात्मनोऽन्यत् आर्तम्। ततो हाद्दालक

आरुणिरुपरराम। इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम्॥

अथ यध्दसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदति ॥ 3

(15 -- 23) --- अथाध्यात्मम् --- यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुध्दौ, रेतसि प्रजनने। कस्मात्पुनः कारणात्

पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् --- आत्मनो नियन्तारमन्तर्यामिणं न विदुरित्यत आह --- अदृष्टः न दृष्टो न

विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि संनिहितत्वात् दृशिस्वरूप इति द्रष्टा। तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं तु

अलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु संनिहितत्वात् श्रोता। तथा अमतः मनःसंकल्पविषयतामनापन्नः; दृष्टश्रुते व हि सर्वः संकल्पयति; अदृष्टत्वात् अश्रुतत्वादेव

अमतः; अलुप्तमननशक्तित्वात् सर्वमनःसु संनिहितत्वाच्च मन्ता। तथा अविज्ञातः निश्चयगोचरतामनापन्नः रूपादिवत् सुखादिवद्वा, स्वयं तु

अलुप्तविज्ञानशक्तित्वात् तत्संनिधानाच्च विज्ञाता। तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता

अन्तर्यामीति प्राप्तम्; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते --- नान्योऽतः --- नान्यः --- अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा; तथा नान्योऽतोऽस्ति श्रोता;

नान्योऽतोऽस्ति मन्ता; नान्योऽतोऽस्ति विज्ञाता। यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो

विज्ञाता, अमृतः सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता --- ष ते आत्मा अन्तर्याम्यमृतः; अस्मादीश्वरादात्मनोऽन्यत् आर्तम्। ततो हाद्दालक

आरुणिरुपरराम। इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम्॥

अथ यत्तपो दानमार्जवमहिँ्सा सत्यवचनमिति ता अस्य दक्षिणाः ॥ 4

(15 -- 23) --- अथाध्यात्मम् --- यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुध्दौ, रेतसि प्रजनने। कस्मात्पुनः कारणात्

पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् --- आत्मनो नियन्तारमन्तर्यामिणं न विदुरित्यत आह --- अदृष्टः न दृष्टो न

विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि संनिहितत्वात् दृशिस्वरूप इति द्रष्टा। तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं तु

अलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु संनिहितत्वात् श्रोता। तथा अमतः मनःसंकल्पविषयतामनापन्नः; दृष्टश्रुते व हि सर्वः संकल्पयति; अदृष्टत्वात् अश्रुतत्वादेव

अमतः; अलुप्तमननशक्तित्वात् सर्वमनःसु संनिहितत्वाच्च मन्ता। तथा अविज्ञातः निश्चयगोचरतामनापन्नः रूपादिवत् सुखादिवद्वा, स्वयं तु

अलुप्तविज्ञानशक्तित्वात् तत्संनिधानाच्च विज्ञाता। तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता

अन्तर्यामीति प्राप्तम्; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते --- नान्योऽतः --- नान्यः --- अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा; तथा नान्योऽतोऽस्ति श्रोता;

नान्योऽतोऽस्ति मन्ता; नान्योऽतोऽस्ति विज्ञाता। यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो

विज्ञाता, अमृतः सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता --- ष ते आत्मा अन्तर्याम्यमृतः; अस्मादीश्वरादात्मनोऽन्यत् आर्तम्। ततो हाद्दालक

आरुणिरुपरराम। इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम्॥

तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावभृथः ॥ 5

(15 -- 23) --- अथाध्यात्मम् --- यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुध्दौ, रेतसि प्रजनने। कस्मात्पुनः कारणात्

पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् --- आत्मनो नियन्तारमन्तर्यामिणं न विदुरित्यत आह --- अदृष्टः न दृष्टो न

विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि संनिहितत्वात् दृशिस्वरूप इति द्रष्टा। तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं तु

अलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु संनिहितत्वात् श्रोता। तथा अमतः मनःसंकल्पविषयतामनापन्नः; दृष्टश्रुते व हि सर्वः संकल्पयति; अदृष्टत्वात् अश्रुतत्वादेव

अमतः; अलुप्तमननशक्तित्वात् सर्वमनःसु संनिहितत्वाच्च मन्ता। तथा अविज्ञातः निश्चयगोचरतामनापन्नः रूपादिवत् सुखादिवद्वा, स्वयं तु

अलुप्तविज्ञानशक्तित्वात् तत्संनिधानाच्च विज्ञाता। तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता

अन्तर्यामीति प्राप्तम्; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते --- नान्योऽतः --- नान्यः --- अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा; तथा नान्योऽतोऽस्ति श्रोता;

नान्योऽतोऽस्ति मन्ता; नान्योऽतोऽस्ति विज्ञाता। यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो

विज्ञाता, अमृतः सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता --- ष ते आत्मा अन्तर्याम्यमृतः; अस्मादीश्वरादात्मनोऽन्यत् आर्तम्। ततो हाद्दालक

आरुणिरुपरराम। इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम्॥

तध्दैतद्धोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास व स बभूव सोऽन्तवेलायामेतत्त्र्यं प्रतिद्येताक्षितमस्यच्युतमसि

प्राणसँ्शितमसीति तत्रैते द्वे

चौ भवतः ॥ 6

(15 -- 23) --- अथाध्यात्मम् --- यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुध्दौ, रेतसि

प्रजनने। कस्मात्पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् --- आत्मनो

नियन्तारमन्तर्यामिणं न विदुरित्यत आह --- अदृष्टः न दृष्टो न विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि

संनिहितत्वात् दृशिस्वरूप इति द्रष्टा। तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं तु अलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु

संनिहितत्वात् श्रोता। तथा अमतः मनःसंकल्पविषयतामनापन्नः; दृष्टश्रुते व हि सर्वः संकल्पयति; अदृष्टत्वात् अश्रुतत्वादेव

अमतः; अलुप्तमननशक्तित्वात् सर्वमनःसु संनिहितत्वाच्च मन्ता। तथा अविज्ञातः निश्चयगोचरतामनापन्नः रूपादिवत्

सुखादिवद्वा, स्वयं तु अलुप्तविज्ञानशक्तित्वात् तत्संनिधानाच्च विज्ञाता। तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च

अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता अन्तर्यामीति प्राप्तम्; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते --- नान्योऽतः --- नान्यः ---

अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा; तथा नान्योऽतोऽस्ति श्रोता; नान्योऽतोऽस्ति मन्ता; नान्योऽतोऽस्ति विज्ञाता।

यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृतः

सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता --- ष ते आत्मा अन्तर्याम्यमृतः; अस्मादीश्वरादात्मनोऽन्यत् आर्तम्।

ततो हाद्दालक आरुणिरुपरराम। इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम्॥

आदित्प्रत्नस्य रेतसः । उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरं स्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ 7

(15 -- 23) --- अथाध्यात्मम् --- यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुध्दौ, रेतसि

प्रजनने। कस्मात्पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् --- आत्मनो

नियन्तारमन्तर्यामिणं न विदुरित्यत आह --- अदृष्टः न दृष्टो न विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि

संनिहितत्वात् दृशिस्वरूप इति द्रष्टा। तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं तु अलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु

संनिहितत्वात् श्रोता। तथा अमतः मनःसंकल्पविषयतामनापन्नः; दृष्टश्रुते व हि सर्वः संकल्पयति; अदृष्टत्वात् अश्रुतत्वादेव

अमतः; अलुप्तमननशक्तित्वात् सर्वमनःसु संनिहितत्वाच्च मन्ता। तथा अविज्ञातः निश्चयगोचरतामनापन्नः रूपादिवत्

सुखादिवद्वा, स्वयं तु अलुप्तविज्ञानशक्तित्वात् तत्संनिधानाच्च विज्ञाता। तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च

अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता अन्तर्यामीति प्राप्तम्; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते --- नान्योऽतः --- नान्यः ---

अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा; तथा नान्योऽतोऽस्ति श्रोता; नान्योऽतोऽस्ति मन्ता; नान्योऽतोऽस्ति विज्ञाता।

यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृतः

सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता --- ष ते आत्मा अन्तर्याम्यमृतः; अस्मादीश्वरादात्मनोऽन्यत् आर्तम्।

ततो हाद्दालक आरुणिरुपरराम। इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम्॥

उद्वुयं तमसस्परि ज्योतिः पश्यन्त उत्तरंँ्स्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ 8 ॥ इति सप्तदशः खण्डः ॥ 17

(15 -- 23) --- अथाध्यात्मम् --- यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुध्दौ, रेतसि

प्रजनने। कस्मात्पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् --- आत्मनो

नियन्तारमन्तर्यामिणं न विदुरित्यत आह --- अदृष्टः न दृष्टो न विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि

संनिहितत्वात् दृशिस्वरूप इति द्रष्टा। तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं तु अलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु

संनिहितत्वात् श्रोता। तथा अमतः मनःसंकल्पविषयतामनापन्नः; दृष्टश्रुते व हि सर्वः संकल्पयति; अदृष्टत्वात् अश्रुतत्वादेव

अमतः; अलुप्तमननशक्तित्वात् सर्वमनःसु संनिहितत्वाच्च मन्ता। तथा अविज्ञातः निश्चयगोचरतामनापन्नः रूपादिवत्

सुखादिवद्वा, स्वयं तु अलुप्तविज्ञानशक्तित्वात् तत्संनिधानाच्च विज्ञाता। तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च

अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता अन्तर्यामीति प्राप्तम्; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते --- नान्योऽतः --- नान्यः ---

अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा; तथा नान्योऽतोऽस्ति श्रोता; नान्योऽतोऽस्ति मन्ता; नान्योऽतोऽस्ति विज्ञाता।

यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृतः

सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता --- ष ते आत्मा अन्तर्याम्यमृतः; अस्मादीश्वरादात्मनोऽन्यत् आर्तम्।

ततो हाद्दालक आरुणिरुपरराम। इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम्॥

मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ 1

(15 -- 23) --- अथाध्यात्मम् --- यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुध्दौ, रेतसि

प्रजनने। कस्मात्पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् --- आत्मनो

नियन्तारमन्तर्यामिणं न विदुरित्यत आह --- अदृष्टः न दृष्टो न विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि

संनिहितत्वात् दृशिस्वरूप इति द्रष्टा। तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं तु अलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु

संनिहितत्वात् श्रोता। तथा अमतः मनःसंकल्पविषयतामनापन्नः; दृष्टश्रुते व हि सर्वः संकल्पयति; अदृष्टत्वात् अश्रुतत्वादेव

अमतः; अलुप्तमननशक्तित्वात् सर्वमनःसु संनिहितत्वाच्च मन्ता। तथा अविज्ञातः निश्चयगोचरतामनापन्नः रूपादिवत्

सुखादिवद्वा, स्वयं तु अलुप्तविज्ञानशक्तित्वात् तत्संनिधानाच्च विज्ञाता। तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च

अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता अन्तर्यामीति प्राप्तम्; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते --- नान्योऽतः --- नान्यः ---

अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा; तथा नान्योऽतोऽस्ति श्रोता; नान्योऽतोऽस्ति मन्ता; नान्योऽतोऽस्ति विज्ञाता।

यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृतः

सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता --- ष ते आत्मा अन्तर्याम्यमृतः; अस्मादीश्वरादात्मनोऽन्यत् आर्तम्।

ततो हाद्दालक आरुणिरुपरराम। इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम्॥

तदेतञ्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पाद चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं

भवत्यध्यात्मं चैत्राधिदैवतं च ॥ 2

(15 -- 23) --- अथाध्यात्मम् --- यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुध्दौ, रेतसि

प्रजनने। कस्मात्पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् --- आत्मनो

नियन्तारमन्तर्यामिणं न विदुरित्यत आह --- अदृष्टः न दृष्टो न विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि

संनिहितत्वात् दृशिस्वरूप इति द्रष्टा। तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं तु अलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु

संनिहितत्वात् श्रोता। तथा अमतः मनःसंकल्पविषयतामनापन्नः; दृष्टश्रुते व हि सर्वः संकल्पयति; अदृष्टत्वात् अश्रुतत्वादेव

अमतः; अलुप्तमननशक्तित्वात् सर्वमनःसु संनिहितत्वाच्च मन्ता। तथा अविज्ञातः निश्चयगोचरतामनापन्नः रूपादिवत्

सुखादिवद्वा, स्वयं तु अलुप्तविज्ञानशक्तित्वात् तत्संनिधानाच्च विज्ञाता। तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च

अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता अन्तर्यामीति प्राप्तम्; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते --- नान्योऽतः --- नान्यः ---

अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा; तथा नान्योऽतोऽस्ति श्रोता; नान्योऽतोऽस्ति मन्ता; नान्योऽतोऽस्ति विज्ञाता।

यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृतः

सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता --- ष ते आत्मा अन्तर्याम्यमृतः; अस्मादीश्वरादात्मनोऽन्यत् आर्तम्।

ततो हाद्दालक आरुणिरुपरराम। इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम्॥

वागेव ब्रह्मण चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कर्ीत्या यशसा ब्रह्मवर्चसेन य वं वेद ॥ 3

(1) --- यत्साक्षादपरोक्षाद्ब्रह्म सर्वान्तर आत्मेत्युक्तम्, तस्य सर्वान्तरस्य स्वरूपाधिगमाय आ शाकल्यब्राह्मणात् ग्रन्थ आरभ्यते।

पृथिव्यादीनि ह्याकाशान्तानि भूतानि अन्तर्बहिर्भावेन व्यवस्थितानि; तेषां यत् बाह्यं बाह्यम्, अधिगम्याधिगम्य निराकुर्वन् द्रष्टुः

साक्षात्सर्वान्तरोऽगौण आत्मा सर्वसंसारधर्मविनिर्मुक्तो दर्शयितव्य इत्यारम्भः --- अथ हैनं गार्गी नामतः, वाचक्नवी

वचक्नोर्दुहिता, पप्रच्छ; याज्ञवल्क्येति होवाच; यदिदं सर्वं पार्थिवं धातुजातम् अप्सु उदके ओतं च प्रोतं च --- ओतं

दीर्घपटन्तन्तुवत्, प्रोतं तिर्यक्तन्तुवत्, विपरीतं वा --- अद्भिः सर्वतोऽन्तर्बहिर्भूताभिर्व्याप्तमित्यर्थः; अन्यथा

सक्तुमुष्टिवद्विशीर्येत। इदं तावत् अनुमानमुपन्यस्तम् --- यत् कार्यं परिच्छिन्नं स्थूलम्, कारणेन अपरिच्छिन्नेन सूक्ष्मेण

व्याप्तमिति दृष्टम् --- यथा पृथिवी अद्भिः; तथा पूर्वं पूर्वम् उत्तरेणोत्तरेण व्यापिना भवितव्यम् --- इत्येष आ सर्वान्तरादात्मनः

प्रश्नार्थः। तत्र भूतानि पञ्च संहतान्येव उत्तरमुत्तरं सूक्ष्मभावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते; न च परमात्मनोऽर्वाक्

तद्व्यतिरेकेण वस्त्वन्तरमस्ति, 'सत्यस्य सत्यम्' इति श्रुतेः; सत्यं च भूतपञ्चकम्, सत्यस्य सत्यं च पर आत्मा। कस्मिन्नु

खल्वाप ओताश्च प्रोताश्चेति --- तासामपि कार्यत्वात् स्थूलत्वात् परिच्छिन्नत्वाच्च क्वचिध्दि ओतप्रोतभावेन भवितव्यम्; क्व

तासाम् ओतप्रोतभाव इति। वमुत्तरोत्तरप्रश्नप्रसङ्गो योजयितव्यः। वायौ गार्गीति; ननु अग्नाविति वक्तव्यम् --- नैष दोषः; अग्नेः

पार्थिवं वा आप्यं वा धातुमनाश्रित्य इतरभूतवत् स्वातन्त्र्येण आत्मलाभो नास्तीति तस्मिन् ओतप्रोतभावो नोपदिश्यते। कस्मिननु

खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति। तान्येव भूतानि संहतानि अन्तरिक्षलोकाः; तान्यपि --- गन्धर्वलोकेषु

गन्धर्वलोकाः, आदित्यलोकेषु आदित्यलोकाः, चन्द्रलोकेषु चन्द्रलोकाः नक्षत्रलोकेषु नक्षत्रलोकाः, देवलोकेषु देवलोकाः,

इन्द्रलोकेषु इन्द्रलोकाः, विराट्शरीरारम्भकेषु भूतेषु प्रजापतिलोकेषु प्रजापतिलोकाः, ब्रह्मलोकेषु ब्रह्मलोका नाम ---

अण्डारम्भकाणि भूतानि; सर्वत्र हि सूक्ष्मतारतम्यक्रमेण प्राण्युपभोगाश्रयाकारपरिणतानि भूतानि संहतानि तान्येव पञ्चेति

बहुवचनभाञ्जि। कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति --- स होवाच याज्ञवल्क्यः --- हे गार्गि मातिप्राक्षीः स्वं प्रश्नम्,

न्यायप्रकारमतीत्य आगमेन प्रष्टव्यां देवताम् अनुमानेन मा प्राक्षीरित्यर्थः; पृच्छन्त्याश्च मा ते तव मूर्धा शिरः व्यपप्तत् विस्पष्टं

पतेत्; देवतायाः स्वप्रश्न आगमविषयः; तं प्रश्नविषयमतिक्रान्तो गार्ग्याः प्रश्नः, आनुमानिकत्वात्; स यस्या देवतायाः प्रश्नः सा

अतिप्रश्न्या, न अतिप्रश्न्या अनतिप्रश्न्या, स्वप्रश्नविषयैव, केवलागमगम्येत्यर्थः; ताम् अनतिप्रश्न्यां वै देवताम् अतिपृच्छसि। अतो

गार्गी मातिप्राक्षीः, मर्तुं चेन्नेच्छसि। ततो ह गार्गी वाचक्नव्युपरराम। इति तृतीयाध्यायस्य षष्ठं ब्राह्मणम्॥

प्राण व ब्रह्मण चतुर्शः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कर्ीत्या यशसा ब्रह्मवर्चसेन य वं वेद ॥ 4

(1) --- अथ अनन्तरम् उपरते जारत्कारवे, भुज्युरिति नामतः, लह्यस्यापत्यं लाह्यः तदपत्यं लाह्यायनिः, प्रपच्छ; याज्ञवल्क्येति

होवाच। आदावुक्तम् अश्वमेधदर्शनम्; समष्टिव्यष्टिफलश्चाश्वमेधक्रतुः, ज्ञानसमुच्चितो वा केवलज्ञानसंपादितो वा, सर्वकर्मणां

परा काष्ठा; भ्रूणहत्याश्वमेधाभ्यां न परं पुण्यपापयोरिति हि स्मरन्ति; तेन हि समष्ंटि व्यष्टीश्च प्राप्नोति; तत्र व्यष्टयो निज्र्ञाता

अन्तरण्डविषया अश्वमेधयागफलभूताः; 'मृत्युरस्यात्मा भवेत्यतासां देवतानामेको भवति' इत्युक्तम्; मृत्युश्च अशनायालक्षणो

बुद्ध्यात्मा समष्टिः प्रथमजः वायुः सूत्रं सत्यं हिरण्यगर्भः; तस्य व्याकृतो विषयः --- यदात्मकं सर्वं द्वैतकत्वम्, यः

सर्वभूतान्तरात्मा लिङ्गम् अमूर्तरसः यदाश्रितानि सर्वभूतकर्माणि, यः कर्मणां कर्मसंबध्दानां च विज्ञानानां परा गतिः परं फलम्।

तस्य कियान् गोचरः कियती व्याप्तिः सर्वतः परिमण्डलीभूता, सा वक्तव्या; तस्याम् उक्तायाम्, सर्वः संसारो बन्धगोचर उक्तो

भवति; तस्य च समष्टिव्यष्टयात्मदर्शनस्य अलौकिकत्वप्रदर्शनार्थम् आख्यायिकामात्मनो वृत्तां प्रकुरुते; तेन च प्रतिवादिबुध्दिं

व्यामोहयिष्यामीति मन्यते। मद्रेषु --- मद्रा नाम जनपदाः तेषु, चरकाः --- अध्ययनार्थं व्रतचरणाच्चरकाः अध्वर्यवो वा,

पर्यव्रजाम पर्यटितवन्तः; ते पतञ्जलस्य --- ते वयं पर्यटन्तः, पतञ्जलस्य नामतः, काप्यस्य कपिगोत्रस्य, गृहान् ेम गतवन्तः;

तस्यासीद्दुहिता गन्धर्वगृहीता --- गन्धर्वेण अमानुषेण सत्त्वेन केनचित् आविष्टा; गन्धर्वो वा धिष्ण्योऽग्निः

त्विक् देवता विशिष्टविज्ञानत्वात् अवसीयते; न हि सत्त्वमात्रस्य ईदृशं विज्ञानमुपपद्यते। तं सर्वे वयं परिवारिताः सन्तः अपृच्छाम --- कोऽसीति ---

कस्त्वमसि किंनामा किंसतत्त्वः। सोऽब्रवीद्गन्धर्वः --- सुधन्वा नामतः, आङ्गिरसो गोत्रतः। तं यदा यस्मिन्काले लोकानाम् अन्तान् पर्यवसानानि अपृच्छाम,

अथ नं गन्धर्वम् अब्रूम --- भुवनकोशपरिमाणज्ञानाय प्रवृत्तेषु सर्वेषु आत्मानं श्लाघयन्तः पृष्टवन्तो वयम्; कथम्? क्व पारिक्षिता अभवन्निति। स च गन्धर्वः

सर्वमस्मभ्यब्रवीत्। तेन दिव्येभ्यो मया लब्धं ज्ञानम्; तत् तव नास्ति; अतो निगृहीतोऽसि' --- इत्यभिप्रायः। सोऽहं विद्यासंपन्नो लब्धागमो गन्धर्वात् त्वा त्वाम्

पृच्छामि याज्ञवल्क्य --- क्व पारिक्षिता अभवन् --- तत् त्वं किं जानासि? हे याज्ञवल्क्य, कथय, पृच्छामि --- क्व पारिक्षिता अभवन्निति।

चक्षुरेव ब्रह्मण चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कर्ीत्या यशसा ब्रह्मवर्चसेन य वं वेद

5

(2) --- स होवाच याज्ञवल्क्यः; उवाच वै सः --- वै-शब्दः स्मरणार्थः --- उवाच वै स गन्धर्वः तुभ्यम्। अगच्छन्वै ते पारिक्षिताः, तत् तत्र; क्व? यत्र यस्मिन्

अश्वमेधयाजिनो गच्छन्ति --- इति निर्णीते प्रश्न आह --- क्व नु कस्मिन् अश्वमेधयाजिनो गच्छन्तीति। तेषां गतिविवक्षया भुवनकोशपरिमाणमाह ---

द्वात्रिंशतं वै, द्वे अधिके त्रिंशत्, द्वात्रिंशतं वै, देवरथाह्न्यानि --- देव आदित्यः तस्य रथो देवरथः तस्य रथस्य गत्या अह्ना यावत्परिच्छिद्यते देशपरिमाणं तत्

देवरथाह्न्यम्, तद्वात्रिंशद्गुणितं देवरथाह्न्यानि, तावत्परिमाणोऽयं लोकः लोकालोकगिरिणा परिक्षिप्तः --- यत्र वैराजं शरीरम्, यत्र च कर्मफलोपभोगः

प्राणिनाम्, स ष लोकः; तावान् लोकः, अतः परम् अलोकः, तं लोकं समन्तं समन्ततः, लोकविस्तारात् द्विगुणपरिमाणविस्तारेण परिमाणेन, तं लोकं परिक्षिप्ता

पर्येति पृथिवी; तां पृथिवीं तथैव समन्तम्, द्विस्तावत् --- द्विगुणेन परिमाणेन समुद्रः पर्येति, यं घनोदमाचक्षते पौराणिकाः। तत्र

अण्डकपालयोर्विवरपरिमाणमुच्यते, येन विवरेण मार्गेण बहिर्निर्गच्छन्तो व्याप्नुवन्ति अश्वमेधयाजिनः; तत्र यावती यावत्परिमाणा क्षुरस्य धारा अग्रम्, यावद्वा

सौक्ष्म्येण युक्तं मक्षिकायाः पत्रम्, तावान् तावत्परिमाणः, अन्तरेण मध्येऽण्कपालयोः, आकाशः छिद्रम्, तेन आकाशेनेत्येतत्; तान् पारिक्षितानश्वमेधयाजिनः

प्राप्तान् इन्द्रः परमेश्वरः --- योऽश्वमेधेऽग्निश्चितः, सुपर्णः --- यद्विषयं दर्शनमुक्तम् ' तस्य प्राची दिक्शिरः' इत्यादिना --- सुपर्णः पक्षी भूत्वा, पक्षपुच्छात्मकः

सुपर्णो भूत्वा, वायवे प्रायच्छत् --- मूर्तत्वान्नास्त्यात्मनो गतिस्तत्रेति। तान् पारिक्षितान् वायुः आत्मनि धित्वा स्थापयित्वा स्वात्मभूतान्कृत्वा तत्र तस्मिन्

अगमयत्; क्व? यत्र पूर्वे अतिक्रान्ताः पारिक्षिता अश्वमेधयाजिनोऽभवन्निति। वमिव वै --- वमेव स गन्धर्वः वायुमेव प्रशशंस पारिक्षितानां गतिम्। समाप्ता

आख्यायिका; आख्यायिकानिर्वृत्तं तु अर्थम् आख्यायिकातोऽपसृत्य स्वेन श्रुतिरूपेणैव आचष्टेऽस्मभ्यम्। यस्मात् वायुः स्थावरजङ्गमानां भूतानामन्तरात्मा,

बहिश्च स व, तस्मात् अध्यात्माधिभूताधिदैवभावेन विविधा या अष्टिः व्याप्तिः स वायुरेव; तथा समष्टिः केवलेन सूत्रात्मना वायुरेव। वं वायुमात्मानं

समष्टिव्यष्टिरूपात्मकत्वेन उपगच्छति यः --- वं वेद, तस्य किं फलमित्याह --- अप पुनर्मृत्युं जयति, सकृन्मृत्वा पुनर्न म्रियते। तत आत्मनः प्रश्ननिर्णयात्

भुज्युर्लाह्यायनिरुपरराम। इति तृतीयाध्यायस्य तृतीयं ब्राह्मणम्॥

श्रोत्रमेव ब्रह्मण चतुर्थः पादः स दिगर््भिज्योतिषा भाति च तपति च भाति च तपति च कर्ीत्या यशसा ब्रह्मवर्चसेन य वं वेद य

वं वेद ॥ 6 ॥ इत्यष्टादशः खण्डः ॥ 18

आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् ॥ तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले

रजतं च सुवर्णं चाभवताम् ॥ 1

तद्यद्रजतँ् सेयं पृथिवी यत्सुवर्णँ् सा द्यैर्यज्जरायु ते पर्वता यदुल्बं समेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकं स

समुद्रः ॥ 2

अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन्सर्वाणि च भूतानि सर्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा

उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ 3

अध्याय 4

ॐ जानश्रुतिर्ह पौत्रायणः श्रध्दादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयाञ्चक्रे सर्वत व मेऽन्नमत्स्यन्तीति ॥

1

(1) --- सोऽयम् आत्मा प्रस्तुतः, यत्र यस्मिन्काले, अबल्यम् अबलभावम्, नि त्य गत्वा --- यत् देहस्य दौर्बल्यम्, तत् आत्मन व दौर्बल्यमित्युपचर्यते 'अबल्यं

न्येत्य' इति; न ह्यसौ स्वतः अमूर्तत्वात् अबलभावं गच्छति --- तथा संमोहमिव संमूढता संमोहः विवेकाभावः संमूढतामिव न्येति निगच्छति; न चास्य स्वतः

संमोहः असंमोहो वा अस्ति, नित्यचैतन्यज्योतिःस्वभावत्वात्; तेन इवशब्दः --- संमोहमिव न्येतीति; उत्क्रान्तिकाले हि करणोपसंहारनिमित्तो व्याकुलीभावः

आत्मन इव लक्ष्यते लौकिकैः; तथा च वक्तारो भवन्ति --- संमूढः संमूढोऽयमिति। अथ वा उभयत्र इवशब्दप्रयोगो योज्यः --- अबल्यमिव न्येत्य संमोहमिव

न्येतीति, उभयस्य परोपाधिनिमित्तत्वाविशेषात्, समानकर्तृकनिर्देशाच्च। अथ अस्मिन्काले ते प्राणाः वागादयः नमात्मानमभिसमायन्ति; तदा अस्य

शारीरस्यात्मनः अङ्गेभ्यः संप्रोमक्षणम्। कथं पुनः संप्रमोक्षणम्, केन वा प्रकारेण आत्मानमभिसमायन्तीत्युच्यते --- सः आत्मा, तास्तेजोमात्राः तेजसो मात्राः

तेजोमात्राः तेजोवयवाः रूपादिप्रकाशकत्वात्, चक्षुरादीनि करणानीत्यर्थः, ता ताः समभ्याददानः सम्यक् निर्लेपेन अभ्याददानः आभिमुख्येन आददानः

संहरमाणः; तत् स्वप्नापेक्षया विशेषणं 'सम्' इति; न तु स्वप्ने निर्लेपेन सम्यगादानम्; अस्ति तु आदानमात्रम्; 'गृहीतो वाक्' 'गृहीतं चक्षुः' 'अस्य लोकस्य

सर्वावतो मात्रामपादाय' 'शुक्रमादाय' इत्यादिवाक्येभ्यः। हृदयमेव पुण्डरीकाकाशम् अन्ववक्रामति अन्वागच्छति, हृदयेऽभिव्यक्तविज्ञानो भवतीत्यर्थः ---

बुद्ध्यादिविक्षेपोपसंहारे सति; न हि तस्य स्वतश्चलनं विक्षेपोपसंहारादिविक्रिया वा, 'ध्यायतीव लेलायतीव' इत्युक्तत्वात्; बुद्ध्याद्युपाधिद्वारैव हि सर्वविक्रिया

अध्यारोप्यते तस्मिन्। कदा पुनः तस्य तेजोमात्राभ्यादानमित्युच्यते --- सः यत्र षः, चक्षुषि भवः चाक्षुषः पुरुषः आदित्यांशः भोक्तुः कर्मणा प्रयुक्तः यावद्देहधारणं

तावत् चक्षुषोऽनुग्रहं कुर्वन् वर्तते; मरणकाले तु अस्य चक्षुरनुग्रहं परित्यजति, स्वम् आदित्यात्मानं प्रतिपद्यते; तदेतदुक्तम् --- 'यत्रास्य पुरुषस्य मृतस्याग्ंनि

वागप्येति वातं प्राणश्चक्षुरादित्यम्' इत्यादि; पुनः देहग्रहणकाले संश्रयिष्यन्ति; तथा स्वप्स्यतः प्रबुध्यतश्च; तदेतदाह ---चाक्षुषः पुरुषः यत्र यस्मिन्काले, पराङ्

पर्यावर्तते --- परि समन्तात् पराङ् व्यावर्तते इति; अथ अत्र अस्मिन्काले अरूपज्ञो भवति, मुमूर्षुः रूपं न जानाति; तदा अयमात्मा चक्षुरादितेजोमात्राः

समभ्याददानो भवति, स्वप्नकाल इव।

अथ ह हँ्सा निशायामतिपेतुस्तध्दैवँ् हँ्सो हँ्समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा

ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा मा प्रधाक्षीरिति ॥ 2

(2) --- एकी भवति करणजातं स्वेन लिङ्गात्मना, तदा नं पर्ाश्वस्था आहुः --- पश्यतीति; तथा घ्राणदेवतानिवृत्तौ घ्राणमेकी भवति लिङ्गात्मना, तदा न

जिघ्रतीत्याहुः। समानमन्यत्। जिह्वायां सोमो वरुणो वा देवता, तन्निवृत्त्यपेक्षया न रसयते इत्याहुः। तथा न वदति न श्रृणोति न मनुते न स्पृशति न

विजानातीत्याहुः। तदा उपलक्ष्यते देवतानिवृत्तिः, करणानां च हृदय कीभावः। तत्र हृदये उपसंहृतेषु करणेषु यो।र्न्तव्यापारः स कथ्यते --- तस्य ह तस्य

प्रकृतस्य हृदयस्य हृदयच्छिद्रस्येत्येतत्, अग्रम् नाडीमुखं निर्गमनद्वारम्, प्रद्योतते, स्वप्नकाल इव, स्वेन भासा तेजोमात्रादानकृतेन, स्वेनैव ज्योतिषा आत्मनैव

; तेन आत्मज्योतिषा प्रद्योतेन हृदयाग्रेण ष आत्मा विज्ञानमयो लिङ्गोपाधिः निर्गच्छति निष्क्रामति। तथा आथर्वणे 'कस्मि वहमुत्क्रान्त उत्क्रान्तो भविष्यामि

कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत' इति। तत्र च आत्मचैतन्यज्योतिः सर्वदा अभिव्यक्ततरम्; तदुपाधिद्वारा हि आत्मनि

जन्ममरणगमनागमनादिसर्वविक्रियालक्षणः संव्यवहारः; तदात्मकं हि द्वादशविधं करणं बुद्ध्यादि, तत् सूत्रम्, तत् जीवनम्, सोऽन्तरात्मा जगतः तस्थुषश्च।

तेन प्रद्योतेन हृदयाग्रप्रकाशेन निष्क्रममाणः केन मार्गेण निष्क्रामतीत्युच्यते --- चक्षुष्टो वा, आदित्यलोकप्राप्तिनिमित्तं ज्ञानं कर्म वा यदि स्यात्; मर्ूध्नो वा

ब्रह्मलोकप्राप्तिनिमित्तं चेत्; अन्येभ्यो वा शरीरदेशेभ्यः शरीरावयवेभ्यः यथाकर्म यथाश्रुतम्। तं विज्ञानात्मानम्, उत्क्रामन्तम् परलोकाय प्रस्थितम्, परलोकाय

उद्भूताकूतमित्यर्थः, प्राणः सर्वाधिकारिस्थानीयः राज्ञ इव अनूत्क्रामति; तं च प्राणमनूत्क्रामन्तं वागादयः सर्वे प्राणा अनूत्क्रामन्ति। यथाप्रधानान्वाचिख्यासा

इयम्, न तु क्रमेण सार्थवत् गमनम् इह विवक्षितम्। तदा ष आत्मा सविज्ञानो भवति स्वप्न इव विशेषविज्ञानवान् भवति कर्मवशात्, न स्वतन्त्रः; स्वातन्त्र्येण

हि सविज्ञानत्वे सर्वः कृतकृत्यः स्यात्; नैव तु तत् लभ्यते; अत वाह व्यासः --- 'सदा तद्भावभावितः' इति; कर्मणा तु उद्भाव्यमानेन

अन्तःकरणवृत्तिविशेषाश्रितवासनात्मकविशेषविज्ञानेन सर्वो लोकः तस्मिन्काले सविज्ञानो भवति; सविज्ञानमेव च गन्तव्यम् अन्ववक्रामति अनुगच्छति

विशेषविज्ञानोद्भासितमेवेत्यर्थः। तस्मात् तत्काले स्वातन्त्र्यार्थं योगधर्मानुसेवनम् परिसंख्यानाभ्यासश्च विशिष्टपुण्योपचयश्च श्रद्दधानैः परलोकार्थिभिः अप्रमत्तैः

कर्तव्य इति। सर्वशास्त्राणां यत्नतो विधेयोऽर्थः --- दुश्चरिताच्च उपरमणम्। न हि तत्काले शक्यते किंचित्संपादयितुम्, कर्मणा नीयमानस्य स्वातन्त्र्याभावात्।

'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इत्युक्तम्। तस्य ह्यनर्थस्य उपशमोपायविधानाय सर्वशाखोपनिषदः प्रवृत्ताः। न हि तद्विहितोपायानुसेवनं मुक्त्वा

आत्यन्तिकः अस्य अनर्थस्य उपशमोपायः अस्ति। तस्मात् अत्रैव उपनिषद्विहितोपाये यत्नपरैर्भवितव्यम् --- इत्येष प्रकरणार्थः। शकटवत्संभृतसंभार

उत्सर्जन्यातीत्युक्तम्, किं पुनः तस्य परलोकाय प्रवृत्तस्य पथ्यदनं शाकटिकसंभारस्थानीयम्, गत्वा वा परलोकं यत् भुङक्ते, शरीराद्यारम्भकं च यत् तत्किम्

इत्युच्यते --- तं परलोकाय गच्छन्तमात्मानम्, विद्याकर्मणी --- विद्या च कर्म च विद्याकर्मणी, विद्या सर्वप्रकारा विहिता प्रतिषिध्दा च अविहिता अप्रतिषिध्दा च,

तथा कर्म विहितं प्रतिषिध्दं च अविहितमप्रतिषिध्दं च, समन्वारभेते सम्यगन्वारभेते अन्वालभेते अनुगच्छतः; पूर्वप्रज्ञा च --- पूर्वानुभूतविषया प्रज्ञा पूर्वप्रज्ञा

अतीतकर्मफलानुभववासनेत्यर्थः; सा च वासना अपूर्वकर्मारम्भे कर्मविपाके च अङ्गं भवति; तेन असावपि अन्वारभते; न हि तया वासनया विना कर्म कर्तुं फलं

च उपभोक्तुं शक्यते; न हि अनभ्यस्ते विषये कौशलम् इन्द्रियाणां भवति; पूर्वानुभववासनाप्रवृत्तानां तु इन्द्रियाणाम् इह अभ्यासमन्तरेण कौशलमुपपद्यते; दृश्यते

च केषांचित् कासुचित्क्रियासु चित्रकर्मादिलक्षणासु विनैव इह अभ्यासेन जन्मत व कौशलम्, कासुचित् अत्यन्तसौकर्ययुक्तास्वपि अकौशलं केषांचित्; तथा

विषयोपभोगेषु स्वभावत व केषांचित् कौशलाकौशले दृश्येते; तच्च तत्सर्वं पूर्वप्रज्ञोद्भवानुद्भवनिमित्तम्; तेन पूर्वप्रज्ञया विना कर्मणि वा फलोपभोगे वा न

कस्यचित् प्रवृत्तिरुपपद्यते। तस्मात् तत् त्रयं शाकटिकसंभारस्थानीयं परलोकपथ्यदनं विद्याकर्मपूर्वप्रज्ञाख्यम्। यस्मात् विद्याकर्मणी पूर्वप्रज्ञा च

देहान्तरप्रतिपत्त्युपभोगसाधनम्, तस्मात् विद्याकर्मादि शुभमेव समाचरेत्, यथा इष्टदेहसंयोगोपभोगौ स्याताम् --- इति प्रकरणार्थः। एवं विद्यादिसंभारसंभृतो

देहान्तरं प्रतिपद्यमानः, मुक्त्वा पूर्वं देहम्, पक्षीव वृक्षान्तरम्, देहान्तरं प्रतिपद्यते; अथवा आतिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नीयते। किंचात्रस्थस्यैव

सर्वगतानां करणानां वृत्तिलाभो भवति, आहोस्वित् शरीरस्थस्य संकुचितानि करणानि मृतस्य भिन्नघटप्रदीपप्रकाशवत् सर्वतो व्याप्य पुनः देहान्तरारम्भे

संकोचमुपगच्छन्ति --- किंच मनोमात्रं वैशेषिकसमय इव देहान्तरारम्भदेशं प्रति गच्छति, किं वा कल्पनान्तरमेव वेदान्तसमये --- इत्युच्यते --- 'त ते सर्व व

समाः सर्वेऽनन्ताः' इति श्रुतः सर्वात्मकानि तावत्करणानि, सर्वात्मकप्राणसंश्रयाच्च; तेषाम् आध्यात्मिकाधिभौतिकपरिच्छेदः प्राणिकर्मज्ञानभावनानिमित्तः; अतः

तद्वशात् स्वभावतः सर्वगतानामनन्तानामपि प्राणानां कर्मज्ञानवासनानुरूपेणैव देहान्तरारम्भवशात् प्राणानां वृत्तिः संकुचति विकसति च; तथा चोक्तम् 'समः

प्लुषिणा समो मशकेन समो नागेन सम भिस्त्रिभिर्लोकैः समोऽनेन सर्वेण' इति; तथा च इदं वचनमनूकूलम् --- 'स यो हैताननन्तानुपास्ते' इत्यादि, 'तं यथा

यथोपास्ते' इति च। तत्र वासना पूर्वप्रज्ञाख्या विद्याकर्मतन्त्रा जलूकावत् संततैव स्वप्नकाल इव कर्मकृतं देहाद्देहानत्रम् आरभते हृदयस्थैव; पुनर्देहान्तरारम्भे

देहान्तरं पूर्वाश्रयं विमुञ्चति --- इत्येतस्मिन्नर्थे दृष्टान्त उपादीयते ---

तमु ह परः प्रत्युवाच कम्वर नमेतत्सन्तँ् सयुग्वानमिव रैक्कमात्थेति यो नु कथँ् सयुग्वा रैकक् इति ॥ 3

(3) --- तत् तत्र देहान्तरसंचारे इदं निर्दशनम् --- यथा येन प्रकारेण तृणजलायुका तृणजलूका तृणस्य अन्तम् अवसानम्, गत्वा प्राप्य, अन्यं तृणान्तरम्,

आक्रमम् --- आक्रम्यत इत्याक्रमः --- तमाक्रमम्, आक्रम्य आश्रित्य, आत्मानम् आत्मनः पूर्वावयवम् उपसंहरति अन्त्यावयवस्थाने; वमेव अयमात्मा यः प्रकृतः

संसारी इदं शरीरं पूर्वोपात्तम्, निहत्य स्वप्नं प्रतिपित्सुरिव पातयित्वा अविद्यां गमयित्वा अचेतनं कृत्वा स्वात्मोपसंहारेण, अन्यम् आक्रमम् तृणान्तरमिव

तृणजलूका शरीरान्तरम्, गृहीत्वा प्रसारितया वासनया, आत्मानमुपसंहरति, तत्र आत्मभावमारभते --- यथा स्वप्ने देहान्तरस्थ व शरीरारम्भदेशे ---

आरभ्यमाणे देहे जङ्गमे स्थावरे वा। तत्र च कर्मवशात् करणानि लब्धवृत्तीनि संहन्यन्ते; बाह्यं च कुशमृत्तिकास्थानीयं शरीरमारभ्यते; तत्र च करणव्यूहमपेक्ष्य

वागाद्यनुग्रहाय अग्न्यादिदेवताः संश्रयन्ते। ष देहान्तरारम्भविधिः। तत्र देहान्तरारम्भे नित्योपात्तमेव उपादानम् उपमृद्य उपमृद्य देहान्तरमारभते, आहोस्वित्

अपूर्वमेव पुनः पुनरादत्ते --- इत्यत्र उच्यते दृष्टान्तः ---

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ् सर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त

इति ॥ 4

(4) --- तत् तत्र तस्मिन्नर्थे, यथा पेशस्कारी --- पेशः सुवर्णम् तत् करोतीति पेशस्कारी सुवर्णकारः, पेशसः सुवर्णस्य मात्राम्, अप आदाय अपच्छिद्य गृहीत्वा,

अन्यत् पूर्वस्मात् रचनाविशेषात् नवतरम् अभिनवतरम्, कल्याणात् कल्याणतरम्, रूपं तनुते निर्मिनोति; वमेवायमात्मेत्यादि पूर्ववत्। नित्योपात्तान्येव

पृथिव्यादीनि आकाशान्तानि पञ्च भूतानि यानि 'द्वे वाव ब्रह्मणो रूपे' इति चतुर्थे व्याख्यातानि, पेशःस्थानीयानि तान्येव उपमृद्य, उपमृद्य, अन्यदन्यच्च देहान्तरं

नवतरं कल्याणतरं रूपं संस्थानविशेषम्, देहान्तरमित्यर्थः, कुरुते --- पित्र्यं वा पितृभ्यो हितम्, पितृलोकोपभोगयोग्यमित्यर्थः, गान्धर्वं गन्धर्वाणामुपभोगयोग्यम्,

तथा देवानां दैवम्, प्रजापतेः प्राजापत्यम्, ब्रह्मण इदं ब्राह्मं वा, यथाकर्म यथाश्रुतम्, अन्येषां वा भूतानां संबन्धि --- शरीरान्तरं कुरुते इत्यभिसंबध्यते। ये अस्य

बन्धनसंज्ञकाः उपाधिभूताः, यैः संयुक्तः तन्मयोऽयमिति विभाव्यते, ते पदार्थाः पुञ्जीकृत्य इह कत्र प्रतिनिर्दिश्यन्ते ---

तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह सञ्जिहान व क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्कमात्थेति यो नु कथँ्

सयुग्वा रैक्क इति ॥ 5

(5) --- सः वै अयम् यः वं संसरति आत्मा --- ब्रह्मैव पर व, यः अशनायाद्यतीतः; विज्ञानमयः --- विज्ञानं बुध्दिः, तेन उपलक्ष्यमाणः, तन्मयः; 'कतम

आत्मेति योऽयं विज्ञानमयः प्राणेषु' इति हि उक्तम्; विज्ञानमयः विज्ञानप्रायः, यस्मात् तध्दर्मत्वमस्य विभाव्यते --- 'ध्यायतीव लेलायतीव' इति; तथा मनोमयः

मनःसंनिकर्षान्मनोमयः; तथा प्राणमयः, प्राणः पञ्चवृत्तिः तन्मयः, येन चेतनः चलतीव लक्ष्यते; तथा चक्षुर्मयः रूपदर्शनकाले; वं श्रोत्रमयः शब्दश्रवणकाले। वं

तस्य तस्य इन्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति। वं बुध्दिप्राणद्वारेण चक्षुरादिकरणमयः सन् शरीरारम्भकपृथिव्यादिभूतमयो भवति; तत्र पार्थिवशरीरारम्भे

पृथिवीमयो भवति; तथा वरुणादिलोकेषु आप्यशरीरारम्भे आपोमयो भवति; तथा वायव्यशरीरारम्भे वायुमयो भवति; तथा आकाशशरीरारम्भे आकाशमयो

भवति; वम् तानि तैजसानि देवशरीराणि; तेष्वारभ्यमाणेषु तन्मयः तेजोमयो भवति। अतो व्यतिरिक्तानि पश्वादिशरीराणि नरकप्रेतादिशरीराणि च अतेजोमयानि;

तान्यपेक्ष्य आह --- अतेजोमय इति। वं कार्यकरणसंघातमयः सन् आत्मा प्राप्तव्यं वस्त्वनतरं पश्यन् --- इदं मया प्राप्तम्, अदो मया प्राप्तव्यम् --- इत्येवं

विपरीतप्रत्ययः तदभिलाषः, काममयो भवति। तस्मिन्कामे दोषं पश्यतः तद्विषयाभिलाषप्रशमे चित्तं प्रसन्नम् अकलुषं शान्तं भवति, तन्मयः अकाममयः। वं

तस्मिन्विहते कामे केनचित्, सकामः क्रोधत्वेन परिणमते, तेन तन्मयो भवन् क्रोधमयः। स क्रोधः केनचिदुपायेन निवर्तितो यदा भवति, तदा प्रसन्नम् अनाकुलं

चित्तं सत् अक्रोध उच्यते, तेन तन्मयः। वं कामक्रोधाभ्याम् अकामक्रोधाभ्यां च तन्मयो भूत्वा, धर्ममयः अधर्ममयश्च भवति; न हि कामक्रोधादिभिर्विना

धर्मादिप्रवृत्तिरुपपद्यते, 'यद्यध्दि कुरुते कर्म तत्तत्कामस्य चेष्टितम्' इति स्मरणात्। धर्ममयः अधर्ममयश्च भूत्वा सर्वमयो भवति --- समस्तं धर्माधर्मयोः कार्यम्,

यावत्ंकिचिद्व्याकृतम्, तत्सर्वं धर्माधर्मयोः फलम्, तत् प्रतिपद्यमानः तन्मयो भवति। किं बहुना, तदेतत् सिध्दमस्य --- यत् अयम् इदंमयः

गृह्यमाणविषयादिमयः, तस्मात् अयम् अदोमयः; अद इति परोक्षं कार्येण गृह्यमाणेन निर्दिश्यते; अनन्ता हि अन्तःकरणे भावनाविशेषाः; नैव ते विशेषतो निर्देष्टुं

शक्यन्ते; तस्ंमिस्तस्मिन् क्षणे कार्यतोऽवगम्यन्ते --- इदमस्य हृदि वर्तते, अदः अस्येति; तेन गृह्यमाणकार्येण इदंमयतया निर्दिश्यते परोक्षः अन्तःस्थो व्यवहारः

--- अयमिदानीमदोमय इति। संक्षेपतस्तु यथा कर्तुं यथा वा चरितुं शीलमस्य सोऽयं यथाकारी यथाचारी, सः तथा भवति; करणं नाम नियता क्रिया

विधिप्रतिषेधादिगम्या, चरणं नाम अनियतमिति विशेषः। साधुकारी साधुर्भवतीति यथाकारीत्यस्य विशेषणम्; पापकारी पापो भवतीति च यथाचारीत्यस्य।

ताच्छील्यप्रत्ययोपादानात् अत्यन्ततात्पर्यतैव तन्मयत्वम्, न तु तत्कर्ममात्रेण --- इत्याशङ्क्याह --- पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति;

पुण्यपापकर्ममात्रेणैव तन्मयता स्यात्, न तु ताच्छील्यमपेक्षते; ताच्छील्ये तु तन्मयत्वातिशय इत्ययं विशेषः। तत्र कामक्रोधादिपूर्वकपुण्यापुण्यकारिता सर्वमयत्वे

हेतुः, संसारस्य कारणम्, देहात् देहान्तरसंचारस्य च; तत्प्रयुक्तो हि अन्यदन्यद्देहान्तरमुपादत्ते; तस्मात् पुण्यापुण्ये संसारस्य कारणम्; तद्विषयौ हि

विधिप्रतिषेधौ; अत्र शास्त्रस्य साफल्यमिति। अथो अपि अन्ये बन्धमोक्षकुशलाः खलु आहुः --- सत्यं कामादिपूर्वक पुण्यापुण्ये शरीरग्रहणकारणम्; तथापि

कामप्रयुक्तो हि पुरुषः पुण्यापुण्ये कर्मणी उपचिनोति; कामप्रहाणे तु कर्म विद्यमानमपि पुण्यापुण्योपचयकरं न भवति; उपचिते अपि पुण्यापुण्ये कर्मणी

कामशून्ये फलारम्भके न भवतः; तस्मात् काम व संसारस्य मूलम्। तथा चोक्तमाथर्वणे --- 'कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र' इति।

तस्मात् काममय वायं पुरुषः, यत् अन्यमयत्वं तत् अकारणं विद्यमानमपि --- इत्यतः अवधारयति 'काममय व' इति। यस्मात् स च काममयः सन् यादृशेन

कामेन यथाकामो भवति, तत्क्रतुर्भवति --- स काम ईषदभिलाषमात्रेणाभिव्यक्तो यस्मिन्विषये भवति, सः अविहन्यमानः स्फुटीभवन् क्रतुत्वमापद्यते; क्रतुर्नाम

अध्यवसायः निश्चयः, यदनन्तरा क्रिया प्रवर्तते। यत्क्रतुर्भवति --- यादृक्कामकार्येण क्रतुना यथारूपः क्रतुः अस्य सोऽयं यत्क्रतुः भवति --- तत्कर्म कुरुते ---

यद्विषयः क्रतुः, तत्फलनिर्वृत्तये यत् योग्यं कर्म, तत् कुरुते निर्वर्तयति। यत् कर्म कुरुते, तत् अभिसंपद्यते --- तदीयं फलमभिसंपद्यते। तस्मात् सर्वमयत्वे

अस्य संसारित्वे च काम व हेतुरिति।

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ् सर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद मयैतदुक्त इति

6

(6) --- तत् तस्मिन्नर्थे ष श्लोकः मन्त्रोऽपि भवति। तदेव ति तदेव गच्छति, सक्त आसक्तः तत्र उद्भूताभिलाषः सन्नित्यर्थः; कथमेति? सह कर्मणा --- यत्

कर्म फलासक्तः सन् अकरोत्, तेन कर्मणा सहैव तत् ति तत्फलमेति; किं तत्? लिङ्गं मनः --- मनःप्रधानत्वाल्लिङ्गस्य मनो लिङ्गमित्युच्यते; अथवा

लिङ्ग्यते अवगम्यते --- अवगच्छति --- येन, तत् लिङ्गम्, तत् मनः --- यत्र यस्मिन् निषक्तं निश्चयेन सक्तम् उद्भूताभिलाषम् अस्य संसारिणः;

तदभिलाषो हि तत्कर्म कृतवान्; तस्मात्तन्मनोऽभिषङ्गवशादेव अस्य तेन कर्मणा तत्फलप्राप्तिः। तेन तत्सिध्दं भवति, कामो मूलं संसारस्येति। अतः

उच्छिन्नकामस्य विद्यमानान्यपि कर्माणि ब्रह्मविदः वन्ध्याप्रसवानि भवन्ति, 'पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः' इति श्रुतेः। किंच

प्राप्यान्तं कर्मणः --- प्राप्य भुक्त्वा अन्तम् अवसानं यावत्, कर्मणः फलपरिसमाप्ंति कृत्वेत्यर्थः; कस्य कर्मणोऽन्तं प्राप्येत्युच्यते --- तस्य, यत्ंकिच कर्म इह

अस्मिन् लोके करोति निर्वर्तयति अयम्, तस्य कर्मणः फलं भुक्त्वा अन्तं प्राप्य, तस्मात् लोकात् पुनः ेति आगच्छति, अस्मै लोकाय कर्मणे --- अयं हि लोकः

कर्मप्रधानः, तेनाह 'कर्मणे' इति --- पुनः कर्मकरणाय; पुनः कर्म कृत्वा फलासङ्गवशात् पुनरमुं लोकं याति --- इत्येवम्। इति नु वं नु, कामयमानः संसरति

--- यस्मात् कामयमान व वं संसरति, अथ तस्मात्, अकामयमानो न क्वचित्संसरति। फलासक्तस्य हि गतिरुक्ता; अकामस्य हि क्रियानुपपत्तेः अकामयमानो

मुच्यत व। कथं पुनः अकामयमानो भवति? यः अकामो भवति, असौ अकामयमानः। कथमकामतेत्युच्यते --- यो निष्कामः यस्मान्निर्गताः कामाः सोऽयं

निष्कामः। कथं कामा निर्गच्छन्ति? य आप्तकामः भवति आप्ताः कामा येन स आप्तकामः। कथमाप्यन्ते कामाः? आत्मकामत्वेन, यस्य आत्मैव नान्यः

कामयितव्यो वस्त्वन्तरभूतः पदार्थो भवति; आत्मैव अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन करसः नोरर्ध्वं न तिर्यक् नाधः आत्मनोऽन्यत् कामयितव्यं वस्त्वन्तरम् ---

यस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्, श्रृणुयात्, मन्वीत, विजानीयाद्वा --- वं विजानन्कं कामयेत। ज्ञायमानो ह्यन्यत्वेन पदार्थः कामयितव्यो भवति;

चासावन्यः ब्रह्मविद आप्ताकामस्यास्ति। य वात्मकामतया आप्तकामः, स निष्कामः अकामः अकामयमामानश्चेति मुच्यते। न हि अस्य आत्मैव सर्वं भवति,

तस्य अनात्मा कामयितव्योऽस्ति। अनात्मा चान्यः कामयितव्यः, सर्वं च आत्मैवाभूदिति विप्रतिषिध्दम्। सर्वात्मदर्शिनः कामयितव्याभावात्कर्मानुपपत्तिः। ये तु

प्रत्यवायपरिहारार्थं कर्म कल्पयन्ति ब्रह्मविदोऽपि, तेषां न आत्मैव सर्वं भवति, प्रत्यवायस्य जिहासितव्यस्य आत्मनोऽन्यस्य अभिप्रेतत्वात्। येन च

अशनायाद्यतीतः नित्यं प्रत्यवायासंबध्दः विदित आत्मा, तं वयं ब्रह्मविदं ब्रूमः; नित्यमेव अशनायाद्यतीतमात्मानं पश्यति; यस्माच्च जिहासितव्यमन्यम् उपादेयं वा

यो न पश्यति, तस्य कर्म न शक्यत व संबन्धुम्। यस्तु अब्रह्मवित्, तस्य भवत्येव प्रत्यवायपरिहारार्थं कर्मेति न विरोधः। अतः कामाभावात् अकामयमानो न

जायते, मुच्यत व। तस्या वमकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयः, नोत्क्रामन्ति नोर्ध्वं क्रामन्ति देहात्। स च विद्वान् आप्तकामः

आत्मकामतया इहैव ब्रह्मभूतः। सर्वात्मनो हि ब्रह्मणः दृष्टान्तत्वेन प्रदर्शितम् तद्रूपम् --- 'तद्वा अस्यैतदाप्तकाममकामं रूपम्' इति; तस्य हि

दार्ष्टान्तिकभूतोऽयमर्थ उपसंह्रियते --- अथाकामयमान इत्यादिना। स कथमेवंभूतो मुच्यत इत्युच्यते --- यो हि सुषुप्तावस्थमिव निर्विशेषमद्वैतम्

अलुप्तचिद्रूपज्योतिःस्वभावम् आत्मानं पश्यति, तस्यैव अकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयो नोत्क्रामन्ति। किंतु विद्वान् सः इहैव ब्रह्म,

यद्यपि देहवानिव लक्ष्यते; स ब्रह्मैव सन् ब्रह्म अप्येति। यस्मात् न हि तस्य अब्रह्मत्वपरिच्छेदहेतवः कामाः सन्ति, तस्मात् इहैव ब्रह्मैव सन् ब्रह्म अप्येति न

शरीरपातोत्तरकालम्। न हि विदुषो मृतस्य भावान्तरापत्तिः जीवतोऽन्यः भावः, देहान्तरप्रतिसंधानाभावमात्रेणैव तु ब्रह्माप्येतीत्युच्यते। भावान्तरापत्तौ हि मोक्षस्य

सर्वोपनिषद्विवक्षितोऽर्थः आत्मैकत्वाख्यः स बाधितो भवेत्; कर्महेतुकश्च मोक्षः प्राप्नोति, न ज्ञाननिमित्त इति; स चानिष्टः; अनित्यत्वं च मोक्षस्य प्राप्नोति; न हि

क्रियानिर्वृत्तः अर्थः नित्यो दृष्टः; नित्यश्च मोक्षोऽभ्युपगम्यते, 'एष नित्यो महिमा' इति मन्त्रवर्णात्। न च स्वाभाविकात् स्वाभावात् अन्यत् नित्यं कल्पयितुं

शक्यम्। स्वाभाविकश्चेत् अग्न्युष्णवत् आत्मनः स्वभावः, स न शक्यते पुरुषव्यापारानुभावीति वक्तुम्; न हि अग्नैरौष्ण्यं प्रकाशो वा अग्निव्यापारानन्तरानुभावी;

अग्निव्यापारानुभावी स्वाभाविकश्चेति विप्रतिषिध्दम्। ज्वलनव्यापारानुभावित्वम् उष्णप्रकाशयोरिति चेत्, , अन्योपलब्धिव्यवधानापगमाभिव्यक्त्यपेक्षत्वात्;

ज्वलनादिपूर्वकम् अग्निः उष्णप्रकाशगुणाभ्यामभिव्यज्यते, तत् न अग्न्यपेक्षया; किं तर्हि अन्यदृष्टेः अग्नेरौष्ण्यप्रकाशौ धर्मौ व्यवहितौ, कस्यचिद्दृष्टया तु

असंबध्यमानौ, ज्वलनापेक्षया व्यवधानापगमे दृष्टेरभिव्यज्येते; तदपेक्षया भ्रान्तिरुपजायते --- ज्वलनपूर्वकौ तौ उष्णप्रकाशौ धर्मौ जाताविति। यदि

उष्णप्रकाशयोरपि स्वाभाविकत्वं न स्यात् --- यः स्वाभाविकोऽग्नेर्धर्मः, तमुदाहरिष्यामः; न च स्वाभाविको धर्म व नास्ति पदार्थानामिति शक्यं वक्तुम्। न च

निगडभङ्ग इव अभावभूतो मोक्षः बन्धननिवृत्तिरुपपद्यते, परमात्मैकत्वाभ्युपगमात्, 'एकमेवाद्वितीयम्' इति श्रुतेः; न चान्यो बध्दोऽस्ति, यस्य निगडनिवृत्तिवत्

बन्धननिवृत्तिः मोक्षः स्यात्; परमात्मव्यतिरेकेण अन्यस्याभावं विस्तरेण अवादिष्म। तस्मात् अविद्यानिवृत्तिमात्रे मोक्षव्यवहार इति च अवोचाम, यथा रज्ज्वादौ

सर्पाद्यज्ञाननिवृत्तौ सर्पादिनिवृत्तिः। येऽप्याचक्षते --- मोक्षे विज्ञानान्तरम् आनन्दान्तरं च अभिव्यज्यत इति, तैर्वक्तव्यः अभिव्यक्तिशब्दार्थः। यदि तावत् लौकिक्येव

उपलब्धिविषयव्याप्तिः अभिव्यक्तिशब्दार्थः, ततो वक्तव्यम् --- किं विद्यमानमभिव्यज्यते, अविद्यमानमिति वा। विद्यमानं चेत्, यस्य मुक्तस्य तदभिव्यज्यते तस्य

आत्मभूतमेव तत् इति, उपलब्धिव्यवधानानुपपत्तेः नित्याभिव्यक्तत्वात्, मुक्तस्य अभिव्यज्यत इति विशेषवचनमनर्थकम्। अथ कदाचिदेव अभिव्यज्यते,

उपलब्धिव्यवधानात् अनात्मभूतं तदिति, अन्यतोऽभिव्यक्तिप्रसङ्गः; तथा च अभिव्यक्तिसाधनापेक्षता। उपलब्धिसमानाश्रयत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदा

अभिव्यक्तिः, अनभिव्यक्तिर्वा; न तु अन्तरालकल्पनायां प्रमाणमस्ति। न च समानाश्रयाणाम् कस्य आत्मभूतानां धर्माणाम् इतरेतरविषयविषयित्वं संभवति।

विज्ञानसुखयोश्च प्रागभिव्यक्तेः संसारित्वम्, अभिव्यक्त्युत्तरकालं च मुक्तत्वं यस्य --- सोऽन्यः परस्मात् नित्याभिव्यक्तज्ञानस्वरूपात् अत्यन्तवैलक्षण्यात्,

शैत्यमिव औष्ण्यात्; परमात्मभेदकल्पनायां च वैदिकः कृतान्तः परित्यक्तः स्यात्। मोक्षस्य इदानीमिव निर्विशेशेषत्वे तदर्थाधिकयत्नानुपपत्तिः शास्त्रवैयर्थ्यं च

प्राप्नोतीति चेत्, , अविद्याभ्रमापोहार्थत्वात्; न हि वस्तुतो मुक्तामुक्तत्वविशेषोऽस्ति, आत्मनो नित्यैकरूपत्वत्; किंतु तद्विषया अविद्या अपोह्यते

शास्त्रोपदेशजनितविज्ञानेन; प्राक्तदुपदेशप्राप्तेः तदर्थश्च प्रयत्न उपपद्यत व। अविद्यावतः अविद्यानिवृत्त्यनिवृत्तिकृतः विशेषः आत्मनः स्यादिति चेत्, ,

अविद्याकल्पनाविषयत्वाभ्युपगमात्, रज्जूषरशुक्तिकागगनानां सर्पोदकरजतमलिनत्वादिवत्, अदोष इत्यवोचाम। तिमिरातिमिरदृष्टिवत् अविद्याकर्तृत्वाकर्तृत्वकृत

आत्मनो विशेषः स्यादिति चेत्, , 'ध्यायतीव लेलायतीव' इति स्वतः अविद्याकर्तृत्वस्य प्रतिषिध्दत्वात्; अनेकव्यापारसंनिपातजनितत्वाच्च अविद्याभ्रमस्य;

विषयत्वोपपत्तेश्च; यस्य च अविद्याभ्रमो घटादिवत् विविक्तो गृह्यते, सः न अविद्याभ्रमवान्। अहं न जाने मुग्धोऽस्मीति प्रत्ययदर्शनात् अविद्याभ्रमवत्त्वमेवेति चेत्,

, तस्यापि विवेकग्रहणात्; न हि यो यस्य विवेकेन ग्रहीता, स तस्मिन्भ्रान्त इत्युच्यते; तस्य च विवेकग्रहणम्, तस्मिन्नेव च भ्रमः --- इति विप्रतिषिध्दम्;

जाने मुग्धोऽस्मीति दृश्यते इति ब्रवीषि --- तद्दर्शिनश्च अज्ञानं मुग्धरूपता दृश्यत इति च --- तद्दर्शनस्य विषयो भवति, कर्मतामापद्यत इति; तत् कथं कर्मभूतं

सत् कर्तृस्वरूपदृशिविशेषणम् अज्ञानमुग्धते स्याताम्? अथ दृशिविशेषणत्वं तयोः, कथं कर्म स्याताम् -- दृशिना व्याप्येते? कर्म हि कर्तृक्रियया व्याप्यमानं

भवति; अन्यश्च व्याप्यम्, अन्यत् व्यापकम्; न तेनैव तत् व्याप्यते; वद, कथम् वं सति, अज्ञानमुग्धते दृशिविशेषणे स्याताम्? न च अज्ञानविवेकदर्शी अज्ञानम्

आत्मनः कर्मभूतमुपलभमानः उपलब्धृधर्मत्वेन गृह्णाति, शरीरे कार्श्यरूपादिवत् तथा। सुखदुःखेच्छाप्रयत्नादीन् सर्वो लोकः गृह्णातीति चेत्, तथापि

ग्रहीतुर्लोकस्य विविक्ततैव अभ्युपगता स्यात्। न जानेऽहं त्वदुक्तं मुग्ध व इति चेत् --- भवतु अज्ञो मुग्धः, यस्तु वंदर्शी, तं ज्ञम् अमुग्धं प्रतिजानीमहे वयम्।

तथा व्यासेनोक्तम् --- इच्छादि कृत्स्नं क्षेत्रं क्षेत्री प्रकाशयतीति, 'समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तम् ---' इत्यादि शतश उक्तम्।

तस्मात् न आत्मनः स्वतः बध्दमुक्तज्ञानाज्ञानकृतो विशेषः अस्ति, सर्वदा समैकरसस्वाभाव्याभ्युपगमात्। ये तु अतोऽन्यथा आत्मवस्तु परिकल्प्य

बन्धमोक्षादिशास्त्रं च अर्थवादमापादयन्ति, ते उत्सहन्ते --- खेऽपि शाकुनं पदं द्रष्टुम्, खं वा मुष्टिना आक्रष्टुम्, चर्मवद्वेष्टितुम्; वयं तु तत् कर्तुमशक्ताः;

सर्वदा समैकरसम् अद्वैतम् अविक्रियम् अजम् अजरम् अमरम् अमृतम् अभयम् आत्मतत्त्वं ब्रह्मैव स्मः --- इत्येष सर्ववेदान्तनिश्चितोऽर्थ इत्येवं प्रतिपद्यामहे।

तस्मात् ब्रह्माप्येतीति उपचारमात्रमेतत्, विपरीतग्रहवद्देहसंततेः विच्छेदमात्रं विज्ञानफलमपेक्ष्य। स्वप्नबुध्दान्तगमनदृष्टान्तस्य दार्ष्टान्तिकः संसारो वर्णितः।

संसारहेतुश्च विद्याकर्मपूर्वप्रज्ञा वर्णिता। यैश्च उपाधिभूतैः कार्यकरणलक्षणभूतैः परिवेष्टितः संसारित्वमनुभवति, तानि चोक्तानि। तेषां साक्षात्प्रयोजकौ

धर्माधर्माविति पूर्वपक्षं कृत्वा, काम वेत्यवधारितम्। यथा च ब्राह्मणेन अयम् अर्थः अवधारितः, वं मन्त्रेणापीति बन्धं बन्धकारणं च उक्त्वा उपसंहृतं प्रकरणम् ---

'इति नु कामयमानः' इति। 'अथाकामयमानः' इत्यारभ्य सुषुप्तदृष्टान्तस्य दार्ष्टान्तिकभूतः सर्वात्मभावो मोक्ष उक्तः। मोक्षकारणं च आत्मकामतया यत्

आप्तकामत्वमुक्तम्, तच्च सामर्थ्यात् न आत्मज्ञानमन्तरेण आत्मकामतया आप्तकामत्वमिति --- सामर्थ्यात् ब्रह्मविद्यैव मोक्षकारणमित्युक्तम्। अतः यद्यपि कामो

मूलमित्युक्तम्, तथापि मोक्षकारणविपर्ययेण बन्धकारणम् अविद्या इत्येतदपि उक्तमेव भवति। अत्रापि मोक्षः मोक्षसाधनं च ब्राह्मणेनोक्तम्; तस्यैव दृढीकरणाय

मन्त्र उदाह्रियते श्लोकशब्दवाच्यः ---

स ह क्षत्तान्विषय नाविदमिति प्रत्येयाय तँ् होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्छेति ॥ 7

(7) --- तत् तस्मिन्नेवार्थे ष श्लोकः मन्त्रो भवति। यदा यस्मिन्काले सर्वे समस्ताः कामाः तृष्णाप्रभेदाः प्रमुच्यन्ते, आत्मकामस्य ब्रह्मविदः समूलतो विशीर्यन्ते,

ये प्रसिध्दा लोके इहामुत्रार्थाः पुत्रवित्तलोकैषणालक्षणाः अस्य प्रसिध्दस्य पुरुषस्य हृदि बुध्दौ श्रिताः आश्रिताः --- अथ तदा, मर्त्यः मरणधर्मा सन्,

कामवियोगात्समूलतः, अमृतो भवति; अर्थात् अनात्मविषयाः कामा अविद्यालक्षणाः मृत्यवः इत्येतदुक्तं भवति; अतः मृत्युवियोगे विद्वान् जीवन्नेव अमृतो भवति।

अत अस्मिन्नेव शरीरे वर्तमानः ब्रह्म समश्नुते, ब्रह्मभावं मोक्षं प्रतिपद्यत इत्यर्थः। अतः मोक्षः न देशान्तरगमनादि अपेक्षते। तस्मात् विदुषो नोत्क्रामन्ति प्राणाः,

यथावस्थिता व स्वकारणे पुरुषे समवनीयन्ते; नाममात्रं हि अवशिष्यते --- इत्युक्तम्। कथं पुनः समवनीतेषु प्राणेषु, देहे च स्वकारणे प्रलीने, विद्वान् मुक्तः

अत्रैव सर्वात्मा सन् वर्तमानः पुनः पूर्ववत् देहित्वं संसारित्वलक्षणं न प्रतिपद्यते --- इत्यत्रोच्यते --- तत् तत्र अयं दृष्टान्तः; यथा लोके अहिः सर्पः, तस्य

निर्ल्वयनी, निर्मोकः, सा अहिनिर्ल्वयनी, वल्मीके सर्पाश्रये वल्मीकादावित्यर्थः, मृता प्रत्यस्ता प्रक्षिप्ता अनात्मभावेन सर्पेण परित्यक्ता, शयीत वर्तेत --- वमेव,

यथा अयं दृष्टान्तः, इदं शरीरं सर्पस्थानीयेन मुक्तेन अनात्मभावेन परित्यक्तं मृतमिव शेते। अथ इतरः सर्पस्थानीयो मुक्तः सर्वात्मभूतः सर्पवत् तत्रैव

वर्तमानोऽपि अशरीर व, न पूर्ववत् पुनः सशरीरो भवति। कामकर्मप्रयुक्तशरीरात्मभावेन हि पूर्वं सशरीरः मर्त्यश्च; तद्वियोगात् अथ इदानीम् अशरीरः, अत व च

अमृतः; प्राणः, प्राणितीति प्राणः --- 'प्राणस्य प्राणम्' इहि हि वक्ष्यमाणे श्लोके, 'प्राणबन्धनं हि सोम्य मनः' इति च श्रुत्यन्तरे; प्रकरणवाक्यसामर्थ्याच्च पर व

आत्मा अत्र प्राणशब्दवाच्यः; ब्रह्मैव परमात्मैव। किं पुनस्तत्? तेज व विज्ञानम् ज्योतिः, येन आत्मज्योतिषा जगत् अवभास्यमानं प्रज्ञानेत्रं विज्ञानज्योतिष्मत्

सत् अविभ्रंशत् वर्तते। यः कामप्रश्नो विमोक्षार्थः याज्ञवल्क्येन वरो दत्तो जनकाय, सहेतुकः बन्धमोक्षार्थलक्षणः दृष्टान्तदार्ष्टान्तिकभूतः स ष निर्णीतः सविस्तरः

जनकयाज्ञवल्क्याख्यायिकारूपधारिण्या श्रुत्या; संसारविमोक्षोपाय उक्तः प्राणिभ्यः। इदानीं श्रुतिः स्वयमेवाह --- विद्यानिष्क्रयार्थं जनकेनैवमुक्तमिति; कथम्?

सोऽहम् वं विमोक्षितस्त्वया भगवते तुभ्यं विद्यानिष्क्रयार्थं सहस्रं ददामि --- इति ह वं किल उवाच उक्तवान् जनको वैदेहः। अत्र कस्माद्विमोक्षपदार्थे निर्णीते,

विदेहराज्यम् आत्मानमेव च न निवेदयति, कदेशोक्ताविव सहस्रमेव ददाति? तत्र कोऽभिप्राय इति। तत्र केचिद्वर्णयन्ति --- अध्यात्मविद्यारसिको जनकः

श्रुतमप्यर्थं पुनर्मन्त्रैः शूश्रूषति; अतो न सर्वमेव निवेदयति; श्रुत्वाभिप्रेतं याज्ञवल्क्यात् पुनरन्ते निवेदयिष्यामीति हि मन्यते; यदि चात्रैव सर्वं निवेदयामि,

निवृत्ताभिलाषोऽयं श्रवणादिति मत्वा, श्लोकान् न वक्ष्यति --- इति च भयात् सहस्रदानं शुश्रूषालिङ्गज्ञापनायेति। सर्वमप्येतत् असत्, पुरुषस्येव प्रमाणभूतायाः

श्रुतेः व्याजानुपपत्तेः; अर्थशेषोपपत्तेश्च --- विमोक्षपदार्थे उक्तेऽपि आत्मज्ञानसाधने, आत्मज्ञानशेषभूतः सर्वैषणापरित्यागः संन्यासाख्यः वक्तव्योऽर्थशेषः विद्यते;

तस्मात् श्लोकमात्रशुश्रूषाकल्पना अनुज्वी; अगतिका हि गतिः पुनरुक्तार्थकल्पना; सा च अयुक्ता सत्यां गतौ। न च तत् स्तुतिमात्रमित्यवोचाम। ननु वं सति

'अत ऊर्ध्वं विमोक्षायैव' इति वक्तव्यम् --- नैष दोषः; आत्मज्ञानवत् अप्रयोजकः संन्यासः पक्षे, प्रतिपत्तिकर्मवत् --- इति हि मन्यते; 'संन्यासेन तनुं त्यजेत्'

इति स्मृतेः। साधनत्वपक्षेऽपि न 'अत ऊर्ध्वं विमोक्षायैव' इति प्रश्नमर्हति, मोक्षसाधनभूतात्मज्ञानपरिपाकार्थत्वात्।

सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश तँ् हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्क इत्यहँ् ह्यरा3 इति ह प्रतिजज्ञे स

ह क्षत्ताविदमिति प्रत्येयाय ॥ 8 ॥ इति प्रथमः खण्डः ॥ 1

(8) --- आत्मकामस्य ब्रह्मविदो मोक्ष इत्येतस्मिन्नर्थे मन्त्रब्राह्मणोक्ते, विस्तरप्रतिपादका ते श्लोका भवन्ति। अणुः सूक्ष्मः पन्थाः दुर्विज्ञेयत्वात्, विततः विस्तीर्णः,

विस्पष्टतरणहेतुत्वाद्वा 'वितरः' इति पाठान्तरात्, मोक्षसाधनो ज्ञानमार्गः पुराणः चिरंतनः नित्यश्रुतिप्रकाशितत्वात्, न तार्किकबुध्दिप्रभवकुदृष्टिमार्गवत्

अर्वाक्कालिकः, मां स्पृष्टः मया लब्ध इत्यर्थः; यो हि येन लभ्यते, स तं स्पृशतीव संबध्यते; तेन अयं ब्रह्मविद्यालक्षणो मोक्षमार्गः मया लब्धत्वात् 'मां स्पृष्टः'

इत्युच्यते। न केवलं मया लब्धः, किं तु अनुवित्तो मयैव; अनुवेदनं नाम विद्यायाः परिपाकापेक्षया फलावसानतानिष्ठा प्राप्तिः, भुजेरिव तृप्त्यवासानता; पूर्वं तु

ज्ञानप्राप्तिसंबन्धमात्रमेवेति विशेषः। किम् असावेव मन्त्रदृक् कः ब्रह्मविद्याफलं प्राप्तः, नान्यः प्राप्तवान्, येन 'अनुवित्तो मयैव' इत्यवधारयति --- नैष दोषः,

अस्याः फलम् आत्मसाक्षिकमनुत्तममिति ब्रह्मविद्यायाः स्तुतिपरत्वात्; वं हि कृतार्थत्माभिमानकरम् आत्मप्रत्ययसाक्षिकम् आत्मज्ञानम्, किमतः परम् अन्यत्स्यात्

--- इति ब्रह्मविद्यां स्तौति; न तु पुनः अन्यो ब्रह्मवित् तत्फलं न प्राप्नोतीति, 'तद्यो यो देवानाम्' इति सर्वार्थश्रुतेः; तदेवाह --- तेन ब्रह्मविद्यामार्गेण धीराः

प्रज्ञावन्तः अन्येऽपि ब्रह्मविद इत्यर्थः, अपियन्ति अपिगच्छन्ति, ब्रह्मविद्याफलं मोक्षं स्वर्गं लोकम्; स्वर्गलोकशब्दः त्रिविष्टपवाच्यपि सन् इह प्रकरणात्

मोक्षाभिधायकः; इतः अस्माच्छरीरपातात् ऊर्ध्वं जीवन्त व विमुक्ताः सन्तः।

तदु ह जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कम वतरीरथं तदादाय प्रतिचक्त्रमे तँ् हाभ्युवाद ॥ 1

(9) --- तस्मिन् मोक्षसाधनमार्गे विप्रतिपत्तिर्मुमुक्षूणाम्; कथम्? तस्मिन् शुक्लं शुध्दं विमलम् आहुः केचित् मुमुक्षवः; नीलम् अन्ये, पिङ्गलम् अन्ये, हरितं

लोहितं च --- यथादर्शनम्। नाडयस्तु ताः सुषुम्नाद्याः श्लेष्मादिरससंपूर्णाः --- शुक्लस्य नीलस्य पिङ्गलस्येत्याद्युक्तत्वात्। आदित्यं वा मोक्षमार्गम् वंविधं

मन्यन्ते --- 'एष शुक्ल ष नीलः' इत्यादिश्रुत्यन्तरात्। दर्शनमार्गस्य च शुक्लादिवर्णासंभवात्। सर्वथापि तु प्रकृतात् ब्रह्मविद्यामार्गात् अन्ये ते शुक्लादयः। ननु

शुक्लः शुध्दः अद्वैतमार्गः --- न, नीलपीतादिशब्दैः वर्णवीचकैः सह अनुद्रवणात्; यान् शुक्लादीन् योगिनो मोक्षपथान् आहुः, न ते मोक्षमार्गाः; संसारविषया व

हि ते --- 'चक्षुष्टो वा मर्ूध्नो वान्येभ्यो वा शरीरदेशेभ्यः' इति शरीरदेशान्निःसरणसंबन्धात्, ब्रह्मादिलोकप्रापका हि ते। तस्मात् अयमेव मोक्षमार्गः --- यः

आप्तकामत्वेन आप्तकामतया सर्वकामक्षये गमनानुपपत्तौ प्रदीपनिर्वाणवत् चक्षुरादीनां कार्यकरणानाम् अत्रैव समवनयः --- इति षः ज्ञानमार्गः पन्थाः, ब्रह्मणा

परमात्मस्वरूपेणैव ब्राह्मणेन त्यक्तसर्वैषणेन, अनुवित्तः। तेन ब्रह्मविद्यामार्गेण ब्रह्मवित् अन्यः अपि ति। कीदृशो ब्रह्मवित् तेन तीत्युच्यते --- पूर्वं पुण्यकृद्भूत्वा

पुनस्त्यक्तपुत्राद्येषणः, परमात्मतेजस्यात्मानं संयोज्य तस्मिन्नभिनिर्वृत्तः तैजसश्चात्मभूतः इहैव इत्यर्थः; ईदृशो ब्रह्मवित् तेन मार्गेण ति। न पुनः

पुण्यादिसमुच्चयकारिणो ग्रहणम्, विरोधादित्यवोचाम; 'अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः। शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः' इति च स्मृतेः;

'त्यज धर्ममधर्मं च' इत्यादि पुण्यापुण्यत्यागोपदेशात्; 'निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्। अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः' नैतादृशं

ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च। शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः' इत्यादिस्मृतिभ्यश्च। उपदेक्ष्यति च इहापि तु ---

'एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान्' इति कर्मप्रयोजनाभावे हेतुमुक्त्वा, 'तस्मादेवंविच्छान्तो दान्तः' इत्यादिना सर्वक्रियोपरमम्। तस्मात्

यथाव्याख्यातमेव पुण्यकृत्त्वम्। अथवा यो ब्रह्मवित् तेन ति, स पुण्यकृत् तैजसश्च --- इति ब्रह्मवित्स्तुतिरेषा; पुण्यकृति तैजसे च योगिनि महाभाग्यं प्रसिध्दं

लोके, ताभ्याम् अतः ब्रह्मवित् स्तूयते प्रख्यातमहाभाग्यत्वाल्लोके।

रैक्केमानि षट् शतानि गवामयं निष्कोऽयम वतरीरथोऽन्तु म तां भगवो देवताँ् शाधि यां देवतामुपास्स इति ॥ 2

(10) --- अन्धम् अदर्शनात्मकं तमः संसारिनियामकं प्रविशन्ति प्रतिपद्यन्ते; के? ये अविद्यां विद्यातोऽन्यां साध्यसाधनलक्षणाम्, उपासते, कर्म अनुवर्तन्त

इत्यर्थः; ततः तस्मादपि भूय इव बहुतरमिव तमः प्रविशन्ति; के? ये उ विद्यायाम् अविद्यावस्तुप्रतिपादिकायां कर्मार्थायां त्रय्यामेव विद्यायाम्, रता अभिरताः;

विधिप्रतिषेधपर व वेदः, नान्योऽस्ति --- इति, उपनिषदर्थानपेक्षिण इत्यर्थः।

तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां

निष्कम वतरीरथं दुहितरं तदादाय प्रतिचक्त्रमे ॥ 3

(11) --- यदि ते अदर्शनलक्षणं तमः प्रविशन्ति, को दोष इत्युच्यते --- अनन्दाः अनानन्दाः असुखा नाम ते लोकाः, तेन अन्धेनादर्शनलक्षणेन तमसा आवृताः

व्याप्ताः, ते तस्य अज्ञानतमसो गोचराः; तान् ते प्रेत्य मृत्वा अभिगच्छन्ति अभियान्ति; के? ये अविद्वांसः; किं सामान्येन अविद्वत्तामात्रेण? नेत्युच्यते ---

अबुध्दः, बुधेः अवगमनार्थस्य धातोः क्विप्प्रत्ययान्तस्य रूपम्, आत्मावगमवर्जिता इत्यर्थः; जनाः प्राकृता व जननधर्माणो वा इत्येतत्।

तँ् हाभ्युवाद रैक्वेदँ् सहस्रं गवामयं निष्कोऽयम वतरीरथ इयं जायायं ग्रामो यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ 4

(12) ---- आत्मानं स्वं परं सर्वप्राणिमनीषितज्ञं हृत्स्थम् अशनायादिधर्मातीतम्, चेत् यदि, विजानीयात् सहस्रेषु कश्चित्; चेदिति आत्मविद्याया दुर्लभत्वं

दर्शयति; कथम्? अयम् पर आत्मा सर्वप्राणिप्रत्ययसाक्षी, यः नेति नेतीत्याद्युक्तः, यस्मान्नान्योऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता, समः सर्वभूतस्थो

नित्यशुध्दबुध्दमुक्तस्वभावः --- अस्मि भवामि --- इति; पूरुषः पुरुषः; सः किमिच्छन् --- तत्स्वरूपव्यतिरिक्तम् अन्यद्वस्तु फलभूतं किमिच्छन् कस्य वा अन्यस्य

आत्मनो व्यतिरिक्तस्य कामाय प्रयोजनाय; न हि तस्य आत्मन ष्टव्यं फलम्, न चाप्यात्मनोऽन्यः अस्ति, यस्य कामाय इच्छति, सर्वस्य आत्मभूतत्वात्; अतः

किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत्, भ्रंशेत्, शरीरोपाधिकृतदुःखमनु दुःखी स्यात्, शरीरतापमनुतप्येत। अनात्मदर्शिनो हि तद्व्यतिरिक्तवस्त्वन्तरेप्सोः;

'ममदें स्यात्, पुत्रस्य इदम्, भार्याया इदम्' इत्येवमीहमानः पुनःपुनर्जननमरणप्रबन्धरूढः शरीररोगमनु रुज्यते; सर्वात्मदर्शिनस्तु तदसंभव इत्येतदाह।

तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति ते हैते रैक्कपर्णा नाम महावृषेषु यत्रास्मा उवास

तस्मै होवाच ॥ 5 ॥ इति द्वितीयः खण्डः ॥ 2

(13) --- किं च यस्य ब्राह्मणस्य, अनुवित्तः अनुलब्धः, प्रतिबुध्दः साक्षात्कृतः, कथम्? अहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वेनावगतः, आत्मा अस्मिन्संदेह्ये संदेहे

अनेकानर्थसंकटोपचये, गहने विषमे अनेकशतसहस्रविवेकविज्ञानप्रतिपक्षे विषमे, प्रविष्टः; स यस्य ब्राह्मणस्यानुवित्तः प्रतिबोधेनेत्यर्थः; स विश्वकृत् विश्वस्य

कर्ता; कथं विश्वकृत्त्वम्, तस्य किं विश्वकृदिति नाम इत्याशङ्क्याह --- सः हि यस्मात् सर्वस्य कर्ता, न नाममात्रम्; न केवलं विश्वकृत् परप्रयुक्तः सन्, किं

तर्हि तस्य लोकः सर्वः; किमन्यो लोकः अन्योऽसावित्युच्यते --- स उ लोक व; लोकशब्देन आत्मा उच्यते; तस्य सर्व आत्मा, स च सर्वस्यात्मेत्यर्थः। य ष

ब्राह्मणेन प्रत्यगात्मा प्रतिबुध्दतया अनुवित्तः आत्मा अनर्थसंकटे गहने प्रविष्टः, स न संसारी, किं तु पर व; यस्मात् विश्वस्य कर्ता सर्वस्य आत्मा, तस्य च सर्व

आत्मा। क वाद्वितीयः पर वास्मीत्यनुसंधातव्य इति श्लोकार्थः।

वायुर्वाव सम्वर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥

1

(14) --- किं च इहैव अनेकानर्थसंकुले, सन्तः भवन्तः अज्ञानदीर्घनिद्रामोहिताः सन्तः, कथंचिदिव ब्रह्मतत्त्वम् आत्मत्वेन अथ विद््मः विजानीमः, तत् तद्ब्रह्म

प्रकृतम्; अहो वयं कृतार्था इत्यभिप्रायः। यदेतद्ब्रह्म विजानीमः, तत् न चेत् विदितवन्तो वयम् --- वेदनं वेदः, वेदोऽस्यास्तीति वेदी, वेद्येव वेदिः, न वेदिः

अवेदिः, ततः अहम् अवेदिः स्याम्। यदि अवेदिः स्याम्, को दोषः स्यात्? महती अनन्तपरिमाणा जन्ममरणादिलक्षणा विनष्टिः विनशनम्। अहो वयम्

अस्मान्महतो विनाशात् निर्मुक्ताः, यत् अद्वयं ब्रह्म विदितवन्त इत्यर्थः। यथा च वयं ब्रह्म विदित्वा अस्माद्विनशनाद्विप्रमुक्ताः, वं ये तद्विदुः अमृतास्ते भवन्ति; ये

पुनः नैवं ब्रह्म विदुः, ते इतरे ब्रह्मविद्भ्योऽन्ये अब्रह्मविद इत्यर्थः, दुःखमेव जन्ममरणादिलक्षणमेव अपियन्ति प्रतिपद्यन्ते, न कदाचिदपि अविदुषां ततो

विनिवृत्तिरित्यर्थः; दुःखमेव हि ते आत्मत्वेनोपगच्छन्ति।

यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ 2

(15) --- यदा पुनः तम् आत्मानम्, कथंचित् परमकारुणिकं कंचिदाचार्यं प्राप्य ततो लब्धप्रसादः सन्, अनु पश्चात् पश्यति साक्षात्करोति स्वमात्मानम्, देवं

द्योतनवन्तम् दातारं वा सर्वप्राणिकर्मफलानां यथाकर्मानुरूपम्, अञ्जसा साक्षात्, ईशानं स्वामिनम् भूतभव्यस्य कालत्रयस्येत्येतत् --- न ततः

तस्मादीशानाद्देवात् आत्मानं विशेषेण जुगुप्सते गोपायितुमिच्छति। सर्वो हि लोक ईश्वराद्गुप्तिमिच्छति भेददर्शी; अयं तु कत्वदर्शी न बिभेति कुतश्चन; अतो न

तदा विजुगुप्सते, यदा ईशानं देवम् अञ्जसा आत्मत्वेन पश्यति। न तदा निन्दति वा कंचित्, सर्वम् आत्मानं हि पश्यति, स वं पश्यन् कम् असौ निन्द्यात्।

अथाध्यात्मं प्राणो वाव सम्वर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणँ्श्रोत्रं प्राणं मनः प्राणो ह्येवैतान्सर्वान्संवृङ्क्त

इति ॥ 3

(16) --- किं च यस्मात् ईशानात् अर्वाक्, यस्मादन्यविषय वेत्यर्थः, संवत्सरः कालात्मा सर्वस्य जनिमतः परिच्छेत्ता, यम् अपरिच्छिन्दन् अर्वागेव वर्तते,

अहोभिः स्वावयवैः अहोरात्रैरित्यर्थः; तत् ज्योतिषां ज्योतिः आदित्यादिज्योतिषामप्यवभासकत्वात्, आयुरित्युपासते देवाः, अमृतं ज्योतिः --- अतोऽन्यन्म्रियते,

हि ज्योतिः; सर्वस्य हि तज्ज्योतिः आयुः। आयुर्गुणेन यस्मात् देवाः तत् ज्योतिरुपासते, तस्मात् आयुष्मन्तस्ते। तस्मात् आयुष्कामेन आयुर्गुणेन उपास्यं

ब्रह्मेत्यर्थः।

तौ वा तौ द्वौ सम्वर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ 4

(17) --- किं च यस्मिन् यत्र ब्रह्मणि, पञ्च पञ्चजनाः --- गन्धर्वादयः पञ्चैव संख्याताः पितरो देवा असुरा रक्षांसि --- निषादपञ्चमा वा वर्णाः, आकाशश्च

अव्याकृताख्यः --- यस्मिन् सूत्रम् ओतं च प्रोतं च --- यस्मिन्प्रतिष्ठितः; 'एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः' इत्युक्तम्; तमेव आत्मानम् अमृतं ब्रह्म मन्ये अहम्,

न चाहमात्मानं ततोऽन्यत्वेन जाने। किं तर्हि? अमृतोऽहम् ब्रह्म विद्वान्सन्; अज्ञानमात्रेण तु मर्त्योऽहम् आसम्; तदपगमात् विद्वानहम् अमृत व।

अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ 5

(18) --- किं च तेन हि चैतन्यात्मज्योतिषा अवभास्यमानः प्राणः आत्मभूतेन प्राणिति, तेन प्राणस्यापि प्राणः सः, तं प्राणस्य प्राणम्; तथा चक्षुषोऽपि चक्षुः; उत

श्रोत्रस्यापि श्रोत्रम्; ब्रह्मशक्त्यधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यम्; स्वतः काष्ठलोष्टसमानि हि तानि चैतन्यात्मज्योतिःशून्यानि; मनसोऽपि मनः ---

इति ये विदुः --- चक्षुरादिव्यापारानुमितास्तित्वं प्रत्यगात्मानम्, न विषयभूतम् ये विदुः --- ते निचिक्युः निश्चयेन ज्ञातवन्तः ब्रह्म, पुराणं चिरंतनम्, अयम् अग्रे

भवम्। 'तद्यदात्मविदो विदुः' इति ह्याथर्वणे।

स होवाच महात्मन चतुरो देव कः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन्बहुधा वसन्तं यस्मै

वा तदन्नं तस्मा तन्न दत्तमिति ॥ 6

(19) --- तद्ब्रह्मदर्शने साधनमुच्यते --- मनसैव परमार्थज्ञानसंस्कृतेन आचार्योपदेशपूर्वकं च अनुद्रष्टव्यम्। तत्र च दर्शनविषये ब्रह्मणि न इह नाना अस्ति

किंचन किंचिदपि; असति नानात्वे, नानात्वमध्यारोपयति अविद्यया। सः मृत्योः मरणात्, मृत्युं मरणम् आप्नोति; कोऽसौ? य इह नानेव पश्यति।

अविद्याध्यारोपणव्यतिरेकेण नास्ति परमार्थतो द्वैतमित्यर्थः।

तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां जनिता प्रजानाँ् हिरण्यदँ्ष्ट्रो बभसोऽनसूरिर्महान्तमस्य

महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ 7

(20) --- यस्मादेवम् तस्मात्, कधैव केनैव प्रकारेण विज्ञानघनैकरसप्रकारेण आकाशवन्निरन्तरेण अनुद्रष्टव्यम्; यस्मात् तद्ब्रह्म अप्रमयम् अप्रमेयम्,

सर्वैकत्वात्; अन्येन हि अन्यत् प्रमीयते; इदं तु कमेव, अतः अप्रमेयम्; ध्रुवं नित्यं कूटस्थम् अविचालीत्यर्थः। ननु विरुध्दमिदमुच्यते --- अप्रमेयं ज्ञायत इति च;

'ज्ञायते' इति प्रमाणैर्मीयत इत्यर्थः, 'अप्रमेयम्' इति च तत्प्रतिषेधः --- नैष दोषः, अन्यवस्तुवत् अनागमप्रमाणप्रमेयत्वप्रतिषेधार्थत्वात्; यथा अन्यानि वस्तूनि

आगमनिरपेक्षैः प्रमाणैः विषयीक्रियन्ते, न तथा तत् आत्मतत्त्वं प्रमाणान्तरेण विषयीकर्तुं शक्यते; सर्वस्यात्मत्वे केन कं पश्येत् विजानीयात् --- इति

प्रमातृप्रमाणादिव्यापारप्रतिषेधेनैव आगमोऽपि विज्ञापयति, न तु अभिधानाभिधेयलक्षणवाक्यधर्माङ्गीकरणेन; तस्मात् न आगमेनापि स्वर्गमेर्वादिवत् तत्

प्रतिपाद्यते; प्रतिपादयित्रात्मभूतं हि तत्; प्रतिपादयितुः प्रतिपादनस्य प्रतिपाद्यविषयत्वात्, भेदे हि सति तत् भवति। ज्ञानं च तस्मिन् परात्मभावनिवृत्तिरेव;

तस्मिन् साक्षात् आत्मभावः कर्तव्यः, विद्यमानत्वादात्मभावस्य; नित्यो हि आत्मभावः सर्वस्य अतद्विषय इव प्रत्यवभासते; तस्मात्

अतद्विषयाभासनिवृत्तिव्यतिरेकेण न तस्मिन्नात्मभावो विधीयते; अन्यात्मभावनिवृत्तौ, आत्मभावः स्वात्मनि स्वाभाविको यः, स केवलो भवतीति --- आत्मा ज्ञायत

इत्युच्यते; स्वतश्चाप्रमेयः प्रमाणान्तरेण न विषयीक्रियते इति उभयमप्यविरुध्दमेव। विरजः विगतरजः, रजो नाम धर्माधर्मादिमलम् तद्रहित इत्येतत्। परः ---

परो व्यतिरिक्तः सूक्ष्मो व्यापी वा आकाशादपि अव्याकृताख्यात्। अजः न जायते; जन्मप्रतिषेधात् उत्तरेऽपि भावविकाराः प्रतिषिध्दाः, सर्वेषां जन्मादित्वात्।

आत्मा, महान्परिमाणतः, महत्तरः सर्वस्मात्। ध्रुवः अविनाशी।

तस्मा उ ह ददुस्ते ते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतँ् सैषा विराडन्नादी तयेदँ् सर्वं

दृष्टँ् सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य वं वेद य वं वेद ॥ 8 ॥ इति तृतीयः खण्डः ॥ 3

(21) --- तम् ईदृशमात्मानमेव, धीरः धीमान् विज्ञाय उपदेशतः शास्त्रतश्च, प्रज्ञां शास्त्राचर्योपदिष्टविषयां जिज्ञासापरिसमाप्तिकरीम्, कुर्वीत ब्राह्मणः --- वं

प्रज्ञाकरणसाधनानि संन्यासशमदमोपरमतितिक्षासमाधानि कुर्यादित्यर्थः। न अनुध्यायात् नानुचिन्तयेत्, बहून् प्रभूतान् शब्दान्; तत्र बहुत्वप्रतिषेधात्

केवलात्मैकत्वप्रतिपादकाः स्वल्पाः शब्दा अनुज्ञायन्ते; 'ओमित्येवं ध्यायथ आत्मानम्' 'अन्या वाचो विमुञ्चथ' इति च आथर्वणे। वाचो विग्लापनं विशेषेण

ग्लानिकरं श्रमकरम्, हि यस्मात्, तत् बहुशब्दाभिध्यानमिति।

सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो विवत्स्यामि किंगोत्रो न्वहमस्मीति ॥

1

(22) --- सहेतुकौ बन्धमोक्षौ अभिहितौ मन्त्रब्राह्मणाभ्याम्; श्लोकैश्च पुनः मोक्षस्वरूपं विस्तरेण प्रतिपादितम्; वम् तस्मिन् आत्मविषये सर्वो वेदः यथा उपयुक्तो

भवति, तत् तथा वक्तव्यमिति तदर्थेयं कण्डिका आरभ्यते। तच्च यथा अस्मिन्प्रपाठके अभिहितं सप्रयोजनम् अनूद्य अत्रैव उपयोगः कृत्स्नस्य वेदस्य

काम्यराशिवर्जितस्य --- इत्येवमर्थ उक्तार्थानुवादः 'स वा षः' इत्यादिः। स इति उक्तपरामर्शार्थः; कोऽसौ उक्तः परामृश्यते? तं प्रतिनिर्दिशति --- य ष

विज्ञानमय इति --- अतीतानन्तरवाक्योक्तसंप्रत्ययो मा भूदिति, यः षः; कतमः षः इत्युच्यते --- विज्ञानमयः प्राणेष्विति; उक्तवाक्योल्लिङ्गनं संशयनिवृत्त्यर्थम्;

उक्तं हि पूर्वं जनकप्रश्नारम्भे 'कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु' इत्यादि। तदुक्तं भवति --- योऽयम् 'विज्ञानमयः प्राणेषु' इत्यादिना वाक्येन

प्रतिपादितः स्वयं ज्योतिरात्मा, स षः कामकर्माविद्यानामनात्मधर्मत्वप्रतिपादनद्वारेण मोक्षितः परमात्मभावमापादितः --- पर वायं नान्य इति; ष सः

साक्षान्महानज आत्मेत्युक्तः। योऽयं विज्ञानमयः प्राणेष्विति यथाव्याख्यातार्थ व। य षः अन्तर्हृदये हृदयपुण्डरीकमध्ये य ष आकाशो बुध्दिविज्ञानसंश्रयः,

तस्मिन्नाकाशे बुध्दिविज्ञानसहिते शेते तिष्ठति; अथवा संप्रसादकाले अन्तर्हृदये य ष आकाशः पर व आत्मा निरुपाधिकः विज्ञानमयस्य स्वस्वभावः, तस्मिन्

स्वस्वभावे परमात्मनि आकाशाख्ये शेते; चतुर्थे तद्व्याख्यातम् 'क्वैष तदाभूत्' इत्यस्य प्रतिवचनत्वेन। स च सर्वस्य ब्रह्मेन्द्रादेः वशी; सर्वो हि अस्य वशे वर्तते;

उक्तं च 'एतस्य वा अक्षरस्य प्रशासने' इति। न केवलं वशी, सर्वस्य ईशानः ईशिता च ब्रह्मेन्द्रप्रभृतीनाम्। ईशितृत्वं च कदाचित् जातिकृतम्, यथा

राजकुमारस्य बलवत्तरानपि भृत्यान्प्रति, तद्वन्मा भूदित्याह --- सर्वस्याधिपतिः अधिष्ठाय पालयिता, स्वतन्त्र इत्यर्थः; न राजपुत्रवत् अमात्यादिभृत्यतन्त्रः।

त्रयमप्येतत् वशित्वादि हेतुहेतुमद्रूपम् --- यस्मात् सर्वस्याधिपतिः, ततोऽसौ सर्वस्येशानः; यो हि यमधिष्ठाय पालयति, स तं प्रतीष्ट वेति प्रसिध्दम्, यस्माच्च

सर्वस्येशानः, तस्मात् सर्वस्य वशीति। किंचान्यत् स वंभूतो हृद्यनर््तज्योतिः पुरुषो विज्ञानमयः न साधुना शास्त्रविहितेन कर्मणा भूयान्भवति, न वर्धते

पूर्वावस्थातः केनचिध्दर्मेण; नो व शास्त्रप्रतिषिध्देन असाधुना कर्मणा कनीयान् अल्पतरो भवति, पूर्वावस्थातो न हीयत इत्यर्थः। किं च सर्वो हि

अधिष्ठानपालनादि कुर्वन् परानुग्रहपीडाकृतेन धर्माधर्माख्येन युज्यते; अस्यैव तु कथं तदभाव इत्युच्यते --- यस्मात् ष सर्वेश्वरः सन् कर्मणोऽपीशितुं भवत्येव

शीलमस्य, तस्मात् न कर्मणा संबध्यते। किं च ष भूताधिपतिः ब्रह्मादिस्तम्बपर्यन्तानां भूतानामधिपतिरित्युक्तार्थं पदम्। ष भूतानां तेषामेव पालयिता रक्षिता। ष

सेतुः; किंविशिष्ट इत्याह --- विधरणः वर्णाश्रमादिव्यवस्थाया विधारयिता; तदाह --- षां भूरादीनां ब्रह्मलोकान्तानां लोकानाम् असंभेदाय असंभिन्नमर्यादायै;

परमेश्वरेण सेतुवदविधार्यमाणा लोकाः संभन्निमर्यादाः स्युः; अतो लोकानामसंभेदाय सेतुभूतोऽयं परमेश्वरः, यः स्वयं ज्योतिरात्मैव वंवित् सर्वस्य वशी ---

इत्यादि ब्रह्मविद्यायाः फलमेतन्निर्दिष्टम्। 'किंज्योतिरयं पुरुषः' इत्येवमादिषष्ठप्रपाठकविहितायामेतस्यां ब्रह्मविद्यायाम् वंफलायाम् काम्यैकदेशवर्जितं कृत्स्नं

कर्मकाण्डं तादर्थ्येन विनियुज्यते; तत् कथमित्युच्यते --- तमेतम् वंभूतमौपनिषदं पुरुषम्, वेदानुवचनेन मन्त्रब्राह्मणाध्ययनेन नित्यस्वाध्यायलक्षणेन, विविदिषन्ति

वेदितुमिच्छन्ति; के? ब्राह्मणाः; ब्राह्मणग्रहणमुपलक्षणार्थम्; अविशिष्टो हि अधिकारः त्रयाणां वर्णानाम्; अथवा कर्मकाण्डेन मन्त्रब्राह्मणेन वेदानुवचनेन

विविदिषन्ति; कथं विविदिषन्तीत्युच्यते --- यज्ञेनेत्यादि। ये पुनः मन्त्रब्राह्मणलक्षणेन वेदानुवचनेन प्रकाश्यमानं विविदिषन्ति --- इति व्याचक्षते, तेषाम्

आरण्यकमात्रमेव वेदानुवचनं स्यात्; न हि कर्मकाण्डेन पर आत्मा प्रकाश्यते; 'तत्वौपनिषदम्' इति विशेषश्रुतेः। वेदानुवचनेनेति च अविशेषित्वात् समस्तग्राहि

इदं वचनम्; न च तदेकदेशोत्सर्गः युक्तः। ननु त्वत्पक्षेऽपि उपनिषद्वर्जमिति एकदेशत्वं स्यात् --- न, आद्यव्याख्याने अविरोधात् अस्मत्पक्षे नैष दोषो भवति;

यदा वेदानुवचनशब्देन नित्यः स्वाध्यायो विधीयते, तदा उपनिषदपि गृहीतैवेति, वेदानुवचनशब्दार्थैकदेशो न परित्यक्तो भवति। यज्ञादिसहपाठाच्च ---

यज्ञादीनि कर्माण्येव अनुक्रमिष्यन् वेदानुवचनशब्दं प्रयुङ्क्ते; तस्मात् कर्मैव वेदानुवचनशब्देनोच्यत इति गम्यते; कर्म हि नित्यस्वाध्यायः। कथं पुनः

नित्यस्वाध्यायादिभिः कर्मभिः आत्मानं विविदिषन्ति? नैव हि तानि आत्मानं प्रकाशयन्ति, यथा उपनिषदः --- नैष दोषः, कर्मणां विशुध्दिहेतुत्वात्; कर्मभिः

संस्कृता हि विशुध्दात्मानः शक्नुवन्ति आत्मानमुपनिषत्प्रकाशितम् अप्रतिबन्धेन वेदितुम्; तथा ह्याथर्वणे --- 'विशुध्दसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः'

इति; स्मृतिश्च 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः' इत्यादिः। कथं पुनः नित्यानि कर्माणि संस्कारार्थानीत्यवगम्यते? 'स ह वा आत्मयाजी यो वेदेदं

मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयते' इत्यादिश्रुतेः; सर्वेषु च स्मृतिशास्त्रेषु कर्माणि संस्कारार्थान्येव आचक्षते 'अष्टाचत्वारिंशत्संस्काराः' इत्यादिषु।

गीतासु च --- 'यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्। सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः' इति। यज्ञेनेति --- द्रव्ययज्ञा ज्ञानयज्ञाश्च संस्कारार्थाः;

संस्कृतस्य च विशुध्दसत्त्वस्य ज्ञानोत्पत्तिरप्रतिबन्धेन भविष्यति; अतो यज्ञेन विविदिषन्ति। दानेन --- दानमपि पापक्षयहेतुत्वात् धर्मवृध्दिहेतुत्वाच्च। तपसा, तप

इति अविशेषेण कृच्छ्रचान्द्रायणादिप्राप्तौ विशेषणम् --- अनाशकेनेति; कामानशनम् अनाशकम्, न तु भोजननिवृत्तिः; भोजननिवृत्तौ म्रियत व, न आत्मवेदनम्।

वेदानुवचनयज्ञदानतपःशब्देन सर्वमेव नित्यां कर्म उपलक्ष्यते; वं काम्यवर्जितं नित्यं कर्मजातं सर्वम् आत्मज्ञानोत्पत्तिद्वारेण मोक्षसाधनत्वं प्रतिपद्यते; वं

कर्मकाण्डेन अस्य कवाक्यतावगतिः। वं यथोक्तेन न्यायेन तमेव आत्मानं विदित्वा यथाप्रकाशितम्, मुनिर्भवति, मननान्मुनिः, योगी भवतीत्यर्थः; तमेव विदित्वा

मुनिर्भवति, नान्यम्। ननु अन्यवेदनेऽपि मुनित्वं स्यात्; कथमवधार्यते --- तमेवेति --- बाढम्, अन्यवेदनेऽपि मुनिर्भवेत्; किं तु अन्यवेदने न मुनिरेव स्यात्, किं

तर्हि कर्म्यपि भवेत् सः; तं तु औपनिषदं पुरुषं विदित्वा, मुनिरेव स्यात्, न तु कर्मी; अतः असाधारणं मुनित्वं विवक्षितमस्येति अवधारयति --- तमेवेति;

तस्मिन्हि विदिते, केन कं पश्येदित्येवं क्रियासंभवात् मननमेव स्यात्। किं च तमेव आत्मानं स्वं लोकम् इच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रजन्ति

प्रकर्षेण व्रजन्ति, सर्वाणि कर्माणि संन्यस्यन्तीत्यर्थः। 'एतमेव लोकमिच्छन्तः' इत्यवधारणात् न बाह्यलोकत्रयेप्सूनां पारिव्राज्ये अधिकार इति गम्यते; न हि

गङ्गाद्वारं प्रतिपित्सुः काशीदेशनिवासी पूर्वाभिमुखः प्रैति। तस्मात् बाह्यलोकत्रयार्थिनां पुत्रकर्मापरब्रह्मविद्याः साधनम्, 'पुत्रेणायं लोको जय्यो नान्येन कर्मणा'

इत्यादिश्रुतेः; अतः तदर्थिभिः पुत्रादिसाधनं प्रत्याख्याय, न पारिव्राज्यं प्रतिपत्तुं युक्तम्, अतत्साधनत्वात्पारिव्राज्यस्य। तस्मात् 'एतमेव लोकमिच्छन्तः प्रव्रजन्ति'

इति युक्तमवधारणम्। आत्मलोकप्राप्तिर्हि अविद्यानिवृत्तौ स्वात्मन्यवस्थानमेव। तस्मात् आत्मानं चेत् लोकमिच्छति यः, तस्य सर्वक्रियोपरम व आत्मलोकसाधनं

मुख्यम् अन्तरङ्गम्, यथा पुत्रादिरेव बाह्यलोकत्रयस्य, पुत्रादिकर्मण आत्मलोकं प्रति असाधनत्वात्। असंभवेन च विरुध्दत्वमवोचाम। तस्मात् आत्मानं

लोकमिच्छन्तः प्रव्रजन्त्येव, सर्वक्रियाभ्यो निवर्तेरन्नेवेत्यर्थः। यथा च बाह्यलोकत्रयार्थिनः प्रतिनियतानि पुत्रादीनि साधनानि विहितानि, वमात्मलोकार्थिनः

सर्वैषणानिवृत्तिः पारिव्राज्यं ब्रह्मविदो विधीयत व। कुतः पुनः ते आत्मलोकार्थिनः प्रव्रजन्त्येवेत्युच्यते; तत्र अर्थवादवाक्यरूपेण हेतुं दर्शयति --- तध्द स्म वै

तत्। तदेतत् पारिव्राज्ये कारणमुच्यते --- ह स्म वै किल पूर्वे अतिक्रान्तकालीना विद्वांसः आत्मज्ञाः, प्रज्ञां कर्म अपरब्रह्मविद्यां च; प्रजोपलक्षितं हि त्रयमेतत्

बाह्यलोकत्रयसाधनं निर्दिश्यते 'प्रजाम्' इति। प्रजां किम्? न कामयन्ते, पुत्रादिलोकत्रयसाधनं न अनुतिष्ठन्तीत्यर्थः। ननु अपरब्रह्मदर्शनमनुतिष्ठन्त्येव,

तद्बलाध्दि व्युत्थानम् ---न अपवादात्; 'ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद' 'सर्वं तं परादात् ---' इति अपरब्रह्मदर्शनमपि अपवदत्येव, अपरब्रह्मणोऽपि

सर्वमध्यान्तर्भावात्; 'यत्र नान्यत्पश्यति' इति च; पूर्वापरबाह्यान्तरदर्शनप्रतिषेधाच्च अपूर्वमनपरमनन्तरमबाह्यमिति; 'तत्केन कं पश्येद्विजानीयात्' इति च;

तस्मात् न आत्मदर्शनव्यतिरेकेण अन्यत् व्युत्थानकारणमपेक्षते। कः पुनः तेषामभिप्राय इत्युच्यते --- किं प्रयोजनं फलं साध्यं करिष्यामः प्रजया साधनेन; प्रजा

हि बाह्यलोकसाधनं निज्र्ञाता; स च बाह्यलोको नास्ति अस्माकम् आत्मव्यतिरिक्तः; सर्वं हि अस्माकम् आत्मभूतमेव, सर्वस्य च वयम् आत्मभूताः; आत्मा च नः

आत्मत्वादेव न कनचित् सोधनेन उत्पाद्यः आप्यः विकार्यः संस्कार्यो वा। यदपि आत्मयाजिनः संस्कारार्थं कर्मेति, तदपि कार्यकरणात्मदर्शनविषयमेव, इदं मे

अनेन अङ्गं संस्क्रियते --- इति अङ्गाङ्गित्वादिश्रवणात्; न हि विज्ञानघनैकरसनैरन्तर्यदर्शिनः अङ्गाङ्गिसंस्कारोपधानदर्शनं संभवति। तस्मात् न किंचित्

प्रजादिसाधनैः करिष्यामः; अविदुषां हि तत् प्रजादिसाधनैः कर्तव्यं फलम्; न हि मृगतृष्णिकायामुदकपानाय तदुदकदर्शी प्रवृत्त इति, तत्र ऊषरमात्रमुदकाभावं

पश्यतोऽपि प्रवृत्तिर्युक्ता; वम् अस्माकमपि परमार्थात्मलोकदर्शिनां प्रजादिसाधनसाध्ये मृगतृष्णिकादिसमे अविद्वद्दर्शनविषये न प्रवृत्तिर्युक्तेत्यभिप्रायः। तदेतदुच्यते -

-- येषाम् अस्माकं परमार्थदर्शिनां नः, अयमात्मा अशनायादिविनिर्मुक्तः साध्वसाधुभ्यामविकार्यः अयं लोकः फलमभिप्रेतम्; न चास्य आत्मनः

साध्यसाधनादिसर्वसंसारधर्मविनिर्मुक्तस्य साधनं किंचित् षितव्यम्; साध्यस्य हि साधनान्वेषणा क्रियते; असाध्यस्य साधनान्वेषणायां हि, जलबुद्ध्या स्थल इव

तरणं कृतं स्यात्, खे वा शाकुनपदान्वेषणम्। तस्मात् तमात्मानं विदित्वा प्रव्रजेयुरेव ब्राह्मणाः, न कर्म आरभेरन्नित्यर्थः, यस्मात् पूर्वे ब्राह्मणा वं विद्वांसः

प्रजामकामयमानाः। ते वं साध्यसाधनसंव्यवहारं निन्दन्तः अविद्वद्विषयोऽयमिति कृत्वा, किं कृतवन्त इत्युच्यते --- ते ह स्म किल पुत्रैषणायाश्च वित्तैषणायाश्च

लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तीत्यादि व्याख्यातम्। तस्मात् आत्मानं लोकमिच्छन्तः प्रव्रजन्ति प्रव्रजेयुः --- इत्येष विधिः अर्थवादेन संगच्छते; न हि

सार्थवादस्य अस्य लोकस्तुत्याभिमुख्यम् उपपद्यते; प्रव्रजन्तीत्यस्यार्थवादरूपो हि 'एतध्द स्म' इत्यादिरुत्तरो ग्रन्थः; अर्थवादश्चेत्, नार्थवादान्तरमपेक्षेत; अपेक्षते

तु 'एतध्द स्म' इत्याद्यर्थवादं 'प्रव्रजन्ति' इत्येतत्। यस्मात् पूर्वे विद्वांसः प्रजादिकर्मभ्यो निवृत्ताः प्रव्रजितन्त व, तस्मात् अधुनातना अपि प्रव्रजन्ति प्रव्रजेयुः ---

इत्येवं संबध्यमानं न लोकस्तुत्यभिमुखं भवितुमर्हति; विज्ञानसमानकर्तृकत्वोपदेशादित्यादिना अवोचाम। वेदानुवचनादिसहपाठाच्च; यथा आत्मवेदनसाधनत्वेन

विहितानां वेदानुवचनादीनां यथार्थत्वमेव, नार्थवादत्वम्, तथा तैरेव सह पठितस्य पारिव्राज्यस्य आत्मलोकप्राप्तिसाधनत्वेन अर्थवादत्वमयुक्तम्।

फलविभागोपदेशाच्च; 'एतमेवात्मानं लोकं विदित्वा' इति अन्यस्मात् बाह्यात् लोकात् आत्मानं फलान्तरत्वेन प्रविभजति, यथा --- पुत्रेणैवायं लोको जय्यः

नान्येन कर्मणा, कर्मणा पितृलोकः --- इति। न च प्रव्रजन्तीत्येतत् प्राप्तवत् लोकस्तुतिपरम्, प्रधानवच्च अर्थवादापेक्षम् --- सकृच्छ्रुतं स्यात्। तस्मात् भ्रान्तिरेव

षा --- लोकस्तुतिपरमिति। न च अनुष्ठेयेन पारिव्राज्येन स्तुतिरुपपद्यते; यदि पारिव्राज्यम् अनुष्ठेयमपि सत् अन्यस्तुत्यर्थं स्यात्, दर्शपूर्णमासादीनामपि

अनुष्ठेयानां स्तुत्यर्थता स्यात्। न च अन्यत्र कर्तव्यता तस्माद्विषयात् निज्र्ञाता, यत इह स्तुत्यर्थो भवेत्। यदि पुनः क्वचिद्विधिः परिकल्प्येत पारिव्राज्यस्य,

इहैव मुख्यः नान्यत्र संभवति। यदपि अनधिकृतविषये पारिव्राज्यं परिकल्प्यते, तत्र वृक्षाद्यारोहणाद्यपि पारिव्राज्यवत् कल्प्येत, कर्तव्यत्वेन अनिज्र्ञातत्वाविशेषात्।

तस्मात् स्तुतित्वगन्धोऽपि अत्र न शक्यः कल्पयितुम्। यदि अयमात्मा लोक इष्यते, किमर्थं तत्प्राप्तिसाधनत्वेन कर्माण्येव न आरभेरन्, किं पारिव्राज्येन ---

इत्यत्रोच्यते --- अस्य आत्मलोकस्य कर्मभिरसंबन्धात्; यमात्मानमिच्छन्तः प्रव्रजेयुः, स आत्मा साधनत्वेन फलत्वेन च उत्पाद्यत्वादिप्रकाराणामन्यतमत्वेनापि

कर्मभिः न संबध्यते; तस्मात् --- स ष नेति नेत्यात्मागृह्यो न हि गृह्यते --- इत्यादिलक्षणः; यस्मात् वंलक्षण आत्मा कर्मफलसाधनासंबन्धी

सर्वसंसारधर्मविलक्षणः अशनायाद्यतीतः अस्थूलादिधर्मवान् अजोऽजरोऽमरोऽमृतोऽभयः सैन्धवघनवद्विज्ञानैकरसस्वभावः स्वयं ज्योतिः क वाद्वयः

अपूर्वोऽनपरोऽनन्तरोऽबाह्यः --- इत्येतत् आगमस्तर्कतश्च स्थापितम्, विशेषतश्चेह जनकयाज्ञवल्क्यसंवादे अस्मिन्; तस्मात् वंलक्षणे आत्मनि विदिते आत्मत्वेन

नैव कर्मारम्भ उपपद्यते। तस्मादात्मा निर्विशेषः। न हि चक्षुष्मान् पथि प्रवृत्तः अहनि कूपे कण्टके वा पतति; कृत्स्नस्य च कर्मफलस्य विद्याफलेऽन्तर्भावात्;

च अयत्नप्राप्ये वस्तुनि विद्वान् यत्नमातिष्ठति; 'अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्। इष्टस्यार्थस्य संप्राप्तौ को विद्वान्यत्नमाचरेत्' 'सर्वं कर्माखिलं पार्थ

ज्ञाने परिसमाप्यते ---' इति गीतासु। इहापि च तस्यैव परमानन्दस्य ब्रह्मवित्प्राप्यस्य अन्यानि भूतानि मात्रामुपजीवन्तीत्युक्तम्। अतो ब्रह्मविदां न कर्मारम्भः।

यस्मात् सर्वैषणाविनिवृत्तः स ष नेति नेत्यात्मानमात्मत्वेनोपगम्य तद्रूपेणैव वर्तते, तस्मात् तम् वंविदं नेति नेत्यात्मभूतम्, उ ह व ते वक्ष्यमाणे न तरतः न

प्राप्नुतः --- इति युक्तमेवेति वाक्यशेषः। के ते इत्युच्यते --- अतः अस्मान्निमित्तात् शरीरधारणादिहेतोः, पापम् अपुण्यं कर्म अकरवं कृतवानस्मि --- कष्टं खलु

मम वृत्तम्, अनेन पापेन कर्मणा अहं नरकं प्रतिपत्स्ये --- इति योऽयं पश्चात् पापं कर्म कृतवतः --- परितापः स नं नेति नेत्यात्मभूतं न तरति; तथा अतः

कल्याणं फलविषयकामान्निमित्तात् यज्ञदानादिलक्षणं पुण्यं शोभनं कर्म कृतवानस्मि, अतोऽहम् अस्य फलं सुखमुपभोक्ष्ये देहान्तरे --- इत्येषोऽपि हर्षः तं न

तरति। उभे उ ह व षः ब्रह्मवित् ते कर्मणि तरति पुण्यपापलक्षणे। वं ब्रह्मविदः संन्यासिन उभे अपि कर्मणी क्षीयेते --- पूर्वजन्मनि कृते ये ते, इह जन्मनि

कृते ये ते च; अपूर्वे च न आरभ्येते। किं च नैनं कृताकृते, कृतं नित्यानुष्ठानम्, अकृतं तस्यैव अक्रिया, ते अपि कृताकृते नं न तपतः; अनात्मज्ञं हि, कृतं

फलदानेन, अकृतं प्रत्यवायोत्पादनेन, तपतः; अयं तु ब्रह्मवित् आत्मविद्याग्निना सर्वाणि कर्माणि भस्मीकरोति, 'यथैधांसि समिध्दोऽग्निः' इत्यादिस्मृतेः;

शरीरारम्भकयोस्तु उपभोगेनैव क्षयः। अतो ब्रह्मवित् अकर्मसंबन्धी।

सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि

जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम व जाबालो ब्रुवीथा इति ॥ 2

(23) --- तदेतद्वस्तु ब्राह्मणेनोक्तम्

चा मन्त्रेण अभ्युक्तम् प्रकाशितम्। षः नेति नेत्यादिलक्षणः नित्यो महिमा; अन्ये तु महिमानः कर्मकृता इत्यनित्याः; अयं तु

तद्विलक्षणो महिमा स्वाभाविकत्वान्नित्यः ब्रह्मविदः ब्राह्मणस्य त्यक्तसर्वैषणस्य। कुतोऽस्य नित्यत्वमिति हेतुमाह --- कर्मणा न

वर्धते शुभलक्षणेन कृतेन वृध्दिलक्षणां विक्रियां न प्राप्नोति; अशुभेन कर्मणा नो कनीयान् नाप्यपक्षयलक्षणां विक्रियां प्राप्नोति;

उपचयापचयहेतुभूता व हि सर्वो विक्रिया इति ताभ्यां प्रतिषिध्यन्ते; अतः अविक्रियात्वात् नित्य ष महिमा। तस्मात् तस्यैव

महिम्नः, स्यात् भवेत्, पदवित् --- पदस्य वेत्ता, पद्यते गम्यते ज्ञायत इति महिम्नः स्वरूपमेव पदम्, तस्य पदस्य वेदिता। किं

तत्पदवेदनेन स्यादित्युच्यते --- तं विदित्वा महिमानम्, न लिप्यते न संबध्यते कर्मणा पापकेन धर्माधर्मलक्षणेन, उभयमपि

पापकमेव विदुषः। यस्मादेवम् अकर्मसंबन्धी ष ब्राह्मणस्य महिमा नेति नेत्यादिलक्षणः, तस्मात् वंवित् शान्तः बाह्येन्द्रियव्यापारत

उपशान्तः, तथा दान्तः अन्तःकरणतृष्णातो निवृत्तः, उपरतः सर्वैषणाविनिर्मुक्तः संन्यासी, तितिक्षुः द्वंद्वसहिष्णुः, समाहितः

इन्द्रियान्तःकरणचलनरूपाद्व्यावृत्त्या ेकायरूपेण समाहितो भूत्वा; तदेतदुक्तं पुरस्तात् 'बाल्यं च पाण्डित्यं च निर्विद्य' इति;

आत्मन्येव स्वे कार्यकरणसंघाते आत्मानं प्रत्यक्चेतयितारं पश्यति। तत्र किं तावन्मात्रं परिच्छिन्नम्? नेत्युच्यते --- सर्वं समस्तम्

आत्मानमेव पश्यति, नान्यत् आत्मव्यतिरिक्तं वालाग्रमात्रमप्यस्तीत्येवं पश्यति; मननात् मुनिर्भवति जाग्रत्स्वप्नसुषुप्ताख्यं

स्थानत्रयं हित्वा। वं पश्यन्तं ब्राह्मणं नैनं पाप्मा पुण्यपापलक्षणः तरति, न प्राप्नोति; अयं तु ब्रह्मवित् सर्वं पाप्मानं तरति

आत्मभावेनैव व्याप्नोति अतिक्रामति। नैनं पाप्मा कृताकृतलक्षणः तपति इष्टफलप्रत्यवायोत्पादनाभ्याम्; सर्वं पाप्मानम् अयं

तपति ब्रह्मवित् सर्वात्मदर्शनवह्निना भस्मीकरोति। स ष वंवित् विपापः विगतधर्माधर्मः, विरजः विगतरजः, रजः कामः

विगतकामः, अविचिकित्सः छिन्नसंशयः, अहमस्मि सर्वात्मा परं ब्रह्मेति निश्चितमतिः ब्राह्मणो भवति --- अयं तु वंभूतः

तस्यामवस्थायां मुख्यो ब्राह्मणः, प्रागेतस्मात् ब्रह्मस्वरूपावस्थानात् गौणमस्य ब्राह्मण्यम्। ष ब्रह्मलोकः --- ब्रह्मैव लोको

ब्रह्मलोकः मुख्यो निरुपचरितः सर्वात्मभावलक्षणः, हे सम्राट्। नं ब्रह्मलोकं परिप्रापितोऽसि अभयं नेति नेत्यादिलक्षणम् --- इति

होवाच याज्ञवल्क्यः। वं ब्रह्मभूतो जनकः याज्ञवल्क्येन ब्रह्मभावमापादितः प्रत्याह --- सोऽहं त्वया ब्रह्मभावमापादितः सन्

भगवते तुभ्यम् विदेहान् देशान् मम राज्यं समस्तं ददामि, मां च सह विदेहैः दास्याय दासकर्मणे --- ददामीति च-

शब्दात्संबध्यते। परिसमापिता ब्रह्मविद्या सह संन्यासेन साङ्गा सेतिकर्तव्यताका; परिसमाप्तः परमपुरुषार्थः; तावत् पुरुषेण

कर्तव्यम्, षा निष्ठा, षा परा गतिः, तन्निःश्रेयसम्, तत्प्राप्य कृतकृत्यो ब्राह्मणो भवति, तत् सर्ववेदानुशासनमिति।

स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ 3

(24) --- योऽयं जनकयाज्ञवल्क्याख्यायिकायां व्याख्यात आत्मा स वै षः महान् अजः आत्मा अन्नादः सर्वभूतस्थः

सर्वान्नानामत्ता, वसुदानः --- वसु धनं सर्वप्राणिकर्मफलम् --- तस्य दाता, प्राणिनां यथाकर्म फलेन योजयितेत्यर्थः; तमेतम्

अजमन्नादं वसुदानमात्मानम् अन्नादवसुदानगुणाभ्यां युक्तम् योवेद, सः सर्वभूतेष्वात्मभूतः अन्नमत्ति, विन्दते च वसु सर्वं

कर्मफलजातं लभते सर्वात्मत्वादेव, य वं यथोक्तं वेद। अथवा दृष्टफलार्थिभिरपि वंगुण उपास्यः; तेन अन्नादः वसोश्च लब्धा,

दृष्टेनैव फलेन अन्नात्तृत्वेन गोश्वादिना च अस्य योगो भवतीत्यर्थः।

तँ् होवाच किंगोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरँ् सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे

साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहँ् सत्यकामो जाबालोऽस्मि भो इति ॥ 4

(25) --- इदानीं समस्तस्यैव आरण्यकस्य योऽर्थ उक्तः, स समुच्चित्य अस्यां कण्डिकायां निर्दिश्यते, तावान्समस्तारण्यकार्थ

इति। स वा ष महानज आत्मा अजरः न जीर्यत इति, न विपरिणमत इत्यर्थः; अमरः --- यस्माच्च अजरः, तस्मात् अमरः,

म्रियत इत्यमरः; यो हि जायते जीर्यते च, स विनश्यति म्रियते वा; अयं तु अजत्वात् अजरत्वाच्च अविनाशी यतः, अत व

अमृतः। यस्मात् जनिप्रभृतिभिः त्रिभिर्भावविकारैः वर्जितः, तस्मात् इतरैरपि भावविकारैस्त्रिभिः तत्कृतैश्च

कामकर्ममोहादिभिर्मृत्युरूपैर्वर्जित इत्येतत्। अभयः अत व; यस्माच्च वं पूर्वोक्तविशेषणः, तस्माद्भ्यवर्जितः; भयं च हि नाम

अविद्याकार्यम्; तत्कार्यप्रतिषेधेन भावविकारप्रतिषेधेन च अविद्यायाः प्रतिषेधः सिध्दो वेदितव्यः। अभय आत्मा वंगुणविशिष्टः

किमसौ? ब्रह्म परिवृढं निरतिशयं महदित्यर्थः। अभयं वै ब्रह्म; प्रसिध्दमेतत् लोके --- अभयं ब्रह्मेति। तस्माद्युक्तम् वंगुणविशिष्ट

आत्मा ब्रह्मेति। य वं यथोक्तमात्मानमभयं ब्रह्म वेद, सः अभयं हि वै ब्रह्म भवति। ष सर्वस्या उपनिषदः संक्षिप्तोऽर्थ उक्तः।

तस्यैवार्थस्य सम्यक्प्रबोधाय उत्पत्तिस्थितिप्रलयादिकल्पना क्रियाकारकफलाध्यारोपणा च आत्मनि कृता; तदपोहेन च नेति

नेतीत्यध्यारोपितविशेषापनयद्वारेण पुनः तत्त्वमावेदितम्। यथा कप्रभृत्यापरार्धसंख्यास्वरूपपरिज्ञानाय रेखाध्यारोपणं कृत्वा ---

केयं रेखा, दशेयम्, शतेयम्, सहस्रेयम् --- इति ग्राहयति, अवगमयति संख्यास्वरूपं केवलम्, न तु संख्याया रेखात्मत्वमेव;

यथा च अकारादीन्यक्षराणि विजिग्राहयिषुः पत्रमषीरेखादिसंयोगोपायमास्थाय वर्णानां सतत्त्वमावेदयति,

पत्रमष्याद्यात्मतामक्षराणां ग्राहयति --- तथा चेह उत्पत्त्याद्यनेकोपायमास्थाय कं ब्रह्मतत्त्वमावेदितम्, पुनः

तत्कल्पितोपायजनितविशेषपरिशोधनार्थं नेति नेतीति तत्त्वोपसंहारः कृतः। तदुपसंहृतं पुनः परिशुध्दं केवलमेव सफलं ज्ञानम्

अन्तेऽस्यां कण्डिकायामिति। इति चतुर्थाध्यायस्य चतुर्थं ब्राह्मणम्॥

तँ् होवाच नैतदब्राह्मणो विवक्त्तुमर्हति समिधँ् सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः

सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा सहस्रँ् सम्पेदुः ॥ 5 ॥ इति चतुर्थः खण्डः ॥ 4

(1) --- जनको ह वैदेहः । यस्मात्सविशेषणानि सर्वाणि ब्रह्माणि जानाति याज्ञवल्क्यः, तस्मात् आचार्यकत्वं हित्वा जनकः

कूर्चात् आसनविशेषात् उत्थाय उप समीपम् अवसर्पन्, पादयोर्निपतन्नित्यर्थः, उवाच उक्तवान् -- नमः ते तुभ्यम् अस्तु हे

याज्ञवल्क्य; अनु मा शाधि अनुशाधि मामित्यर्थः; इति-शब्दो वाक्यपरिसमाप्त्यर्थः । स होवाच याज्ञवल्क्यः--- यथा वै लोके, हे

सम्राट्, महान्तं दीर्घम् अध्वानम् ष्यन् गमिष्यन्, रथं वा स्थलेन गमिष्यन्, नावं वा जलेन गमिष्यन् समाददीत -- वमेव तानि

ब्रह्माणि ताभिरुपनिषद्भिर्युक्तानि उपासीनः समाहितात्मा असि, अत्यन्तमेताभिरुपनिषद्भिः संयुक्तात्मा असि;

केवलमुपनिषत्समाहितः; वं वृन्दारकः पूज्य च आढय च ईश्वरः न दरिद्र इत्यर्थः, अधीतवेदः अधीतो वेदो येन स त्वमधीतवेदः,

उक्ता चोपनिषद आचार्यैस्तुभ्यं स त्वमुक्तोपनिषत्कः; वं सर्वविभूतिसंपन्नोऽपि सन् भयमध्यस्थ व परमात्मज्ञानेन विना अकृतार्थ

व तावदित्यर्थः-- यावत्परं ब्रह्म न वेत्सि; इतः अस्माद्देहात् विमुच्यमानः ताभिर्नौरथस्थानीयाभिः समाहितः क्व कस्मिन्

गमिष्यसि, किं वस्तु प्राप्स्यसीति । नाहं तद्वस्तु, भगवन् पूजावन्, वेद जाने, यत्र गमिष्यामीति । अथ यद्येवं न जानीषे यत्र

गतः कृतार्थः स्याः, अहं वै ते तुभ्यं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति, यदि प्रसन्नो मां प्रति । श्रृणु ---

अथ हैनमृषभोऽभ्युवाद सत्यकाम3 इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रँ् स्मः प्रापय न आचार्यकुलम् ॥ 1

(2) --- इन्धो ह वै नाम । इन्ध इत्येवंनामा, यः चक्षुर्वै ब्रह्मेति पुरोक्त आदित्यान्तर्गतः पुरुषः स षः, योऽयं दक्षिणे अक्षन्

अक्षणि विशेषेण व्यवस्थितः-- स च सत्यनामा; तं वै तंपुरुषम्, दीप्तिगुणत्वात् प्रत्यक्षं नाम अस्य इन्ध इति, तम् इन्धं सन्तम्

इन्द्र इत्याचक्षते परोक्षेण । यस्मात्परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति । ष त्वं वै वानरमात्मानं

संपन्नोऽसि ॥

ब्रह्मण च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो

ब्रह्मणः प्रकाशवान्नाम ॥ 2

(3) --- अथैतत् वामेऽक्षणि पुरुषरूपम्, षा अस्य पत्नी -- यं त्वं वैश्वानरमात्मानं संपन्नोऽसि तस्यास्य इन्द्रस्य भोक्तुः भोग्या

षा पत्नी, विराट् अन्नं भोग्यत्वादेव; तदेतत् अन्नं च अत्ता च कं मिथुनं स्वप्ने । कथम् ? तयोरेषः-- इन्द्राण्याः इन्द्रस्य च षः

संस्तावः, संभूय यत्र संस्तवं कुर्वाते अन्योन्यं स ष संस्तावः; कोऽसौ ? य षोऽन्तर्हृदय आकाशः--- अन्तर्हृदये हृदयस्य

मांसपिण्डस्य मध्ये; अथैनयोः तत् वक्ष्यमाणम् अन्नं भोज्यं स्थितिहेतुः; किं तत् ? य षोऽन्तर्हृदये लोहितपिण्डः--- लोहित व

पिण्डाकारापन्नो लोहितपिण्डः;अन्नं जग्धं द्वेधा परिणमते; यत्स्थूलं तदधो गच्छति; यदन्यत् तत्पुनरग्निना पच्यमानं द्वेधा

परिणमते -- यो मध्यमो रसः स लोहितादिक्रमेण पाञ्चभौतिकं पिण्डं शरीरमुपचिनोति; योऽणिष्ठो रसः स ष लोहितपिण्ड

इन्द्रस्य लिङ्गात्मनो हृदये मिथुनीभूतस्य, यं तैजसमाचक्षते; स तयोरिन्द्रेन्द्राण्योर्हृदये मिथुनीभूतयोः सूक्ष्मासु नाडीष्वनुप्रविष्टः

स्थितिहेतुर्भवति -- तदेतदुच्यते -- अथैनयोरेतदन्नमित्यादि । किंचान्यत्; अथैनयोरेतत्प्रावरणम् -- भुक्तवतोः स्वपतो च प्रावरणं

भवति लोके, तत्सामान्यं हि कल्पयति श्रुतिः; किं तदिह प्रावरणम् ? यदेतदन्तर्हृदय जालकमिव अनेकनाडीछिद्रबहुलत्वात्

जालकमिव । अथैनयोरेषा सृतिः मार्गः, संचरतोऽनयेति संचरणी, स्वप्नाज्जागरितदेशागमनमार्गः; का सा सृतिः ? यैषा

हृदयात् हृदयदेशात् ऊर्धावभिमुखी सती उच्चरति नाडी; तस्याः परिमाणमिदमुच्यते -- यथा लोके केशः सहस्रधा भिन्नः

अत्यन्तसूक्ष्मो भवति वं सूक्ष्मा अस्य देहस्य संबन्धिन्यः हिता नाम हिता इत्येवं ख्याताः नाडयः, ता चान्तर्हृदये मांसपिण्डे

प्रतिष्ठिता भवन्ति; हृदयाद्विप्ररूढास्ताः सर्वत्र कदम्बकेसरवत्; ताभिर्नाडीभिरत्यन्तसूक्ष्माभिः तदन्नम् आस्रवत् गच्छत् आस्रवति

गच्छति; तदेतद्देवताशरीरम् अनेनान्नेन दामभूतेनोपचीयमानं तिष्ठति । तस्मात् -- यस्मात् स्थूलेनान्नेन उपचितः पिण्डः, इदं तु

देवताशरीरं लिङ्ग सूक्ष्मेणान्नेनोपचितं तिष्ठति, पिण्डोपचयकरमप्यन्नं प्रविविक्तमेव मूत्रपुरीषादिस्थूलमपेक्ष्य, लिङ्गस्थितिकरं तु

अन्नं ततोऽपि सूक्ष्मतरम् -- अतः प्रविविक्ताहारः पिण्डः, तस्मात्प्रविविक्ताहारादपि प्रविविक्ताहारतर ष लिङ्गात्मा इवैव भवति,

अस्माच्छरीरात् शरीरमेव शारीरं तस्माच्छारीरात्, आत्मनः वैश्वानरात् -- तैजसः सूक्ष्मान्नोपचितो भवति ॥

स य तमेवं विद्वाँ् चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्ंमिल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य तमेवं विद्वाँ् चतुष्कलं पादं ब्रह्मणः

प्रकाशवानित्युपास्ते ॥ 3 ॥ इति पञ्चमः खण्डः ॥ 5

(4) --- स ष हृदयभूतः तैजसः सूक्ष्मभूतेन प्राणेन विध्रियमाणः प्राण व भवति; तस्यास्य विदुषः क्रमेण वैश्वानरात् तैजसं

प्राप्तस्य हृदयात्मानमापन्नस्य हृदयात्मन च प्राणात्मानमापन्नस्य प्राची दिक् प्राञ्चः प्राग्गताः प्राणाः; तथा दक्षिणा दिक् दक्षिणे

प्राणाः; तथा प्रतीची दिक् प्रत्यञ्चः प्राणाः; उदीची दिक् उदञ्चः प्राणाः; ऊर्ध्वा दिक् ऊर्ध्वाः प्राणाः; अवाची दिक् अवाञ्चः

प्राणाः; सर्वा दिशः सर्वे प्राणाः । वं विद्वान् कर्मेण सर्वात्मकं प्राणमात्मत्वेनोपगतो भवति; तं सर्वात्मानं प्रत्यकात्मन्युपसंहृत्य

द्रष्टुर्हि द्रष्टृभावं नेति नेतीत्यात्मानं तुरीयं प्रतिपद्यते; यम् ष विद्वान् अनेन क्रमेण प्रतिपद्यते, स ष नेति नेत्यात्मेत्यादि न

रिष्यतीत्यन्तं व्याख्यातमेतत् । अभयं वै जन्ममरणादिनिमित्तभयशून्यम्, हे जनक, प्राप्तोऽसि --- इति ह वं किल उवाच

उक्तवान् याज्ञवल्क्यः । तदेतदुक्तम् --- अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । स होवाच जनको वैदेहः--- अभयमेव त्वा

त्वामपि गच्छतात् गच्छतु, यस्त्वं नः अस्मान् हे याज्ञवल्क्य भगवन् पूजावन् अभयं ब्रह्म वेदयसे ज्ञापयसि प्रापितवान्

उपाधिकृताज्ञानव्यवधानापनयनेनेत्यर्थः; किमन्यदहं विद्यानिष्क्रयार्थं प्रयच्छामि, साक्षादात्मानमेव दत्तवते; अतो नमस्तेऽस्तु; इमे

विदेहाः तव यथेष्टं भुज्यन्ताम्; अयं चाहमस्मि दासभावे स्थितः; यथेष्टं मां राज्यं च प्रतिपद्यस्वेत्यर्थः ॥ इति चतुर्थाध्यायस्य

द्वितीयं ब्राह्मणम् ॥ बृहदारण्यकोपनिषद्भाष्यम् ।

अग्निष्टे पादं वक्तेति स ह वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय प चादग्नेः प्राङुपोपविवेश

1

(1) --- अथेति हेतूपदेशानन्तर्यप्रदर्शनार्थः । हेतुप्रधानानि हि वाक्यानि अतीतानि । तदनन्तरम् आगमप्रधानेन प्रतिज्ञातोऽर्थः

निगम्यते मैत्रेयीब्राह्मणेन । ह-शब्दः वृत्तावद्योतकः । याज्ञवल्क्यस्य

षेः किल द्वे भार्ये पत्न्यौ बभूवतुः आस्ताम् -- मैत्रेयी च नामत का, अपरा कात्यायनी नामतः । तयोर्भार्ययोः मैत्रेयी ह किल ब्रह्मवादिनी ब्रह्मवदनशीला बभूव

आसीत्; स्त्रीप्रज्ञा -- स्त्रियां या उचिता सा स्त्रीप्रज्ञा -- सैव यस्याः प्रज्ञा गृहप्रयोजनान्वेषणालक्षणा, सा स्त्रीप्रज्ञैव तर्हि तस्मिन्काले आसीत् कात्यायनी ।

अथ वं सति ह किल याज्ञवल्क्यः अन्यत् पूर्वस्माद्गार्हस्थ्यलक्षणाद्वृत्तात् पारिव्राज्यलक्षणं वृत्तम् उपाकरिष्यन् उपाचिकीर्षुः सन् ॥

तमग्निरभ्युवाद सत्यकाम3 इति भगव इति ह प्रतिशुश्राव ॥ 2

(2) --- हे मेत्रेयीति ज्येष्ठां भार्यामामन्त्रयामास; आमन्त्र्य चोवाच ह --- प्रव्रजिष्यन् पारिव्राज्यं करिष्यन् वै अरे मैत्रेयि अस्मात् स्थानात् गार्हस्थ्यात् अहम्

अस्मि भवामि । मैत्रेयि अनुजानीहि माम्; हन्त इच्छसि यदि, ते अनया कात्यायन्या अन्तम् करवाणि -- इत्यादि व्याख्यातम् ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य

चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ 3

(3) --- च्ध्दत् च्ण्ठ्ठदत्त्ठ्ठध्दठ्ठड़ण्ठ्ठध्दठ्ठ ड्डत्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म ड़दृ.

स य तमेवं विद्वाँ् चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्ंमिल्लोके भवत्यनन्तवतो ह लोकाञ्जुयति य तमेवं

विद्वाँ्श्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ 4 ॥ इति षष्ठः खण्डः ॥ 6

(4) --- सा वमुक्ता उवाच मैत्रेयी --- सर्वेयं पृथिवी वित्तेन पूर्णा स्यात्, न किम् स्याम्, किमहं वित्तसाध्येन कर्मणा अमृता, आहो न स्यामिति । नेति होवाच

याज्ञवल्क्य इत्यादि समानमन्यत् ॥

हँ्सस्ते पादं वक्तेति स ह वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभि सायं बभूचुस्तत्राग्निमुपसमाधाय गा उपरुध्य

समिधमाधाय प चादग्रेः प्राङुपोपविवेश ॥ 1

(5) --- सः ह उवाच --- प्रियैव पूर्वं खलु नः अस्मभ्यम् भवती, भवन्ती सती, प्रियमेव अवृधत् वर्धितवती निर्धारितवती असि; अतः तुष्टोऽहम्; हन्त इच्छसि

चेत् अमृतत्वसाधनं ज्ञातुम्, हे भवति, ते तुभ्यं तत् अमृतत्वसाधनं व्याख्यास्यामि ॥

तँ् हँ्स उपनिपत्याभ्युवाद सत्यकाम3 इति भगव इति ह प्रतिशुश्राव ॥ 2

(6) --- आत्मनि खलु अरे मैत्रेयि दृष्टे; कथं दृष्ट आत्मनीति, उच्यते --- पूर्वम् आचार्यागमाभ्यां श्रुते, पुनः तर्केणोपपत्त्या मते विचारिते, श्रवणं तु

आगममात्रेण, मते उपपत्त्या, प चात् विज्ञाते -- वमेतत् नान्यथेति निर्धारिते; किं भवतीत्युच्यते -- इदं विदितं भवति; इदं सर्वमिति यत् आत्मनोऽन्यत्,

आत्मव्यतिरेकेणाभावात् ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्य

चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ 3

(7)--(9) --- च्ध्दत् च्ण्ठ्ठदत्त्ठ्ठध्दठ्ठड़ण्ठ्ठध्दठ्ठ ड्डत्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म ड़दृ.

स य तमेवं विद्वाँ् चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्ंमिल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयिति य

तमेवं विद्वाँ् चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ 4 ॥ इति सप्तमः खण्डः ॥ 7

(7)--(9) --- च्ध्दत् च्ण्ठ्ठदत्त्ठ्ठध्दठ्ठड़ण्ठ्ठध्दठ्ठ ड्डत्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म ड़दृ.

मद्गुष्टे पादं वक्तेति स ह वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य

समिधमाधाय प चादग्नेः प्राङुपोपविवेश ॥ 1

(7)--(9) --- च्ध्दत् च्ण्ठ्ठदत्त्ठ्ठध्दठ्ठड़ण्ठ्ठध्दठ्ठ ड्डत्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म ड़दृ.

तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम3 इति भगव इति ह प्रतिशुश्राव ॥ 2

(10) --- तम् अयथार्थदर्शिनं परादात् पराकुर्यात्, कैवल्यासंबन्धिनं कुर्यात् -- अयमनात्मस्वरूपेण मां पश्यतीत्यपराधादिति भावः ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य

चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ 3

(11) --- च्ध्दत् च्ण्ठ्ठदत्त्ठ्ठध्दठ्ठड़ण्ठ्ठध्दठ्ठ ड्डत्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म ड़दृ.

स य तमेवं विद्वाँ् चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवानस्ंमिल्लोके भवत्यायतनवतो ह लोकाञ्जयति य

तमेवं विद्वाँ् चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ 4 ॥ इत्यष्टमः खण्डः ॥ 8

(12) --- चतुर्थे शब्दनि वासेनैव लोकाद्यर्थनि वासः सामर्थ्यात् उक्तो भवतीति पृथक् नोक्तः । इह तु सर्वशास्त्रार्थोपसंहार इति कृत्वा अर्थप्राप्तोऽप्यर्थः

स्पष्टीकर्तव्य इति पृथगुच्यते ॥

प्राप हाचार्यकुलं तमाचार्योऽभ्युवाद सत्यकाम3 इति भगव इति ह प्रतिशुश्राव ॥ 1

(13) --- सर्वकार्यप्रलये विद्यानिमित्ते, सैन्धवघनवत् अनन्तरः अबाह्यः कृत्स्नः प्रज्ञानघन क आत्मा अवतिष्टते; पूर्वं तु भूतमात्रासंसर्गविशेषात्

लब्धविशेषविज्ञानः सन्; तस्मिन् प्रविलापिते विद्यया विशेषविज्ञाने तन्निमित्ते च भूतसंसर्गे न प्रेत्य संज्ञा अस्ति --- इत्येवं याज्ञवल्क्येनोक्ता ॥

ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवाँ्स्त्वेव मे कामे ब्रूयात् ॥ 2

(14) --- सा होवाच --- अत्रैव मा भगवान् तस्मिन्नेव वस्तुनि प्रज्ञानघन व, न प्रेत्य संज्ञास्तीति, मोहान्तं मोहमध्यम्, आपीपिपत् आपीपदत् अवगमितवानसि,

संमोहितवानसीत्यर्थः; अतः न वा अहम् इममात्मानम् उक्तलक्षणं विजानामि विवेकत इति । स होवाच --- नाहं मोहं ब्रवीमि, अविनाशी वा अरेऽयमात्मा यतः;

विननं शीलमस्येति विनाशी, न विनाशी अविनाशी, विनाशशब्देन विक्रिया, अविनाशीति अविक्रिय आत्मेत्यर्थः; अरे मैत्रेयि, अयमात्मा प्रकृतः अनुच्छित्तिधर्मा;

उच्छित्तिरुच्छेदः, उच्छेदः अन्तः विनाशः, उच्छित्तिः धर्मः अस्य इति उच्छित्तिधर्मा, न उच्छित्तिधर्मा अनुच्छित्तिधर्मा, नापि विक्रियालक्षणः, नाप्युच्छेदलक्षणः

विनाशः अस्य विद्यत इत्यर्थः ॥

श्रुतँ् ह्येव मे भगवद्दृशेभ्य आचार्याध्दैव विद्या विदिता साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किञ्चन वीयायेति

वीयायेति ॥ 3 ॥ इति नवमः खण्डः ॥ 9

(15) --- चतर्ुष्वपि प्रपाठकेषु क आत्मा तुल्यो निर्धारितः परं ब्रह्म; उपायविशेषस्तु तस्याधिगमे अन्य चान्य च; उपेयस्तु स व आत्मा, यः चतुर्थे -- ठ अथात

आदेशो नेति नेति ' इति निर्दिष्टः; स व पञ्चमे प्राणपणोपन्यासेन शाकल्ययाज्ञवल्क्यसंवादे निर्धारितः, पुनः पञ्चमसमाप्तौ, पुनर्जनकयाज्ञवल्क्यसंवादे, पुनः

इह उपनिषत्समाप्तौ । चतुर्णामपि प्रपाठकानाम् तदात्मनिष्ठता, नान्योऽन्तराले क िचदपि विवक्षितोऽर्थः--- इत्येतत्प्रदर्शनाय अन्ये उपसंहारः-- स ष नेति

नेत्यादिः । यस्मात् प्रकारशतेनापि निरूप्यमाणे तत्त्वे, नेति नेत्यात्मैव निष्ठा, न अन्या उपलभ्यते तर्केण वा आगमेन वा; तस्मात् तदेवामृतत्वसाधनम्, यदेतत्

नेति नेत्यात्मपरिज्ञानं सर्वसंन्यास च इत्येतमर्थमुपसंजिहीर्षन्नाह --- तावत् तावन्मात्रम् यदेतत् नेति नेत्यद्वैतात्मदर्शनम्; इदं च अन्यसहकारिकारणनिरपेक्षमेव

अरे मैत्रेयि अमृतत्वसाधनम् । यत्पृष्टवत्यसि --- यदेव भगवान्वेद तदेव मे ब्रूह्यमृतत्वसाधनमिति, तत् तावदेवेति विज्ञेयं त्वया --- इति ह वं किल

अमृतत्वसाधनमात्मज्ञानं प्रियायै भार्यायै उक्त्वा याज्ञवल्क्यः--- किं कृतवान् ? यत्पूर्वं प्रतिज्ञातम् ठ प्रव्रजिष्यन्नस्मि ' इति, तच्चकार, विजहार

प्रव्रजितवानित्यर्थः । परिसमाप्ता ब्रह्मविद्या संन्यासपर्यवसाना । तावान् उपदेशः, तत् वेदानुशासनम्, षा परमनिष्ठा, ष पुरुषार्थकर्तव्यतान्त इति ॥ इदानीं

विचार्यते शास्त्रार्थविवेकप्रतिपत्तये । यत आकुलानि हि वाक्यानि दृश्यन्ते --- ठ यावज्जीवमग्निहोत्रं जुहुयात् ' ठ यावज्जीवं दर्शपूर्णमासाभ्यां यजेत '

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ' ठ तद्वै जरामर्यं सत्रं यदग्निहोत्रम् ' इत्यादीनि ेकाश्रम्यज्ञापकानि; अन्यानि च आश्रमान्तरप्रतिपादकानि वाक्यानि ठ

विदित्वा व्युत्थाय प्रव्रजन्ति ' ठ ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत् ' ठ यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ' इति, ठ द्वावेव

पन्थानावनुनिष्क्रान्ततरौ भवतः, क्रियापथ चैव पुरस्तात्संन्यास च, तयोः संन्यास वातिरेचयति ' इति, ठ न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः '

इत्यादीनि । तथा स्मृतय च --- ठ ब्रह्मचर्यवान्प्रव्रजति ' ठ अविशीर्णब्रह्मचर्यो यमिच्छेत्तमावसेत् ' ठ तस्याश्रमविकल्पमेके ब्रुवते; ' तथा ठ वेदानधीत्य

ब्रह्मचर्येण पुत्रपौत्रानिच्छेत्पावनार्थं पितृणाम् । अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुर्भूषेत् ' । ठ प्राजापत्यां निरूप्येष्ंटि सर्ववेदसदक्षिणाम् ।

आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ' इत्याद्याः । वं व्युत्थानविकल्पक्रमयथेष्टाश्रमप्रतिपत्तिप्रतिपादकानि हि श्रुतिस्मृतिवाक्यानि शंतश उपलभ्यन्त

इतरेतरविरुध्दानि । आचार च तद्विदाम् । विप्रतिपत्ति च शास्त्रार्थप्रतिपत्तृणां बहुविदामपि । अतो न शक्यते शास्त्रार्थो मन्दबुध्दिभिर्विवेकेन प्रतिपत्तुम् ।

परिनिष्ठितशास्त्रन्यायबुध्दिभिरेव हि षां वाक्यानां विषयविभागः शक्यते अवधारयितुम् । तस्मात् षां विषयविभागज्ञापनाय यथाबुध्दिसामर्थ्यं विचारयिष्यामः ॥

यावज्जीवश्रुत्यादिवाक्यानामन्यार्थासंभवात् क्रियावसान व वेदार्थः; ठ तं यज्ञपात्रैर्दहन्ति ' इत्यन्त्यकर्मश्रवणात्; जरामर्यश्रवणाच्च; लिङ्गाच्च ठ भस्मान्तं

शरीरम् ' इति; न हि पारिव्राज्यपक्षे भस्मान्तता शरीरस्य स्यात् । स्मृति च --- ठ निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य

शास्त्रेऽधिकारोऽस्मिञ्ज्ञेयो नान्यस्य कस्यचित् ' इति; समन्त्रकं हि यत्कर्म वेदेन इह विधीयते, तस्य श्मशानान्ततां दर्शयति स्मृतिः; अधिकाराभावप्रदर्शनाच्च -

- अत्यन्तमेव श्रुत्यधिकाराभावः अकर्मिणो गम्यते । अग्न्युद्वासनापवादाच्च, ठ वीरहा वा ष देवानां योऽग्निमुद्वासयते ' इति । ननु व्युत्थानादिविधानात्

वैकल्पिकं क्रियावसानत्वं वेदार्थस्य --- न, अन्यार्थत्वात् व्युत्थानादिश्रुतीनाम्; ठ यावज्जीवमग्निहोत्रं जुहोति ' ठ यावज्जीवं दर्शपूर्णमासाभ्यां यजेत '

इत्येवमादीनां श्रुतीनां जीवनमात्रनिमित्तत्वात् यदा न शक्यते अन्यार्थता कल्पयितुम्, तदा व्युत्थानादिवाक्यानां कर्मानधिकृतविषयत्वसंभवात्; ठ कुर्वन्नेवेह

कर्माणि जिजीविषेच्छतं समाः ' इति च मन्त्रवर्णात्, जरया वा ह्येवास्मान्मुच्यते मृत्युना वा -- इति च जरामृत्युभ्यामन्यत्र कर्मवियोगच्छिद्रासंभवात् कर्मिणां

श्मशानान्तत्वं न वैकल्पिकम्; काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या व श्रुत्येति व्युत्थानाद्याश्रमान्तरविधानं नानुपपन्नम् । पारिव्राज्यक्रमविधानस्य

अनवकाशत्वमिति चेत्, , विश्वजित्सर्वमेधयोः यावज्जीवविध्यपवादत्वात्; यावज्जीवाग्निहोत्रादिविधेः विश्वजित्सर्वमेधयोरेव अपवादः, तत्र च

क्रमप्रतिपत्तिसंभवः--- ठ ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत् ' इति । विरोधानुपपत्तेः; न हि वंविषयत्वे पारिव्राज्यक्रमविधानवाक्यस्य,

क िचद्विरोधः क्रमप्रतिपत्तेः; अन्यविषयपरिकल्पनायां तु यावज्जीवविधानश्रुतिः स्वविषयात्संकोचिता स्यात्; क्रमप्रतिपत्तेस्तु वि वजित्सर्वमेधविषयत्वात् न

क िचद्बाधः ॥ न, आत्मज्ञानस्य अमृतत्वहेतुत्वाभ्युपगमात् । यत्तावत् ठ आत्मेत्येवोपासीत ' इत्यारभ्य स ष नेति नेत्येतदन्तेन ग्रन्थेन यदुपसंहृतम्

आत्मज्ञानम्, तत् अमृतत्वसाधनमित्यभ्युपगतं भवता; तत्र तावदेवामृतत्वसाधनम् अन्यनिरपेक्षमित्येतत् न मृष्यते । तत्र भवन्तं पृच्छामि, किमर्थमात्मज्ञानं

मर्षयति भवानिति । श्रृणु तत्र कारणम् --- यथा स्वर्गकामस्य स्वर्गप्राप्त्युपायमजानतः अग्निहोत्रादि स्वर्गप्राप्तिसाधनं ज्ञापयति, तथा इहाप्यमृतत्वप्रतिपित्सोः

अमृतत्वप्राप्त्युपायमजानतः ठ यदेव भगवान्वेद तदेव मे ब्रूहि ' इत्येवमाकाङ्क्षितम् अमृतत्वसाधनम् ठ एतावदरे ' इत्येवमादौ वेदेन ज्ञाप्यत इति । वं तर्हि,

यथा ज्ञापितमग्निहोत्रादि स्वर्गसाधनमभ्युपगम्यते, तथा इहापि आत्मज्ञानम् -- यथा ज्ञाप्यते तथाभूतमेव अमृतत्वसाधनमात्मज्ञानमभ्युपगन्तुं युक्तम्;

तुल्यप्रामाण्यादुभयत्र । यद्येवं किं स्यात् ? सर्वकर्महेतूपमर्दकत्वादात्मज्ञानस्य विद्योद्भवे कर्मनिवृत्तिः स्यात्; दाराग्निसंबध्दानां तावत् अग्निहोत्रादिकर्मणां

भेदबुध्दिविषयसंप्रदानकारकसाध्यत्वम्; अन्यबुध्दिपरिच्छेद्यां हि अन्यादिदेवतां संप्रदानकारकभूतामन्तरेण, न हि तत्कर्म निरर््वत्यते; यया हि संप्रदानकारकबुध्दया

संप्रदानकारकं कर्मसाधनत्वेनोपदिश्यते, सा इह विद्यया निवर्त्यते --- ठ अन्योऽसावन्योऽहमस्मीति न स वेद ' ठ देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद '

मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ' ठ कधैवानुद्रष्टव्यं सर्वमात्मानं पश्यति ' इत्यादिश्रुतिभ्यः । न च देशकालनिमित्ताद्यपेक्षत्वम्,

व्यवस्थितात्मवस्तुविषयत्वात् आत्मज्ञानस्य । क्रियास्तु पुरुषतन्त्रत्वात् स्यात् देशकालनिमित्ताद्यपेक्षत्वम्; ज्ञानं तु वस्तुतन्त्रत्वात् न देशकालनिमित्तादि अपेक्षते;

यथा अग्निः उष्णः, आकाशः अमूर्तः-- इति, तथा आत्मविज्ञानमपि । ननु वं सति प्रमाणभूतस्य कर्मविधेः निरोधः स्यात्; न च तुल्यप्रमाणयोः इतरेतरनिरोधो

युक्तः-- न, स्वाभाविकभेदबुध्दिमात्रनिरोधकत्वात्; न हि विध्यन्तरनिरोधकम् आत्मज्ञानम्, स्वाभाविकभेदबुध्दिमात्रं निरुणध्दि । तथापि हेत्वपहारात् कर्मानुपपत्तेः

विधिनिरोध व स्यादिति चेत् --- न, कामप्रतिषेधात् काम्यप्रवृत्तिनिरोधवत् अदोषात्; यथा ठ स्वर्गकामो यजेत ' इति स्वर्गसाधने यागे प्रवृत्तस्य

कामप्रतिषेधविधेः कामे विहते काम्ययागानुष्ठानप्रवृत्तिः निरुध्यते; न च तावता काम्यविधिर्निरुध्दो भवति । कामप्रतिषेधविधिना काम्यविधेः अनर्थकत्वज्ञानात्

प्रवृत्त्यनुपपत्तेः निरुध्द व स्यादिति चेत् --- भवतु वं कर्मविधिनिरोधोऽपि । यथा कामप्रतिषेधे काम्यविधेः, वं प्रामाण्यानुपपत्तिरिति चेत् --- अननुष्ठेयत्वे

अनुष्ठातुरभावात् अनुष्ठानविध्यानर्थक्यात् अप्रामाण्यमेव कर्मविधीनामिति चेत् --- न, प्रागात्मज्ञानात् प्रवृत्त्युपपत्तेः; स्वाभाविकस्य क्रियाकारकफलभेदविज्ञानस्य

प्रागात्मज्ञानात् कर्महेतुत्वमुपपद्यत व; यथा कामविषये दोषविज्ञानोत्पत्तेः प्राक् काम्यकर्मप्रवृत्तिहेतुत्वं स्यादेव स्वर्गादीच्छायाः स्वाभाविक्याः, तद्वत् । तथा सति

अनर्थार्थो वेद इति चेत् --- न, अर्थानर्थयोः अभिप्रायतन्त्रत्वात्; मोक्षमेकं वर्जयित्वा अन्यस्याविद्याविषयत्वात्; पुरुषाभिप्रायतन्त्रौ हि अर्थानर्थौ,

मरणादिकाम्येष्टिदर्शनात् । तस्मात् यावदात्मज्ञानविधेराभिमुख्यम्, तावदेव कर्मविधेयः; तस्मात् न आत्मज्ञानसहभावित्वं कर्मणामित्यतः सिध्दम् आत्मज्ञानमेव

अमृतत्वसाधनम् ठ तावदरे खल्वमृतत्वम् ' इत, कर्मनिरपेक्षत्वात् ज्ञानस्य । अतो विदुषस्तावत् पारिव्राज्यं सिध्दम्,

संप्रदानादिकर्मकारकजात्यादिशून्याविक्रियब्रह्मात्मदृढप्रतिपत्तिमात्रेण वचनमन्तरेणापि उक्तन्यायतः । तथा च व्याख्यातमेतत् --- ठ येषां नोऽयमात्माऽयं लोकः

' इति हेतुवचनेन, पूर्वे विद्वांसः प्रजामकामयमाना व्युत्तिष्ठन्तीति --- पारिव्राज्यम् विदुषाम् आत्मलोकावबोधादेव । तथा च विविदिषोरपि सिध्दं पारिव्राज्यम्,

तमेवात्मानं लोकमिच्छन्तः प्रव्रजन्ति ' इति वचनात्; कर्मणां च अविद्वद्विषयत्वमवोचाम्; अविद्याविषये च उत्पत्त्यादिविकारसंस्कारार्थानि कर्माणीत्यतः---

आत्मसंस्कारद्वारेण आत्मज्ञानसाधनत्वमपि कर्मणाभवो चाम -- यज्ञादिभिर्विविदिषन्तीति । अथ वं सति अविद्वद्विषयाणाम् आश्रमकर्मणां बलाबलविचारणायाम्,

आत्मज्ञानोत्पादनं प्रति यमप्रधानानाम् अमानित्वादीनाम् मानसानां च ध्यानज्ञानवैराग्यादीनाम् संनिपत्योपकारकत्वम्; हिंसारागद्वेषादिबाहुल्यात्

बहुक्लिष्टकर्मविमिश्रिता इतरे --- इति; अतः पारिव्राज्यं मुमुक्षूणां प्रशंसन्ति --- ठ त्याग व हि सर्वेषामुक्तानामपि कर्मणाम् । वैराग्यं पुनरेतस्य मोक्षस्य

परमोऽवधिः ' ठ किं ते धनेन किमु बन्धुभिस्ते किं ते दारैर्ब्राह्मण यो मरिष्यसि । आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च ' । वं

सांख्ययोगशास्त्रेषु च संन्यासः ज्ञानं प्रति प्रत्यासन्न उच्यते; कामप्रवृत्त्यभावाच्च; कामप्रवृत्तेर्हि ज्ञानप्रतिकूलता सर्वशास्त्रेषु प्रसिध्दा । तस्मात् विरक्तस्य मुमुक्षोः

विनापि ज्ञानेन ठ ब्रह्मचर्यादेव प्रव्रजेत् इत्यादि उपपन्नम् । ननु सावकाशत्वात् अनधिकृतविषयमेतदित्युक्तम्, यावज्जीवश्रुत्युपरोधात् -- नैष दोषः, नितरां

सावकाशत्वात् यावज्जीवश्रुतीनाम्; अविद्वत्कामिकर्तव्यतां हि अवोचाम सर्वकर्मणाम्; न तु निरपेक्षमेव जीवननिमित्तमेव कर्तव्यं कर्म; प्रायेण हि पुरुषाः

कामबहुलाः; काम च अनेकविषयः अनेककर्मसाधनसाध्य च; अनेकफलसाधनानि च वैदिकानि कर्माणि दाराग्निसंबन्धपुरुषकर्तव्यानि, पुनः पुन च

अनुष्ठीयमानानि बहुफलानि कृष्यादिवत्, वर्षशतसमाप्तीनि च गार्हस्थ्ये वा अरण्ये वा; अतः तदपेक्षया यावज्जीवश्रुतयः; ठ कुर्वन्नेवेह कर्माणि ' इति च

मन्त्रवर्णः । तस्ंमि च पक्षे वि वजित्सर्वमेधयोः कर्मपरित्यागः, यस्ंमि च पक्षे यावज्जीवानुष्ठानम्, तदा श्मशानान्तत्वम् भस्मान्तता च शरीरस्य । इतरवर्णापेक्षया

वा यावज्जीवश्रुतिः; न हि क्षत्त्रियवैश्ययोः पारिव्राज्यप्रतिपत्तिरस्ति; तथा ठ मन्त्रैर्यस्योदितो विधिः ' ठ ेकाश्रम्यं त्वाचार्याः ' इत्येवमादीनां क्षत्त्रियवैश्यापेक्षत्वम्

। तस्मात् पुरुषसामर्थ्यज्ञानवैराग्यकामाद्यपेक्षया व्युत्थानविकल्पक्रमपारिव्राज्यप्रतिपत्तिप्रकाराः न विरुध्यन्ते; अनधिकृतानां च पृथग्विधानात् पारिव्राज्यस्य ठ

स्नातको वास्नातको वोत्सन्नाग्निरनग्निको वा ' इत्यादिना; तस्मात् सिध्दानि आश्रमान्तराणि अधिकृतानामेव ॥ इति चतुर्थाध्यायस्य पञ्चमं ब्राह्मणम् ॥

उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादश वर्षाण्यग्नीन्परिचचार स ह स्मान्यानन्तेवासिनः

समावर्तयँ्स्तँ् ह स्मैव न समावर्तयति ॥ 1

(1) --- जनको ह वैदेह आसांचक्रे आसनं कृतवान् आस्थायिकां दत्तवानित्यर्थः, दर्शनकामेभ्यो राज्ञः । अथ ह तस्मिन्नवसरे याज्ञवल्क्य आवव्राज आगतवान्

आत्मनो योगक्षेमार्थम्, राज्ञो वा विविदिषां दृष्ट्वा अनुग्रहार्थम् । तमागतं याज्ञवल्क्यं यथावत्पूजां कृत्वा उवाच ह उक्तवान् जनकः--- हे याज्ञवल्क्य

किमर्थमचारीः आगतोऽसि; किं पशूनिच्छन्पुनरपि आहोस्वित् अण्वन्तान् सूक्ष्मान्तान् सूक्ष्मवस्तुनिर्णयान्तान् प्र नान् मत्तः श्रोतुमिच्छन्निति । उभयमेव

पशून्प्र नां च, हे सम्राट् ---सम्राडिति वाजपेययाजिनो लिङ्गम्; य चाज्ञया राज्यं प्रशास्ति, स सम्राट्; तस्यामन्त्रणं हे सम्राडिति; समस्तस्य वा भारतस्य

वर्षस्य राजा ॥ किं तु यत् ते तुभ्यम्, क िचत् अब्रवीत् आचार्यः; अनेकाचार्यसेवी हि भवान्; तच्छृणवामेति । इतर आह --- अब्रवीत् उक्तवान् मे मम

आचार्यः, जित्वा नामतः, शिलिनस्यापत्यं शैलिनिः-- वाग्वै ब्रह्मेति वाग्देवता ब्रह्मेति । आहेतरः--- यथा मातृमान् माता यस्य विद्यते पुत्रस्य सम्यगनुशास्त्री

अनुशासनकर्त्री स मातृमान्; अत ऊर्ध्वं पिता यस्यानुशास्ता स पितृमान्; उपनयनादर्ूध्वम् आ समावर्तनात् आचार्यो यस्यानुशास्ता स आचार्यवान्; वं

शुध्दित्रयहेतुसंयुक्तः स साक्षादाचार्यः स्वयं न कदाचिदपि प्रामाण्याव्द्यभिचरति; स यथा ब्रूयाच्छिष्याय तथासौ जित्वा शैलिनिरुक्तवान् --- वाग्वै ब्रह्मेति;

अवदतो हि किं स्यादिति -- न हि मूकस्य इहार्थम् अमुत्रार्थं वा किंचन स्यात् । किं तु अब्रवीत् उक्तवान् ते तुभ्यम् तस्य ब्रह्मणः आयतनं प्रतिष्ठां च --

आयतनं नाम शरीरम्; प्रतिष्ठा त्रिष्वपि कालेषु य आश्रयः । आहेतरः-- न मेऽब्रवीदिति । इतर आह --- यद्येवम् कपात् वै तत्, कः पादो यस्य ब्रह्मणः

तदिदमेकपाद्ब्रह्म त्रिभिः पादैः शून्यम् उपास्यमानमपि न फलाय भवतीत्यर्थः । यद्येवम्, स त्वं विद्वान्सन् नः अस्मभ्यं ब्रूहि हे याज्ञवल्क्येति । स च आह ---

वागेव आयतनम्, वाग्देवस्य ब्रह्मणः वागेव करणम् आयतनं शरीरम्, आकाशः अव्याकृताख्यः प्रतिष्ठा उत्पत्तिस्थितिलयकालेषु । प्रज्ञेत्येनदुपासीत --

प्रज्ञेतीयमुपनिषत् ब्रह्मण चतुर्थः पादः-- प्रज्ञेति कृत्वा नत् ब्रह्म उपासीत । का प्रज्ञता याज्ञवल्क्य, किं स्वयमेव प्रज्ञा, उत प्रज्ञानिमित्ता -- यथा आयतनप्रतिष्ठे

ब्रह्मणो व्यतिरिक्ते, तद्वित्किम् । न; कथं तर्हि ? वागेव, सम्राट्, इति होवाच; वागेव प्रज्ञेति ह उवाच उक्तवान्, न व्यतिरिक्ता प्रज्ञेति । कथं पुनर्वागेव प्रज्ञेति

उच्यते -- वाचा वै, सम्राट्, बन्धुः प्रज्ञायते -- अस्माकं बन्धुरित्युक्ते प्रज्ञायते बन्धुः; तथा

ग्वेदादि, इष्टं यागनिमित्तं धर्मजातम्, हुतं होमनिमित्तं च, आशितम् अन्नदाननिमित्तम्, पायितं पानदाननिमित्तम्, अयं च लोकः,

इदं च जन्म, पर च लोकः, प्रतिपत्तव्यं च जन्म, सर्वाणि च भूतानि -- वाचैव, सम्राट्, प्रज्ञायन्ते; अतो वाग्वै, सम्राट्, परमं

ब्रह्म । नैनं यथोक्तब्रह्मविदं वाग्जहाति; सर्वाण्येनं भूतान्यभिक्षरन्ति बलिदानादिभिः; इह देवो भूत्वा पुनः शरीरपातोत्तरकालं

देवानप्येति अपिगच्छति, य वं विद्वानेतदुपास्ते । विद्यानिष्क्रयार्थं हस्तितुल्य

षभो हस्त्यृषभः यस्मिन्गोसहस्रे तत् हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः--- अननुशिष्य शिष्यं कृतार्थमकृत्वा शिष्यात्

धनं न हरेतेति मे मम पिता --- अमन्यत; ममाप्ययमेवाभिप्रायः ॥

तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ 2

(2) ---च्ध्दत् च्ण्ठ्ठदत्त्ठ्ठध्दठ्ठड़ण्ठ्ठध्दठ्ठ ड्डत्ड्ड ददृद्य ड़दृङ्ढदद्य दृद द्यण्त्द्म द्मथ्दृत्त्ठ्ठ.

स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु ना नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा

नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ 3

(3) --- यदेव ते क िचदब्रवीत् उदङ्को नामतः शुल्बस्यापत्यं शौल्बायनः अब्रवीत्; प्राणो वै ब्रह्मेति, प्राणो वायुर्देवता -- पूर्ववत् । प्राण व आयतनम् आकाशः

प्रतिष्ठा; उपनिषत् -- प्रियमित्येनदुपासीत । कथं पुनः प्रियत्वम् ? प्राणस्य वै, हे सम्राट्, कामाय प्राणस्यार्थाय अयाज्यं याजयति पतितादिकमपि;

अप्रतिगृह्यस्याप्युग्रादेः प्रतिगृह्णात्यपि; तत्र तस्यां दिशि वधनिमित्तमाशङ्कम् -- वधाशङ्केत्यर्थः-- यां दिशमेति तस्कराद्याकीर्णां च, तस्यां दिशि वधाशङ्का;

तच्चैतत्सर्वं प्राणस्य प्रियत्वे भवति, प्राणस्यैव, सम्राट्, कामाय । तस्मात्प्राणो वै, सम्राट्, परमं ब्रह्म; नैनं प्राणो जहाति; समानमन्यत् ॥

अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीध्दन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणी ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ 4

(4) --- यदेव ते क िचत् बर्कुरिति नामतः वृष्णस्यापत्यं वार्ष्णः; चक्षुर्वै ब्रह्मेति -- आदित्यो देवता चक्षुषि । उपनिषत् -- सत्यम्; यस्मात् श्रोत्रेण श्रुतमनृतमपि

स्यात्, न तु चक्षुषा दृष्टम्, तस्माद्वै, सम्राट्, पश्यन्तमाहुः-- अद्राक्षीस्त्वं हस्तिनमिति, स चेत् अद्राक्षमित्याह, तत्सत्यमेव भवति; यस्त्वन्यो ब्रूयात्--

अहमश्रौषमिति, तद्वयभिचरति; यत्तु चक्षुषा दृष्टं तत् अव्यभिचारित्वात् सत्यमेव भवति ॥

स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं

च हास्मै तदाकाशं चोचुः ॥ 5 ॥ इति दशमः खण्डः ॥ 10

(5) --- यदेव ते गर्दभीविपीत इति नामतः भारद्वाजो गोत्रतः; श्रोत्रं वै ब्रह्मेति -- श्रोत्रे दिक् देवता । अनन्त इत्येनदुपासीत; का अनन्तता श्रोत्रस्य ? दिश व

श्रोत्रस्य आनन्त्यं यस्मात्, तस्माद्वै, सम्राट्, प्राचीमुदीचीं वा यां कांचिदपि दिशं गच्छति, नैवास्या अन्तं गच्छति क िचदपि; अतोऽनन्ता हि दिशः; दिशो वै,

सम्राट्, श्रोत्रम्; तस्मात् दिगानन्त्यमेव श्रोत्रस्य आनन्त्यम् ॥

अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य ष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स वाहमस्मीति ॥ 1

(6) --- सत्यकाम इति नामतः जबालाया अपत्यं जाबालः । चन्द्रमा मनासि देवता । आनन्द इत्युपनिषत्; यस्मान्मन व आनन्दः, तस्मात् मनसा वै, सम्राट,

स्त्रियमभिकामयमानः अभिहार्यते प्रार्थयत इत्यर्थः; तस्मात् यां स्त्रियमभिकामयमानोऽभिहार्यते, तस्यां प्रतिरूपः अनुरूपः पुत्रो जायते; स आनन्दहेतुः पुत्रः;

येन मनसा निरर््वत्यते, तन्मनः आनन्दः ॥

स य तमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीं भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं

भुञ्जामोऽस्मिँ्श्च लोकेऽमुष्मिँ्श्च य तमेंव विद्वानुपास्ते ॥ 2 ॥ इत्येकादशः खण्डः ॥ 11

(7) --- विदग्धः शाकल्यः-- हृदयं वै ब्रह्मेति । हृदयं वै, सम्राट्, सर्वेषां भूतानामायतनम् । नामरूपकर्मात्मकानि हि भूतानि हृदयाश्रयाणीत्यवोचाम

शाकल्यब्राह्मणे हृदयप्रतिष्ठानि चेति । तस्मात् हृदये ह्येव, सम्राट्, सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति । तस्मात् हृदयं स्थितिरित्युपासीत; हृदये च

प्रजापतिर्देवता ॥ इति चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥

अथ हैनमन्वाहार्यमचनोऽनुशशासापो दिशो नक्षत्राणि चन्द्रमा इति य ष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स वाहमस्मीति

1

बृहदारण्यकोपनिषद्भाष्यम् । चतुर्थोऽध्यायः ॥ षष्ठं ब्राह्मणम् ॥ अथ अनन्तरं याज्ञवल्कीयस्य काण्डस्य वंश आरभ्यते, यथा मधुकाण्डस्य वंशः । व्याख्यानं

तु पूर्ववत् । ब्रह्म स्वयंभु ब्रह्मणे नम ओमिति ॥ इति चतुर्थाध्यायस्य षष्ठं ब्राह्मणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये चतुर्थोऽध्यायः ॥

स य तमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवित नास्यावरपुरुषाः क्षीयन्त उप वयं तं

भुञ्जामोऽस्मिँ्श्च लोकेऽमुष्मिँ्श्च य तमेवं विद्वानुपास्ते ॥ 2 ॥ इति द्वादशः खण्डः ॥ 12

(1) --- जनकं ह वैदेहं याज्ञवल्क्यो जगाम। स च गच्छन् वं मेने चिन्तितवान् --- न वदिष्ये किंचिदपि राज्ञे; गमनप्रयोजनं तु योगक्षेमार्थम्। न वदिष्य

इत्येवंसंकल्पोऽपि याज्ञवल्क्यः यद्यत् जनकः पृष्टवान् तत्तत् प्रतिपेदे; तत्र को हेतुः संकल्पितस्यान्यथाकरणे --- इत्यत्र आख्यायिकामाचष्टे। पूर्वत्र किल

जनकयाज्ञवल्क्ययोः संवाद आसीत् अग्निहोत्रे निमित्ते; तत्र जनकस्याग्निहोत्रविषयं विज्ञानमुपलभ्य परितुष्टो याज्ञवल्क्यः तस्मै जनकाय ह किल वरं ददौ;

च जनकः ह कामप्रश्नमेव वरं वव्रे वृतवान्; तं च वरं ह अस्मै ददौ याज्ञवल्क्यः; तेन वरप्रदानसामर्थ्येन अव्याचिख्यासुमपि याज्ञवल्क्यं तूष्णीं स्थितमपि

सम्राडेव जनकः पूर्वं पप्रच्छ। तत्रैव अनुक्तिः, ब्रह्मविद्यायाः कर्मणा विरुध्दत्वात्; विद्यायाश्च स्वातन्त्र्यात् --- स्वतन्त्रा हि ब्रह्मविद्या सहकारिसाधनान्तरनिरपेक्षा

पुरुषार्थसाधनेति च।

अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य ष विद्युति पुरुषो दृश्यते सोऽहमस्मि स वाहमस्मीति ॥ 1

(2) --- हे याज्ञवल्क्येत्येवं संबोध्य अभिमुखीकरणाय, किंज्योतिरयं पुरुष इति --- किमस्य पुरुषस्य ज्योतिः, येन ज्योतिषा व्यवहरति? सोऽयं किंज्योतिः?

अयं प्राकृतः कार्यकरणसंघातरूपः शिरःपाण्यादिमान् पुरुषः पृच्छयते --- किमयं स्वावयवसंघातबाह्येन ज्योतिरन्तरेण व्यवहरति, आहोस्वित्

स्वावयवसंघातमध्यपातिना ज्योतिषा ज्योतिष्कार्यम् अयं पुरुषो निर्वर्तयति --- इत्येतदभिप्रेत्य --- पृच्छति। किंचातः, यदि व्यतिरिक्तेन यदि वा अव्यतिरिक्तेन

ज्योतिषा ज्योतिष्कार्यं निर्वर्तयति? श्रृणु तत्र कारणम् --- यदि व्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यनिर्वर्तकत्वम् अस्य स्वभावो निर्धारितो भवति, ततः

अदृष्टज्योतिष्कार्यविषयेऽप्यनुमास्यामहे व्यतिरिक्तज्योतिर्निमित्तमेवेदं कार्यमिति; अथाव्यतिरिक्तेनैव स्वात्मना ज्योतिषा व्यवहरति, ततः अप्रत्यक्षेऽपि ज्योतिषि

ज्योतिष्कार्यदर्शने अव्यतिरिक्तमेव ज्योतिः अनुमेयम्; अथानियम व --- व्यतिरिक्तम् अव्यतिरिक्तं वा ज्योतिः पुरुषस्य व्यवहारहेतुः, ततः अनध्यवसाय व

ज्योतिर्विषये --- इत्येवं मन्वानः पृच्छति जनको याज्ञवल्क्यम् --- किंज्योतिरयं पुरुष इति। ननु वमनुमानकौशले जनकस्य किं प्रश्नेन, स्वयमेव कस्मान्न

प्रतिपद्यत इति --- सत्यमेतत्; तथापि लिङ्गलिङ्गिसंबन्धविशेषाणामत्यन्तसौक्ष्म्यात् दुरवबोधतां मन्यते बहूनामपि पण्डितानाम्, किमुतैकस्य; अत व हि

धर्मसूक्ष्मनिर्णये परिषद्ध्यापार इष्यते, पुरुषविशेषश्चापेक्ष्यते --- दशावरा परिषत्, त्रयो वा को वेति; तस्मात् यद्यपि अनुमानकौशलं राज्ञः, तथापि तु युक्तो

याज्ञवल्क्यः प्रष्टुम्, विज्ञानकौशलतारतम्योपपत्तेः पुरुषाणाम्। अथवा श्रुतिः स्वयमेव आख्यायिकाव्याजेन अनुमानमार्गमुपन्यस्य अस्मान्बोधयति

पुरुषमतिमनुसरन्ती। याज्ञवल्क्योऽपि जनकाभिप्रायाभिज्ञतया व्यतिरिक्तमात्मज्योतिर्बोधयिष्यन् जनकं व्यतिरिक्तप्रतिपादकमेव लिङ्गं प्रतिपेदे, यथा ---

प्रसिध्दमादित्यज्योतिः सम्राट् इति होवाच। कथम्? आदित्येनैव स्वावयवसंघातव्यतिरिक्तेन चक्षुषोऽनुग्राहकेण ज्योतिषा अयं प्राकृतः पुरुषः आस्ते उपविशति,

पल्ययते पर्येति क्षेत्रमरण्यं वा, तत्र गत्वा कर्म कुरुते, विपल्येति विपर्येति च यथागतम्। अत्यन्तव्यतिरिक्तज्योतिष्ट्वप्रसिध्दताप्रदर्शनार्थम् अनेकविशेषणम्;

बाह्यानेकज्योतिःप्रदर्शनं च लिङ्गस्याव्यभिचारित्वप्रदर्शनार्थम्। वमेवैतद्याज्ञवल्क्य।

स य तमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावस्पुरुषाः क्षीयन्त उप वयं तं

भुञ्जामोऽस्मिँ्श्च लोकेऽमुष्मिँ्श्च य तमेवं विद्वानुपास्ते ॥ 2 ॥ इति त्रयोदशः खण्डः ॥ 13

(3) --- तथा अस्तमिते आदित्ये, याज्ञवल्क्य, किंज्योतिरेवायं पुरुष इति --- चन्द्रमा वास्य ज्योतिः।

ते होचुरुपकोसलैषा सोभ्य तेऽस्मद्विद्यात्मविद्या चाचार्यस्तु ते गतिं वक्तेत्याजगाम हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल3 इति

1

(4) --- अस्तमित आदित्ये, चन्द्रमस्यस्तमिते अग्निर्ज्योतिः।

भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव निह्नुत इमे

नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे किं नु सोम्य किल तेऽवोचन्निति ॥ 2

(5) --- शान्तेऽग्नौ वाक् ज्योतिः; वागिति शब्दः परिगृह्यते; शब्देन विषयेण श्रोत्रमिन्द्रियं दीप्यते; श्रोत्रेन्द्रिये संप्रदीप्ते, मनसि विवेक उपजायते; तेन मनसा

बाह्यां चेष्टां प्रतिपद्यते --- 'मनसा ह्येव पश्यति मनसा श्रृणोति' इति ब्राह्मणम्। कथं पुनः वाग्ज्योतिरिति, वाचो ज्योतिष्ट्वमप्रसिध्दमित्यत आह --- तस्माद्वै

सम्राट्, यस्मात् वाचा ज्योतिषा अनुगृहीतोऽयं पुरुषो व्यवहरति, तस्मात् प्रसिध्दमेतद्वाचो ज्योतिष्ट्वम्; कथम्? अपि --- यत्र यस्मिन्काले प्रावृषि प्रायेण

मेघान्धकारे सर्वज्योतिःप्रत्यस्तमये स्वोऽपि पाणिः हस्तः न विस्पष्टं निज्र्ञायते --- अथ तस्मिन्काले सर्वचेष्टानिरोधे प्राप्ते बाह्यज्योतिषोऽभावात् यत्र

वागुच्चरति, श्वा वा भषति, गर्दभो वा रौति, उपैव तत्र न्येति --- तेन शब्देन ज्योतिषा श्रोत्रमनसोर्नैरन्तर्यं भवति, तेन ज्योतिष्कार्यत्वं वाक् प्रतिपद्यते, तेन

वाचा ज्योतिषा उपन्येत्येव उपगच्छत्येव तत्र संनिहितो भवतीत्यर्थः; तत्र च कर्म कुरुते, विल्येति। तत्र वाग्ज्योतिषो ग्रहणं गन्धादीनामुपलक्षणार्थम्;

गन्धादिभिरपि हि घ्राणादिष्वनुगृहीतेषु प्रवृत्तिनिवृत्त्यादयो भवन्ति; तेन तैरप्यनुग्रहो भवति कार्यकरणसंघातस्य। वमेवैतद्याज्ञवल्क्य।

इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न  िलष्यन्त वमेवंविदि पापं

कर्म न  िलष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ 3 ॥ इति चतुर्दशः खण्डः ॥ 14

(6) --- शान्तायां पुनर्वाचि, गन्धादिष्वपि च शान्तेषु बाह्येष्वनुग्राहकेषु, सर्वप्रवृत्तिनिरोधः प्राप्तोऽस्य पुरुषस्य। तदुक्तं भवति --- जाग्रद्विषये बहिर्मुखानि

करणानि चक्षुरादीनि आदित्यादिज्योतिर्भिरनुगृह्यमाणानि यदा, तदा स्फुटतरः संव्यवहारोऽस्य पुरुषस्य भवतीति; वं तावत् जागरिते

स्वावयवसंघातव्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यसिध्दिरस्य पुरुषस्य दृष्टा; तस्मात् ते वयं मन्यामहे --- सर्वबाह्यज्योतिःप्रत्यस्तमयेऽपि स्वप्नसुषुप्तकाले

जागरिते च तादृगवस्थायां स्वावयवसंघातव्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यसिध्दिरस्येति; दृश्यते च स्वप्ने ज्योतिष्कार्यसिध्दिः --- बन्धुसंगमनवियोगदर्शनं

देशान्तरगमनादि च; सुषुप्ताच्च उत्थानम् --- सुखमहमस्वाप्सं न किंचिदवेदिषमिति; तस्मादस्ति व्यतिरिक्तं किमपि ज्योतिः; किं पुनस्तत् शान्तायां वाचि

ज्योतिः भवतीति। उच्यते --- आत्मैवास्य ज्योतिर्भवतीति। आत्मेति कार्यकरणस्वावयवसंघातव्यतिरिक्तं कार्यकरणावभासकम् आदित्यादिबाह्यज्योतिर्वत्

स्वयमन्येनानवभास्यमानम् अभिधीयते ज्योतिः; अन्तःस्थं च तत् पारिशेष्यात् --- कार्यकरणव्यतिरिक्तं तदिति तावत्सिध्दम्; यच्च कार्यकरणव्यतिरिक्तं

कार्यकरणसंघातानुग्राहकं च ज्योतिः तत् बाह्यैश्चक्षुरादिकरणैरुपलभ्यमानं दृष्टम्; न तु तथा तत् चक्षुरादिभिरुपलभ्यते, आदित्यादिज्योतिःषु उपरतेषु; कार्यं तु

ज्योतिषो दृश्यते यस्मात्, तस्मात् आत्मनैवायं ज्योतिषा आस्ते पल्ययते कर्म कुरुते विपल्येतीति; तस्मात् नूनम् अन्तःस्थं ज्योतिरित्यवगम्यते। किंच

आदित्यादिज्योतिर्विलक्षणं तत् अभौतिकं च; स व हेतुः यत् चक्षुराद्यग्राह्यत्वम्, आदित्यादिवत्। न, समानजातीयेनैवोपकारदर्शनात् --- यत् आदित्यादिविलक्षणं

ज्योतिरान्तरं सिध्दमिति, तदसत्; कस्मात्? उपक्रियमाणसमानजातीयेनैव आदित्यादिज्योतिषा कार्यकरणसंघातस्य भौतिकस्य भौतिकेनैव उपकारः क्रियमाणो

दृश्यते; यथादृष्टं चेदम् अनुमेयम्; यदि नाम कार्यकरणादर्थान्तरं तदुपकारकम् आदित्यादिवत् ज्योतिः, तथापि कार्यकरणसंघातसमानजातीयमेवानुमेयम्,

कार्यकरणसंघातोपकारकत्वात्, आदित्यादिज्योतिर्वत्। यत्पुनः अन्तःस्थत्वादप्रत्यक्षत्वाच्च वैलक्षण्यमुच्यते, तत् चक्षुरादिज्योतिर्भिः अनैकान्तिकम्; यतः

अप्रत्यक्षाणि अन्तःस्थानि च चक्षुरादिज्योतींषि भौतिकान्येव। तस्मात् तव मनोरथमात्रम् --- विलक्षणमात्मज्योतिः सिध्दमिति। कार्यकरणसंघातभावभावित्वाच्च

संघातधर्मत्वमनुमीयते ज्योतिषः। सामान्यतो दृष्टस्य च अनुमानस्य व्यभिचारित्वादप्रामाण्यम्; सामान्यतो दृष्टबलेन हि भवान् आदित्यादिवत् व्यतिरिक्तं ज्योतिः

साधयति कार्यकरणेभ्यः; न च प्रत्यक्षम् अनुमानेन बाधितुं शक्यते; अयमेव तु कार्यकरणसंघातः प्रत्यक्षं पश्यति श्रृणोति मनुते विजानाति च; यदि नाम

ज्योतिरन्तरमस्य उपकारकं स्यात् आदित्यादिवत्, न तत् आत्मा स्यात् ज्योतिरन्तरम् आदित्यादिदेव; य व तु प्रत्यक्षं दर्शनादिक्रियां करोति, स व आत्मा

स्यात् कार्यकरणसंघातः, नान्यः, प्रत्यक्षविरोधे अनुमानस्याप्रामाण्यात्। ननु अयमेव चेत् दर्शनादिक्रियाकर्ता आत्मा संघातः, कथम् अविकलस्यैवास्य

दर्शनादिक्रियाकर्तृत्वं कदाचिद्भवति, कदाचिन्नेति --- नैष दोषः, दृष्टत्वात्; न हि दृष्टेऽनुपपन्नं नाम; न हि खद्योते प्रकाशाप्रकाशकत्वेन दृश्यमाने

कारणान्तरमनुमेयम्; अनुमेयत्वे च केनचित्सामान्यात् सर्व सर्वत्रानुमेयं स्यात्; तच्चानिष्टम्; न च पदार्थस्वभावो नास्ति; न हि अग्नेः उष्णस्वाभाव्यम्

अन्यनिमित्तम्, उदकस्य वा शैत्यम्; प्राणिधर्माधर्माद्यपेक्षमिति चेत्, धर्माधर्मादेर्निमित्तान्तरापेक्षस्वभावप्रसङ्गः; अस्त्विति चेत्, , तदनवस्थाप्रसङ्गः;

चानिष्टः। न, स्वप्नस्मृत्योर्दृष्टस्यैव दर्शनात् --- यदुक्तं स्वभाववादिना, देहस्यैव दर्शनादिक्रिया न व्यतिरिक्तस्यैति, तन्न; यदि हि देहस्यैव दर्शनादिक्रिया,

स्वप्ने दृष्टस्यैव दर्शनं न स्यात्; अन्धः स्वप्नं पश्यन् दृष्टपूर्वमेव पश्यति, न शाकद्वीपादिगतमदृष्टरूपम्; ततश्च तत्सिध्दं भवति --- यः स्वप्ने पश्यति दृष्टपूर्वं

वस्तु, स व पूर्वं विद्यमाने चक्षुषि अद्राक्षीत्, न देह इति; देहश्चेत् द्रष्टा, स येनाद्राक्षीत् तस्मिन्नुध्दृते चक्षुषि स्वप्ने तदेव दृष्टपूर्वं न पश्येत्; अस्ति च लोके

प्रसिध्दिः --- पूर्वं दृष्टं मया हिमवतः श्रृङ्गम् अद्याहं स्वप्नेऽद्राक्षमिति उध्दृतचक्षुषामन्धानामपि; तस्मात् अनुध्दृतेऽपि चक्षुषि, यः स्वप्नदृक् स व द्रष्टा, न देह

इत्यवगम्यते। तथा स्मृतौ द्रष्टृस्मत्र्रोः कत्वे सति, य व द्रष्टा स व स्मर्ता; यदा चैवं तदा निमीलिताक्षोऽपि स्मरन् दृष्टपूर्वं यद्रूपं तत् दृष्टवदेव पश्यतीति;

तस्मात् यत् निमीलितं तन्न द्रष्टृ; यत् निमीलिते चक्षुषि स्मरत् रूपं पश्यति, तदेव अनिमीलितेऽपि चक्षुषि द्रष्टृ आसीदित्यवगम्यते। मृते च देहे अविकलस्यैव

च रूपादिदर्शनाभावात् --- देहस्यैव द्रष्टृत्वे मृतेऽपि दर्शनादिक्रिया स्यात्। तस्मात् यदपाये देहे दर्शनं न भवति, यद्भावे च भवति, तत् दर्शनादिक्रियाकर्तृ,

देह इत्यवगम्यते। चक्षुरादीन्येव दर्शनादिक्रियाकर्तृणीति चेत्, , यदहमद्राक्षं तत्स्पृशामीति भिन्नकर्तृकत्वे प्रतिसंधानानुपपत्तेः। मनस्तर्हीति चेत्, , मनसोऽपि

विषयत्वात् रूपादिवत् द्रष्टृत्वाद्यनुपपत्तिः। तस्मात् अन्तःस्थं व्यतिरिक्तम् आदित्यादिवदिति सिध्दम्। यदुक्तम् --- कार्यकरणसंघातसमानजातीयमेव

ज्योतिरन्तरमनुमेयम्, आदित्यादिभिः तत्समानजातीयैरेव उपक्रियमाणत्वादिति --- तदसत्, उपकार्योपकारकभावस्यानियमदर्शनात्; कथम्? पार्थिवैरिन्धनैः

पार्थिवत्वसमानजातीयैस्तृणोपलपादिभिः अग्नेः प्रज्वलनोपकारः क्रियमाणो दृश्यते; न च तावता तत्समानजातीयैरेव अग्नेः प्रज्वलनोपकारः सर्वत्रानुमेयः स्यात्,

येन उदकेनापि प्रज्वलनोपकारः भिन्नजातीयेन वैद्युतस्याग्नेः जाठरस्य च क्रियमाणो दृश्यते; तस्मात् उपकार्योपकारकभावे समानजातीयासमानजातीयनियमो

नास्ति; कदाचित् समानजातीया मनुष्या मनुष्यैरेवोपक्रियन्ते, कदाचित् स्थावरपश्वादिभिश्च भिन्नजातीयैः; तस्मात् अहेतुः कार्यकरणसंघातसमानजातीयैरेव

आदित्यादिज्योतिर्भिरुपक्रियमाणत्वादिति। यत्पुनरात्थ --- चक्षुरादिभिः आदित्यादिज्योतिर्वत् अदृश्यत्वात् इत्ययं हेतुः ज्योतिरन्तरस्य अन्तःस्थत्वं वैलक्षण्यं च

न साधयति, चक्षुरादिभिरनैकान्तिकत्वादिति --- तदसत्, चक्षुरादिकरणेभ्योऽन्यत्वे सतीति हेतोर्विशेषणत्वोपपत्तेः। कार्यकरणसंघातधर्मत्वं ज्योतिष इति

यदुक्तम्, तन्न, अनुमानविरोधात्; आदित्यादिज्योतिर्वत् कार्यकरणसंघातादर्थान्तरं ज्योतिरिति हि अनुमानमुक्तम्; तेन विरुध्यते इयं प्रतिज्ञा ---

कार्यकरणसंघातधर्मत्वं ज्योतिष इति। तद्भावभावित्वं तु असिध्दम्, मृते देहे ज्योतिषः अदर्शनात्। सामान्यतो दृष्टस्यानुमानस्य अप्रामाण्ये सति

पानभोजनादिसर्वव्यवहारलोपप्रसङ्गः; स चानिष्टः; पानभोजनादिषु हि क्षुत्पिपासादिनिवृत्तिमुपलब्धवतः तत्सामान्यात् पानभोजनाद्युपादानं दृश्यमानं लोके न

प्राप्नोति; दृश्यन्ते हि उपलब्धपानभोजनाः सामान्यतः पुनः पानभोजनान्तरैः क्षुत्पिपासनादिनिवृत्तिमनुमिन्वन्तः तादर्थ्येन प्रवर्तमानाः। यदुक्तम् --- अयमेव तु

देहो दर्शनादिक्रियाकर्तेति, तत् प्रथममेव परिहृतम् --- स्वप्नस्मृत्योः देहादर्थान्तरभूतो द्रष्टेति। अनेनैव ज्योतिरन्तरस्य अनात्मत्वमपि प्रत्युक्तम्। यत्पुनः

खद्योतादेः कादाचित्कं प्रकाशाप्रकाशकत्वम्, तदसत्, पक्षाद्यवयवसंकोचविकासनिमित्तत्वात् प्रकाशाप्रकाशकत्वस्य। यत्पुनरुक्तम्, धर्माधर्मयोरवश्यं फलदातृत्वं

स्वभावोऽभ्युपगन्तव्य इति --- तदभ्युपगमे भवतः सिध्दान्तहानात्। तेन अनवस्थादोषः प्रत्युक्तः। तस्मात् अस्ति व्यतिरिक्तं च अन्तःस्थं ज्योतिः आत्मेति।

य षोऽक्षिणि पुरुषो दृश्यत ष आत्मेति होवाचैतदमृतमभयमेतह्ब्रह्मेति तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी व गच्छति

1

(7) --- यद्यपि व्यतिरिक्तत्वादि सिध्दम्, तथापि समानजातीयानुग्राहकत्वदर्शननिमित्तभ्रान्त्या करणानामेवान्यतमः व्यतिरिक्तो वा इत्यविवेकतः पृच्छति ---

कतम इति; न्यायसूक्ष्मताया दुर्विज्ञेयत्वात् उपपद्यते भ्रान्तिः। अथवा शरीरव्यतिरिक्ते सिध्देऽपि करणानि सर्वाणि विज्ञानवन्तीव, विवेकत आत्मनः

अनुपलब्धत्वात्; अतोऽहं पृच्छामि --- कतम आत्मेति; कतमोऽसौ देहेन्द्रियप्राणमनःसु, यः त्वयोक्तः आत्मा, येन ज्योतिषास्त इत्युक्तम्। अथवा योऽयमात्मा

त्वया अभिप्रेतो विज्ञानमयः, सर्व इमे प्राणा विज्ञानमया इव, षु प्राणेषु कतमः --- यथा समुदितेषु ब्राह्मणेषु, सर्व इमे तेजस्विनः कतम षु षडङ्गविदिति।

पूर्वस्मिन्व्याख्याने कतम आत्मेत्येतावदेव प्रश्नवाक्यम्, योऽयं विज्ञानमय इति प्रतिवचनम्; द्वितीये तु व्याख्याने प्राणेष्वित्येवमन्तं प्रश्नवाक्यम्। अथवा सर्वमेव

प्रश्नवाक्यम् --- विज्ञानमयो हृद्यनर््तज्योतिः पुरुषः कतम इत्येतदन्तम्। योऽयं विज्ञानमय इत्येतस्य शब्दस्य निर्धारितार्थविशेषविषयत्वम्, कतम

आत्मेतीतिशब्दस्य प्रश्नवाक्यपरिसमाप्त्यर्थत्वम् --- व्यवहितसंबन्धमन्तरेण युक्तमिति कृत्वा, कतम आत्मेतीत्येवमन्तमेव प्रश्नवाक्यम्, योऽयमित्यादि परं सर्वमेव

प्रतिवचनमिति निश्चीयते। योऽयमिति आत्मनः प्रत्यक्षत्वान्निर्देशः; विज्ञानमयः विज्ञानप्रायः बुध्दिविज्ञानोपाधिसंपर्काविवेकाद्विज्ञानमय इत्युच्यते ---

बुध्दिविज्ञानसंपृक्त व हि यस्मादुपलभ्यते, राहुरिव चन्द्रादित्यसंपृक्तः; बुध्दिर्हि सर्वार्थकरणम्, तमसीव प्रदीपः पुरोवस्थितः; 'मनसा ह्येव पश्यति मनसा श्रृणोति'

इति ह्युक्तम्; बुध्दिविज्ञानालोकविशिष्टमेव हि सर्वं विषयजातमुपलभ्यते, पुरोवस्थितप्रदीपालोकविशिष्टमिव तमसि; द्वारमात्राणि तु अन्यानि करणानि बुध्देः;

तस्मात् तेनैव विशेष्यते --- विज्ञानमय इति। येषां परमात्मविज्ञप्तिविकार इति व्याख्यानम्, तेषाम् 'विज्ञानमयः' 'मनोमयः' इत्यादौ विज्ञानमयशब्दस्य

अन्यार्थदर्शनात् अश्रौतार्थता अवसीयते; संदिग्धश्च पदार्थः अन्यत्र निश्चितप्रयोगदर्शनात् निर्धारयितुं शक्यः, वाक्यशेषात्, निश्चितन्यायबलाद्वा; सधीरिति

चोत्तरत्र पाठात्। 'हृद्यन्तः' इति वचनात् युक्तं विज्ञानप्रायत्वमेव। प्राणेष्विति व्यतिरेकप्रदर्शनार्था सप्तमी --- यथा वृक्षेषु पाषाण इति सामीप्यलक्षणा; प्राणेषु हि

व्यतिरेकाव्यतिरेकता संदिह्यत आत्मनः; प्राणेषु प्राणेभ्यो व्यतिरिक्त इत्यर्थः; यो हि येषु भवति, स तद्व्यतिरिक्तो भवत्येव --- यथा पाषाणेषु वृक्षः। हृदि ---

तत्रैतत्स्यात्, प्राणेषु प्राणजातीयैव बुध्दिः स्यादिति, अत आह --- हृद्यन्तरिति। हृच्छब्देन पुण्डरीकाकारो मांसपिण्डः, तात्स्थ्यात् बुध्दिः हृत्, तस्याम्, हृदि

बुध्दौ। अन्तरिति बुध्दिवृत्तिव्यतिरेकप्रदर्शनार्थम्। ज्योतिः अवभासात्मकत्वात् आत्मा उच्यते। तेन हि अवभासकेन आत्मना ज्योतिषा आस्ते पल्ययते कर्म कुरुते,

चेतनावानिव हि अयं कार्यकरणपिण्डः --- यथा आदित्यप्रकाशस्थो घटः; यथा वा मरकतादिर्मणिः क्षीरोदिद्रव्यं प्रक्षिप्तः परीक्षणाय, आत्मच्छायमेव तत्

क्षीरादिद्रव्यं करोति, तादृगेतत् आत्मज्योतिः बुध्देरपि हृदयात् सूक्ष्मत्वात् हृद्यन्तःस्थमपि हृदयादिकं कार्यकरणसंघातं च कीकृत्य आत्मज्योतिश्छायं करोति,

पारम्पर्येण सूक्ष्मस्थूलतारतम्यात्, सर्वान्तरतमत्वात्। बुध्दिस्तावत् स्वच्छत्वात् आनन्तर्याच्च आत्मचैतन्यज्योतिःप्रतिच्छाया भवति; तेन हि विवेकिनामपि तत्र

आत्माभिमानबुध्दिः प्रथमा; ततोऽप्यानन्तर्यात् मनसि चैतन्यावभासता, बुध्दिसंपर्कात्; तत इन्द्रियेषु, मनःसंयोगात्; ततोऽनन्तरं शरीरे, इन्द्रियसंपर्कात्। वं

पारम्पर्येण कृत्स्नं कार्यकरणसंघातम् आत्मा चैतन्यस्वरूपज्योतिषा अवभासयति। तेन हि सर्वस्य लोकस्य कार्यकरणसंघाते तद्वृत्तिषु च अनियतात्माभिमानबुध्दिः

यथाविवेकं जायते। तथा च भगवतोक्तं गीतासु --- 'यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः। क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत' 'यदादित्यगतं तेजः

---' इत्यादि च। 'नित्योऽनित्यानां चेतनश्चेतनानाम्' इति च काठके, 'तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' इति च। 'येन सूर्यस्तपति

तेजसेध्दः' इति च मन्त्रवर्णः। तेनायं हृद्यनर््तज्योतिः। पुरुषः --- आकाशवत्सर्वगतत्वात् पूर्ण इति पुरुषः; निरतिशयं च अस्य स्वयंज्योतिष्ट्वम्,

सर्वावभासकत्वात् स्वयमन्यानवभास्यत्वाच्च; स ष पुरुषः स्वयमेव ज्योतिःस्वभावः, यं त्वं पृच्छसि --- कतम आत्मेति। बाह्यानां ज्योतिषां सर्वकरणानुग्राहकाणां

प्रत्यस्तमये अन्तःकरणद्वारेण हृद्यनर््तज्योतिः पुरुष आत्मा अनुग्राहकः करणानामित्युक्तम्। यदापि बाह्यकरणानुग्राहकाणाम् आदित्यादिज्योतिषां भावः, तदापि

आदित्यादिज्योतिषां परार्थत्वात् कार्यकरणसंघातस्याचैतन्ये स्वार्थानुपपत्तेः स्वार्थज्योतिष आत्मनः अनुग्रहाभावे अयं कार्यकरणसंघातः न व्यवहाराय कल्पते;

आत्मज्योतिरनुग्रहेणैव हि सर्वदा सर्वः संव्यवहारः, 'यदेतध्दृदयं मनश्चैतत्संज्ञानम्' इत्यादिश्रुत्यन्तरात्; साभिमानो हि सर्वप्राणिसंव्यवहारः; अभिमानहेतुं च

मरकतमणिदृष्टान्तेनावोचाम। यद्यप्येवमेतत्, तथापि जाग्रद्विषये सर्वकरणागोचरत्वात् आत्मज्योतिषः

बुद्ध्यादिबाह्याभ्यन्तरकार्यकरणव्यवहारसंनिपातव्याकुलत्वात् न शक्यते तज्ज्योतिः आत्माख्यं मुञ्जेषीकावत् निष्कृत्य दर्शयितुमित्यतः स्वप्ने दिदर्शयिषुः प्रक्रमते

--- स समानः सन्नुभौ लोकावनुसंचरति। यः पुरुषः स्वयमेव ज्योतिरात्मा, स समानः सदृशः सन् --- केन? प्रकृतत्वात् संनिहित्वाच्च हृदयेन; 'हृदि' इति च

हृच्छब्दवाच्या बुध्दिः प्रकृता संनिहिता च; तस्मात् तयैव सामान्यम्। किं पुनः सामान्यम्? अश्वमहिषवत् विवेकतोऽनुपलब्धिः; अवभास्या बुध्दिः, अवभासकं तत्

आत्मज्योतिः, आलोकवत्; अवभास्यावभासकयोः विवेकतोऽनुपलब्धिः प्रसिध्दा; विशुध्दत्वाध्दि आलोकः अवभास्येन सदृशो भवति; यथा रक्तमवभासयन्

रक्तसदृशो रक्ताकारो भवति, यथा हरितं नीलं लोहितं च अवभासयन् आलोकः तत्समानो भवति, तथा बुध्दिमवभासयन् बुध्दिद्वारेण कृत्स्नं क्षेत्रमवभासयति ---

इत्युक्तं मरकतमणिनिदर्शनेन। तेन सर्वेण समानः बुध्दिसामान्यद्वारेण; 'सर्वमयः' इति च अत व वक्ष्यति। तेन असौ कुतश्चित्प्रविभज्य मुञ्जेषीकावत् स्वेन

ज्योतिरूपेण दर्शयितुं न शक्यत इति, सर्वव्यापारं तत्राध्यारोप्य नामरूपगतम्, ज्योतिर्धर्मं च नामरूपयोः, नामरूपे च आत्मज्योतिषि, सर्वो लोकः मोमुह्यते ---

अयमात्मा नायमात्मा, वंधर्मा नैवंधर्मा, कर्ता अकर्ता, शुध्दः अशुध्दः, बध्दः मुक्तः, स्थितः गतः आगतः, अस्ति नास्ति --- इत्यादिविकल्पैः। अतः समानः सन्

उभौ लोकौ प्रतिपन्नप्रतिपत्तव्यौ इहलोकपरलोकौ उपात्तदेहेन्द्रियादिसंघातत्यागान्योपादानसंतानप्रबन्धशतसंनिपातैः अनुक्रमेण संचरति।

धीसादृश्यमेवोभयलोकसंचरणहेतुः, न स्वत इति --- तत्र नामरूपोपाधिसादृश्यं भ्रान्तिनिमित्तं यत् तदेव हेतुः, न स्वतः --- इत्येतदुच्यते --- यस्मात् सः

समानः सन् उभौ लोकावनुक्रमेण संचरति --- तदेतत् प्रत्यक्षम् इत्येतत् दर्शयति --- यतः ध्यायतीव ध्यानव्यापारं करोतीव, चिन्तयतीव, ध्यानव्यापारवतीं बुध्दिं

सः तत्स्थेन चित्स्वभावज्योतीरूपेण अवभासयन् तत्सदृशः तत्समानः सन् ध्यायति इव, आलोकवदेव --- अतः भवति चिन्तयतीति भ्रान्तिर्लोकस्य; न तु

परमार्थतो ध्यायति। तथा लेलायतीव अत्यर्थं चलतीव, तेष्वेव करणेषु बुद्ध्यादिषु वायुषु च चलत्सु तदवभासकत्वात् तत्सदृशं तदिति --- लेलायति इव, न तु

परमार्थतः चलनधर्मकं तत् आत्मज्योतिः। कथं पुनः तदवगम्यते, तत्समानत्वभ्रान्तिरेव उभयलोकसंचरणादिहेतुः न स्वतः --- इत्यस्यार्थस्य प्रदर्शनाय

हेतुरुपदिश्यते --- सः आत्मा, हि यस्मात् स्वप्नो भूत्वा --- सः यया धिया समानः, सा धीः यद्यत् भवति, तत्तत् असावपि भवतीव; तस्मात् यदा असौ स्वप्नो

भवति स्वापवृत्तिं प्रतिपद्यते धीः, तदा सोऽपि स्वप्नवृत्तिं प्रतिपद्यते; यदा धीः जिजागरिषति, तदा असावपि; अत आह --- स्वप्नो भूत्वा स्वप्नवृत्तिमवभासयन्

धियः स्वापवृत्त्याकारो भूत्वा इमं लोकम् जागरितव्यवहारलक्षणं कार्यकरणसंघातात्मकं लौकिकशास्त्रीयव्यवहारास्पदम्, अतिक्रामति अतीत्य क्रामति विविक्तेन

स्वेन आत्मज्योतिषा स्वप्नात्मिकां धीवृत्तिमवभासयन्नवतिष्ठते यस्मात् --- तस्मात् स्वयंज्योतिः --- स्वभाव वासौ, विशुध्दः स कर्तृक्रियाकारकफलशून्यः

परमार्थतः, धीसादृश्यमेव तु उभयलोकसंचारादिसंव्यवहारभ्रान्तिहेतुः। मृत्यो रूपाणि --- मृत्युः कर्माविद्यादिः, न तस्य अन्यद्रूपं स्वतः, कार्यकरणान्येव अस्य

रूपाणि, अतः तानि मृत्यो रूपाणि अतिक्रामति क्रियाफलाश्रयाणि। ननु नास्त्येव धिया समानम् अन्यत् धियोऽवभासकम् आत्मज्योतिः, धीव्यतिरेकेण प्रत्यक्षेण

वा अनुमानेन वा अनुपलम्भात् --- यथा अन्या तत्काल व द्वितीया धीः। यत्तु अवभास्यावभासकयोः अन्यत्वेऽपि विवेकानुपलम्भात् सादृश्यमिति घटाद्यालोकयोः

--- तत्र भवतु, अन्यत्वेन आलोकस्योपलम्भात् घटादेः, संश्लिष्टयोः सादृश्यं भिन्नयोरेव; न च तथा इह घटादेरिव धियोऽवभासकं ज्योतिरन्तरं प्रत्यक्षेण वा

अनुमानेन वा उपलभामहे; धीरेव हि चित्स्वरूपावभासकत्वेन स्वाकारा विषयाकारा च; तस्मात् नानुमानतः नापि प्रत्यक्षतः धियोऽवभासकं ज्योतिः शक्यते

प्रतिपादयितुं व्यतिरिक्तम्। यदपि दृष्टान्तरूपमभिहितम् --- अवभास्यावभासकयोर्भिन्नयोरेव घटाद्यालोकयोः संयुक्तयोः सादृश्यमिति --- तत्र

अभ्युपगममात्रमस्माभिरुक्तम्; न तु तत्र घटाद्यवभास्यावभासकौ भिन्नौ; परमार्थतस्तु घटादिरेव अवभासात्मकः सालोकः; अन्यः अन्यः हि घटादिरुत्पद्यते;

विज्ञानमात्रमेव सालोकघटादिविषयाकारमवभासते; यदा वम्, तदा न बाह्यो दृष्टान्तोऽस्ति, विज्ञानस्वलक्षणमात्रत्वात्सर्वस्य। वं तस्यैव विज्ञानस्य

ग्राह्यग्राहकाकारताम् अलं परिकल्प्य, तस्यैव पुनर्विशुध्दिं परिकल्पयन्ति। तत् ग्राह्यग्राहकविनिर्मुक्तं विज्ञानं स्वच्छीभूतं क्षणिकं व्यवतिष्ठत इति केचित्। तस्यापि

शान्ंति केचिदिच्छन्ति; तदपि विज्ञानं संवृतं ग्राह्यग्राहकांशविनिर्मुक्तं शून्यमेव घटादिबाह्यवस्तुवत् इत्यपरे माध्यमिका आचक्षते। सर्वा ताः कल्पनाः

बुध्दिविज्ञानावभासकस्य व्यतिरिक्तस्य आत्मज्योतिषोऽपह्नवात् अस्य श्रेयोमार्गस्य प्रतिपक्षभूता वैदिकस्य। तत्र येषां बाह्योऽर्थः अस्ति, तान्प्रत्युच्यते --- न

तावत् स्वात्मावभासकत्वं घटादेः; तमसि अवस्थितः घटादिस्तावत् न कदाचिदपि स्वात्मना अवभास्यते, प्रदीपाद्यालोकसंयोगेन तु नियमेनैवावभास्यमानो दृष्टः

सालोको घट इति --- संश्लिष्योरपि घटालोकयोः अन्यत्वमेव, पुनः पुनः संश्लेषे विश्लेषे च विशेषदर्शनात्, रज्जुघटयोरिव; अन्यत्वे च

व्यतिरिक्तावभासकत्वम्; न स्वात्मनैव स्वमात्मानमवभासयति। ननु प्रदीपः स्वात्मानमेव अवभासयन् दृष्ट इति --- न हि घटादिवत् प्रदीपदर्शनाय प्रकाशान्तरम्

उपाददते लौकिकाः; तस्मात् प्रदीपः स्वात्मानं प्रकाशयति --- न, अवभास्यत्वाविशेषात् --- यद्यपि प्रदीपः अन्यस्यावभासकः स्वयमवभासात्मकत्वात्, तथापि

व्यतिरिक्तचैतन्यावभास्यत्वं न व्यभिचरति, घटादिवदेव; यदा चैवम्, तदा व्यतिरिक्तावभास्यत्वं तावत् अवश्यंभावि। ननु यथा घटः चैतन्यावभास्यत्वेऽपि

व्यतिरिक्तमालोकान्तरमपेक्षते, न त्वेवं प्रदीपः अन्यमालोकान्तरमपेक्षते; तस्मात् प्रदीपः अन्यावभास्योऽपि सन् आत्मानं घटं च अवभासयति --- न, स्वतः परतो

वा विशेषाभावात् --- यथा चैतन्यावभास्यत्वं घटस्य, तथा प्रदीपस्यापि चैतन्यावभास्यत्वमविशिष्टम्। यत्तूच्यते, प्रदीप आत्मानं घटं चावभासयतीति, तदसत्;

कस्मात्? यदा आत्मानं नावभासयति, तदा कीदृशः स्यात्; न हि तदा प्रदीपस्य स्वतो वा परतो वा विशेषः कश्चिदुपलभ्यते; स हि अवभास्यो भवति,

यस्यावभासकसंनिधौ असंनिधौ च विशेष उपलभ्यते; न हि प्रदीपस्य स्वात्मसंनिधिः असंनिधिर्वा शक्यः कल्पयितुम्; असति च कादाचित्के विशेषे, आत्मानं

प्रदीपः प्रकाशयतीति मृषैवोच्यते। चैतन्यग्राह्यत्वं तु घटादिभिरविशिष्टं प्रदीपस्य। तस्मात् विज्ञानस्य आत्मग्राह्यग्राहकत्वे न प्रदीपो दृष्टान्तः। चैतन्यग्राह्यत्वं च

विज्ञानस्य बाह्यविषयैः अविशिष्टम्; चैतन्यग्राह्यत्वे च विज्ञानस्य, किं ग्राह्यविज्ञानग्राह्यतैव किं वा ग्राहकविज्ञानग्राह्यतेति तत्र संदिह्यमाने वस्तुनि, योऽन्यत्र

दृष्टो न्यायः, स कल्पयितुं युक्तः, न तु दृष्टविपरीतः; तथा च सति यथा व्यतिरिक्तेनैव ग्राहकेण बाह्यानां प्रदीपानां ग्राह्यत्वं दृष्टम्, तथा विज्ञानस्यापि

चैतन्यग्राह्यत्वात् प्रकाशकत्वे सत्यपि प्रदीपवत् व्यतिरिक्तचैतन्यग्राह्यत्वं युक्तं कल्पयितुम्, न तु अनन्यग्राह्यत्वम्; यश्चान्यः विज्ञानस्य ग्रहीता, स आत्मा

ज्योतिरन्तरं विज्ञानात्। तदा अनवस्थेति चेत्, ; ग्राह्यत्वमात्रं हि तद्ग्राहकस्य वस्त्वन्तरत्वे लिङ्गमुक्तं न्यायतः; न तु कान्ततो ग्राहकत्वे

तद्ग्राहकान्तरास्तित्वे वा कदाचिदपि लिङ्गं संभवति; तस्मात् न तदनवस्थाप्रसङ्गः। विज्ञानस्य व्यतिरिक्तग्राह्यत्वे करणान्तरापेक्षायाम् अनवस्थेति चेत्, ,

नियमाभावात् --- न हि सर्वत्र अयं नियमो भवति; यत्र वस्त्वन्तरेण गृह्यते वस्त्वन्तरम्, तत्र ग्राह्यग्राहकव्यतिरिक्तं करणान्तरं स्यादिति नैकान्तेन नियन्तुं

शक्यते, वैचित्र्यदर्शनात्; कथम्? घटस्तावत् स्वात्मव्यतिरिक्तेन आत्मना गृह्यते; तत्र प्रदीपादिरालोकः ग्राह्यग्राहकव्यतिरिक्तं करणम्; न हि प्रदीपाद्यालोकः

घटांशः चक्षुरंशो वा; घटवत् चक्षुर्ग्राह्यत्वेऽपि प्रदीपस्य, चक्षुः प्रदीपव्यतिरेकेण न बाह्यमालोकस्थानीयं किंचित्करणान्तरमपेक्षते; तस्मात् नैव नियन्तुं शक्यते ---

यत्र यत्र व्यतिरिक्तग्राह्यत्वं तत्र तत्र करणान्तरं स्यादेवेति। तस्मात् विज्ञानस्य व्यतिरिक्तग्राहकग्राह्यत्वे न करणद्वारा अनवस्था, नापि ग्राहकत्वद्वारा कदाचिदपि

उपपादयितुं शक्यते। तस्मात् सिध्दं विज्ञानव्यतिरिक्तमात्मज्योतिरन्तरमिति। ननु नास्त्येव बाह्योऽर्थः घटादिः प्रदीपो वा विज्ञानव्यतिरिक्तः; यध्दि यद्व्यतिरेकेण

नोपलभ्यते, तत् तावन्मात्रं वस्तु दृष्टम् --- यथा स्वप्नविज्ञानग्राह्यं घटपटादिवस्तु; स्वप्नविज्ञानव्यतिरेकेणानुपलम्भात् स्वप्नघटप्रदीपादेः स्वप्नविज्ञानमात्रता

अवगम्यते, तथा जागरितेऽपि घटप्रदीपादेः जाग्रद्विज्ञानव्यतिरेकेण अनुपलम्भात् जाग्रद्विज्ञानमात्रतैव युक्ता भवितुम्; तस्मात् नास्ति बाह्योऽर्थः घटप्रदीपादिः,

विज्ञानमात्रमेव तु सर्वम्; तत्र यदुक्तम्, विज्ञानस्य व्यतिरिक्तावभास्यत्वात् विज्ञानव्यतिरिक्तमस्ति ज्योतिरन्तरं घटादेरिवेति, तन्मिथ्या, सर्वस्य विज्ञानमात्रत्वे

दृष्टान्ताभावात्। न, यावत् तावदभ्युपगमात् --- न तु बाह्योऽर्थः भवता कान्तेनैव नाभ्युपगम्यते; ननु मया नाभ्युपगम्यत व --- न, विज्ञानं घटः प्रदीप इति च

शब्दार्थपृथक्त्वात् यावत्, तावदपि बाह्यमर्थान्तरम् अवश्यमभ्युपगन्तव्यम्; विज्ञानादर्थान्तरं वस्तु न चेदभ्युपगम्यते, विज्ञानं घटः पट इत्येवमादीनां शब्दानाम्

कार्थत्वे पर्यायशब्दत्वं प्राप्नोति; तथा साधनानां फलस्य च कत्वे, साध्यसाधनभेदोपदेशशास्त्रानर्थक्यप्रसङ्गः; तत्कर्तुः अज्ञानप्रसङ्गो वा। किंचान्यत् ---

विज्ञानव्यतिरेकेण वादिप्रतिवादिवाददोषाभ्युपगमात्; न हि आत्मविज्ञानमात्रमेव वादिप्रतिवादिवादः तद्दोषो वा अभ्युपगम्यते, निराकर्तव्यत्वात्, प्रतिवाद्यादीनाम्;

न हि आत्मीयं विज्ञानं निराकर्तव्यमभ्युपगम्यते, स्वयं वा आत्मा कस्यचित्; तथा च सति सर्वसंव्यवहारलोपप्रसङ्गः; न च प्रतिवाद्यादयः स्वात्मनैव गृह्यन्त

इत्यभ्युपगमः; व्यतिरिक्तग्राह्या हि ते अभ्युपगम्यन्ते; तस्मात् तद्वत् सर्वमेव व्यतिरिक्तग्राह्यं वस्तु, जाग्रद्विषयत्वात्, जाग्रद्वस्तुप्रतिपाद्यादिवत् --- इति सुलभो

दृष्टान्तः --- संतत्यन्तरवत्, विज्ञानान्तरवच्चेति। तस्मात् विज्ञानवादिनापि न शक्यं विज्ञानव्यतिरिक्तं ज्योतिरन्तरं निराकर्तुम्। स्वप्ने विज्ञानव्यतिरेकाभावात्

अयुक्तमिति चेत्, , अभावादपि भावस्य वस्त्वन्तरत्वोपपत्तेः --- भवतैव तावत् स्वप्ने घटादिविज्ञानस्य भावभूतत्वमभ्युपगतम्; तत् अभ्युपगम्य तद्व्यतिरेकेण

घटाद्यभाव उच्यते; स विज्ञानविषयो घटादिः यद्यभावः यदि वा भावः स्यात्, उभयथापि घटादिविज्ञानस्य भावभूतत्वमभ्युपगतमेव; न तु तत् निवर्तयितुं शक्यते,

तन्निवर्तकन्यायाभावात्। तेन सर्वस्य शून्यता प्रत्युक्ता। प्रत्यगात्मग्राह्यता च आत्मनः अहमिति मीमांसकपक्षः प्रत्युक्तः। यत्तूक्तम्, सालोकः अन्यश्च अन्यश्च घटो

जायत इति, तदसत्, क्षणान्तरेऽपि स वायं घट इति प्रत्यभिज्ञानात्। सादृश्यात् प्रत्यभिज्ञानं कृत्तोत्थितकेशनखादिष्विवेति चेत्, , तत्रापि क्षणिकत्वस्य

असिध्दत्वात्, जात्येकत्वाच्च। कृत्तेषु पुनरुत्थितेषु च केशनखादिषु केशनखत्वजातेरेकत्वात् केशनखत्वप्रत्ययः तन्निमित्तः अभ्रान्त व; न हि

दृश्यमानलूनोत्थितकेशनखादिषु व्यक्तिनिमित्तः स वेति प्रत्ययो भवति; कस्यचित् दीर्घकालव्यवहितदृष्टेषु च तुल्यपरिमाणेषु, तत्कालीनवालादितुल्या इमे

केशनखाद्या इति प्रत्ययो भवति, न तु त वेति; घटादिषु पुनर्भवति स वेति प्रत्ययः; तस्मात् न समो दृष्टान्तः। प्रत्यक्षेण हि प्रत्यभिज्ञायमाने वस्तुनि तदेवेति,

न च अन्यत्वम् अनुमातुं युक्तम्, प्रत्यक्षविरोधे लिङ्गस् आभासत्वोपपत्तेः। सादृश्यप्रत्ययानुपपत्तेश्च, ज्ञानस्य क्षणिकत्वात्; कस्य हि वस्तुदर्शिनः वस्त्वन्तरदर्शने

सादृश्यप्रत्ययः स्यात्; न तु वस्तुदर्शी कः वस्त्वन्तरदर्शनाय क्षणान्तरमवतिष्ठते, विज्ञानस्य क्षणिकत्वात् सकृद्वस्तुदर्शनेनैव क्षयोपपत्तेः। तेन इदं सदृशमिति हि

सादृश्यप्रत्ययो भवति; तेनेति दृष्टस्मरणम्, इदमिति हि सादृश्यप्रत्ययो भवति; तेनेति दृष्टस्मरणम्, इदमिति वर्तमानप्रत्ययः; तेनेति दृष्टं स्मृत्वा, यावत्

इदमिति वर्तमानक्षणकालम् अवतिष्ठेत, ततः क्षणिकवादहानिः; अथ तेनेत्येव उपक्षीणः स्मार्तः प्रत्ययः, इदमिति च अन्य व वार्तमानिकः प्रत्ययः क्षीयते, ततः

सादृश्यप्रत्ययानुपपत्तेः --- तेनेदं सदृशमिति, अनेकदर्शिनः कस्य अभावात्; व्यपदेशानुपपत्तिश्च --- द्रष्टव्यदर्शनेनैव उपक्षयाद्विज्ञानस्य, इदं पश्यामि

अदोऽद्राक्षमिति व्यपदेशानुपपत्तिः, दृष्टवतो व्यपदेशक्षणानवस्थानात्; अथ अवतिष्ठेत, क्षणिकवादहानिः; अथ अदृष्टवतो व्यपदेशः सादृश्यप्रत्ययश्च, तदानीं

जात्यन्धस्येव रूपविशेषव्यपदेशः तत्सादृश्यप्रत्ययश्च सर्वमन्धपरम्परेति प्रसज्येत सर्वज्ञशास्त्रप्रणयनादि; न चैतदिष्यते। अकृताभ्यागमकृतविप्रणाशदोषौ तु

प्रसिध्दतरौ क्षणवादे। दृष्टव्यपदेशहेतुः पूर्वोत्तरसहित क व हि श्रृङ्खलावत् प्रत्ययो जायत इति चेत्, तेनेदं सदृशमिति च --- न, वर्तमानातीतयोः

भिन्नकालत्वात् --- तत्र वर्तमानप्रत्यय कः श्रृङ्खलावयवस्थानीयः, अतीतश्चापरः, तौ प्रत्ययौ भिन्नकालौ; तदुभयप्रत्ययविषयस्पृक् चेत् श्रृङ्खलाप्रत्ययः, ततः

क्षणद्वयव्यापित्वादेकस्य विज्ञानस्य पुनः क्षणवादहानिः। ममतवतादिविशेषानुपपत्तेश्च सर्वसंव्यवहारलोपप्रसङ्गः। सर्वस्य च स्वसंवेद्यविज्ञानमात्रत्वे, विज्ञानस्य च

स्वच्छावबोधावभासमात्रस्वाभाव्याभ्युपगमात्, तद्दर्शिनश्चान्यस्याभावे, अनित्यदुःखशून्यानात्मत्वाद्यनेककल्पनानुपपत्तिः। न च दाडिमादेरिव विरुध्दानेकांशवत्त्वं

विज्ञानस्य, स्वच्छावभासस्वाभाव्याद्विज्ञानस्य। अनित्यदुःखादीनां विज्ञानंशत्वे च सति अनुभूयमानत्वात् व्यतिरिक्तविषयत्वप्रसङ्गः। अथ

अनित्यदुःखाद्यात्मैकत्वमेव विज्ञानस्य, तदा तद्वियोगात् विशुध्दिकल्पनानुपपत्तिः; संयोगिमलवियोगाध्दि विशुध्दिर्भवति, यथा आदर्शप्रभृतीनाम्; न तु स्वाभाविकेन

धर्मेण कस्यचिद्वियोगो दृष्टः; न हि अग्नेः स्वाभाविकेन प्रकाशेन औष्ण्येन वा वियोगो दृष्टः; यदपि पुष्पगुणानां रक्तत्वादीनां द्रव्यान्तरयोगेन वियोजनं दृश्यते,

तत्रापि संयोगपूर्वत्वमनुमीयते --- बीजभावनया पुष्पफलादीनां गुणान्तरोत्पत्तिदर्शनात्; अतः विज्ञानस्य विशुध्दिकल्पनानुपत्तिः। विषयविषय्याभासत्वं च यत् मलं

परिकल्प्यते विज्ञानस्य, तदपि अन्यसंसर्गाभावात् अनुपपन्नम्; न हि अविद्यमानेन विद्यमानस्य संसर्गः स्यात्; असति च अन्यसंसर्गे, यो धर्मो यस्य दृष्टः,

तत्स्वभावत्वात् न तेन वियोगमर्हति --- यथा अग्नेरौष्ण्यम्, सवितुर्वा प्रभा; तस्मात् अनित्यसंसर्गेण मलिनत्वं तद्विशुध्दिश्च विज्ञानस्येति इयं कल्पना

अन्धपरम्परैव प्रमाणशून्येत्यवगम्यते। यदपि तस्य विज्ञानस्य निर्वाणं पुरुषार्थं कल्पयन्ति, तत्रापि फलाश्रयानुपपत्तिः; कण्टकविध्दस्य हि

कण्टकवेधजनितदुःखनिवृत्तिः फलम्; न तु कण्टकविध्दमरणे तद्दुःखनिवृत्तिफलस्य आश्रय उपपद्यते; तद्वत् सर्वनिर्वाणे, असति च फलाश्रये, पुरुषार्थकल्पना

व्यर्थैव; यस्य हि पुरुषशब्दवाच्यस्य सत्त्वस्य आत्मनो विज्ञानस्य च अर्थः परिकल्प्यते, तस्य पुनः पुरुषस्य निर्वाणे, कस्यार्थः पुरुषार्थ इति स्यात्। यस्य पुनः

अस्ति अनेकार्थदर्शी विज्ञानव्यतिरिक्त आत्मा, तस्य दृष्टस्मरणदुःखसंयोगवियोगादि सर्वमेव उपपन्नम्, अन्यसंयोगनिमित्तं कालुष्यम्, तद्वियोगनिमित्ता च

विशुध्दिरिति। शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिध्द इति तन्निराकरणाय न आदरः क्रियते।

एतँ् संयद्वाम इत्याचक्षत तँ् हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य वं वेद ॥ 2

(8) --- यथैव इह कस्मिन्देहे स्वप्नो भूत्वा मृत्यो रूपाणि कार्यकरणानि अतिक्रम्य स्वप्ने स्वे आत्मज्योतिषि आस्ते, वं स वै प्रकृतः पुरुषः अयं जायमानः ---

कथं जायमान इत्युच्यते --- शरीरं देहेन्द्रियसंघातमभिसंपद्यमानः, शरीरे आत्मभावमापद्यमान इत्यर्थः, पाप्मभिः पाप्मसमवायिभिर्धर्माधर्माश्रयैः कार्यकरणैरित्यर्थः,

संसृज्यते संयुज्यते; स व उत्क्रामन् शरीरान्तरम् ऊर्ध्वं क्रामन् गच्छन् म्रियमाण इत्येतस्य व्याख्यानमुत्क्रामन्निति, तानेव संश्लिष्टान् पाप्मरूपान्

कार्यकरणलक्षणान्, विजहाति तैर्वियुज्यते, तान्परित्यजति। यथा अयं स्वप्नजाग्रद्वृत्त्योः वर्तमाने व कस्मिन्देहे पाप्मरूपकार्यकरणोपादानपरित्यागाभ्याम् अनवरतं

संचरति धिया समानः सन्, तथा सोऽयं पुरुषः उभाविहलोकपरलोकौ, जन्ममरणाभ्यां कार्यकरणोपादानपरित्यागौ अनवरतं प्रतिपद्यमानः, आ संसारमोक्षात्

संचरति। तस्मात् सिध्दम् अस्य आत्मज्योतिषः अन्यत्वं कार्यकरणरूपेभ्यः पाप्मभ्यः, संयोगवियोगाभ्याम्; न हि तध्दर्मत्वे सति, तैरेव संयोगः वियोगो वा युक्तः।

ननु न स्तः अस्य उभौ लोकौ, यौ जन्ममरणाभ्यामनुक्रमेण संचरति स्वप्नजागरिते इव; स्वप्नजागरिते तु प्रत्यक्षमवगम्येते, न त्विहलोकपरलोकौ

केनचित्प्रमाणेन; तस्मात् ते व स्वप्नजागरिते इहलोकपरलोकाविति। उच्यते ---

एष उ व वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य वं वेद ॥ 3

(9) --- तस्य तस्य पुरुषस्य वै द्वे त स्थाने भवतः, न तृतीयं चतुर्थं वा; के ते? इदं च यत् प्रतिपन्नं वर्तमानं जन्म शरीरेन्द्रियविषयवेदनाविशिष्टं स्थानं

प्रत्यक्षतोऽनुभूयमानम्, परलोक व स्थानम् परलोकस्थानम् --- तच्च शरीरादिवियोगोत्तरकालानुभाव्यम्। ननु स्वप्नोऽपि परलोकः; तथा च सति द्वे

वेत्यवधारणमयुक्तम् --- न; कथं तर्हि? संध्यं तत् --- इहलोकपरलोकयोर्यः संधिः तस्मिन्भवं संध्यम्, यत् तृतीयं तत् स्वप्नस्थानम्; तेन स्थानद्वित्वावधारणम्;

न हि ग्रामयोः संधिः तावेव ग्रामावपेक्ष्य तृतीयत्वपरिगणनमर्हति। कथं पुनः तस्य परलोकस्थानस्य अस्तित्वमवगम्यते, यदपेक्ष्य स्वप्नस्थानं संध्यं भवेत् --- यतः

तस्मिन्संध्ये स्वप्नस्थाने तिष्ठन् भवन् वर्तमानः ते उभे स्थाने पश्यति; के ते उभे? इदं च परलोकस्थानं च। तस्मात् स्तः स्वप्नजागरितव्यतिरेकेण उभौ

लोकौ, यौ धिया समानः सन् अनुसंचरति जन्ममरणसंतानप्रबन्धेन। कथं पुनः स्वप्ने स्थितः सन् उभौ लोकौ पश्यति, किमाश्रयः केन विधिना --- इत्युच्यते --

- अथ कथं पश्यतीति श्रृणु --- यथाक्रमः आक्रामति अनेन इत्याक्रमः आश्रयः अवष्टम्भ इत्यर्थः; यादृशः आक्रमोऽस्य, सोऽयं यथाक्रमः; अयं पुरुषः,

परलोकस्थाने प्रतिपत्तव्ये निमित्ते, यथाक्रमो भवति यादृशेन परलोकप्रतिपत्तिसाधनेन विद्याकर्मपूर्वप्रज्ञालक्षणेन युक्तो भवतीत्यर्थः; तम् आक्रमम्

परलोकस्थानायोन्मुखीभूतं प्राप्ताङ्कुरीभावमिव बीजं तमाक्रमम् आक्रम्य अवष्टभ्य आश्रित्य उभयान्पश्यति --- बहुवचनं धर्माधर्मफलानेकत्वात् --- उभयान्

उभयप्रकारानित्यर्थः; कांस्तान्? पाप्मनः पापफलानि --- न तु पुनः साक्षादेव पाप्मनां दर्शनं संभवति, तस्मात् पापफलानि दुःखानीत्यर्थः --- आनन्दांश्च

धर्मफलानि सुखानीत्येतत् --- तानुभयान् पाप्मनः आनन्दांश्च पश्यति जन्मान्तरदृष्टवासनामयान्; यानि च प्रतिपत्तव्यजन्मविषयाणि क्षुद्रधर्माधर्मफलानि,

धर्माधर्मप्रयुक्तो देवतानुग्रहाद्वा पश्यति। तत्कथमवगम्यते परलोकस्थानभावितत्पाप्मानन्ददर्शनं स्वप्ने --- इत्युच्यते --- यस्मात् इह जन्मनि अननुभाव्यमपि

पश्यति बहु; न च स्वप्नो नाम अपूर्वं दर्शनम्; पूर्वदृष्टस्मृतिर्हि स्वप्नः प्रायेण; तेन स्वप्नजागरितस्थानव्यतिरेकेण स्तः उभौ लोकौ। यत्

आदित्यादिबाह्यज्योतिषामभावे अयं कार्यकरणसंघातः पुरुषः येन व्यतिरिक्तेन आत्मना ज्योतिषा व्यवहरतीत्युक्तम् --- तदेव नास्ति, यत्

आदित्यादिज्योतिषामभावगमनम्, यत्र इदं विविक्तं स्वयंज्योतिः उपलभ्येत; येन सर्वदैव अयं कार्यकरणसंघातः संसृष्ट वोपलभ्यते; तस्मात् असत्समः असन्नेव

वा स्वेन विविक्तस्वभावेन ज्योतिरूपेण आत्मेति। अथ क्वचित् विविक्तः स्वेन ज्योतीरूपेण उपलभ्येत बाह्याध्यात्मिकभूतभौतिकसंसर्गशून्यः, ततः यथोक्तं सर्वं

भविष्यतीत्येतदर्थमाह --- सः यः प्रकृत आत्मा, यत्र यस्मिन्काले, प्रस्वपिति प्रकर्षेण स्वापमनुभवति; तदा किमुपादानः केन विधिना स्वपिति संध्यं स्थानं

प्रतिपद्यत इत्युच्यते --- अस्य दृष्टस्य लोकस्य जागरितलक्षणस्य, सर्वावतः सर्वमवतीति सर्वावान् अयं लोकः कार्यकरणसंघातः विषयवेदनासंयुक्तः; सर्वावत्त्वम्

अस्य व्याख्यातम् अन्नत्रयप्रकरणे 'अथो अयं वा आत्मा' इत्यादिना --- सर्वा वा भूतभौतिकमात्राः अस्य संसर्गकारणभूता विद्यन्त इति सर्ववान्, सर्ववानेव

सर्वावान्, तस्य सर्वावतः मात्राम् कदेशम् अवयवम्, अपादाय अपच्छिद्य आदाय गृहीत्वा --- दृष्टजन्मवासनावासितः सन्नित्यर्थः, स्वयम् आत्मनैव विहत्य देहं

पातयित्वा निःसंबोधमापाद्य --- जागरिते हि आदित्यादीनां चक्षुरादिष्वनुग्रहो देहव्यवहारार्थः, देहव्यवहारश्च आत्मनो धर्माधर्मफलोपभोगप्रयुक्तः,

तध्दर्माधर्मफलोपभोगोपरमणम् अस्मिन्देहे आत्मकर्मोपरमकृतमिति आत्मा अस्य विहन्तेत्युच्यते --- स्वयं निर्माय निर्माणं कृत्वा वासनामयं स्वप्नदेहं

मायामयमिव, निर्माणमपि तत्कर्मापेक्षत्वात् स्वयंकर्तृकमुच्यते --- स्वेन आत्मीयेन, आत्मा मात्रोपादानलक्षणेन भासा दीप्त्या प्रकाशेन, सर्ववासनात्मकेन

अन्तःकरणवृत्तिप्रकाशेनेत्यर्थः --- सा हि तत्र विषयभूता सर्ववासनामयी प्रकाशते, सा तत्र स्वयं भा उच्यते --- तेन स्वेन भासा विषयभूतेन, स्वेन च ज्योतिषा

तद्विषयिणा विविक्तरूपेण अलुप्तदृक्स्वभावेन तद्भावरूपं वासनात्मकं विषयीकुर्वन् प्रस्वपिति। यत् वं वर्तनम्, तत् प्रस्वपितीत्युच्यते। अत्र तस्यामवस्थायाम्

तस्मिन्काले, अयं पुरुषः आत्मा, स्वयमेव विविक्तज्योतिर्भवति बाह्याध्यात्मिकभूतभौतिकसंसर्गरहितं ज्योतिः भवति। ननु अस्य लोकस्य मात्रोपादानं कृतम्, कथं

तस्मिन् सति अत्रायं पुरुषः स्वयं ज्योतिर्भवतीत्युच्यते? नैष दोषः; विषयभूतमेव हि तत्; तेनैव च अत्र अयं पुरुषः स्वयं ज्योतिः दर्शयितुं शक्यः; न तु अन्यथा

असति विषये कस्ंमिश्चित् सुषुप्तकाल इव; यदा पुनः सा भा वासनात्मिका विषयभूता उपलभ्यमाना भवति, तदा असिः कोशादिव निष्कृष्टः सर्वसंसर्गरहितं

चक्षुरादिकार्यकरणव्यावृत्तस्वरूपम् अलुप्तदृक् आत्मज्योतिः स्वेन रूपेण अवभासयत् गृह्यते। तेन अत्रायं पुरुषः स्वयं ज्योतिर्भवतीति सिध्दम्। ननु अत्र कथं

पुरुषः स्वयं ज्योतिः? येन जागरित इव ग्राह्यग्राहकादिलक्षणः सर्वो व्यवहारो दृश्यते, चक्षुराद्यनुग्राहकाश्च आदित्याद्यालोकाः तथैव दृश्यन्ते यथा जागरिते ---

तत्र कथं विशेषावधारणं क्रियते --- अत्र अयं पुरुषः स्वयं ज्योतिर्भवतीति। उच्यते --- वैलक्षण्यात् स्वप्नदर्शनस्य; जागरिते हि

इन्द्रियबुध्दिमनआलोकादिव्यापारसंकीर्णमात्मज्योतिः; इह तु स्वप्ने इन्द्रियाभावात् तदनुग्राहकादित्याद्यालोकाभावच्च विविक्तं केवलं भवति तस्माद्विलक्षणम्। ननु

तथैव विषया उपलभ्यन्ते स्वप्नेऽपि, यथा जागरिते; तत्र कथम् इन्द्रियाभावात् वैलक्षण्यमुच्यत इति। शृणु ---

एष उ व भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य वं वेद ॥ 4

(10) --- न तत्र विषयाः स्वप्ने रथादिलक्षणाः; तथा न रथयोगाः, रथेषु युज्यन्त इति रथयोगाः अश्वादयः तत्र न विद्यन्ते; न च पन्थानः रथमार्गाः भवन्ति।

अथ रथान् रथयोगान् पथश्च सृजते स्वयम्। कथं पुनः सृजते रथादिसाधनानां वृक्षादिनामभावे। उच्यते --- ननु उक्तम् 'अस्य लोकस्य सर्वावतो मात्रामपादाय

स्वयं विहत्य स्वयं निर्माय' इति; अन्तःकरणवृत्तिः अस्य लोकस्य वासना मात्रा, तामपादाय, रथादिवासनारूपान्तःकरणवृत्तिः तदुपलब्धिनिमित्तेन कर्मणा

चोद्यमाना दृश्यत्वेन व्यवतिष्ठते; तदुच्यते --- स्वयं निर्मायेति; तदेव आह --- रथादीन्सृजत इति; न तु तत्र करणं वा, करणानुग्राहकाणि वा

आदित्यादिज्योतींषि, तदवभास्या वा रथादयो विषयाः विद्यन्ते; तद्वासनामात्रं तु केवलं तदुपलब्धिकर्मनिमित्तचोदितोद्भूतान्तःकरणवृत्त्याश्रय दृश्यते। तत् यस्य

ज्योतिषो दृश्यते अलुप्तदृशः, तत् आत्मज्योतिः अत्र केवलम् असिरिव कोशात् विविक्तम्। तथा न तत्र आनन्दाः सुखविशेषाः, मुदः हर्षाः पुत्रादिलाभनिमित्ताः,

प्रमुदः ते व प्रकर्षोपेताः; अथ च आनन्दादीन् सृजते। तथा न तत्र वेशान्ताः पल्वलाः, पुष्करिण्यः तडागाः, स्रवन्त्यः नद्यः भवन्ति; अथ वेशान्तादीन्सृजते

वासनामात्ररूपान्। यस्मात् सः हि कर्ता; तद्वासनाश्रयचित्तवृत्त्युद्भवनिमित्तकर्महेतुत्वेनेति अवोचाम तस्य कर्तृत्वम्; न तु साक्षादेव तत्र क्रिया संभवति,

साधनाभावात्; न हि कारकमन्तरेण क्रिया संभवति; न च तत्र हस्तपादादीनि क्रियाकारकाणि संभवन्ति; यत्र तु तानि विद्यन्ते जागरिते, तत्र

आत्मज्योतिरवभासितैः कार्यकरणैः रथादिवासनाश्रयान्तःकरणवृत्त्युद्भवनिमित्तं कर्म निरर््वत्यते; तेनोच्यते --- स हि कर्तेति; तदुक्तम् 'आत्मनैवायं ज्योतिषास्ते

पल्ययते कर्म कुरुते' इति; तत्रापि न परमार्थतः स्वतः कर्तृत्वं चैतन्यज्योतिषः अवभासकत्वव्यतिरेकेण --- यत् चैतन्यात्मज्योतिषा अन्तःकरणद्वारेण

अवभासयति कार्यकरणानि, तदवभासितानि कर्मसु व्याप्रियन्ते कार्यकरणानि, तत्र कर्तृत्वमुपचर्यते आत्मनः। यदुक्तम् 'ध्यायतीव लेलायतीव' इति, तदेव

अनूद्यते --- स हि कर्तेति इह हेत्वर्थम्।

अथ यदु चैवास्मित्र्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्मेति

मासाँ्स्तान्मासेभ्यः संवत्सरँ् संवत्सरादादित्यमादित्याञ्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स नान्ब्रह्म गमयत्येष देवपथो

ब्रह्मपथ तेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ 5 ॥ इति पञ्चदशः खण्डः ॥ 15

(11) --- तदेते --- तस्मिन् उक्तेऽर्थे ते श्लोकाः मन्त्राः भवन्ति। स्वप्नेन स्वप्नभावेन, शारीरम् शरीरम्, अभिप्रहत्य निश्चेष्टमापाद्य असुप्तः स्वयम्

अलुप्तदृगादिशक्तिस्वाभाव्यात्, सुप्तान् वासनाकारोद्भूतान् अन्तःकरणवृत्त्याश्रयान् बाह्याध्यात्मिकान् सर्वानेव स्वेन रूपेण प्रत्यस्तमितान् सुप्तान्,

अभिचाकशीति अलुप्तया आत्मदृष्टया पश्यति अवभासयतीत्यर्थः। शुक्रम् शुध्दं ज्योतिष्मदिन्द्रियमात्रारूपम्, आदाय गृहीत्वा, पुनः कर्मणे जागरितस्थानम् ेति

आगच्छति, हिरण्मयः हिरण्मय इव चैतन्यज्योतिःस्वभावः, पुरुषः, कहंसः क व हन्तीत्येकहंसः --- कः जाग्रत्स्वप्नेहलोकपरलोकादीन् गच्छतीत्येकहंसः।

एष ह वै यज्ञो योऽयं पवत ष ह यन्निदँ् सर्वं पुनाति यदेष यन्निदँ् सर्वं पुनाति तस्मादेष व यज्ञस्तस्य मन च वाक्च वर्तनी ॥

1

(12) --- तथा प्राणेन पञ्चवृत्तिना, रक्षन् परिपालयन् --- अन्यथा मृतभ्रान्तिः स्यात्, अवरम् निकृष्टम् अनेकाशुचिसंघातत्वादत्यन्तबीभत्सम्, कुलायं नीडं

शरीरम्, स्वयं तु बहिस्तस्मात्कुलायात्, चरित्वा --- यद्यपि शरीरस्थ व स्वप्नं पश्यति तथापि तत्संबन्धाभावात् तत्स्थ इव आकाशः बहिश्चरित्वेत्युच्यते, अमृतः

स्वयममरणधर्मा, ईयते गच्छति, यत्र कामम् --- यत्र यत्र कामः विषयेषु उद्भूतवृत्तिर्भवति तं तं कामं वासनारूपेण उद्भूतं गच्छति।

तयोरन्यतरां मनसा सँ्स्करोति ब्रह्मा वाचा होताध्वर्युरुद्गातान्यतराँ् स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा

व्यववदति ॥ 2

(13) --- किंच स्वप्नान्ते स्वप्नस्थाने, उच्चावचम् --- उच्चं देवादिभावम् अवचं तिर्यगादिभावं निकृष्टम् तदुच्चावचम्, ईयमानः गम्यमानः प्राप्नुवन्, रूपाणि,

देवः द्योतनावान्, कुरुते निर्वर्तयति वासनारूपाणि बहुनि असंख्येयानि। उत अपि, स्त्रीभिः सह मोदमान इव, जक्षदिव हसन्निव वयस्यैः, उत इव अपि भयानि

--- बिभेति भ्य इति भयानि सिंहव्याघ्रादीनि, पश्यन्निव।

अन्यतरामेव वर्तनीँ् सँ्स्करोति हीयतेऽन्यतरा स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यति यज्ञँ्

रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ 3

(14) --- आरामम् आरमणम् आक्रीडाम् अनेन निर्मितां वासनारूपाम् अस्य आत्मनः, पश्यन्ति सर्वे जनाः --- ग्रामं नगरं स्त्रियम्

अन्नाद्यमित्यादिवासनानिर्मितम् आक्रीडनरूपम्; न तं पश्यति तं न पश्यति कश्चन्। कष्टं भोः! वर्तते अत्यन्तविविक्तं दृष्टिगोचरापन्नमपि --- अहो भाग्यहीनता

लोकस्य! यत् शक्यदर्शनमपि आत्मानं न पश्यति --- इति लोकं प्रति अनुक्रोशं दर्शयति श्रुतिः। अत्यन्तविविक्तः स्वयं ज्योतिरात्मा स्वप्ने भवतीत्यभिप्रायः। तं

नायतं बोधयेदित्याहुः --- प्रसिध्दिरपि लोके विद्यते, स्वप्ने आत्मज्योतिषो व्यतिरिक्तत्वे; का असौ? तम् आत्मानं सुप्तम्, आयतम् सहसा भृशम्, न बोधयेत् ---

इत्याहुः वं कथयन्ति चिकित्सकादयो जना लोके; नूनं ते पश्यन्ति --- जाग्रद्देहात् इन्द्रियद्वारतः अपसृत्य केवलो बहिर्वर्तत इति, यत आहुः --- तं नायतं

बोधयेदिति। तत्र च दोषं पश्यन्ति --- भृशं हि असौ बोध्यमानः तानि इन्द्रियद्वाराणि सहसा प्रतिबोध्यमानः न प्रतिपद्यत इति; तदेतदाह --- दुर्भिषज्यं हास्मै

भवति यमेष न प्रतिपद्यते; यम् इन्द्रियद्वारदेशम् --- यस्माद्देशात् शुक्रमादाय अपसृतः तम् इन्द्रियदेशम् --- षः आत्मा पुनर्न प्रतिपद्यते, कदाचित् व्यत्यासेन

इन्द्रियमात्राः प्रवेशयति, ततः आन्ध्यबाधिर्यादिदोषप्राप्तौ दुर्भिषज्यम् दुःखभिषक्कर्मता ह अस्मै देहाय भवति, दुःखेन चिकित्सनीयोऽसौ देहो भवतीत्यर्थः।

तस्मात् प्रसिद्ध्यापि स्वप्ने स्वयंज्योतिष्ट्वम् अस्य गम्यते। स्वप्नो भूत्वा अतिक्रान्तो मत्यो रूपाणीति तस्मात् स्वप्ने स्वयं ज्योतिरात्मा। अथो अपि खलु अन्ये

आहुः --- जागरितदेश वास्य षः, यः स्वप्नः --- न संध्यं स्थानान्तरम् इहलोकपरलोकाभ्यां व्यतिरिक्तम्, किं तर्हि इहलोक व जागरितदेशः। यद्येवम्, किंच

अतः? श्रृणु अतो यद्भवति --- यदा जागरितदेश वायं स्वप्नः, तदा अयमात्मा कार्यकरणेभ्यो न व्यावृत्तः तैर्मिश्रीभूतः, अतो न स्वयं ज्योतिरात्मा --- इत्यतः

स्वयंज्योतिष्ट्वबाधनाय अन्ये आहुः --- जागरितदेशे वास्यैष इति। तत्र न हेतुमाचक्षते --- जागरितदेशत्वे यानि हि यस्मात् हस्त्यादीनि पदार्थजातानि, जाग्रत्

जागरितदेशे, पश्यति लौकिकः, तान्येव सुप्तोऽपि पश्यतीति। तदसत्, इन्द्रियोपरमात्; उपरतेषु हि इन्द्रियेषु स्वप्नान्पश्यति; तस्मात् नान्यस्य ज्योतिषः तत्र

संभवोऽस्ति; तदुक्तम् 'न तत्र रथा न रथयोगाः' इत्यादि; तस्मात् अत्रायं पुरुषः स्वयं ज्योतिर्भवत्येव। स्वयं ज्योतिः आत्मा अस्तीति स्वप्ननिदर्शनेन प्रदर्शितम्,

अतिक्रामति मृत्यो रूपाणीति च; क्रमेण संचरन् इहलोकपरलोकादीन् इहलोकपरलोकादिव्यतिरिक्तः, तथा जाग्रत्स्वप्नकुलायाभ्यां व्यतिरिक्तः, तत्र च

क्रमसंचारान्नित्यश्च --- इत्येतत् प्रतिपादितं याज्ञवल्क्येन। अतः विद्यानिष्क्रयार्थं सहस्रं ददामीत्याह जनकः; सोऽहम् वं बोधितः त्वया भगवते तुभ्यम् सहस्रं

ददामि; विमोक्षश्च कामप्रशनो मया अभिप्रेतः; तदुपयोगी अयं तादर्थ्यात् तदेकदेश व; अतः त्वां नियोक्ष्यामि समस्तकामप्रश्ननिर्णयश्रवणेन --- विमोक्षाय अत

ऊर्ध्वं ब्रूहीति, येन संसारात् विप्रमुच्येयं त्वत्प्रसादात्। विमोक्षपदार्थैकदेशनिर्णयहेतोः सहस्रदानम्। यत् प्रस्तुतम् --- आत्मनैवायं ज्योतिषास्ते इति, तत्

प्रत्यक्षतः प्रतिपादितम् --- 'अत्रायं पुरुषः स्वयं ज्योतिर्भवति' इति स्वप्ने। यत्तु उक्तम् --- 'स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि' इति, तत्र तत्

आशङ्क्यते --- मृत्यो रूपाण्येव अतिक्रामति, न मृत्युम्; प्रत्यक्षं ह्येतत् स्वप्ने कार्यकरणव्यावृत्तस्यापि मोदत्रासादिदर्शनम्; तस्मात् नूनं नैवायं मृत्युमतिक्रामति;

कर्मणो हि मृत्योः कार्यं मोदत्रासादि दृश्यते; यदि च मृत्युना बध्द व अयं स्वभावतः, ततः विमोक्षो नोपपद्यते; न हि स्वभावात्कश्चित् विमुच्यते; अथ स्वभावो

न भवति मृत्युः, ततः तस्मात् मोक्ष उपपत्स्यते; यथा असौ मृत्युः आत्मीयो धर्मो न भवति, तथा प्रदर्शनाय --- अत ऊर्ध्वं विमोक्षाय ब्रूहीत्येवं जनकेन

पर्यनुयुक्तः याज्ञवल्क्यः तद्दिदर्शयिषया प्रववृते ---

अथ यत्रोषाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यववदत्युभे व वर्तनी सँ्स्कुर्वन्ति न हीयतेऽन्यतरा ॥ 4

(15) --- स वै प्रकृतः स्वयं ज्योतिः पुरुषः, षः यः स्वप्ने प्रदर्शितः, तस्मिन्संप्रसादे --- सम्यक् प्रसीदति अस्मिन्निति संप्रसादः; जागरिते

देहेन्द्रियव्यापारशतसंनिपातजं हित्वा कालुष्यं तेभ्यो विप्रमुक्तः ईषत् प्रसीदति स्वप्ने, इह तु सुषुप्ते सम्यक् प्रसीदति --- इत्यतः सुषुप्तं संप्रसाद उच्यते; 'तीर्णो

हि तदा सर्वाञ्शोकान्' इति 'सलिल को द्रष्टा' इति हि वक्ष्यति सुषुप्तस्थम् आत्मानम् --- स वै षः तस्मिन् संप्रसादे क्रमेण संप्रसन्नः सन् सुषुप्ते स्थित्वा;

कथं संप्रसन्नः? स्वप्नात् सुषुप्तं प्रविविक्षुः सन् सुषुप्ते स्थित्वा; कथं संप्रसन्नः? स्वप्नात् सुषुप्तं प्रविविक्षुः स्वप्नावस्थ व रत्वा रतिमनुभूय

मित्रबन्धुजनदर्शनादिना, चरित्वा विहृत्य अनेकधा चरणफलं श्रममुपलभ्येत्यर्थः, दृष्ट्वैव न कृत्वेत्यर्थः, पुण्यं च पुण्यफलम्, पापं च पापफलम्; न तु

पुण्यपापयोः साक्षाद्दर्शनमस्तीत्यवोचाम; तस्मात् न पुण्यपापाभ्यामनुबध्दः, यो हि करोति पुण्यपापे, स ताभ्यामनुबध्यते; न हि दर्शनमात्रेण तदनुबध्दः स्यात्।

तस्मात् स्वप्नो भूत्वा मृत्युमतिक्रामत्येव, न मृत्युरूपाण्येव केवलम्। अतः न मृत्योः आत्मस्वभात्वाशङ्का; मृत्युश्चेत् स्वभावोऽस्य, स्वप्नेऽपि कुर्यात्; न तु

करोति; स्वभावश्चेत् क्रिया स्यात्; अनिर्मोक्षतैव स्यात्; न तु स्वभावः, स्वप्ने अभावात्, अतः विमोक्षः अस्य उपपद्यते मृत्योः पुण्यपापाभ्याम्। ननु जागरिते

अस्य स्वभाव व --- न; बुद्ध्याद्युपाधिकृतं हि तत्; तच्च प्रतिपादितं सादृश्यात् 'ध्यायतीव लेलायतीव' इति। तस्मात् कान्तेनैव स्वप्ने मृत्युरूपातिक्रमणात् न

स्वाभाविकत्वाशङ्का अनिर्मोक्षता वा। तत्र 'चरित्वा' इति --- चरणफलं श्रममुपलभ्येत्यर्थः, ततः संप्रसादानुभवोत्तरकालं पुनः प्रतिन्यायम् यथान्यायं यथागतम्

--- निश्चित आयः न्यायः, अयनम् आयः निर्गमनम्, पुनः पूर्वगमनवैपरीत्येन यत् आगमनं स प्रतिन्यायः --- यथागतं पुनरागच्छतीत्यर्थः। प्रतियोनि

यथास्थानम्; स्वप्नस्थानाध्दि सुषुप्तं प्रतिपन्नः सन् यथास्थानमेव पुनरागच्छति --- प्रतियोनि आद्रवति, स्वप्नायैव स्वप्नस्थानायैव। ननु स्वप्ने न करोति

पुण्यपापे तयोः फलमेव पश्यतीति कथमवगम्यते? यथा जागरिते तथा करोत्येव स्वप्नेऽपि, तुल्यत्वाद्दर्शनस्य --- इत्यत आह --- सः आत्मा, यत् किंचित् तत्र

स्वप्ने पश्यति पुण्यपापफलम्, अनन्वागतः अननुबध्दः तेन दृष्टेन भवति, नैव अनुबध्दो भवति; यदि हि स्वप्ने कृतमेव तेन स्यात्, तेन अनुबध्येत;

स्वप्नादुत्थितोऽपि समन्वागतः स्यात्; न च तत् लोके --- स्वप्नकृतकर्मणा अन्वागतत्वप्रसिध्दिः; न हि स्वप्नकृतेन आगसा आगस्कारिणमात्मानं मन्यते

कश्चित्; न च स्वप्नदृश आगः श्रुत्वा लोकः तं गर्हति परिहरति वा; अतः अनन्वागत व तेन भवति; तस्मात् स्वप्ने कुर्वन्निव उपलभ्यते, न तु क्रिया परमार्थतः;

'उतेव स्त्रीभिः सह मोदमानः' इति श्लोक उक्तः; आख्यातारश्च स्वप्नस्य सह इव-शब्देन आचक्षते --- हस्तिनोऽद्य घटीकृताः धावन्तीव मया दृष्टा इति।

अतो न तस्य कर्तृत्वमिति। कथं पुनरस्याकर्तृत्वमिति --- कार्यकरणैर्मूर्तैः संश्लेषः मूर्तस्य, स तु क्रियाहेतुर्दृष्टः; न ह्यमूर्तः कश्चित् क्रियावान् दृश्यते; अमूर्तश्च

आत्मा, अतोऽसङ्गः; यस्माच्च असङ्गोऽयं पुरुषः, तस्मात् अनन्वागतः तेन स्वप्नदृष्टेन; अत व न क्रियाकर्तृत्वमस्य कथंचिदुपपद्यते; कार्यकरणसंश्लेषेण हि

कर्तृत्वं स्यात्; स च संश्लेषः सङ्गः अस्य नास्ति, यतः असङ्गो ह्ययं पुरुषः; तस्मात् अमृतः। वमेव तत् याज्ञवल्क्य; सोऽहं भगवते सहस्रं ददामि; अत ऊर्ध्वं

विमोक्षायैव ब्रूहि; मोक्षपदार्थैकदेशस्य कर्मप्रविवेकस्य सम्यग्दर्शितत्वात्; अत ऊर्ध्वं विमोक्षायैव ब्रूहीति।

स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं

यजमानोऽनुप्रतितिष्ठति स इष्टवा श्रेयान्भवति ॥ 5 ॥ इति षोडशः खण्डः ॥ 16

(16) --- तत्र 'असङ्गो ह्ययं पुरुषः' इति असङ्गता अकर्तृत्वे हेतुरुक्तः; उक्तं च पूर्वम् --- कर्मवशात् स ईयते यत्र काममिति; कामश्च सङ्गः; अतः

असिध्दो हेतुरुक्तः --- 'असङ्गो ह्ययं पुरुषः' इति। न तु तत् अस्ति; कथं तर्हि? असङ्ग व इत्येतदुच्यते --- स वा ष तस्मिन्स्वप्ने, स वै ष पुरुषः

संप्रसादात्प्रत्यागतः स्वप्ने रत्वा चरित्वा यथाकामम्, दृष्ट्वैव पुण्यं च पापं च --- इति सर्वं पूर्ववत्; बुध्दान्तायैव जागरितस्थानाय। तस्मात् असङ्ग वायं

पुरुषः; यदि स्वप्ने सङ्गवान् स्यात् कामी, ततः तत्सङ्गजैर्दोषैः बुध्दान्ताय प्रत्यागतो लिप्येत। यथा असौ स्वप्ने असङ्गत्वात् स्वप्नप्रसङ्गजैर्दोषैः जागरिते

प्रत्यागतो न लिप्यते, वं जागरितसङ्गजैरपि दोषैः न लिप्यत व बुध्दान्ते; तदेतदुच्यते ---

प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाँ् रसान्प्रावृहदग्ंनि पृथिव्या वायुमन्तरिक्षादादित्यं दिवः ॥ 1

(17) --- स वै षः तस्मिन् बुध्दान्ते जागरिते रत्वा चरित्वेत्यादि पूर्ववत्। स यत् तत्र बुध्दान्ते किंचित्पश्यति, अनन्वागतः तेन भवति --- असङ्गो ह्ययं पुरुष

इति। ननु दृष्ट्वैवेति कथमवधार्यते? करोति च तत्र पुण्यपापे; तत्फलं च पश्यति --- न, कारकावभासकत्वेन कर्तृत्वोपपत्तेः; 'आत्मनैवायं ज्योतिषास्ते'

इत्यादिना आत्मज्योतिषा अवभासितः कार्यकरणसंघातः व्यवहरति; तेन अस्य कर्तृत्वमुपचर्यते, न स्वतः कर्तृत्वम्; तथा चोक्तम् 'ध्यायतीव लेलायतीव' इति --

- बुद्ध्याद्युपाधिकृतमेव न स्वतः; इह तु परमार्थापेक्षया उपाधिनिरपेक्ष उच्यते --- दृष्ट्वैव पुण्यं च पापं च न कृत्वेति; तेन न पूर्वापरव्याघाताशङ्का, यस्मात्

निरुपाधिकः परमार्थतो न करोति, न लिप्यते क्रियाफलेन; तथा च भगवतोक्तम् --- 'अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः। शरीरस्थोऽपि कौन्तेय न करोति

न लिप्यते' इति। तथा सहस्रदानं तु कामप्रविवेकस्य दर्शितत्वात्। तथा 'स वा ष तस्मिन्स्वप्ने' 'स वा ष तस्मिन्बुध्दान्ते' इत्येताभ्यां कण्डिकाभ्याम् असङ्गतैव

प्रतिपादिता; यस्मात् बुध्दान्ते कृतेन स्वप्नान्तं गतः संप्रसन्नः असंबध्दो भवति स्तैन्यादिकार्यादर्शनात्, तस्मात् त्रिष्वपि स्थानेषु स्वतः असङ्ग व अयम्; अतः

अमृतः स्थानत्रयधर्मविलक्षणः। प्रतियोन्याद्रवति स्वप्नान्तायैव, संप्रसादायेत्यर्थः --- दर्शनवृत्तेः स्वप्नस्य स्वप्नशब्देन अभिधानदर्शनात्, अन्तशब्देन च

विशेषणोपपत्तेः; 'एतस्मा अन्ताय धावति' इति च सुषुप्तं दर्शयिष्यति। 'यदि पुनः वमुच्यते --- 'स्वप्नान्ते रत्वा चरित्वा' 'एतावुभावन्तावनुसंचरति स्वप्नान्तं च

बुध्दान्तं च' इति दर्शनात्, 'स्वप्नान्तायैव' इत्यत्रापि दर्शनवृत्तिरेव स्वप्न उच्यत इति --- तथापि न किंचिद्दुष्यति; असङ्गता हि सिषाधयिषिता सिध्यत्येव;

यस्मात् जागरिते दृष्ट्वैव पुण्यं च पापं च रत्वा चरित्वा च स्वप्नान्तमागतः, न जागरितदोषेणानुगतो भवति। एवम् अयं पुरुष आत्मा स्वयं ज्योतिः

कार्यकरणविलक्षणः तत्प्रयोजकाभ्यां कामकर्मभ्यां विलक्षणः --- यस्मात्, असङ्गो ह्ययं पुरुषः, असङ्गत्वात् --- इत्ययमर्थः 'स वा ष तस्मिन्संप्रसादे'

इत्याद्याभिस्तिसृभिः कण्डिकाभिः प्रतिपादितः; तत्र असङ्गतैव आत्मनः कुतः --- यस्मात्, जागरितात् स्वप्नम्, स्वप्नाच्च संप्रसादम्, संप्रसादाच्च पुनः

स्वप्नम्, क्रमेण बुध्दान्तं जागरितम्, बुध्दान्ताच्च पुनः स्वप्नान्तम् --- इत्येवम् अनुक्रमसंचारेण स्थानत्रयस्य व्यतिरेकः साधितः। पूर्वमप्युपन्यस्तोऽयमर्थः 'स्वप्नो

भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि' इति --- तं विस्तरेण प्रतिपाद्य, केवलं दृष्टान्तमात्रमवशिष्टम्, तद्वक्ष्यामीत्यारभ्यते ---

स तास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाँ् रसान्प्रावृहदग्नेर्

चो वायोर्यजूँ्षि सामान्यादित्यात् ॥ 2

(18) --- तत् तत्र तस्मिन्, यथा --- प्रदर्शितेऽर्थे दृष्टान्तोऽयमुपादीयते --- यथा लोके महामत्स्यः, महांश्चासौ मत्स्यश्च,

नादेयेन स्रोतसा अहार्य इत्यर्थः, स्रोतश्च विष्टम्भयति, स्वच्छन्दचारी, उभे कूले नद्याः पूर्वं च अपरं च अनुक्रमेण संचरति;

संचरन्नापि कूलद्वयं तन्मध्यवर्तिना उदकस्रोतोवेगेन च परवशी क्रियते --- वमेव अयं पुरुषः तौ उभौ अन्तौ अनुसंचरति; कौ

तौ? स्वप्नान्तं च बुध्दान्तं च। दृष्टान्तप्रदर्शनफलं तु --- मृत्युरूपः कार्यकरणसंघातः सह तत्प्रयोजकाभ्यां कामकर्मभ्याम्

अनात्मधर्मः; अयं च आत्मा तस्माद्विलक्षणः --- इति विस्तरतो व्याख्यातम्। अत्र च स्थानत्रयानुसंचारेण स्वयंज्योतिष आत्मनः

कार्यकरणसंघातव्यतिरिक्तस्य कामकर्मभ्यां विविक्तता उक्ता; स्वतः नायं संसारधर्मवान्, उपाधिनिमित्तमेव तु अस्य संसारित्वम्

अविद्याध्यारोपितम् --- इत्येष समुदायार्थ उक्तः। तत्र च जाग्रत्स्वप्नसुषुप्तस्थानानां त्रयाणां विप्रकीर्णरूपः उक्तः, न पुञ्जीकृत्य

कत्र दर्शितः --- यस्मात् जागरिते ससङ्गः समृत्युः सकार्यकरणसंघातः उपलक्ष्यते अविद्यया; स्वप्ने तु कामसंयुक्तः

मृत्युरूपविनिर्मुक्त उपलभ्यते; सुषुप्ते पुनः संप्रसन्नः असङ्गो भवतीति असङ्गतापि दृश्यते; कवाक्यतया तु उपसंह्रियमाणं फलं

नित्यमुक्तबुध्दशुध्दस्वभावता अस्य न कत्र पुञ्जीकृत्य प्रदर्शितेति, तत्प्रदर्शनाय कण्डिका आरभ्यते। सुषुप्ते हि वंरूपता अस्य

वक्ष्यमाणा 'तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपम्' इति; यस्मात् वंरूपं विलक्षणम्, सुषुप्तं प्रविविक्षति; तत् कथमिति

आह --- दृष्टान्तेन अस्य अर्थस्य प्रकटीभावो भवतीति तत्र दृष्टान्त उपादीयते ---

स तां त्रयीं विद्यामभ्यतपत्तस्याम्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजर्ुभ्यः स्वरिति सामभ्यः ॥ 3

(19) --- तत् यथा --- अस्मिन्नाकाशे भौतिके श्येनो वा सुपर्णो वा, सुपर्णशब्देन क्षिप्रः श्येन उच्यते, यथा आकाशेऽस्मिन्

विहृत्य विपरिपत्य श्रान्तः नानापरिपतनलक्षणेन कर्मणा परिखिन्नः, संहत्य पक्षौ संगमय्य संप्रसार्य पक्षौ, सम्यक् लीयते

अस्मिन्निति संलयः, नीडः नीडायैव, ध्रियते स्वात्मनैव धार्यते स्वयमेव; यथा अयं दृष्टान्तः, वमेव अयं पुरुषः, तस्मा तस्मै,

अन्ताय धावति। अन्तशब्दवाच्यस्य विशेषणम् --- यत्र यस्मिन् अन्ते सुप्तः, न कंचन न कंचिदपि, कामं कामयते; तथा न

कंचन स्वप्नं पश्यति। 'न कंचन कामम्' इति स्वप्नबुध्दान्तयोः अविशेषेण सर्वः कामः प्रतिषिध्यते, 'कंचन'

इत्यविशेषिताभिधानात्; तथा 'न कंचन स्वप्नम्' --- इति --- जागरितेऽपि यत् दर्शनम्, तदपि स्वप्नं मन्यते श्रुतिः, अत आह

--- न कंचन स्वप्नं पश्यतीति; तथा च श्रुत्यन्तरम् 'तस्य त्रय आवसथास्त्रयः स्वप्नाः' इति। यथा दृष्टान्ते पक्षिणः

परिपतनजश्रमापनुत्तये स्वनीडोसर्पणम्, वं जाग्रत्स्वप्नयोः कार्यकरणसंयोगजक्रियाफलैः संयुज्यमानस्य, पक्षिणः परिपतनज इव,

श्रमो भवति; तच्छ्रमापनुत्तये स्वात्मनो नीडम् आयतनं सर्वसंसारधर्मविलक्षणं सर्वक्रियाकारकफलायासशून्यं स्वमात्मानं

प्रविशति। यदि अस्य अयं स्वभावः --- सर्वसंसारधर्मशून्यता, परोपाधिनिमित्तं च अस्य संसारधर्मित्वम्; यन्निमित्तं च अस्य

परोपाधिकृतं संसारधर्मित्वम्, सा च अविद्या ---तस्या अविद्यायाः किं स्वाभाविकत्वम्, आहोस्वित् कामकर्मादिवत्

आगन्तुकत्वम्; यदि च आगन्तुकत्वम्, ततो विमोक्ष उपपद्यते; तस्याश्च आगन्तुकत्वे का उपपत्तिः, कथं वा न आत्मधर्मः

अविद्येति --- सर्वानर्थबीजभूताया अविद्यायाः सतत्त्वावधारणार्थं परा कण्डिका आरभ्यते ---

तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टँ् सन्दधाति ॥ 4

(20) --- ताः वै, अस्य शिरःपाण्यादिलक्षणस्य पुरुषस्य, ताः हिता नाम नाडयः, यथा केशः सहस्रधा भिन्नः, तावता

तावत्परिमाणेन अणिम्ना अणुत्वेन तिष्ठन्ति; ताश्च शुक्लस्य रसस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः, तैः

शुक्लत्वादिभिः रसविशेषैः पूर्णा इत्यर्थः; ते च रसानां वर्णविशेषाः वातपित्तश्लेष्मणामितरेतरसंयोगवैषम्यविशेषात् विचित्रा

बहवश्च भवन्ति। तासु वंविधासु नाडीषु सूक्ष्मासु वालाग्रसहस्रभेदपरिमाणासु शुक्लादिरसपूर्णासु सकलदेहव्यापिनीषु सप्तदशकं

लिङ्गं वर्तते; तदाश्रिताः सर्वा वासना उच्चावचसंसारधर्मानुभवजनिताः; तत् लिङ्गं वासनाश्रयं सूक्ष्मत्वात् स्वच्छं

स्फटिकमणिकल्पं नाडीगतरसोपाधिसंसर्गवशात् धर्माधर्मप्रेरितोद्भूतवृत्तिविशेषं स्त्रीरथहस्त्याद्याकारविशेषैर्वासनाभिः

प्रत्यवभासते; अथ वं सति, यत्र यस्मिन्काले, केचन शत्रवः अन्ये वा तस्कराः मामागत्य घ्नन्ति --- इति मृषैव वासनानिमित्तः

प्रत्ययः अविद्याख्यः जायते, तदेतदुच्यते --- नं स्वप्नदृशं घ्नन्तीवेति; तथा जिनन्तीव वशीकुर्वन्तीव; न केचन घ्नन्ति, नापि

वशीकुर्वन्ति, केवलं तु अविद्यावासनोद्भवनिमित्तं भ्रान्तिमात्रम्; तथा हस्तीवैनं विच्छाययति विच्छादयति विद्रावयति

धावयतीवेत्यर्थः; गर्तमिव पतति --- गर्तं जीर्णकूपादिकमिव पतन्तम् आत्मानमुपलक्षयति; तादृशी हि अस्य मृषा वासना

उद्भवति अत्यन्तनिकृष्टा अधर्मोद्भासितान्तःकरणवृत्त्याश्रया, दुःखरूपत्वात्। किं बहुना, यदेव जाग्रत् भयं पश्यति

हस्त्यादिलक्षणम्, तदेव भयरूपम् अत्र अस्मिन्स्वप्ने विनैव हस्त्यादिरूपं भयम् अविद्यावासनया मृषैव उद्भूतया मन्यते। अथ

पुनः यत्र अविद्या अपकृष्यमाणा विद्या चोत्कृष्यमाणा --- किंविषया किंलक्षणा चेत्युच्यते --- अथ पुनः यत्र यस्मिन्काले, देव

इव स्वयं भवति, देवताविषया विद्या यदा उद्भूता जागरितकाले, तदा उद्भूतया वासनया देवमिव आत्मानं मन्यते; स्वप्नेऽपि

तदुच्यते --- देव इव, राजेव राज्यस्थः अभिषिक्तः, स्वप्नेऽपि राजा अहमिति मन्यते राजवासनावासितः। वम्

अत्यन्तप्रक्षीयमाणा अविद्या उद्भूता च विद्या सर्वात्मविषया यदा, तदा स्वप्नेऽपि तद्भावभावितः --- अहमेवेदं सर्वोऽस्मीति

मन्यते; स यः सर्वात्मभावः, सोऽस्य आत्मनः परमो लोकः परम आत्मभावः स्वाभाविकः। यत्तु सर्वात्मभावादर्वाक्

वालाग्रमात्रमपि अन्यत्वेन दृश्यते --- नाहमस्मीति, तदवस्था अविद्या; तया अविद्यया ये प्रत्युपस्थापिताः अनात्मभावा लोकाः,

ते अपरमाः स्थावरान्ताः; तान् संव्यवहारविषयान् लोकानपेक्ष्य अयं सर्वात्मभावः समस्तोऽनन्तरोबाह्यः, सोऽस्य परमो लोकः।

तस्मात् अपकृष्यमाणायाम् अविद्ययाम्, विद्यायां च काष्ठं गतायाम्, सर्वात्मभावो मोक्षः, यथा स्वयंज्योतिष्ट्वं स्वप्ने प्रत्यक्षत

उपलभ्यते तद्वत्, विद्याफलम् उपलभ्यत इत्यर्थः। तथा अविद्यायामप्युत्कृष्यमाणायाम्, तिरोधीयमानायां च विद्यायाम्, अविद्यायाः

फलं प्रत्यक्षत वोपलभ्यते --- 'अथ यत्रैनं घ्नन्तीव जिनन्तीव' इति। ते ते विद्याविद्याकार्ये, सर्वात्मभावः परिच्छिन्नात्मभावश्च;

विद्यया शुध्दया सर्वात्मा भवति; अविद्यया च असर्वो भवति; अन्यतः कुतश्चित्प्रविभक्तो भवति; यतः प्रविभक्तो भवति, तेन

विरुध्यते; विरुध्दत्वात् हन्यते जीयते विच्छाद्यते च; असर्वविषयत्वे च भिन्नत्वात् तद्भवति; समस्तस्तु सन् कुतो भिद्यते, येन

विरुध्येत; विरोधाभावे, केन हन्यते जीयते विच्छाद्यते च। अत इदम् अविद्यायाः सतत्त्वमुक्तं भवति --- सर्वात्मानं सन्तम्

असर्वात्मत्वेन ग्राहयति, आत्मनः अन्यत् वस्त्वन्तरम् अविद्यमानं प्रत्युपस्थापयति, आत्मानम् असर्वमापादयति; ततस्तद्विषयः

कामो भवति; यतो भिद्यते कामतः, क्रियामुपादत्ते, ततः फलम् --- तदेतदुक्तम्। वक्ष्यमाणं च 'यत्र हि द्वैतमिव भवति तदितर

इतरं पश्यति' इत्यादि। इदम् अविद्यायाः सतत्त्वं सह कार्येण प्रदर्शितम्; विद्यायाश्च कार्यं सर्वात्मभावः प्रदर्शितः अविद्याया

विपर्ययेण। सा चाविद्या न आत्मनः स्वाभाविको धर्मः --- यस्मात् विद्यायामुत्कृष्यमाणायां स्वयमपचीयमाना सती, काष्ठां

विद्यायां परिनिष्ठिते सर्वात्मभावे सर्वात्मना निवर्तते, रज्ज्वामिव सर्पज्ञानं रज्जुनिश्चये; तच्चोक्तम् --- 'यत्र त्वस्य

सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्यादि; तस्मात् न आत्मधर्मः अविद्या; न हि स्वाभाविकस्योच्छित्तिः कदाचिदप्युपपद्यते,

सवितुरिव औष्ण्यप्रकाशयोः। तस्मात् तस्या मोक्ष उपपद्यते।

अथ यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन वीर्येण यजुषां यज्ञस्य विरिष्टँ् सन्दधाति ॥ 5

(21) --- इदानीं योऽसौ सर्वात्मभावो मोक्षः विद्याफलं क्रियाकारकफलशून्यम्, स प्रत्यक्षतो निर्दिश्यते, यत्र अविद्याकामकर्माणि

न सन्ति। तत् तत् प्रस्तुतम् --- 'यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति' इति, तदेतत् वै अस्य रूपम् ---

यः सर्वात्मभावः 'सोऽस्य परमो लोकः' इत्युक्तः --- तत्; अतिच्छन्दा अतिच्छन्दमित्यर्थ, रूपपरत्वात्; छन्दः कामः, अतिगतः

छन्दः यस्माद्रूपात् तत् अतिच्छन्दं रूपम्; अन्योऽसौ सान्तः छन्दःशब्दः गायत्र्यादिच्छन्दोवाची; अयं तु कामवचनः, अतः

स्वरान्त व; तथापि 'अतिच्छन्दा' इति पाठः स्वाध्यायधर्मो द्रष्टव्यः; अस्ति च लोके कामवचनप्रयुक्तः छन्दशब्दः 'स्वच्छन्दः'

'परच्छन्दः' इत्यादौ; अतः 'अतिच्छन्दम्' इत्येवम् उपनेयम्, कामवर्जितमेतद्रूपमित्यस्मिन् अर्थे तथा अपहतपाप्म ---

पाप्मशब्देन धर्माधर्मावुच्येते, 'पाप्मभिः संसृज्यते' 'पाप्मनो विजहाति' इत्युक्तत्वात्; अपहतपाप्म धर्माधर्मवर्जितमित्येतत्। किंच,

अभयम् --- भयं हि नाम अविद्याकार्यम्, 'अविद्यया भयं मन्यते' इति ह्युक्तम्; तत् कार्यद्वारेण कारणप्रतिषेधोऽयम्; अभयं

रूपमिति अविद्यावर्जितमित्येतत्। यदेतत् विद्याफलं सर्वात्मभावः, तदेतत् अतिच्छन्दापहतपाप्माभयं रूपम् ---

सर्वसंसारधर्मवर्जितम्, अतः अभयं रूपम् तत्। इदं च पूर्वमेवोपन्यस्तम् अतीतानन्तरब्राह्मणसमाप्तौ 'अभयं वै जनक प्राप्तोऽसि'

इत्यागमतः; इह तु तर्कतः प्रपञ्चितं दर्शितागमार्थप्रत्ययदाढर्याय। अयमात्मा स्वयं चैतन्यज्योतिःस्वभावः सर्वं स्वेन

चैतन्यज्योतिषा अवभासयति --- स यत्तत्र किंचित्पश्यति, रमते, चरति, जानाति चेत्युक्तम्; स्थितं चैतत् न्यायतः नित्यं स्वरूपं

चैतन्यज्योतिष्ट्वमात्मनः। सः यद्यात्मा अत्र अविनष्टः स्वेनैव रूपेण वर्तते, कस्मात् अयम् --- अहमस्मीत्यात्मानं वा, बहिर्वा --

- इमानि भूतानीति, जाग्रत्स्वप्नयोरिव, न जानाति --- इत्यत्र उच्यते; श्रृणु अत्र अज्ञानहेतुम्; कत्वमेव अज्ञानहेतुः; तत्कथमिति

उच्यते; दृष्टान्तेन हि प्रत्यक्षी भवति विवक्षितोऽर्थ इत्याह --- तत् तत्र यथा लोके प्रियया इष्टया स्त्रिया संपरिष्वक्तः

सम्यक्परिष्वक्तः कामयन्त्या कामुकः सन्, न बाह्यमात्मनः किंचन किंचिदपि वेद --- मत्तोऽन्यद्वस्त्विति, न च आन्तरम् ---

अयमहमस्मि सुखी दुःखी वेति; अपरिष्वक्तस्तु तया प्रविभक्तो जानाति सर्वमेव बाह्यम् आभ्यन्तरं च; परिष्वङ्गोत्तरकालं तु

कत्वापत्तेः न जानाति --- वमेव, यथा दृष्टान्तः अयं पुरुषः क्षेत्रज्ञः भूतमात्रासंसर्गतः सैन्धवखिल्यवत् प्रविभक्तः, जलादौ

चन्द्रादिप्रतिबिम्बवत् कार्यकरण इह प्रविष्टः, सोऽयं पुरुषः, प्राज्ञेन परमार्थेन स्वाभाविकेन स्वेन आत्मना परेण ज्योतिषा,

संपरिष्वक्तः सम्यक्परिष्वक्तः कीभूतः निरन्तरः सर्वात्मा, न बाह्यं किंचन वस्त्वन्तरम्, नापि आन्तरम् आत्मनि --- अयमहमस्मि

सुखी दुःखी वेति वेद। तत्र चैतन्यज्योतिःस्वभावत्वे कस्मादिह न जानातीति यदप्राक्षीः, तत्र अयं हेतुः मयोक्तः कत्वम्, यथा

स्त्रीपुंसयोः संपरिष्वक्तयोः। तत्र अर्थात् नानात्वं विशेषविज्ञानहेतुरित्युक्तं भवति; नानात्वे च कारणम् --- आत्मनो वस्त्वन्तरस्य

प्रत्युपस्थापिका अविद्येत्युक्तम्। तत्र च अविद्याया यदा प्रविविक्तो भवति, तदा सर्वेण कत्वमेव अस्य भवति; ततश्च

ज्ञानज्ञेयादिकारकविभागे असति, कुतो विशेषविज्ञानप्रादुर्भावः कामो वा संभवति स्वाभाविके स्वरूपस्थ आत्मज्योतिषि। यस्मात्

वं सर्वैकत्वमेव अस्य रूपम्, अतः तत् वै अस्य आत्मनः स्वयंज्योतिःस्वभावस्य तत् रूपम् आप्तकामम् --- यस्मात् समस्तमेतत्

तस्मात् आप्ताः कामा अस्मिन् रूपे तदिदम् आप्तकामम्; यस्य हि अन्यत्वेन प्रविभक्तः कामः, तत् अनाप्तकामं भवति, यथा

जागरितावस्थायां देवदत्तादिरूपम्; न त्विदं तथा कुतश्चित्प्रविभज्यते; अतः तत् आप्कामं भवति। किम् अन्यस्मात् वस्त्वन्तरात्

न प्रविभज्यते, आहोस्वित् आत्मैव तत् वस्त्वन्तरम्, अत आह --- नान्यदस्ति आत्मनः; कथम्? यत आप्तकामम् --- आत्मैव

कामाः यस्मिन् रूपे, अन्यत्र प्रविभक्ता इव अन्यत्वेन काम्यमानाः यथा जाग्रत्स्वप्नयोः, तस्य आत्मैव

अन्यत्वप्रत्युपस्थापकहेतोरविद्याया अभावात् --- आत्मकामम्; अत व अकाममेतद्रूपम् काम्यविषयाभावात्; शोकान्तरम्

शोकच्छिद्रं शोकशून्यमित्येतत्, शोकमध्यमिति वा, सर्वथापि अशोकमेतद्रूपम् शोकवर्जितमित्यर्थः।

अथ यदि सामतों रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टँ् सन्दधाति ॥ 6

(22) --- प्रकृतः स्वयंज्योतिरात्मा अविद्याकामकर्मविनिर्मुक्त इत्युक्तम्, असङ्गत्वादात्मनः, आगन्तुकत्वाच्च तेषाम्। तत्र

वमाशङ्का जायते; चैतन्यस्वभावत्वे सत्यपि कीभावात् न जानाति स्त्रीपुंसयोरिव संपरिष्वक्तयोरित्युक्तम्; तत्र प्रासङ्गिकम्

तत् उक्तम् --- कामकर्मादिवत् स्वयंज्योतिष्ट्वमपि अस्य आत्मना न स्वभावः, यस्मात् संप्रसादे नोपलभ्यते --- इत्याशङ्कायां

प्राप्तायाम्, तन्निराकरणाय, स्त्रीपुंसयोर्दृष्टान्तोपादानेन, विद्यमानस्यैव स्वयंज्योतिष्ट्वस्य सुषुप्ते अग्रहरणम् कीभावाध्देतोः, न तु

कामकर्मादिवत् आगन्तुकम् --- इत्येतत् प्रासङ्गिकमभिधाय, यत्प्रकृतं तदेवानुप्रवर्तयति। अत्र च तत् प्रकृतम् ---

अविद्याकामकर्मविनिर्मुक्तमेव तद्रूपम्, यत् सुषुप्ते आत्मनो गृह्यते प्रत्यक्षत इति; तदेतत् यथाभूतमेवाभिहितम् ---

सर्वसंबन्धातीतम् तद्रूपमिति; यस्मात् अत्र तस्मिन् सुषुप्तस्थाने अतिच्छन्दापहतपाप्माभयम् तद्रूपम्, तस्मात् अत्र पिता जनकः -

-- तस्य च जनयितृत्वात् यत् पितृत्वं पुत्रं प्रति, तत् कर्मनिमित्तम्; तेन च कर्मणा अयमसंबध्दः अस्मिन्काले; तस्मात् पिता

पुत्रसंबन्धनिमित्तात्कर्मणो विनिर्मुक्तत्वात् पितापि अपिता भवति; तथा पुत्रोऽपि पितुरपुत्रो भवतीति सामर्थ्याद्गम्यते; उभयोर्हि

संबन्धनिमित्तं कर्म, तत् अयम् अतिक्रान्तो वर्तते; 'अपहतपाप्म' इति हि उक्तम्। तथा माता अमाता; लोकाः कर्मणा जेतव्याः

जिताश्च --- तत्कर्मसंबन्धाभावात् लोकाः अलोकाः; तथा देवाः कर्माङ्गभूताः --- तत्कर्मसंबन्धात्ययात् देवा अदेवाः; तथा

वेदाः --- साध्यसाधनसंबन्धाभिधायकाः, मन्त्रलक्षणाश्च अभिधायकत्वेन कर्माङ्गभूताः, अधीताः अध्येतव्याश्च ---

कर्मनिमित्तमेव संबध्यन्ते पुरुषेण; तत्कर्मातिक्रमणात् तस्मिन्काले वेदा अपि अवेदाः संपद्यन्ते। न केवलं शुभकर्मसंबन्धातीतः,

किं तर्हि, अशुभैरपि अत्यन्तघोरैः कर्मभिः असंबध्द वायं वर्तते इत्येतमर्थमाह --- अत्र स्तेनः ब्राह्मणसुवर्णहर्ता, भ्रूणघ्ना सह

पाठादवगम्यते --- सः तेन घोरेण कर्मणा तस्मिन्काले विनिर्मुक्तो भवति, येन अयं कर्मणा महापातकी स्तेन उच्यते। तथा

भूर्णहा अभ्रूणहा। तथा चाण्डालः न केवलं प्रत्युत्पन्नेनैव कर्मणा विनिर्मुक्तः, किं तर्हि सहजेनापि अत्यन्तनिकृष्टजातिप्रापकेणापि

विनिर्मुक्त व अयम्; चाण्डालो नाम शूद्रेण ब्राह्मण्यामुत्पन्नः, चण्डाल व चाण्डालः; सः जातिनिमित्तेन कर्मणा असंबध्दत्वात्

अचाण्डालो भवति। पौल्कसः, पुल्कस व पौल्कसः, शूद्रेणैव क्षत्त्रियायामुत्पन्नः; सोऽपि अपुल्कसो भवति। तथा आश्रमलक्षणैश्च

कर्मभिः असंबध्दो भवतीत्युच्यते; श्रमणः परिव्राट् --- यत्कर्मनिमित्तो भवति, सः तेन विनिर्मुक्तत्वात् अश्रमणः; तथा तापसः

वानप्रस्थः अतापसः; सर्वेषां वर्णाश्रमादीनामुपलक्षणार्थम् उभयोर्ग्रहणम्। किं बहुना? अनन्वागतम् --- न अन्वागतम् अनन्वागतम्

असंबध्दमित्येतत्, पुण्येन शास्त्रविहितेन कर्मणा, तथा पापेन विहिताकरणप्रतिषिध्दक्रियालक्षणेन; रूपपरत्वात् नपुंसकलिङ्गम्;

'अभयं रूपम्' इति हि अनुवर्तते। किं पुनः असंबध्दत्वे कारणमिति तध्देतुरुच्यते --- तीर्णः अतिक्रान्तः, हि यस्मात्, वंरूपः,

तथा तस्मिन्काले, सर्वान् शोकान् --- शोकाः कामाः; इष्टविषयप्रार्थना हि तद्विषयवियोगे शोकत्वमापद्यते; इष्टं हि विषयम्

अप्राप्तं वियुक्तं च उद्दिश्य चिन्तयानस्तद्गुणान् संतप्यते पुरुषः; अतः शोको रतिः काम इति पर्यायाः। यस्मात् सर्वकामातीतो

हि अत्र अयं भवति --- 'न कंचन कामं कामयते' 'अतिच्छन्दा' इति ह्युक्तम्, तत्प्रक्रियापतितोऽयं शोकशब्दः कामवचन व

भवितुमर्हति; कामश्च कर्महेतुः; वक्ष्यति हि 'स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते' इति --- अतः

सर्वकामातितीर्णत्वात् युक्तमुक्तम् 'अनन्वागतं पुण्येन' इत्यादि। हृदयस्य --- हृदयमिति पुण्डरीकाकारो मांसपिण्डः, तत्स्थम्

अन्तःकरणं बुध्दिः हृदयमित्युच्यते, तात्स्थ्यात्, मञ्चक्रोशनवत्; हृदयस्य बुध्देः ये शोकाः; बुध्दिसंश्रया हि ते, 'कामः संकल्पो

विचिकित्सेत्यादि --- सर्वं मन व' इत्युक्तत्वात्; वक्ष्यति च 'कामो येऽस्य हृदि श्रिताः' इति; आत्मसंश्रयभ्रान्त्यपनोदाय हि इदं

वचनम् 'हृदि श्रिताः' 'हृदयस्य शोकाः' इति च। हृदयकरणसंबन्धातीतश्च अयम् अस्मिन्काले 'अतिक्रामति मृत्यो रूपाणि' इति

हि उक्तम्; हृदयकरणसंबन्धातीतत्वात्, तत्संश्रयकामसंबन्धातीतो भवतीति युक्ततरं वचनम्। ये तु वादिनः --- हृदि श्रिताः

कामा वासनाश्च हृदयसंबन्धिनमात्मानमुपसृप्य उपश्लिष्यन्ति, हृदयवियोगेऽपि च आत्मनि अवतिष्ठन्ते पुटतैलस्थ इव

पुष्पादिगन्धः --- इत्याचक्षते; तेषाम् 'कामः संकल्पः' 'हृदये ह्येव रूपाणि' 'हृदयस्य शोकाः' इत्यादीनां वचनानामानर्थक्यमेव।

हृदयकरणोत्पाद्यत्वादिति चेत्, , 'हृदि श्रिताः' इति विशेषणात्; न हि हृदयस्य करणमात्रत्वे 'हृदि श्रिताः' इति वचनं

समञ्जसम्, 'हृदये ह्येव रूपाणि प्रतिष्ठितानि' इति च। आत्मविशुध्देश्च विवक्षितत्वात् हृच्छ्रयणवचनं यथार्थमेव युक्तम्;

'ध्यायतीव लेलायतीव' इति च श्रुतेः अन्यार्थासंभवात्। 'कामा येऽस्य हृदि श्रिताः' इति विशेषणात् आत्माश्रया अपि सन्तीति

चेत्, , अनाश्रितापेक्षत्वात्। न अत्र आश्रयान्तरमपेक्ष्य 'ये हृदि' इति विशेषणम्, किं तर्हि ये हृदि अनाश्रिताः कामाः तानपेक्ष्य

विशेषणम्; ये तु अप्ररूढा भविष्यन्तः, भूताश्च प्रतिपक्षतो निवृत्ताः, ते नैव हृदि श्रिताः; संभाव्यन्ते च ते; अतो युक्तं तानपेक्ष्य

विशेषणम् --- ये प्ररूढा वर्तमाना विषये ते सर्वे प्रमुच्यन्ते इति। तथापि विशेषमानर्थक्यमिति चेत्, , तेषु यत्नाधिक्यात्,

हेयार्थत्वात्; इतरथा अश्रुतमनिष्टं च कल्पितं स्यात् आत्माश्रयत्वं कामानाम्। 'न कंचन कामं कामयते' इति प्राप्तप्रतिषेधात्

आत्माश्रयत्वं कामानां श्रुतमेवेति चेत्, , 'सधीः स्वप्नो भूत्वा' इति परनिमित्तत्वात् कामाश्रयत्वप्राप्तेः; असङ्गवचनाच्च; न हि

कामाश्रयत्वे असङ्गवचनमुपपद्यते; सङ्गश्च काम इत्यवोचाम। 'आत्मकामः' इति श्रुतेः आत्मविषयोऽस्य कामो भवतीति चेत्,

, व्यतिरिक्तकामाभावार्थत्वात् तस्याः। वैशेषिकादितन्त्रन्यायोपपन्नम् आत्मनः कामाद्याश्रयत्वमिति चेत्, , 'हृदि श्रिताः'

इत्यादिविशेषश्रुतिविरोधात् अनपेक्ष्याः ताः वैशेषिकादितन्त्रोपपत्तयः; श्रुतिविरोधे न्यायाभासत्वोपगमात्। स्वयंज्योतिष्ट्वबाधनाच्च;

कामादीनां च स्वप्ने केवलदृशिमात्रविषयत्वात् स्वयंज्योतिष्ट्वं सिध्दं स्थितं च बाध्येत --- आत्मसमवायित्वे दृश्यत्वानुपपत्तेः,

चक्षुर्गतविशेषवत्; द्रष्टुर्हि दृश्यम् अर्थान्तरभूतमिति, द्रष्टुः स्वयंज्योतिष्ट्वं सिध्दम्; तत् बाधितं स्यात्, यदि कामाद्याश्रयत्वं

परिकल्प्येत। सर्वशास्त्रार्थविप्रतिषेधाच्च --- परस्य कदेशकल्पनायां कामाद्याश्रयत्वे च सर्वशास्त्रार्थजातं कुप्येत; तच्च विस्तरेण

चतुर्थेऽवोचाम; महता हि प्रयत्नेन कामाद्याश्रयत्वकल्पनाः प्रतिषेध्दव्याः, आत्मनः परेणैकत्वशास्त्रार्थसिध्दये; तत्कल्पनायां पुनः

क्रियमाणायां शास्त्रार्थ व बाधितः स्यात्। यथा इच्छादीनामात्मधर्मत्वं कल्पयन्तः वैशेषिका नैयायिकाश्च उपनिषच्छास्त्रार्थेन न

संगच्छन्ते, तथा इयमपि कल्पना उपनिषच्छास्त्रार्थबाधनात् न आदरणीया। स्त्रीपुंसयोरिव कत्वात् न पश्यतीत्युक्तम्,

स्वयंज्योतिरिति च; स्वयंज्योतिष्ट्वं नाम चैतन्यात्मस्वभावता; यदि हि अग्न्युष्णत्वादिवत् चैतन्यात्मस्वभाव आत्मा, सः कथम्

कत्वेऽपि हि स्वभावं जह्यात्, न जानीयात्? अथ न जहाति, कथमिह सुषुप्ते न पश्यति? विप्रतिषिध्दमेतत् ---

चैतन्यमात्मस्वभावः, न जानाति चेति। न विप्रतिषिध्दम्, उभयमप्येतत् उपपद्यत व; कथम् ---

तद्यथा लवणेन सुवर्णँ् सन्दध्यात्सुवर्णेन रजतँ् रजतेन त्रपु त्रपुणा सीसँ् सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ 7

(23) --- यद्वै सुषुप्ते तत् न पश्यति, पश्यन्वै तत् तत्र पश्यन्नेव न पश्यति। यत् तत्र सुषुप्ते न पश्यतीति जानीषे, तत् न तथा

गृह्णीयाः; कस्मात्? पश्यन्वै भवति तत्र। ननु वं न पश्यतीति सुषुप्ते जानीमः, यतः न चक्षुर्वा मनो वा दर्शनं करणं

व्यापृतमस्ति; व्यापृतेषु हि दर्शनश्रवणादिषु, पश्यतीति व्यवहारो भवति, श्रृणोतीति वा; न च व्यापृतानि करणानि पश्यामः;

तस्मात् न पश्यत्येव अयम्। न हि; किं तर्हि पश्यन्नेव भवति; कथम्? न --- हि यस्मात् द्रष्टुः दृष्टिकर्तुः या दृष्टिः, तस्या

दृष्टेः विपरिलोपः विनाशः, सः न विद्यते। यथा अग्नेरौष्ण्यं यावदग्निभावि, तथा अयं च आत्मा द्रष्टा अविनाशी, अतः

अविनाशित्वात् आत्मनो दृष्टिरपि अविनाशिनी, यावद्द्रष्टृभाविनी हि सा। ननु विप्रतिषिध्दमिदमभिधीयते --- द्रष्टुः सा दृष्टिः न

विपरिलुप्यते इति च; दृष्टिश्च द्रष्ट्रा क्रियते; दृष्टिकर्तृत्वात् हि द्रष्टेत्युच्यते; क्रियमाणा च द्रष्ट्रा दृष्टिः न विपरिलुप्यत इति च

अशक्यं वक्तुम्; ननु न विपरिलुप्यते इति वचनात् अविनाशिनी स्यात्, , वचनस्य ज्ञापकत्वात्; न हि न्यायप्राप्तो विनाशः

कृतकस्य वचनशतेनापि वारयितुं शक्यते, वचनस्य यथाप्राप्तार्थज्ञापकत्वात्। नैष दोषः, आदित्यादिप्रकाशकत्ववत् दर्शनोपपत्तेः;

यथा आदित्यादयः नित्यप्रकाशस्वभावा व सन्तः स्वाभाविकेन नित्येनैव प्रकाशेन प्रकाशयन्ति; न हि अप्रकाशात्मानः सन्तः

प्रकाशं कुर्वन्तः प्रकाशयन्तीत्युच्यन्ते, किं तर्हि स्वभावेनैव नित्येन प्रकाशेन --- तथा अयमपि आत्मा अविपरिलुप्तस्वभावया

दृष्टया नित्यया द्रष्टेत्युच्यते। गौणं तर्हि द्रष्टृत्वम्, , वमेव मुख्यत्वोपपत्तेः; यदि हि अन्यथापि आत्मनो द्रष्टृत्वं दृष्टम्, तदा

अस्य द्रष्टृत्वस्य गौणत्वम्; न तु आत्मनः अन्यो दर्शनप्रकारोऽस्ति; तत् वमेव मुख्यं द्रष्टृत्वमुपपद्यते, नान्यथा --- यथा

आदित्यादीनां प्रकाशयितृत्वं नित्येनैव स्वाभाविकेन अक्रियमाणेन प्रकाशेन, तदेव च प्रकाशयितृत्वं मुख्यम्,

प्रकाशयितृत्वान्तरानुपपत्तेः। तस्मात् न द्रष्टुः दृष्टिः विपरिलुप्यते इति न विप्रतिषेधगन्धोऽप्यस्ति। ननु अनित्यक्रियाकर्तृविषय व

तृच्प्रत्ययान्तस्य शब्दस्य प्रयोगो दृष्टः --- यथा छेत्ता भेत्ता गन्तेति, तथा द्रष्टेत्यत्रापीति चेत् --- न, प्रकाशयितेति दृष्टत्वात्।

भवतु प्रकाशकेषु, अन्यथा असंभवात्, न त्वात्मनीति चेत् --- न, दृष्टयविपरिलोपश्रुतेः। पश्यामि --- न पश्यामि ---

इत्यनुभवदर्शनात् नेति चेत्, , करणव्यापारविशेषापेक्षत्वात्; उध्दृतचक्षुषां च स्वप्ने आत्मदृष्टेरविपरिलोपदर्शनात्। तस्मात्

अविपरीलुप्तस्वभावेनैव आत्मनो दृष्टिः; अतः तया अविपरिलुप्तया दृष्टया स्वयंज्योतिःस्वभावया पश्यन्नेव भवति सुषुप्ते। कथं

तर्हि न पश्यतीति उच्यते --- न तु तदस्ति; किं तत्? द्वितीयं विषयभूतम्; किंविशिष्टम्? ततः द्रष्टुः अन्यत् अन्यत्वेन

विभक्तम् यत्पश्येत् यदुपलभेत। यध्दि तद्विशेषदर्शनकारणन्तःकरणम् चक्षू रूपं च, तत् अविद्यया अन्यत्वेन

प्रत्युपस्थापितमासीत्; तत् तस्मिन्काले कीभूतम्, आत्मनः परेण परिष्वङ्गात्; द्रष्टुर्हि परिच्छिन्नस्य विशेषदर्शनाय करणम्

अन्यत्वेन व्यवतिष्ठते; अयं तु स्वेन सर्वात्मना संपरिष्वक्तः --- स्वेन परेण प्राज्ञेन आत्मना, प्रिययेव पुरुषः; तेन न पृथक्त्वेन

व्यवस्थितानि करणानि, विषयाश्च; तदभावात् विशेषदर्शनं नास्ति; करणादिकृतं हि तत्, न आत्मकृतम्; आत्मकृतमिव

प्रत्यवभासते। तस्मात् तत्कृता इयं भ्रान्तिः --- आत्मनो दृष्टिः परिलुप्यते इति।

एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टँ् सन्दधाति भेषजकृतो ह वा ष यज्ञो यत्रैवंविह्ब्रह्मा भवति ॥ 8

(24 -- 30) --- समानमन्यत् --- यद्वै तन्न जिघ्रति, यद्वै तन्न रसयते, यद्वै तन्न वदति, यद्वै तन्न श्रृणोति, यद्वै तन्न मनुते, यद्वै

तन्न स्पृशति, यद्वै तन्न विजानातीति। मननविज्ञानयोः दृष्टयादिसहकारित्वेऽपि सति चक्षुरादिनिरपेक्षो

भूतभविष्यद्वर्तमानविषयव्यापारो विद्यत इति पृथग्ग्रहणम्। किं पुनः दृष्टयादीनाम् अग्नेरौष्ण्यप्रकाशनज्वलनादिवत् धर्मभेदः,

आहोस्वित् अभिन्नस्यैव धर्मस्य परोपाधिनिमित्तं धर्मान्यत्वमिति। अत्र केचिद्व्याचक्षते --- आत्मवस्तुनः स्वत व कत्वं नानात्वं च

--- यथा गोः गोद्रव्यतया कत्वम्, सास्नादीनां धर्माणां परस्परतो भेदः; यथा स्थूलेषु कत्वं नानात्वं च, तथा निरवयवेषु

अमूर्तवस्तुषु कत्वं नानात्वं च अनुमेयम्; सर्वत्र अव्यभिचारदर्शनात् आत्मनोऽपि तद्वदेव दृष्टयादीनां परस्परं नानात्वम्, आत्मना

चैकत्वमिति। न, अन्यपरत्वात् --- न हि दृष्टयादिधर्मभेदप्रदर्शनपरम् इदं वाक्यम् 'यद्वै तत्' इत्यादि; किं तर्हि, यदि

चैतन्यात्मज्योतिः, कथं न जानाति सुषुप्ते? नूनम् अतो न चैतन्यात्मज्योतिः --- इत्येवमाशङ्काप्राप्तौ, तन्निराकरणाय

तदारब्धम् 'यद्वै तत्' इत्यादि। यत् अस्य जाग्रत्स्वप्नयोः चक्षुराद्यनेकोपाधिद्वारं चैतन्यात्मज्योतिःस्वाभाव्यम् उपलक्षितं

दृष्टयाद्यभिधेयव्यवहारापन्नम्, सुषुप्ते उपाधिभेदव्यापारनिवृत्तौ अनुद्भास्यमानत्वात् अनुपलक्ष्यमाणस्वभावमपि उपाधिभेदेन

भिन्नमिव --- यथाप्राप्तानुवादेनैव विद्यमानत्वमुच्यते; तत्र दृष्टयादिधर्मभेदकल्पना विवक्षितार्थानभिज्ञतया; सैन्धवघनवत्

प्रज्ञानैकरसघनश्रुतिविरोधाच्च; 'विज्ञानमानन्दम्' 'सत्यं ज्ञानम्' 'प्रज्ञानं ब्रह्म' इत्यादिश्रुतिभ्यश्च। शब्दप्रवृत्तेश्च --- लौकिकी च

शब्दप्रवृत्तिः --- 'चक्षुषा रूपं विजानाति' 'श्रोत्रेण शब्दं विजानाति' 'रसनेनान्नस्य रसं विजानाति' इति च सर्वत्रैव च

दृष्टयादिशब्दाभिधेयानां विज्ञानशब्दवाच्यतामेव दर्शयति; शब्दप्रवृत्तिश्च प्रमाणम्। दृष्टान्तोपपत्तेश्च --- यथा हि लोके

स्वच्छस्वाभाव्ययुक्तः स्फटिकः तन्निमित्तमेव केवलं हरितनीललोहिताद्युपाधिभेदसंयोगात् तदाकारत्वं भजते, न च

स्वच्छस्वाभाव्यव्यतिरेकेण हरितनीललोहितादिलक्षणा धर्मभेदाः स्फटिकस्य कल्पयितुं शक्यन्ते --- तथा

चक्षुराद्युपाधिभेदसंयोगात् प्रज्ञानघनस्वभावस्यैव आत्मज्योतिषः दृष्टयादिशक्तिभेद उपलक्ष्यते, प्रज्ञानघनस्य स्वच्छस्वाभाव्यात्

स्फटिकस्वच्छस्वाभाव्यवत्। स्वयंज्योतिष्ट्वाच्च --- यथा च आदित्यज्योतिः अवभास्यभेदैः संयुज्यमानं

हरितनीलपीतलोहितादिभेदैरविभाज्यं तदाकाराभासं भवति, तथा च कृत्स्नं जगत् अवभासयत् चक्षुरादीनि च तदाकारं भवति;

तथा चोक्तम् --- 'आत्मनैवायं ज्योतिषास्ते' इत्यादि। न च निरवयवेषु अनेकात्मता शक्यते कल्पयितुम्, दृष्टान्ताभावात्। यदपि

आकाशस्य सर्वगतत्वादिधर्मभेदः परिकल्प्यते, परमाण्वादीनां च गन्धरसाद्यनेकगुणत्वम्, तदपि निरूप्यमाणं परोपाधिनिमित्तमेव

भवति; आकाशस्य तावत् सर्वगतत्वं नाम न स्वतो धर्मोऽस्ति; सर्वोपाधिसंश्रयाध्दि सर्वत्र स्वेन रूपेण सत्त्वमेपक्ष्य

सर्वगतत्वव्यवहारः; न तु आकाशः क्वचिद्गतो वा, अगतो वा स्वतः; गमनं हि नाम देशान्तरस्थस्य देशान्तरेण संयोगकारणम्;

सा च क्रिया नैव अविशेषे संभवति; वं धर्मभेदा नैव सन्त्याकाशे। तथा परमाण्वादावपि। परमाणुर्नाम पृथिव्या गन्धघनायाः

परमसूक्ष्मः अवयवः गन्धात्मक व; न तस्य पुनः गन्धवत्त्वं नाम शक्यते कल्पयितुम्; अथ तस्यैव रसादिमत्त्वं स्यादिति चेत्, ,

तत्रापि अबादिसंसर्गनिमित्तत्वात्। तस्मात् न निरवयवस्य अनेकधर्मवत्त्वे दृष्टान्तोऽस्ति। तेन दृगादिशक्तिभेदानां पृथक्

चक्षूरूपादिभेदेन परिणामभेदकल्पना परमात्मनि प्रत्युक्ता।

एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविह्ब्रह्मा भवत्येवंविदँ् ह वा षा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥ 9

(24 -- 30) --- समानमन्यत् --- यद्वै तन्न जिघ्रति, यद्वै तन्न रसयते, यद्वै तन्न वदति, यद्वै तन्न श्रृणोति, यद्वै तन्न मनुते, यद्वै

तन्न स्पृशति, यद्वै तन्न विजानातीति। मननविज्ञानयोः दृष्टयादिसहकारित्वेऽपि सति चक्षुरादिनिरपेक्षो

भूतभविष्यद्वर्तमानविषयव्यापारो विद्यत इति पृथग्ग्रहणम्। किं पुनः दृष्टयादीनाम् अग्नेरौष्ण्यप्रकाशनज्वलनादिवत् धर्मभेदः,

आहोस्वित् अभिन्नस्यैव धर्मस्य परोपाधिनिमित्तं धर्मान्यत्वमिति। अत्र केचिद्व्याचक्षते --- आत्मवस्तुनः स्वत व कत्वं नानात्वं च

--- यथा गोः गोद्रव्यतया कत्वम्, सास्नादीनां धर्माणां परस्परतो भेदः; यथा स्थूलेषु कत्वं नानात्वं च, तथा निरवयवेषु

अमूर्तवस्तुषु कत्वं नानात्वं च अनुमेयम्; सर्वत्र अव्यभिचारदर्शनात् आत्मनोऽपि तद्वदेव दृष्टयादीनां परस्परं नानात्वम्, आत्मना

चैकत्वमिति। न, अन्यपरत्वात् --- न हि दृष्टयादिधर्मभेदप्रदर्शनपरम् इदं वाक्यम् 'यद्वै तत्' इत्यादि; किं तर्हि, यदि

चैतन्यात्मज्योतिः, कथं न जानाति सुषुप्ते? नूनम् अतो न चैतन्यात्मज्योतिः --- इत्येवमाशङ्काप्राप्तौ, तन्निराकरणाय

तदारब्धम् 'यद्वै तत्' इत्यादि। यत् अस्य जाग्रत्स्वप्नयोः चक्षुराद्यनेकोपाधिद्वारं चैतन्यात्मज्योतिःस्वाभाव्यम् उपलक्षितं

दृष्टयाद्यभिधेयव्यवहारापन्नम्, सुषुप्ते उपाधिभेदव्यापारनिवृत्तौ अनुद्भास्यमानत्वात् अनुपलक्ष्यमाणस्वभावमपि उपाधिभेदेन

भिन्नमिव --- यथाप्राप्तानुवादेनैव विद्यमानत्वमुच्यते; तत्र दृष्टयादिधर्मभेदकल्पना विवक्षितार्थानभिज्ञतया; सैन्धवघनवत्

प्रज्ञानैकरसघनश्रुतिविरोधाच्च; 'विज्ञानमानन्दम्' 'सत्यं ज्ञानम्' 'प्रज्ञानं ब्रह्म' इत्यादिश्रुतिभ्यश्च। शब्दप्रवृत्तेश्च --- लौकिकी च

शब्दप्रवृत्तिः --- 'चक्षुषा रूपं विजानाति' 'श्रोत्रेण शब्दं विजानाति' 'रसनेनान्नस्य रसं विजानाति' इति च सर्वत्रैव च

दृष्टयादिशब्दाभिधेयानां विज्ञानशब्दवाच्यतामेव दर्शयति; शब्दप्रवृत्तिश्च प्रमाणम्। दृष्टान्तोपपत्तेश्च --- यथा हि लोके

स्वच्छस्वाभाव्ययुक्तः स्फटिकः तन्निमित्तमेव केवलं हरितनीललोहिताद्युपाधिभेदसंयोगात् तदाकारत्वं भजते, न च

स्वच्छस्वाभाव्यव्यतिरेकेण हरितनीललोहितादिलक्षणा धर्मभेदाः स्फटिकस्य कल्पयितुं शक्यन्ते --- तथा

चक्षुराद्युपाधिभेदसंयोगात् प्रज्ञानघनस्वभावस्यैव आत्मज्योतिषः दृष्टयादिशक्तिभेद उपलक्ष्यते, प्रज्ञानघनस्य स्वच्छस्वाभाव्यात्

स्फटिकस्वच्छस्वाभाव्यवत्। स्वयंज्योतिष्ट्वाच्च --- यथा च आदित्यज्योतिः अवभास्यभेदैः संयुज्यमानं

हरितनीलपीतलोहितादिभेदैरविभाज्यं तदाकाराभासं भवति, तथा च कृत्स्नं जगत् अवभासयत् चक्षुरादीनि च तदाकारं भवति;

तथा चोक्तम् --- 'आत्मनैवायं ज्योतिषास्ते' इत्यादि। न च निरवयवेषु अनेकात्मता शक्यते कल्पयितुम्, दृष्टान्ताभावात्। यदपि

आकाशस्य सर्वगतत्वादिधर्मभेदः परिकल्प्यते, परमाण्वादीनां च गन्धरसाद्यनेकगुणत्वम्, तदपि निरूप्यमाणं परोपाधिनिमित्तमेव

भवति; आकाशस्य तावत् सर्वगतत्वं नाम न स्वतो धर्मोऽस्ति; सर्वोपाधिसंश्रयाध्दि सर्वत्र स्वेन रूपेण सत्त्वमेपक्ष्य

सर्वगतत्वव्यवहारः; न तु आकाशः क्वचिद्गतो वा, अगतो वा स्वतः; गमनं हि नाम देशान्तरस्थस्य देशान्तरेण संयोगकारणम्;

सा च क्रिया नैव अविशेषे संभवति; वं धर्मभेदा नैव सन्त्याकाशे। तथा परमाण्वादावपि। परमाणुर्नाम पृथिव्या गन्धघनायाः

परमसूक्ष्मः अवयवः गन्धात्मक व; न तस्य पुनः गन्धवत्त्वं नाम शक्यते कल्पयितुम्; अथ तस्यैव रसादिमत्त्वं स्यादिति चेत्, ,

तत्रापि अबादिसंसर्गनिमित्तत्वात्। तस्मात् न निरवयवस्य अनेकधर्मवत्त्वे दृष्टान्तोऽस्ति। तेन दृगादिशक्तिभेदानां पृथक्

चक्षूरूपादिभेदेन परिणामभेदकल्पना परमात्मनि प्रत्युक्ता।

अध्याय 5

ॐ। यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठ च ह वै श्रेष्ठ च भवति प्राणो वाव ज्येष्ठ च श्रेष्ठ च ॥ 1

(1) --- पुनः उपासनान्तरम् तस्यैव ब्रह्मणः वाग्वै ब्रह्मेति; वागिति शब्दः त्रयी; तां वाचं धेनुम्, धेनुरिव धेनुः, यथा धेनुः चतुर्भिः स्तनैः स्तन्यं पयः क्षरति

वत्साय वं वाग्धेनुः वक्ष्यमाणैः स्तनैः पय इव अन्नं क्षरति देवादिभ्यः । के पुनः ते स्तनाः ? के वा ते, येभ्यः क्षरति ? तस्याः तस्या वाचो धेन्वाः, द्वौ स्तनौ

देवा उपजीवन्ति वत्सस्थानीयाः; कौ तौ ? स्वाहाकारं च वषट्कारं च; आभ्यां हि हविः दीयते देवेभ्यः । हन्तकारं मनुष्याः; हन्तेति मनुष्येभ्यः अन्नं प्रयच्छन्ति

। स्वधाकारं पितरः; स्वधाकारेण हि पितृभ्यः स्वधां प्रयच्छन्ति । तस्या धेन्वा वाचः प्राणः

षभः; प्राणेन हि वाक्प्रसूयते; मनो वत्सः; मनसा हि प्रस्राव्यते; मनसा ह्यालोचिते विषये वाक् प्रवर्तते; तस्मात् मनः

वत्सस्थानीयम् । वं वाग्धेनूपासकः ताद्भाव्यमेव प्रतिपद्यते ॥ इति पञ्चमाध्यायस्य अष्टमं ब्राह्मणम् ॥

यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्वाव वसिष्ठः ॥ 2

(1) --- तस्यैव हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनं विधित्सन्नाह --- तत्, तदिति हृदयं ब्रह्म परामृष्टम्; वै इति स्मरणार्थम्;

तत् यत् हृदयं ब्रह्म स्मर्यत इत्येकः तच्छब्दः; तदेतदुच्यते प्रकारान्तरेणेति द्वितीयः तच्छब्दः। किं पुनः तत्प्रकारान्तरम्? तदेव

तदिति तच्छब्देन संबध्यते तृतीयस्तच्छब्दः; तदिति वक्ष्यमाणं बुध्दौ संनिधीकृत्य आह; आस बभूव; किं पुनः तदेव आस? यदुक्तं

हृदयं ब्रह्मेति, तत् इति, तृतीयः तच्छब्दो विनियुक्तः। किं तदिति विशेषतो निर्दिशति; सत्यमेव, सच्च त्यच्च मूर्तं चामूर्तं च

सत्यं ब्रह्म, पञ्चभूतात्मकमित्येतत्। स यः कश्चित् सत्यात्मानम् तम्, महत् महत्त्वात्, यक्षं पूज्यम्, प्रथमजं प्रथमजातम्,

सर्वस्मात्संसारिण तदेवाग्रे जातं ब्रह्म अतः प्रथमजम्, वेद विजानाति सत्यं ब्रह्मेति; तस्येदं फलमुच्यते --- यथा सत्येन ब्रह्मणा

इमे लोका आत्मसात्कृता जिताः, वं सत्यात्मानं ब्रह्म महद्यक्षं प्रथमजं वेद, स जयति इमान् लोकान्; किं च जितो वशीकृतः,

इन्नु इत्थम्, यथा ब्रह्मणा असौ शत्रुरिति वाक्यशेषः। असच्च असद्भवेत् असौ शत्रुः जितो भवेदित्यर्थः। कस्य तत्फलमिति

पुनर्निगमयति --- य वमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति। अतो विद्यानुरूपं फलं युक्तम्, सत्यं ह्येव यस्माद्ब्रह्म। इति

पञ्चमाध्यायस्य चतुर्थं ब्राह्मणम्॥

यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिँ् च लोकेऽमुष्मिँ् च चक्षुर्वाव प्रतिष्ठा ॥ 3

(1) --- ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्य उपासनमुक्तम्; अथ इदानीं गायत्र्युपाधिविशिष्टस्य उपासनं वक्तव्यमित्यारभ्यते।

सर्वच्छन्दसां हि गायत्रीछन्दः प्रधानभूतम्; तत्प्रयोक्तृगयत्राणात् गायत्रीति वक्ष्यति; न च अन्येषां छन्दसां

प्रयोक्तृप्राणत्राणसामर्थ्यम्; प्राणात्मभूता च सा; सर्वच्छन्दसां च आत्मा प्राणः; प्राणश्च क्षतत्राणात् क्षत्त्रमित्युक्तम्; प्राणश्च

गायत्री; तस्मात् तदुपासनमेव विधित्स्यते; द्विजोत्तमजन्महेतुत्वाच्च --- 'गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या

वैश्यम्' इति द्विजोत्तमस्य द्वितीयं जन्म गायत्रीनिमित्तम्; तस्मात् प्रधाना गायत्री; 'ब्राह्मणा व्युत्थाय ब्राह्मणा अभिवदन्ति,

ब्राह्मणो विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति' इत्युत्तमपुरुषार्थसंबन्धं ब्राह्मणस्य दर्शयति; तच्च ब्राह्मणत्वं

गायत्रीजन्ममूलम्; अतो वक्तव्यं गायत्र्याः सतत्त्वम्। गायत्र्या हि यः सृष्टो द्विजोत्तमः निरङ्कुश व उत्तमपुरुषार्थसाधने

अधिक्रियते; अतः तन्मूलः परमपुरुषार्थसंबन्धः। तस्मात् तदुपासनविधानाय आह --- भूमिरन्तरिक्षं द्यौरित्येतानि अष्टावक्षराणि;

अष्टाक्षरम् अष्टावक्षराणि यस्य तत् इदमष्टाक्षरम्; ह वै प्रसिध्दावद्योतकौ; कं प्रथमम्, गायत्र्यै गायत्र्याः, पदम्; यकारेणैव

अष्टत्वपूरणम्। तत् उ ह व तदेव अस्या गायत्र्याः पदं पादः प्रथमः भूम्यादिलक्षणः त्रैलोक्यात्मा, अष्टाक्षरत्वसामान्यात्। वम्

तत् त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेद, तस्यैतत्फलम् --- स विद्वान् यावत्ंकिचित् षु त्रिषु लोकेषु जेतव्यम्, तावत्सर्वं

ह जयति, यः अस्मै तदेवं पदं वेद।

यो ह वै सम्पदं वेद सँ् हास्मै कामाः पद्यन्ते दैवा च मानुषा च श्रोत्रं वाव सम्पत् ॥ 4

(2) --- तथा

चः यजूंषि सामानीति त्रयीविद्यानामाक्षराणि तान्यपि अष्टावेव; तथैव अष्टाक्षरं ह वै कं गायत्र्यै पदं द्वितीयम्, तत् उ ह व अस्या तत्

ग्यजुःसामलक्षणम् अष्टाक्षरत्वसामान्यादेव। सः यावती इयं त्रयी विद्या त्रय्या विद्यया यावत्फलजातम् आप्यते, तावत् ह

जयति, योऽस्या तत् गायत्र्याः त्रैविद्यलक्षणं पदं वेद।

यो ह वा आयतनं वेदायतनँ् ह स्वानां भवति मनो ह वा आयतनम् ॥ 5

(3) --- तथा प्राणः अपानः व्यानः तान्यपि प्राणाद्यभिधानाक्षराणि अष्टौ; तच्च गायत्र्यास्तृतीयं पदम्; यावदिदं प्राणिजातम्,

तावत् ह जयति, योऽस्या तदेवं गायत्र्यास्तृतीयं पदं वेद। अथ अनन्तरं गायत्र्यास्त्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यते

अभिधेयभूतम्, अस्याः प्रकृताया गायत्र्याः तदेव वक्ष्यमाणं तुरीयं दर्शतं पदं परोरजा य ष तपति; तुरीयमित्यादिवाक्यपदार्थं

स्वयमेव व्याचष्टे श्रुतिः --- यद्वै चतुर्थं प्रसिध्दं लोके, तदिह तुरीयशब्देनाभिधीयते; दर्शतं पदमित्यस्य कोऽर्थ इत्युच्यते ---

ददृशे इव दृश्यते इव हि षः मण्डलान्तर्गतः पुरुषः; अतो दर्शतं पदमुच्यते; परोरजा इत्यस्य पदस्य कोऽर्थ इत्युच्यते --- सर्वं

समस्तम् उ हि व षः मण्डलस्थः पुरुषः रजः रजोजातं समस्तं लोकमित्यर्थः, उपर्युपरि आधिपत्यभावेन सर्वं लोकं रजोजातं

तपति; उपर्युपरीति वीप्सा सर्वलोकाधिपत्यख्यापनार्था; ननु सर्वशब्देनैव सिध्दत्वात् वीप्सा अनर्थिका --- नैष दोषः; येषाम्

उपरिष्टात् सविता दृश्यते तद्विषय व सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा, 'ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे

देवकामानां च' इति श्रुत्यन्तरात्; तस्मात् सर्वावरोधार्था वीप्सा; यथा असौ सविता सर्वाधिपत्यलक्षणया श्रिया यशसा च

ख्यात्या तपति, वं हैव श्रिया यशसा च तपति, योऽस्या तदेवं तुरीयं दर्शतं पदं वेद।

अथ ह प्राणा अहँ्श्रेयसि व्यूदिरेऽहँ् श्रेयानस्भ्यां श्रेयानस्मीति ॥ 6

(4) --- सैषा त्रिपदा उक्ता या त्रैलोक्यत्रैविद्यप्राणलक्षणा गायत्री तस्मिन् चतुर्थे तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता,

मूर्तामूर्तरसत्वात् आदित्यस्य; रसापाये हि वस्तु नीरसम् अप्रतिष्ठितं भवति, यथा काष्ठादि दग्धसारम्, तद्वत्; तथा

मूर्तामूर्तात्मकं जगत् त्रिपदा गायत्री आदित्ये प्रतिष्ठिता तद्रसत्वात् सह त्रिभिः पादैः; तद्वै तुरीयं पदं सत्ये प्रतिष्ठितम्; किं

पुनः तत् सत्यमित्युच्यते --- चक्षुर्वै सत्यम्। कथं चक्षुः सत्यमित्याह --- प्रसिध्दमेतत्, चक्षुर्हि वै सत्यम्। कथं प्रसिध्दतेत्याह --

- तस्मात् --- यत् यदि इदानीमेव द्वौ विवदमानौ विरुध्दं वदमानौ याताम् आगच्छेयाताम्; अहम् अदर्शं दृष्टवानस्मीति अन्य

आह; अहम् अश्रौषम् --- त्वया दृष्टं न तथा तद्वस्त्विति; तयोः य वं ब्रूयात् --- अहमद्राक्षमिति, तस्मै व श्रद्दध्याम; न पुनः यः

ब्रूयात् अहमश्रौषमिति; श्रोतुः मृषा श्रवणमपि संभवति; न तु चक्षुषो मृषा दर्शनम्; तस्मात् न अश्रौषमित्युक्तवते श्रद्दध्याम;

तस्मात् सत्यप्रतिपत्तिहेतुत्वात् सत्यं चक्षुः; तस्मिन् सत्ये चक्षुषि सह त्रिभिः इतरैः पादैः तुरीयं पदं प्रतिष्ठितमित्यर्थः। उक्तं च

'स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति'। तद्वै तुरीयपदाश्रयं सत्यं बले प्रतिष्ठितम्; किं पुनः तत् बलमित्याह --- प्राणो वै

बलम्; तस्मिन्प्राणे बले प्रतिष्ठितं सत्यम्। तथा चोक्तम् --- 'सूत्रे तदोतं च प्रोतं च' इति। यस्मात् बले सत्यं प्रतिष्ठितम्,

तस्मादाहुः --- बलुं सत्यादोगीयः ओजीयः ओजस्तरमित्यर्थः; लोकेऽपि यस्मिन्हि यदाश्रितं भवति, तस्मादाश्रितात् आश्रयस्य

बलवत्तरत्वं प्रसिध्दम्; न हि दुर्बलं बलवतः क्वचित् आश्रयभूतं दृष्टम्; वं उक्तन्यायेन उ षा गायत्री अध्यात्मम् अध्यात्मे प्राणे

प्रतिष्ठिता; सैषा गायत्री प्राणः; अतो गायत्र्यां जगत्प्रतिष्ठितम्; यस्मिन्प्राणे सर्वे देवा कं भवन्ति, सर्वे वेदाः, कर्माणि फलं च;

सैवं गायत्री प्राणरूपा सती जगत आत्मा। सा ह षा गयान् तत्रे त्रातवती; के पुनर्गयाः? प्राणाः वागादयः वै गयाः,

शब्दकरणात्; तान् तत्रे सैषा गायत्री। तत् तत्र यत् यस्मात् गयान् तत्रे, तस्मात् गायत्री नाम; गयत्राणात् गायत्रीति प्रथिता।

सः आचार्यः उपनीय माणवकमष्टवर्षं यामेव अमूं गायत्रीं सावित्रीं सवितृदेवताकाम् अन्वाह पच्छः अर्धर्चशः समस्तां च, षैव स

साक्षात् प्राणः जगत आत्मा माणवकाय समर्पिता इह इदानीं व्याख्याता, नान्या; स आचार्यः यस्मै माणवकाय अन्वाह अनुवक्ति,

तस्य माणवकस्य गयान् प्राणान् त्रायते नरकादिपतनात्।

ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठ इति ॥ 7

(5) --- तामेतां सावित्रीं ह के शाखिनः अनुष्टुभम् अनुष्टुप्प्रभवाम् अनुष्टुच्छन्दस्काम् अन्वाहुरुपनीताय। तदभिप्रायमाह ---

वाक् अनुष्टुप्, वाक्च शरीरे सरस्वती, तामेव हि वाचं सरस्वती माणवकायानुब्रूम इत्येतद्वदन्तः। न तथा कुर्यात् न तथा

विद्यात्, यत् ते आहुः मृषैव तत्; किं तर्हि गायत्रीमेव सावित्रीमनुब्रूयात्; कस्मात्? यस्मात् प्राणो गायत्रीत्युक्तम्; प्राणे उक्ते,

वाक्च सरस्वती च अन्ये च प्राणाः सर्वं माणवकाय समर्पितं भवति। किंचेदं प्रासङ्गिकमुक्त्वा गायत्रीविदं स्तौति --- यदि ह

वै अपि वंवित् बह्विव --- न हि तस्य सर्वात्मनो बहु नामास्ति किंचित्, सर्वात्मकत्वाद्विदुषः --- प्रतिगृह्णाति, न हैव तत्

प्रतिग्रहजातं गायत्र्या कंचन कमपि पदं प्रति पर्याप्तम्।

सा ह वागुञ्चक्त्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्त चक्षुषा श्रृण्वन्तः श्रोत्रेण

ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ 8

(6) --- स य इमांस्त्रीन् --- स यः गायत्रीवित् इमान् भूरादीन् त्रीन् गोश्वादिधनपूर्णान् लोकान् प्रतिगृह्णीयात्, स प्रतिग्रहः,

अस्या गायत्र्या तत्प्रथमं पदं यद्व्याख्यातम् आप्नुयात् प्रथमपदविज्ञानफलम्, तेन भुक्तं स्यात्, न त्वधिकदोषोत्पादकः स

प्रतिग्रहः। अथ पुनः यावती इयं त्रयी विद्या, यस्तावत् प्रतिगृह्णीयात्, सोऽस्या तद्वितीयं पदमाप्नुयात्, द्वितीयपदविज्ञानफलं

तेन भुक्तं स्यात्। तथा यावदिदं प्राणि, यस्तावत्प्रतिगृह्णीयात्, सोऽस्या तत्तृतीयं पदमाप्नुयात्, तेन तृतीयपदविज्ञानफलं भुक्तं

स्यात्। कल्पयित्वेदमुच्यते; पादत्रयसममपि यदि कश्चित्प्रतिगृह्णीयात्, तत्पादत्रयविज्ञानफलस्यैव क्षयकारणम्, न त्वन्यस्य

दोषस्य कर्तृत्वे क्षमम्; न चैवं दाता प्रतिग्रहीता वा; गायत्रीविज्ञानस्तुतये कल्प्यते; दाता प्रतिग्रहीता च यद्यप्येवं संभाव्यते,

नासौ प्रतिग्रहः अपराधक्षमः; कस्मात्? यतः अभ्यधिकमपि पुरुषार्थविज्ञानम् अवशिष्टमेव चतुर्थपादविषयं गायत्र्याः; तद्दर्शयति -

-- अथ अस्याः तदेव तुरीयं दर्शतं पदं परोरजा य ष तपति; यद्यैतत् नैव केनचन केनचिदपि प्रतिग्रहेण आप्यं नैव

प्राप्यमित्यर्थः, यथा पूर्वोक्तानि त्रीणि पदानि; तान्यपि नैव आप्यानि केनचित्; कलप्यित्वा वमुक्तम्; परमार्थतः कुत उ तावत्

प्रतिगृह्णीयात् त्रैलोक्यादिसमम्। तस्मात् गायत्री वंप्रकारा उपास्येत्यर्थः।

चक्षुर्होञ्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा श्रृण्वन्तः श्रोत्रेण ध्यायन्तो

मनसैवमिति प्रविवेश ह चक्षुः ॥ 9

(7) --- तस्या उपस्थानम् --- तस्या गायत्र्याः उपस्थानम् उपेत्य स्थानं नमस्करणम् अनेन मन्त्रेण। कोऽसौ मन्त्र इत्याह ---

हे गायत्रि असि भवसि त्रैलोक्यपादेन कपदी, त्रयीविद्यारूपेण द्वितीयेन द्विपदी, प्राणादिना तृतीयेन त्रिपद्यसि, चतुर्थेन तुरीयेण

चतुष्पद्यसि; वं चतुर्भिः पादैः उपासकैः पद्यसे ज्ञायसे; अतः परं परेण निरुपाधिकेन स्वेन आत्मना अपदसि --- अविद्यमानं पदं

यस्यास्तव, येन पद्यसे --- सा त्वम् अपत् असि, यस्मात् न हि पद्यसे, नेति नेत्यात्मत्वात्। अतो व्यवहारविषयाय नमस्ते

तुरीयाय दर्शताय पदाय परोरजसे। असौ शत्रुः पाप्मा त्वत्प्राप्तिविघ्नकरः, अदः तत् आत्मनः कार्यं यत् त्वत्प्राप्तिविघ्नकर्तृत्वम्,

मा प्रापत् मैव प्राप्नोतु; इति-शब्दो मन्त्रपरिसमाप्त्यर्थः; यं द्विष्यात् यं प्रति द्वेषं कुर्यात् स्वयं विद्वान्, तं प्रति अनेनोपस्थानम्;

असौ शत्रुः अमुकनामेति नाम गृह्णीयात्; अस्मै यज्ञदत्ताय अभिप्रेतः कामः मा समृध्दि मा प्राप्नोत्विति वा उपतिष्ठते;

ह्यैवास्मै देवदत्ताय स कामः समृध्यते; कस्मै? यस्मै वमुपतिष्ठते। अहं अदः देवदत्ताभिप्रेतं प्रापमिति वा उपतिष्ठते। असावदो

मा प्रापदित्यादित्रयाणां मन्त्रपदानां यथाकामं विकल्पः।

श्रोत्रँ् होञ्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अश्रुण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्त चक्षुषा ध्यायन्तो

मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ 10

(8) --- गायत्र्या मुखविधानाय अर्थवाद उच्यते --- तत् ह किल वै स्मर्यते, तत् तत्र गायत्रीविज्ञानविषये; जनको वैदेहः,

बुडिलो नामतः, अश्वतराश्वस्यापत्यम् आश्वतराश्विः, तं किल उक्तवान्; यत् नु इति वितर्के, हो अहो इत्येतत्, तत् यत् त्वं

गायत्रीविदब्रूथाः, गायत्रीविदस्मीति यदब्रूथाः, किमिदं तस्य वचसोऽननुरूपम्; अथ कथम्, यदि गायत्रीवित्, प्रतिग्रहदोषेण

हस्तीभूतो वहसीति। स प्रत्याह राज्ञा स्मारितः --- मुखं गायत्र्याः हि यस्मात् अस्याः, हे सम्राट्, न विदांचकार न

विज्ञातवानस्मि --- इति होवाच; काङ्गविकलत्वात् गायत्रीविज्ञानं मम अफलं जातम्। श्रृणु तर्हि; तस्या गायत्र्या अग्निरेव

मुखम्; यदि ह वै अपि बह्विवेन्धनम् अग्नावभ्यादधति लौकिकाः, सर्वमेव तत्संदहत्येवेन्धनम् अग्निः --- वं हैव वंवित् गायत्र्या

अग्निर्मुखमित्येवं वेत्तीत्येवंवित् स्यात् स्वयं गायत्र्यात्मा अग्निमुखः सन्। यद्यपि बह्विव पापं कुरुते प्रतिग्रहादिदोषम्, तत्सर्वं

पापजातं संप्साय भक्षयित्वा शुध्दः अग्निवत् पूतश्च तस्मात्प्रतिग्रहदोषात् गायत्र्यात्मा अजरोऽमृतश्च संभवति। इति

पञ्चमाध्यायस्य चतुर्दशं ब्राह्मणम्॥

मनो होञ्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः वदन्तो वाचा पश्यन्त चक्षुषा श्रृण्वन्तः श्रोत्रेणैवमिति

प्रविवेश ह मनः ॥ 11

(1) --- सर्वेषामस्मिन्प्रकरणे उपासनानां गतिरियं फलं चोच्यते --- यदा वै पुरुषः विद्वान् अस्मात् लोकात् प्रैति शरीरं

परित्यजति, सः तदा वायुम् आगच्छति, अन्तरिक्षे तिर्यग्भूतो वायुः स्तिमितः अभेद्यस्तिष्ठति; स वायुः तत्र स्वात्मनि तस्मै

संप्राप्ताय विजिहीते स्वात्मावयवान् विगमयति छिद्रीकरोत्यात्मानमित्यर्थः। किंपरिमाणं छिद्रमित्युच्यते --- यथा रथचक्रस्य खं

छिद्रं प्रसिध्दपरिमाणम्; तेन छिद्रेण स विद्वान् ऊर्ध्वः आक्रमते ऊर्ध्वः सन् गच्छति। स आदित्यमागच्छति; आदित्यः ब्रह्मलोकं

जिगमिषोर्मार्गनिरोधं कृत्वा स्थितः; सोऽपि वंविदे उपासकाय द्वारं प्रयच्छति; तस्मै स तत्र विजिहीते; यथा लम्बरस्य खं

वादित्रविशेषस्य छिद्रपरिमाणम्; तेन स ऊर्ध्व आक्रमते। स चन्द्रमसम् आगच्छति; सोऽपि तस्मै तत्र विजिहीते; यथा दुन्दुभेः

खं प्रसिध्दम्; तेन स ऊर्ध्व आक्रमते। स लोकं प्रजापतिलोकम् आगच्छति; किंविशिष्टम्? अशोकं मानसेन दुःखेन

विवर्जितनित्येतत्; अहिमं हिमवर्जितं शारीरदुःखवर्जितमित्यर्थः; तं प्राप्य तस्मिन् वसति शाश्वतीः नित्याः समाः

संवत्सरानित्यर्थः; ब्रह्मणो बहून्कल्पान् वसतीत्येतत्। इति पञ्चमाध्यायस्य दशमं ब्राह्मणम्॥

अथ ह प्राण उञ्चिक्रमिषन्स यथा सुहयः पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्तँ्हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्कमीरिति ॥ 12

(1) --- अन्नं ब्रह्मेति, तथा तत् उपासनान्तरं विधित्सन्नाह --- अन्नं ब्रह्म, अन्नम् अद्यते यत् तत् ब्रह्मेत्येक आचार्या आहुः; तत्

न तथा ग्रहीतव्यम् अन्नं ब्रह्मेति। अन्ये चाहुः --- प्राणो ब्रह्मेति; तच्च तथा न ग्रहीतव्यम्। किमर्थं पुनः अन्नं ब्रह्मेति न ग्राह्यम्?

यस्मात् पूयति क्लिद्यते पूतिभावमापद्यते

ते प्राणात्, तत्कथं ब्रह्म भवितुमर्हति; ब्रह्म हि नाम तत्, यदविनाशि। अस्तु तर्हि प्राणो ब्रह्म; नैवम्; यस्मात् शुष्यति वै प्राणः शोषमुपैति

ते अन्नात्; अत्ता हि प्राणः; अतः अन्नेन आद्येन विना न शक्नोति आत्मानं धारयितुम्; तस्मात् शुष्यति वै प्राणः

तेऽन्नात्; अतः कैकस्य ब्रह्मता नोपपद्यते यस्मात्, तस्मात् ते ह तु व अन्नप्राणदेवते कधाभूयम् कधाभावं भूत्वा गत्वा परमतां परमत्वं गच्छतः ब्रह्मत्वं प्राप्नुतः।

तदेतत् वमध्यवस्य ह स्म आह --- स्म प्रातृदो नाम पितरमात्मनः; किंस्वित् स्विदिति वितर्के; यथा मया ब्रह्म परिकल्पितम्, वं विदुषे किंस्वित् साधु कुर्याम्,

साधु शोभनं पूजाम्, कां तु अस्मै पूजां कुर्यामित्यभिप्रायः; किमेव अस्मै विदुषे असाधु कुर्याम्, कृतकृत्योऽसौ इत्यभिप्रायः। अन्नप्राणौ सहभूतौ ब्रह्मेति विद्वान्

नासौ असाधुकरणेन खण्डितो भवति, नापि साधुकरणेन महीकृतः। तम् वंवादिनं स पिता ह स्म आह पाणिना हस्तेन निवारयन्, मा प्रातृद मैवं वोचः। कस्तु

नयोः अन्नप्राणयोः कधाभूयं भूत्वा परमतां कस्तु गच्छति? न कश्चिदपि विद्वान् अनेन ब्रह्मदर्शनेन परमतां गच्छति; तस्मात् नैवं वक्तुमर्हसि कृतकृत्योऽसाविति;

यद्येवम्, ब्रवीतु भवान् कथं परमतां गच्छतीति। तस्मै उ ह तत् वक्ष्यमांणं वच उवाच। किं तत्? वीति; किं तत् वि इत्युच्यते --- अन्नं वै वि; अन्ने हि यस्मात्

इमानि सर्वाणि भूतानि विष्टानि आश्रितानि, अतः अन्नं वि इत्युच्यते। किंच रम् इति; रमिति च उक्तवान्पिता; किं पुनस्तत् रम्? प्राणो वै रम्; कुत इत्याह;

प्राणे हि यस्मात् बलाश्रये सति सर्वाणि भूतानि रमन्ते, अतो रं प्राणः। सर्वभूताश्रयगुणमन्नम्, सर्वभूतरतिगुणश्च प्राणः। न हि कश्चिदनायतनः निराश्रयः रमते;

नापि सत्यप्यायतने अप्राणो दुर्बलो रमते; यदा तु आयतनवान्प्राणी बलवांश्च तदा कृतार्थमात्मानं मन्यमानो रमते लोकः; 'युवा स्यात्साधुयुवाध्यायकः'

इत्यादिश्रुतेः। इदानीम् वंविदः फलमाह --- सर्वाणि ह वै अस्मिन् भूतानि विशन्ति अन्नगुणज्ञानात्, सर्वाणि भूतानि रमन्ते प्राणगुणज्ञानात्, य वं वेद। इति

पञ्चमाध्यास्य द्वादशं ब्राह्मणम्॥

अथ हैनं वागुवाचं यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ 13

(1) --- अधुना दमादिसाधनत्रयविधानार्थोऽयमारम्भः --- त्रयाः, त्रिसंख्याकाः प्राजापत्याः प्रजापतेरपत्यानि प्राजापत्याः, ते किम्? प्रजापतौ पितरि ब्रह्मचर्यं

शिष्यत्ववृत्तेर्ब्रह्मचर्यस्य प्राधान्यात् शिष्याः सन्तो ब्रह्मचर्यम् ऊषुः उषितवन्त इत्यर्थः। के ते? विशेषतः देवा मनुष्या असुराश्च। ते च उषित्वा ब्रह्मचर्यं

किमकुर्वन्नित्युच्यते --- तेषां देवा ऊचुः पितरं प्रजापतिम्। किमिति? ब्रवीतु कथयतु, नः अस्मभ्यम् यदनुशासनं भवानिति। तेभ्यः वमर्थिभ्यः ह तदक्षरं

वर्णमात्रम् उवाच --- द इति। उक्त्वा च तान् पप्रच्छ पिता --- किं व्यज्ञासिष्टा3 इति, मया उपदेशार्थमभिहितस्याक्षरस्य अर्थं विज्ञातवन्तः आहोस्विन्नेति।

देवा ऊचुः --- व्यज्ञासिष्मेति, विज्ञातवन्तो वयम्। यद्येवम्, उच्यतां किं मयोक्तमिति। देवा ऊचुः --- दाम्यत, अदान्ता यूयं स्वभावतः अतो दान्ता भवेतेति नः

अस्मान् आत्थ कथयसि। इतर आह --- ओमिति सम्यग्व्यज्ञासिष्टेति।

अथ हैनँ् श्रोत्रमुवाच यदहँ् सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ 14

(2) --- समानमन्यत्। स्वभावतो लुब्धा यूयम्, अतो यथाशक्ति संविभजत दत्तेति नः अस्मान् आत्थ, किमन्यद्ब्रूयात् नो हितमिति मनुष्याः।

न वै वाचो न चक्षूँ्षि न श्रोत्राणि न मनाँ्सीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ 15 ॥ इति प्रथमः

खण्डः ॥ 1

(3) --- तथा असुराः दयध्वमिति; क्रूरा यूयं हिंसादिपराः, अतो दयध्वं प्राणिषु दयां कुरुतेति। तदेतत्प्रजापतेरनुशासनम् अद्याप्यनुवर्तत व। यः पूर्वं

प्रजापतिर्देवादीननुशशास सोऽद्यापि अनुशास्त्येव दैव्या स्तनयित्नुलक्षणया वाचा। कथमेषा श्रूयते दैवी वाक्? कासौ स्तनयित्नुः? द द द इति, दाम्यत दत्त

दयध्वमिति --- षां वाक्यानामुपलक्षणाय त्रिर्दकार उच्चार्यते अनुकृतिः; न तु स्तनयित्नुशब्दः त्रिरेव, संख्यानियमस्य लोके अप्रसिध्दत्वात्। यस्मात् अद्यापि

प्रजापतिः दाम्यत दत्त दयध्वमित्यनुशास्त्येव, तस्मात्कारणात् तत्त्रयम्; किं तत् त्रयमित्युच्यते --- दमं दानं दयामिति शिक्षेत् उपादद्यात्

प्रजापतेरनुशासनमस्माभिः कर्तव्यमित्येवं मतिं कुर्यात्। तथा च स्मृतिः --- 'त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं

त्यजेत्' इति। अस्य हि विधेः पूर्वः। तथापि देवादीनुद्दिश्य किमर्थं दकारत्रयमुच्चारितवान् प्रजापतिः पृथगनुशासनार्थिभ्यः; ते वा कथं विवेकेन प्रतिपन्नाः

प्रजापतेर्मनोगतं समानेनैव दकारवर्णमात्रेणेति पराभिप्रायज्ञा विकल्पयन्ति। अत्रैके आहुः --- अदान्तत्वादातृत्वादयालुत्वैः अपराधित्वमात्मनो मन्यमानाः

शङ्किता व प्रजापतावूषुः, किं नो वक्ष्यतीति; तेषां च दकारश्रवणमात्रादेव आत्माशङ्कावशेन तदर्थप्रतिपत्तिरभूत्; लोकेऽपि हि प्रसिध्दम् --- पुत्राः

शिष्याश्चानुशास्याः सन्तो दोषात् निवर्तयितव्या इति; अतो युक्तं प्रजापतेर्दकारमात्रोच्चारणम्; दमादित्रये च दकारान्वयात् आत्मनो दोषानुरूप्येण देवादीनां

विवेकेन प्रतिपत्तुं चेति; फलं तु तत् आत्मदोषज्ञाने सति दोषात् निवर्तयितुं शक्यते अल्पेनाप्युदेशेन, यथा देवादयो दकारमात्रेणेति। ननु तत् त्रयाणां

देवादीनामनुशासनं देवादिभिरपि कैकमेव उपादेयम्, अद्यत्वेऽपि न तु त्रयं मनुष्यैः शिक्षितव्यमिति। अत्रोच्यते --- पूर्वैर्देवादिभिर्विशिष्टैरनुष्ठितम् तत्त्रयम्,

तस्मात् मनुष्यैरेव शिक्षितव्यमिति। तत्र दयालुत्वस्याननुष्ठेयत्वं स्यात्, कथम्? असुरैरप्रशस्तैरनुष्ठितत्वादिति चेत् --- न, तुल्यत्वात् त्रयाणाम्; अतः

अन्योऽत्राभिप्रायः --- प्रजापतेः पुत्रा देवादयस्त्रयः; पुत्रेभ्यश्च हितमेव पित्रा उपदेष्टव्यम्; प्रजापतिश्च हितज्ञः नान्यथा उपदिशति; तस्मात् पुत्रानुशासनं

प्रजापतेः परमम् तत् हितम्; अतो मनुष्यैरेव तत् त्रयं शिक्षितव्यमिति। अथवा न देवाः असुरा वा अन्ये केचन विद्यन्ते मनुष्येभ्यः; मनुष्याणामेव अदान्ताः ये

अन्यैरुत्तमैर्गुणैः संपन्नाः; ते देवाः; लोभप्रधाना मनुष्याः; तथा हिंसापराः क्रूरा असुराः; ते व मनुष्याः अदान्तत्वादिदोषत्रयमपेक्ष्य देवादिशब्दभाजो भवन्ति,

इतरांश्च गुणान् सत्त्वरजस्तमांसि अपेक्ष्यः; अतः मनुष्यैरेव शिक्षितव्यम् तत्त्रयमिति, तदपेक्षयैव प्रजापतिनोपदिष्टत्वात्; तथा हि मनुष्या अदान्ता लुब्धाः

क्रूराश्च दृश्यन्ते; तथा च स्मृतिः --- 'कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्' इति। इति पञ्चमाध्यायस्य द्वितीयं ब्राह्मणम्॥

बृहदारण्यकोपनिषद्भाष्यम्।

स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदमा वभ्य आ शकुनिभ्य इति होचुस्तद्वा तदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह

वा वंविदि किञ्चनानन्नं भवतीति ॥ 1

(1) --- एतद्वै परमं तपः; किं तत् ? यत् व्याहितः व्याधितः ज्वरादिपरिगृहीतः सन् यत् तप्यते तदेतत् परमं तप इत्येवं चिन्तयेत्, दुःखसामान्यात् । तस्य वं

चिन्तयतो विदुषः कर्मक्षयहेतुः तदेव तपो भवति अनिन्दतः अविषीदतः । स व च तेन विज्ञानतपसा दग्धकिल्बिषः परमं हैव लोकं जयति, य वं वेद । तथा

मुमूर्षुः आदावेव कल्पयति; किम् ? तद्वै परमं तपः, यं प्रेतं मां ग्रामादरण्यं हरन्ति

त्विजः अन्त्यकर्मणे, तत् ग्रामादरण्यगमनसामान्यात् परमं मम तप् तपो भविष्यति; ग्रामादरण्यगमनं परमं तप इति हि

प्रसिध्दम् । परमं हेव लोकं जयति, य वं वेद । तथा तद्वै परमं तपः यं प्रेतमग्नावभ्यादधति, अग्निप्रवेशसामान्यात् । परमं हैव

लोकं जयति य वं वेद ॥ इति पञ्चमाध्यायस्य कादशं ब्राह्मणम् ॥

स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तम्माद्वा तदशिष्यन्तः पुरस्ताञ्चोपरिष्टाञ्चाद्भिः परिदधाति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ 2

(1) --- अयमग्निर्वैश्वानरः, पूर्ववदुपासनान्तरम्; अयम् अग्निः वैश्वानरः; कोऽयमग्निरित्याह --- योऽयमन्तः पुरुषे । किं

शरीराम्भकः ? नेत्युच्यते --- येन अग्निना वैश्वानराख्येन इदमन्नं पच्यते । किं तदन्नम् ? यदिदम् अद्यते भुज्यते अन्नं प्रजाभिः,

जाठरोऽग्निरित्यर्थः । तस्य साक्षादुपलक्षणार्थमिदमाह -- तस्याग्नेः अन्नं पचतः जाठरस्य ष घोषो भवति; कोऽसौ ? यं घोषम्,

तदिति क्रियाविशेषणम्, कर्णावपिधाय अङ्गुलीभ्यामपिधानं कृत्वा श्रृणोति । तं प्रजापतिमुपासीत वैश्वानरमग्निम् । अत्रापि

ताद्भाव्यं फलम् । तत्र प्रासङ्गिकमिदमरिषटलक्षणमुच्यते --- सोऽत्र शरीरे भोक्ता यदा उत्क्रमिष्यन्भवति, नैनं घोषं श्रृणोति

॥ इति पञ्चमाध्यायस्य नवमं ब्राह्मणम् ॥

तध्दैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ 3

(1) --- सत्यस्य ब्रह्मणः स्तुत्यर्थमिदमाह। महद्यक्षं प्रथमजमित्युक्तम्, तत्कथं प्रथमजत्वमित्युच्यते --- आप वेदमग्र आसुः;

आप इति कर्मसमवायिन्यः अग्निहोत्राद्याहुतयः; अग्निहोत्राद्याहुतेः द्रवात्मकत्वात् अप्त्वम्; ताश्च आपः

अग्निहोत्रादिकर्मापवर्गोत्तरकालं केनचिददृष्टेन सूक्ष्मेण आत्मना कर्मसमवायित्वमपरित्यजन्त्यः इतरभूतसहिता व न केवलाः,

कर्मसमवायित्वात्तु प्राधान्यमपाम् --- इति सर्वाण्येव भूतानि प्रागुत्पत्तेः अव्याकृतावस्थानि कर्तृसहितानि निर्दिश्यन्ते 'आपः' इति;

ता आपः बीजभूता जगतः अव्याकृतात्मना अवस्थिताः; ता व इदं सर्वं नामरूपविकृतं जगत् अग्रे आसुः,

नान्यत्ंकिचिद्विकारजातमासीत्; ताः पुनः आपः सत्यमसृजन्त; तस्मात्सत्यं ब्रह्म प्रथमजम्; तदेतत् हिरण्यगर्भस्य सूत्रात्मनो

जन्म, यदव्याकृतस्य जगतो व्याकरणम्, तत् सत्यं ब्रह्म कुतः? महत्त्वात्; कथं महत्त्वमित्याह --- यस्मात् सर्वस्य स्रष्टृ;

कथम्? यत्सत्यं ब्रह्म, तत् प्रजापतिं प्रजानां पतिं विराजं सूर्यादिकरणम् असृजतेत्यनुषङ्गः; प्रजापतिः देवान्, स विराट्

प्रजापतिः देवानसृजत; यस्मात् सर्वमेवं क्रमेण सत्याद्ब्रह्मणो जातम्, तस्मान्महत्सत्यं ब्रह्म। कथं पुनर्यक्षमित्युच्यते --- ते वं

सृष्टा देवाः पितरमपि विराजमतीत्य, तदेव सत्यं ब्रह्म उपासते; अत तत् प्रथमजं महत् यक्षम्; तस्मात् सर्वात्मना उपास्यं तत्;

तस्यापि सत्यस्य ब्रह्मणो नाम सत्यमिति; तदेतत् त्र्यक्षरम्; कानि तान्यक्षराणीत्याह --- स इत्येकमक्षरम्; तीत्येकमक्षरम्, तीति

ईकारानुबन्धो निर्देशार्थः; यमित्येकमक्षरम्; तत्र तेषां प्रथमोत्तमे अक्षरे सकारयकारौ सत्यम्, मृत्युरूपाभावात्; मध्यतः मध्ये

अनृतम्; अनृतं हि मृत्युः, मृत्य्वनृतयोः तकारसामान्यात्। तदेतत् अनृतं तकाराक्षरं मृत्युरूपम् उभयतः सत्येन

सकारयकारलक्षणेन परिगृहीतं व्याप्तम् अन्तर्भावितं सत्यरूपाभ्याम्, अतः अकिंचित्करं तत्, सत्यभूयमेव सत्यबाहुल्यमेव भवति;

वं सत्यबाहुल्यं सर्वस्य मृत्योरनृतस्य अकिंचित्करत्वं च यो विद्वान्, तमेवं विद्वांसम् अनृतं कदाचित् प्रमादोक्तं न हिनस्ति।

अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्याँ् रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे

सम्पातमवनयेत् ॥ 4

(2) --- अस्याधुना सत्यस्य ब्रह्मणः संस्थानविशेषे उपासनमुच्यते --- तद्यत्; किं तत्? सत्यं ब्रह्म प्रथमजम्; किम्? असौ सः;

कोऽसौ? आदित्यः; कः पुनरसावादित्यः? य षः; क षः? यः तस्मिन् आदित्यमण्डले पुरुषः अभिमानी, सोऽसौ सत्यं ब्रह्म।

यश्चायम् अध्यात्मम् योऽयं दक्षिणेऽक्षन् अक्षणि पुरुषः; च-शब्दात् स च सत्यं ब्रह्मेति संबन्धः। तावेतौ आदित्याक्षिस्थौ पुरुषौ

कस्य सत्यस्य ब्रह्मणः संस्थानविशेषौ यस्मात्, तस्मात् अन्योन्यस्मिन् इतरेतरस्मिन् आदित्यश्चाक्षुषे चाक्षुषश्च आदित्ये

प्रतिष्ठितौ, अध्यात्माधिदैवतयोः अन्योन्योपकार्योपकारकत्वात्; कथं प्रतिष्ठितावित्युच्यते --- रश्मिभिः प्रकाशेन अनुग्रहं कुर्वन् ष

आदित्यः अस्ंमिश्चाक्षुषे अध्यात्मे प्रतिष्ठितः; अयं च चाक्षुषः प्राणैरादित्यमनुगृह्णन् अमुष्मिन् आदित्ये अधिदैवे प्रतिष्ठितः; सः

अस्मिन् शरीरे विज्ञानमयो भोक्ता यदा यस्मिन्काले उत्क्रमिष्यन्भवति, तदा असौ चाक्षुष आदित्यपुरुषः रश्मीनुपसंहृत केवलेन

औदासीन्येन रूपेण व्यवतिष्ठते; तदा अयं विज्ञानमयः पश्यति शुध्दमेव केवलं विरश्मि तन्मण्डलं चन्द्रमण्डलमिव; तदेतत्

अरिष्टदर्शनम् प्रासङ्गिकं प्रदर्श्यते, कथं नाम पुरुषः करणीये यत्नवान्स्यादिति; न --- नं चाक्षुषं पुरुषमुररीकृत्य तं

प्रत्यनुग्रहाय ते रश्मयः स्वामिकर्तव्यवशात्पूर्वमागच्छन्तोऽपि, पुनः तत्कर्मक्षयमनुरुध्यमाना इव नोपयन्ति न प्रत्यागच्छन्ति नम्।

अतोऽवगम्यते परस्परोपकार्योपकारकभावात् सत्यस्यैव कस्य आत्मनः अंशौ ताविति।

वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे

सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ 5

(3) --- तत्र यः, असौ कः? यः षः तस्मिन्मण्डले पुरुषः सत्यनामा; तस्य व्याहृतयः अवयवाः; कथम्? भूरिति येयं व्याहृतिः,

सा तस्य शिरः, प्राथम्यात्; तत्र सामान्यं स्वयमेवाह श्रुतिः --- कम् कसंख्यायुक्तं शिरः, तथा तत् अक्षरम् कं भूरिति। भुव इति

बाहू, द्वित्वसामान्यात्; द्वौ बाहू, द्वे ते अक्षरे। तथा स्वरिति प्रतिष्ठा; द्वे प्रतिष्ठे द्वे ते अक्षरे; प्रतिष्ठे पादौ प्रतितिष्ठत्याभ्यामिति।

तस्यास्य व्याहृत्यवयवस्य सत्यस्य ब्रह्मण उपनिषत् रहस्यम् अभिधानम्, येनाभिधानेन अभिधीयमानं तद्ब्रह्म अभिमुखी भवति

लोकवत्; कासावित्याह --- अहरिति; अहरिति चैतत् रूपं हन्तेर्जहातेश्चेति यो वेद, स हन्ति जहाति च पाप्मानं य वं वेद।

अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदँ् स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठयँ्श्रैष्ठयँ्राज्यमाधिपत्यं गमयत्वहमेवेदँ्

सर्वमसानीति ॥ 6

(4) --- एवं योऽयं दक्षिणेऽक्षन्पुरुषः, तस्य भूरिति शिर इत्यादि सर्वं समानम्। तस्योपनिषत् --- अहमिति, प्रत्यगात्मभूतत्वात्।

पूर्ववत् हन्तेः जहातेश्चेति। इति पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम्॥

अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठँ् सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति

निर्णिज्य कँ्सं चमसं वा प चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत्समृध्दं कर्मेति विद्यात् ॥ 7

(1) --- यो ज्ञानकर्मसमुच्चयकारी सः अन्तकाले आदित्यं प्रार्थयति; अस्ति च प्रसङ्गः; गायत्र्यास्तुरीयः पादो हि सः;

तदुपस्थानं प्रकृतम्; अतः स व प्रार्थ्यते। हिरण्यमयेन ज्योतिर्मयेन पात्रेण, यथा पात्रेण इष्टं वस्तु अपिधीयते, वमिदं सत्याख्यं

ब्रह्म ज्योतिर्मयेन मण्डलेनापिहितमिव असमाहितचेतसामदृश्यत्वात्; तदुच्यते --- सत्यस्यापिहितं मुखं मुख्यं स्वरूपम्; तत्

अपिधानं पात्रमपिधानमिव दर्शनप्रतिबन्धकारणम्, तत् त्वम्, हे पूषन्, जगतः पोषणात्पूषा सविता, अपावृणु अपावृतं कुरु

दर्शनप्रतिबन्धकारणमपनयेत्यर्थः; सत्यधर्माय सत्यं धर्मोऽस्य मम सोऽहं सत्यधर्मा, तस्मै त्वदात्मभूतायेत्यर्थः; दृष्टये दर्शनाय;

पूषन्नित्यादीनि नामानि आमन्त्रणार्थानि सवितुः; कर्षे, कश्चासावृषिश्च कर्षिः, दर्शनादृषिः; स हि सर्वस्य जगत आत्मा चक्षुश्च

सन् सर्वं पश्यति; को वा गच्छतीत्येकर्षिः, 'सूर्य काकी चरति' इति मन्त्रवर्णात्; यम, सर्वं हि जगतः संयमनं त्वत्कृतम्; सूर्य,

सुष्ठु ईरयते रसान् रश्मीन् प्राणान् धियो वा जगत इति; प्राजापत्य, प्रजापतेरीश्वरस्यापत्यं हिरण्यगर्भस्य वा, हे प्राजापत्य;

व्यूह विगमय रश्मीन्; समूह संक्षिप आत्मनस्तेजः, येनाहं शक्नुयां द्रष्टुम्; तेजसा ह्यपहतदृष्टिः न शक्नुयां त्वत्स्वरूपमञ्जसा

द्रष्टुम, विद्योतन इव रूपाणाम्; अत उपसंहर तेजः; यत् ते तव रूपं सर्वकल्याणानामतिशयेन कल्याणं कल्याणतमम्; तत् ते

तव पश्यामि पश्यामो वयम्, वचनव्यत्ययेन। योऽसौ भूर्भुवःर्स्वव्याहृत्यवयवः पुरुषः, पुरुषाकृतित्वात्पुरुषः, सोऽहमस्मि भवामि;

'अहरहम्' इति च उपनिषद उक्तत्वादादित्यचाक्षुषयोः तदवेदं परामृश्यते; सोऽहमस्म्यमृतमिति संबन्धः; ममामृतस्य सत्यस्य

शरीरपाते, शरीरस्थो यः प्राणो वायुः स अनिलं बाह्यं वायुमेव प्रतिगच्छतु; तथा अन्या देवताः स्वां स्वां प्रकृतिं गच्छन्तु; अथ

इदमपि भस्मान्तं सत् पृथिवीं यातु शरीरम्। अथेदानीम् आत्मनः संकल्पभूतां मनसि व्यवस्थिताम् अग्निदेवतां प्रार्थयते --- ॐ

क्रतो; ओमिति क्रतो इति च संबोधनार्थावेव; ओंकारप्रतीकत्वात् ओम्; मनोमयत्वाच्च क्रतुः; हे ॐ, हे क्रतो, स्मर स्मर्तव्यम्;

अन्तकाले हि त्वत्स्मरणवशात् इष्टा गतिः प्राप्यते; अतः प्रार्थ्यते --- यत् मया कृतम्, तत् स्मर; पुनरुक्तिः आदरार्था। किंच हे

अग्ने, नय प्रापय, सुपथा शोभनेन मार्गेण, राये धनाय कर्मफलप्राप्तये इत्यर्थः; न दक्षिणेन कृष्णेन पुनरावृत्तियुक्तेन, किं तर्हि

शुक्लेनैव सुपथा; अस्मान् विश्वानि सर्वाणि, हे देव, वयुनानि प्रज्ञानानि सर्वप्राणिनां विद्वान्; किंच युयोधि अपनय वियोजय

अस्मत् अस्मत्तः, जुहुराणं कुटिलम्, नः पापं पापजातं सर्वम्; तेन पापेन वियुक्ता वयम् ष्याम उत्तरेण पथा त्वत्प्रसादात्; किं तु

वयं तुभ्यम् परिचर्यां कर्तुं न शक्नुमः; भूयिष्ठां बहुतमां ते तुभ्यं नमउक्तिं नमस्कारवचनं विधेम नमस्कारोक्त्या परिचरेमेत्यर्थः,

अन्यत्कर्तुमशक्ताः सन्त इति। इति पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम्॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्प्

ाूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये पञ्चमोऽध्यायः॥

तदेष लोको यदा कर्मसु काम्येषु स्त्रियँ् स्वप्नेषु पश्यति समृध्दिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने तस्मिन्स्वप्ननिदर्शने ॥ 8 ॥ इति द्वितीयः खण्डः ॥ 2

(1) --- पूर्णमय इत्यादि खिलकाण्डमारभ्यते। अध्यायचतुष्टयेन यदेव साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरः निरुपाधिकः

अशनायाद्यतीतः नेति नेतीति व्यपदेश्यः निर्धारितः, यद्विज्ञानं केवलममृतत्वसाधनम् --- अधुना तस्यैव आत्मनः सोपाधिकस्य

शब्दार्थादिव्यवहारविषयापन्नस्य पुरस्तादनुक्तानि उपासनानि कर्मभिरविरुध्दानि प्रकृष्टाभ्युदयसाधनानि क्रममुक्तिभाञ्जि च; तानि

वक्तव्यानीति परः संदर्भः; सर्वोपासनशेषत्वेन ओंकारो दमं दानं दयाम् इत्येतानि च विधित्सितानि। पूर्णमदः --- पूर्णम् न

कुतश्चित् व्यावृत्तं व्यापीत्येतत्; निष्ठा च कर्तरि द्रष्टव्या; अद इति परोक्षाभिधायि सर्वनाम, तत् परं ब्रह्मेत्यर्थः; तत् संपूर्णम्

आकाशवद्व्यापि निरन्तरं निरुपाधिकं च; तदेव इदं सोपाधिकं नामरूपस्थं व्यवहारापन्नं पूर्णं स्वेन रूपेण परमात्मना व्याप्येव,

न उपाधिपरिच्छिन्नेन विशेषात्मना; तदिदं विशेषापन्नं कार्यात्मकं ब्रह्म पूर्णात्कारणात्मनः उदच्यते उद्रिच्यते, उद्गच्छतीत्येतत्।

यद्यपि कार्यात्मना उद्रिच्यते तथापि यत्स्वरूपं पूर्णत्वम् परमात्मभावं तन्न जहाति, पूर्णमेव उद्रिच्यते। पूर्णस्य कार्यात्मनो

ब्रह्मणः, पूर्णं पूर्णत्वम्, आदाय गृहीत्वा आत्मस्वरूपैकरसत्वमापद्य विद्यया, अविद्याकृतं भूतमात्रोपाधिसंसर्गजम् अन्यत्वावभासं

तिरस्कृत्य, पूर्णमेव अनन्तरमबाह्यं प्रज्ञानघनैकरसस्वभावं केवलं ब्रह्म अवशिष्यते। यदुक्तम् --- 'ब्रह्म वा इदमग्र आसीत्

तदात्मानमेवावेत् तस्मात्तत्सर्वमभवत्' इति --- षः अस्य मन्त्रस्यार्थः; तत्र 'ब्रह्म' इत्यस्यार्थः 'पूर्णमदः' इति; इदं पूर्णम् इति

'ब्रह्म वा इदमग्र आसीत्' इत्यस्यार्थः; तथा च श्रुत्यन्तरम् --- 'यदेवेह तदमुत्र यदमुत्र तदन्विह' इति; अतः अदःशब्दवाच्यं

पूर्णं ब्रह्म, तदेव इदं पूर्णं कार्यस्थं नामरूपोपाधिसंयुक्तम् अविद्यया उद्रिक्तम् तस्मादेव परमार्थस्वरूपात् अन्यदिव

प्रत्यवभासमानम् --- तत्, यत् आत्मानमेव परं पूर्णं ब्रह्म विदित्वा --- अहम् अदः पूर्णं ब्रह्मास्मि इत्येवम्, पूर्णमादाय,

तिरस्कृत्य अपूर्णस्वरूपताम् अविद्याकृतां नामरूपोपाधिसंपर्कजाम् तया ब्रह्मविद्यया पूर्णमेव केवलम् अवशिष्यते; तथा चोक्तम्

'तस्मात्तत्सर्वमभवत्' इति। यः सर्वोपनिषदर्थो ब्रह्म, स षः अनेन मन्त्रेण अनूद्यते, उत्तरसंबन्धार्थम्। ब्रह्मविद्यासाधनत्वेन हि

वक्ष्यमाणानि साधनानि ओंकारदमदानदयाख्यानि विधित्सितानि, खिलप्रकरणसंबन्धात् सर्वोपासनाङ्गभूतानि च। अत्रैके

वर्णयन्ति --- पूर्णात् कारणात् पूर्णं कार्यम् उद्रिच्यते; उद्रिक्तं कार्यं वर्तमानकालेऽपि पूर्णमेव परमार्थवस्तुभूतं द्वैतरूपेण; पुनः

प्रलयकाले पूर्णस्य कार्यस्य पूर्णताम् आदाय आत्मनि धित्वा पूर्णमेव अवशिष्यते कारणरूपम्; वम् उत्पत्तिस्थितिप्रलयेषु त्रिष्वपि

कालेषु कार्यकारणयोः पूर्णतैव; सा च कैव पूर्णता कार्यकारणयोर्भेदेन व्यपदिश्यते; वं च द्वैताद्वैतात्मकमेकं ब्रह्म। यथा किल

समुद्रो जलतरङ्गफेनबुद्बुदाद्यात्मक व, यथा च जलं सत्यं तदुद्भवाश्च तरङ्गफेनबुद्बुदादयः समुद्रात्मभूता व

आविर्भावतिरोभावधर्माणः परमार्थसत्या व --- वं सर्वमिदं द्वैतं परमार्थसत्यमेव जलतरङ्गादिस्थानीयम्, समुद्रजलस्थानीयं तु

परं ब्रह्म। वं च किल द्वैतस्य सत्यत्वे कर्मकाण्डस्य प्रामाण्यम्, यदा पुनर्द्वैतं द्वैतमिवाविद्याकृतं मृगतृष्णिकावदनृतम्, अद्वैतमेव

परमार्थतः, तदा किल कर्मकाण्डं विषयाभावात् अप्रमाणं भवति; तथा च विरोध व स्यात्। वेदैकदेशभूता उपनिषत् प्रमाणम्,

परमार्थाद्वैतवस्तुप्रतिपादकत्वात्; अप्रमाणं कर्मकाण्डम्, असद्वैतविषयत्वात्। तद्विरोधपरिजिहीर्षया श्रुत्या तदुक्तं कार्यकारणयोः

सत्यत्वं समुद्रवत् 'पूर्णमदः' इत्यादिना इति। तदसत्, विशिष्टविषयापवादविकल्पयोरसंभवात्। न हि इयं सुविवक्षिता कल्पना।

कस्मात्? यथा क्रियाविषये उत्सर्गप्राप्तस्य कदेशे अपवादः क्रियते, यथा 'अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः' इति हिंसा

सर्वभूतविषया उत्सर्गेण निवारिता तीर्थे विशिष्टविषये ज्योतिष्टोमादावनुज्ञायते, न च तथा वस्तुविषये इह अद्वैतं ब्रह्म उत्सर्गेण

प्रतिपाद्य पुनः तदेकदेशे अपवदितुं शक्यते, ब्रह्मणः अद्वैतत्वादेव कदेशानुपपत्तेः। तथा विकल्पानुपपत्तेश्च; यथा 'अतिरात्रे

षोडशिनं गृह्णाति' 'नातिरात्रे षोडशिनं गृह्णाति' इति ग्रहणाग्रहणयोः पुरुषाधीनत्वात् विकल्पो भवति; न त्विह तथा

वस्तुविषये द्वैतं वा स्यात् अद्वैतं वेति विकल्पः संभवति, अपुरुषतन्त्रत्वादात्मवस्तुनः, विरोधाच्च द्वैताद्वैतत्वयोरेकस्य। तस्मात् न

सुविवक्षिता इयं कल्पना। श्रुतिन्यायविरोधाच्च। सैन्धवघनवत् प्रज्ञानैकरसघनं निरन्तरं पूर्वापरबाह्याभ्यन्तरभेदविवर्जितं

सबाह्याभ्यन्तरम् अजं नेति नेति अस्थूलमनण्वह्रस्वमजरमभयममृतम् --- इत्येवमाद्याः श्रुतयः निश्चितार्थाः

संशयविपर्यासाशङ्कारहिताः सर्वाः समुद्रे प्रक्षिप्ताः स्युः, अकिंचित्करत्वात्। तथा न्यायविरोधोऽपि, सावयवस्यानेकात्मकस्य

क्रियावतो नित्यत्वानुपपत्तेः; नित्यत्वं च आत्मनः स्मृत्यादिदर्शनात् अनुमीयते; तद्विरोधश्च प्राप्नोति अनित्यत्वे;

भवत्कल्पनानर्थक्यं च; स्फुटमेव च अस्मिन्पक्षे कर्मकाण्डानर्थक्यम्, अकृताभ्यागमकृतविप्रणाशप्रसङ्गात्। नन ब्रह्मणो

द्वैताद्वैतात्मकत्वे समुद्रादिदृष्टान्ता विद्यन्ते; कथमुच्यते भवता कस्य द्वैताद्वैतत्वं विरुध्दमिति? , अन्यविषयत्वात्;

नित्यनिरवयववस्तुविषयं हि विरुध्दत्वम् अवोचाम द्वैताद्वैतत्वस्य, न कार्यविषये सावयवे। तस्मात् श्रुतिस्मृतिन्यायविरोधात्

अनुपपन्नेयं कल्पना। अस्याः कल्पनायाः वरम् उपनिषत्परित्याग व। अध्येयत्वाच्च न शास्त्रार्था इयं कल्पना; न हि

जननमरणाद्यनर्थशतसहस्रभेदसमाकुलं समुद्रवनादिवत् सावयवम् अनेकरसं ब्रह्म ध्येयत्वेन विज्ञेयत्वेन वा श्रुत्या उपदिश्यते;

प्रज्ञानघनतां च उपदिशति; 'एकधैवानुद्रष्टव्यम्' इति च; अनेकधादर्शनापवादाच्च 'मृत्योः स मृत्युमाप्नोति य इह नानेव

पश्यति' इति; यच्च श्रुत्या निन्दितम्, तन्न कर्तव्यम्; यच्च न क्रियते, न स शास्त्रार्थः; ब्रह्मणोऽनेकरसत्वम् अनेकधात्वं च

द्वैतरूपं निन्दितत्वात् न द्रष्टव्यम्; अतो न शास्त्रार्थः; यत्तु करसत्वं ब्रह्मणः तत् द्रष्टव्यत्वात् प्रशस्तम्, प्रशस्तत्वाच्च शास्त्रार्थो

भवितुमर्हति। यत्तूक्तं वेदैकदेशस्य अप्रामाण्यं कर्मविषये द्वैताभावात्, अद्वैते च प्रामाण्यमिति --- तन्न, यथाप्राप्तोपदेशार्थत्वात्;

हि द्वैतम् अद्वैतं वा वस्तु जातमात्रमेव पुरुषं ज्ञापयित्वा पश्चात्कर्म वा ब्रह्मविद्यां वा उपदिशति शास्त्रम्; न च उपदेशार्हं द्वैतम्,

जातमात्रप्राणिबुध्दिगम्यत्वात्; न च द्वैतस्य अनृतत्वबुध्दिः प्रथममेव कस्यचित् स्यात्, येन द्वैतस्य सत्यत्वमुपदिश्य पश्चात्

आत्मनः प्रामाण्यं प्रतिपादयेत् शास्त्रम्। नापि पाषण्डिभिरपि प्रस्थापिताः शास्त्रस्य प्रामाण्यं न गृह्णीयुः। तस्मात् यथाप्राप्तमेव

द्वैतम् अविद्याकृतं स्वाभाविकम् उपादाय स्वाभाविक्यैव अविद्यया युक्ताय रागद्वेषादिदोषवते यथाभिमतपुरुषार्थसाधनं कर्म

उपदिशत्यग्रे; पश्चात् प्रसिध्दक्रियाकारकफलस्वरूपदोषदर्शनवते तद्विपरीतौदासीन्यस्वरूपावस्थानफलार्थिने तदुपायभूताम्

आत्मैकत्वदर्शनात्मिकां ब्रह्मविद्याम् उपदिशति। अथैवं सति तदैदासीन्यस्वरूपावस्थाने फले प्राप्ते शास्त्रस्य प्रामाण्यं प्रति

अर्थित्वं निवर्तते; तदभावात् शास्त्रस्यापि शास्त्रत्वं तं प्रति निवर्तत व। तथा प्रतिपुरुषं परिसमाप्तं शास्त्रम् इति न

शास्त्रविरोधगन्धोऽपि अस्ति, अद्वैतज्ञानावसानत्वात् शास्त्रशिष्यशासनादिद्वैतभेदस्य; अन्यतमावस्थाने हि विरोधः स्यात्

अवस्थितस्य; इतरेतरापेक्षत्वात्तु शास्त्रशिष्यशासनानां नान्यतमोऽपि अवतिष्ठते; सर्वसमाप्तौ तु कस्य विरोध आशङ्क्येत अद्वैते

केवले शिवे सिध्दे; नाप्यविरोधता, अत व। अथाप अभ्युपगम्य ब्रूमः --- द्वैताद्वैतात्मकत्वेऽपि शास्त्रविरोधस्य तुल्यत्वात्; यदापि

समुद्रादिवत् द्वैताद्वैतात्मकमेकं ब्रह्म अभ्युपगच्छामः नान्यद्वस्त्वन्तरम्, तदापि भवदुक्तात् शास्त्रविरोधात् न मुच्यामहे; कथम्? कं

हि परं ब्रह्म द्वैताद्वैतात्मकम्; तत् शोकमोहाद्यतीतत्वात् उपदेशं न काङ्क्षति; न च उपदेष्टा अन्यः ब्रह्मणः; द्वैताद्वैतरूपस्य

ब्रह्मणः कस्यैव अभ्युपगमात्। अथ द्वैतविषयस्य अनेकत्वात् अन्योन्योपदेशः, न ब्रह्मविषय उपदेश इति चेत् --- तदा

द्वैताद्वैतात्मकम् कमेव ब्रह्म, नान्यदस्ति इति विरुध्यते। यस्मिन्द्वैतविषये अन्योन्योपदेशः, सः अन्यः द्वैतं च अन्यदेव इति

समुद्रदृष्टान्तो विरुध्दः। न च समुद्रोदकैकत्ववत् विज्ञानैकत्वे ब्रह्मणः अन्यत्र उपदेशग्रहणादिकल्पना संभवति; न हि

हस्तादिद्वैताद्वैतात्मके देवदत्ते वाक्कर्णयोः देवदत्तैकदेशभूतयोः वाक् उपदेष्ट्री कर्णः केवल उपदेशस्य ग्रहीता, देवदत्तस्तु न

उपदेष्टा नाप्युषदेशस्य ग्रहीता --- इति कल्पयितुं शक्यते, समुद्रैकोदकात्मत्ववत् कविज्ञानवत्त्वात् देवदत्तस्य। तस्मात्

श्रुतिन्यायविरोधश्च अभिप्रेतार्थासिध्दिश्च वंकल्पनायां स्यात्। तस्मात् यथाव्याख्यात व अस्माभिः पूर्णमदः इत्यस्य मन्त्रस्य

अर्थः। ॐ खं ब्रह्म इति मन्त्रः; अयं च अन्यत्र अविनियुक्तः इह ब्राह्मणेन ध्यानकर्मणि विनियुज्यते। अत्र च ब्रह्मेति

विशेष्याभिधानम्, खमिति विशेषणम्। विशेषणविशेष्ययोश्च सामानाधिकरण्येन निर्देशः नीलोत्पलवत् --- खं ब्रह्मेति ब्रह्मशब्दो

बृहद्वस्तुमात्रास्पदः अविशेषितः, अतः विशेष्यते --- खं ब्रह्मेति; यत्तत् खं ब्रह्म, तत ओंशब्दवाच्यम्, ओंशब्दस्वरूपमेव वा;

उभयथापि सामानाधिकरण्यम् अविरुध्दम्। इह च ब्रह्मोपासनसाधनत्वार्थम् ओंशब्दः प्रयुक्तः, तथा च श्रुत्यन्तरात् 'एतदालम्बनं

श्रेष्ठमेतदालम्बनं परम्' 'ओमित्यात्मानं युञ्जीत' 'ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत' ओमित्येवं ध्यायथ आत्मानम्'

इत्यादेः। अन्यार्थासंभवाच्च उपदेशस्य। यथा अन्यत्र 'ओमिति शंसति' 'ओमित्युद्गायति' इत्येवमादौ स्वाध्यायारम्भापवर्गयोश्च

ओंकारप्रयोगः विनियोगादवगम्यते, न च तथा अर्थान्तरम् इह अवगम्यते। तस्मात् ध्यानसाधनत्वेनैव इह ओंकारशब्दस्य

उपदेशः। यद्यपि ब्रह्मात्मादिशब्दा ब्रह्मणो वाचकाः, तथापि श्रुतिप्रामाण्यात् ब्रह्मणो नेदिष्ठमभिधानम् ओंकारः। अत व

ब्रह्मप्रतिपत्तौ इदं परं साधनम्। तच्च द्विप्रकारेण, प्रकीतकत्वेन अभिधानत्वेन च। प्रतीकत्वेन --- यथा विष्ण्वादिप्रतिमा अभेदेन,

वम् ओंकारः ब्रह्मेति प्रतिपत्तव्यः। तथा ह्योंकारलम्बनस्य ब्रह्म प्रसीदति, 'एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्। तदालम्बनं

ज्ञात्वा ब्रह्मलोके महीयते' इति श्रुतेः। तत्र खमिति भौतिके खे प्रतीतिर्मा भूत् इत्याह --- खं पुराणं चिरंतनं खं

परमात्माकाशमित्यर्थः। यत्तत्परमात्माकाशं पुराणं खम्, तत् चक्षुराद्यविषयत्वात् निरालम्बनम् अशक्यं ग्रहीतुमिति श्रध्दाभक्तिभ्यां

भावविशेषेण च ओंकारे आवेशयति --- यथा विष्ण्वङ्गाङ्कितायां शिलादिप्रतिमायां विष्णुं लोकः, वम्। वायुरं खम्, वायुः

अस्मिन्विद्यत इति वायुरम्, खं खमात्रं खमित्युच्यते, न पुराणं खम् --- इत्येवम् आह स्म। कोऽसौ? कौरव्यायणीपुत्रः। वायुरे

हि खे मुख्यः खशब्दव्यवहारः; तस्मान्मुख्ये संप्रत्ययो युक्त इति मन्यते। तत्र यदि पुराणं खं ब्रह्म निरुपाधिस्वरूपम्, यदि वा

वायुरं खं सोपाधिकं ब्रह्म, सर्वथापि ओंकारः प्रतीकत्वेनैव प्रतिमावत् साधनत्वं प्रतिपद्यते, 'एतद्वै सत्यकाम परं चापरं च ब्रह्म

यदोंकारः' इति श्रुत्यन्तरात्। केवलं खशब्दार्थे विप्रतिपत्तिः। वेदोऽयम् ओंकारः, वेद विजानाति अनेन यद्वेदितव्यम् तस्माद्वेदः

ॐकारः वाचकः अभिधानम्; तेनाभिधानेन यद्वेदितव्यं ब्रह्म प्रकाश्यमानम् अभिधीयमानं वेद साधको विजानाति उपलभते,

तस्मात् वेदोऽयमिति ब्राह्मणा विदुः; तस्मात् ब्राह्मणानामभिधानत्वेन साधनत्वमभिप्रेतम् ओंकारस्य। अथवा वेदोऽयमित्यादि

अर्थवादः; कथम् ओंकारः ब्रह्मणः प्रतीकत्वेन विहितः; ॐ खं ब्रह्म इति सामानाधिकरण्यात् तस्य स्तुतिः इदानीं वेदत्वेन; सर्वो

हि अयं वेद ॐकार व; तत्प्रभवः तदात्मकः सर्वः

ग्यजुःसामादिभेदभिन्नः ष ओंकारः, 'तद्यथा शङ्कुना सर्वाणि पर्णानि' इत्यादिश्रुत्यन्तरात्; इतश्चायं वेदः ॐकारः, यद्वेदितव्यम्, तत्सर्वं वेदितव्यम् ओंकारेणैव

वेद नेन; अतः अयमोंकारो वेदः; इतरस्यापि वेदस्य वेदत्वम् अत व; तस्मात् विशिष्टोऽयमोंकारः साधनत्वेन प्रतिपत्तव्य इति। अथवा वेदः सः; कोऽसौ? यं

ब्राह्मणा विदुः ओंकारम्; ब्राह्मणानां हि असौ प्रणवोद्गीथादिविकल्पैर्विज्ञेयः; तस्मिन्हि प्रयुज्यमाने साधनत्वेन सर्वो वेदः प्रयुक्तो भवतीति। इति पञ्चमाध्यायस्य

प्रथमं ब्राह्मणम्॥

वेतकेतुर्हारुणेयः पञ्चालानाँ्समितिमेयाय तँ्ह प्रवाहणो जैवलिरुवाच कुमारानु त्वाशिषत्पितेत्यनु हि भगव इति ॥ 1

(1) --- तथैव उपासनान्तरं सत्यस्य ब्रह्मणो विशिष्टफलमारभ्यते --- विद्युद्ब्रह्मेत्याहुः। विद्युतो ब्रह्मणो निर्वचनमुच्यते --- विदानात् अवखण्डनात् तमसो

मेघान्धकारं विदार्य हि अवभासते, अतो विद्युत्; वंगुणं विद्युतं ब्रह्मेति यो वेद, असौ विद्यति अवखण्डयति विनाशयति पाप्मनः, नमात्मानं प्रति प्रतिकूलभूताः

पाप्मानो ये तान् सर्वान् पाप्मनः अवखण्डयतीत्यर्थः। य वं वेद विद्युद्ब्रह्मेति तस्यानुरूपं फलम्, विद्युत् हि यस्मात् ब्रह्म। इति पञ्चमाध्यायस्य सप्तमं

ब्राह्मणम्॥

वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ यथा पुनरावर्तन्त3 इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य

च व्यावर्तना3 इति न भगव इति ॥ 2

(1) --- मनोमयः मनःप्रायः, मनसि उपलभ्यमानत्वात्; मनसा चोपलभत इति मनोमयोऽयं पुरुषः; भाःसत्यः, भा व सत्यं सद्भावः स्वरूपं यस्य सोऽयं

भाःसत्यः, भास्वर इत्येतत्; मनसः सर्वार्थावभासकत्वात् मनोमयत्वाच्च अस्य भास्वरत्वम्; तस्मिन् अन्तर्हृदये हृदयस्यान्तः तस्मिन्नित्येतत्; यथा व्रीहिर्वा यवो वा

परिमाणतः, वंपरिमाणः तस्मिन्नन्तर्हृदये योगिभिर्दृश्यत इत्यर्थः। स षः सर्वस्येशानः सर्वस्य स्वभेदजातस्य ईशानः स्वामी; स्वामित्वेऽपि सति

कश्चिदमात्यादितत्त्रः, अयं तु न तथा; किं तर्हि अधिपतिः अधिष्ठाय पालयिता; सर्वमिदं प्रशास्ति, यदिदं किंच यत्ंकिचित्सर्वं जगत्, तत्सर्वं प्रशास्ति। वं

मनोमयस्योपासनात् तथारूपापत्तिरेव फलम्। 'तं यथा यथोपासते तदेव भवति' इति ब्राह्मणम्। इति पञ्चमाध्यायस्य षष्ठं ब्राह्मणम्॥

वेत्थ यथासौ लोको न सम्पूर्यत3 इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति नैव भगव इति ॥

3

(1) --- उक्थम् --- तथा उपासनान्तरम्; उक्थं शस्त्रम्; तध्दि प्रधानं महाव्रते क्रतौ; किं पुनस्तदुक्थम्; प्राणो वै उक्थम्; प्राणश्च प्रधान इन्द्रियाणाम्, उक्थं च

शस्त्राणाम्, अत उक्थमित्युपासीत। कथं प्राण उक्थमित्याह --- प्राणः हि यस्मात् इदं सर्वम् उत्थापयति; उत्थापनात् उक्थं प्राणः; न हि अप्राणः

कश्चिदुत्तिष्ठति; तदुपासनफलमाह --- उत् ह अस्मात् वंविदः उक्थवित् प्राणवित् वीरः पुत्रः उत्तिष्ठति ह --- दृष्टम् तत्फलम्; अदृष्टं तु उक्थस्य सायुज्यं

सलोकतां जयति, य वं वेद।

अथानु किमनुशिष्टोऽवोचथा यो हीमानि न विद्यात्कथँ् सोऽनुशिष्टो ब्रुवीतेति स हायस्तः पितुरर्धमेयाय तँ् होवाचाननुशिष्य

वाव किल मा भगवानब्रवीदनु त्वाशिषमिति ॥ 4

(2) --- यजुरिति चोपासीत प्राणम्; प्राणो वै यजुः; कथं यजुः प्राणः? प्राणे हि यस्मात् सर्वाणि भूतानि युज्यन्ते; न हि असति प्राणे केनचित् कस्यचित्

योगसामर्थ्यम्; अतो युनक्तीति प्राणो यजुः। वंविदः फलमाह --- युज्यन्ते उद्यच्छन्ते इत्यर्थः, ह अस्मै वंविदे, सर्वाणि भूतानि, श्रैष्ठयं श्रेष्ठभावः तस्मै श्रैष्ठयाय

श्रेष्ठभावाय, अयं नः श्रेष्ठो भवेदिति; यजुषः प्राणस्य सायुज्यमित्यादि सर्वं समानम्।

पञ्च मा राजन्यबन्धुः प्र नानप्राक्षीत्तेषां नैकञ्चनाशकं विवक्तुमिति स होवाच यथा मा त्वं तदैतानवदो यथाहमेषां नैकञ्चन

वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ 5

(3) --- सामेति चोपासीत प्राणम्। प्राणो वै साम; कथं प्राणः साम? प्राणे हि यस्मात् सर्वाणि भूतानि सम्यञ्चि संगच्छन्ते, संगमनात् साम्यापत्तिहेतुत्वात् साम

प्राणः; सम्यञ्चि संगच्छन्ते ह अस्मै सर्वाणि भूतानि; न केवलं संगच्छन्त व, श्रेष्ठभावाय च अस्मै कल्पन्ते समर्थ्यन्ते; साम्नः सायुज्यमित्यादि पूर्ववत्।

स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हाञ्चकार स ह प्रातः सभाग उदेयाय तँ्होवाच मानुषस्य भगवन्गौतम वित्तस्य

वरं वृणीथा इति स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ 6

(4) --- तं प्राणं क्षत्त्रमित्युपासीत। प्राणो वै क्षत्त्रम्; प्रसिध्दम् तत् --- प्राणो हि वै क्षत्त्रम्। कथं प्रसिध्दतेत्याह --- त्रायते पालयति नं पिण्डं देहं प्राणः,

क्षणितोः शस्त्रादिहिंसितात् पुनः मांसेन आपूरयति यस्मात्, तस्मात् क्षतत्राणात् प्रसिध्दं क्षत्त्रत्वं प्राणस्य। विद्वत्फलमाह --- प्र क्षत्त्रमत्रम्, न त्रायते अन्येन

केनचिदित्यत्रम्, क्षत्त्रं प्राणः, तम् अत्रं क्षत्त्रं प्राणं प्राप्नोतीत्यर्थः। शाखान्तरे वा पाठात् क्षत्त्रमात्रं प्राप्नोति, प्राणो भवतीत्यर्थः। क्षत्त्रस्य सायुज्यं सलोकतां

जयति, य वं वेद। इति पञ्चमाध्यायस्य त्रयोदशं ब्राह्मणम्॥

तँ् ह चिरं वसेत्याज्ञापयाञ्चकार तँ्होवाच यथा मा त्वं गौतमवादो यथेयं न प्राक्त्वत्तः पुरा विद्या ब्राह्मणान्गच्छति तस्मादु

सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ 7 ॥ इति तृतीयः खण्डः ॥ 3

(1) --- एष प्रजापतिः यध्दृदयं प्रजापतिः अनुशास्तीत्यनन्तरमेवाभिहितम्। कः पुनरसौ अनुशास्ता प्रजापतिरित्युच्यते --- ष प्रजापतिः; कौऽसौ? यध्दृदयम्,

हृदयमिति हृदयस्था बुध्दिरुच्यते; यस्मिन् शाकल्यब्राह्मणान्ते नामरूपकर्मणामुपसंहार उक्तो दिग्विभागद्वारेण, तदेतत् सर्वभूतप्रतिष्ठं सर्वभूतात्मभूतं हृदयं

प्रजापतिः प्रजानां स्रष्टा; तत् ब्रह्म, बृहत्त्वात् सर्वात्मत्वाच्च ब्रह्म; तत्सर्वम्; उक्तं पञ्चमाध्याये हृदयस्य सर्वत्वम्; तत्सर्वं यस्मात् तस्मादुपास्यं हृदयं ब्रह्म। तत्र

हृदयनामाक्षरविषयमेव तावत् उपासनमुच्यते; तदेतत् हृदयमिति नाम त्र्यक्षरम्, त्रीणि अक्षराणि अस्येति त्र्यक्षरम्; कानि पुनस्तानि त्रीण्यक्षराण्युच्यन्ते; हृ

इत्येकमक्षरम्; अभिहरन्ति, हृतेराहृतिकर्मणः हृ इत्येतद्रूपमिति यो वेद, यस्मात् हृदयाय ब्रह्मणे स्वाश्च इन्द्रियाणि अन्ये च विषयाः शब्दादयः स्वं स्वं

कार्यमभिहरन्ति, हृदयं च भोक्त्रर्थमभिहरति --- अतः हृदयनाम्नः हृ इत्येतदक्षरमिति यो वेद --- अस्मै विदुषे अभिहरन्ति स्वाश्च ज्ञातयः अन्ये चासंबध्दाः,

बलिमिति वाक्यशेषः। विज्ञानानुरूप्येण तत्फलम्। तथा द इत्येतदप्येकमक्षरम्; तदपि दानार्थस्य ददातेः द इत्येतद्रूपं हृदयनामाक्षरत्वेन निबध्दम्। अत्रापि ---

हृदयाय ब्रह्मणे स्वाश्च करणानि अन्ये च विषयाः स्वं स्वं वीर्यं ददति, हृदयं भोक्त्रे ददाति स्वं वीर्यम्, अतो दकार इत्येवं वो वेद, अस्मै ददति स्वाश्च अन्ये

च। तथा यमित्येतदप्येकमक्षरम्; इणो गत्यर्थस्य यमित्येतद्रूपम् अस्मिन्नाम्नि निबध्दमिति यो वेद, स स्वर्गं लोकमेति। वं नामाक्षरादपि ईदृशं विशिष्टं फलं

प्राप्नोति, किमु वक्तव्यं हृदयस्वरूपोपासनात् --- इति हृदयस्तुतये नामाक्षरोपन्यासः। इति पञ्चमाध्यायस्य तृतीयं ब्राह्मणम्॥

असौ वाव लोको गौतमाग्निस्तस्यादित्य व समिद्रश्यमयो धूमोऽहरर्चि चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ॥ 1

तस्मिन्नेतस्मिन्नग्नौ देवाः श्रध्दां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ॥ 2 ॥ इति चतुर्थः खण्डः ॥ 4

पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चिरशनिरङ्गारा हादनयो विस्फुलिङ्गाः ॥ 1

तस्मिन्नेतस्मिन्नग्नौ देवाः सोमँ्राजानं जुह्वति तस्या आहुतेर्वर्षँ् सम्भवति ॥ 2 ॥ इति पञ्चमः खण्डः ॥ 5

पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर व समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ॥ 1

तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नँ् सम्भवति ॥ 2 ॥ इति षष्ठः खण्डः ॥ 6

पुरुषो वाव गोतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चि चक्षुरङ्गाराः श्रोत्रं विसुफुलिङ्गाः ॥ 1

तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ 2 ॥ इति सप्तमः खण्डः ॥ 7

योषा वाव गोतमाग्निस्तस्या उपस्थ व समिद्यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तःकरोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः

1

तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुर्तेर्गर्भः सम्भवति ॥ 2 ॥ इत्यष्टमः खण्डः ॥ 8

इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश ना नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥

1

स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय व हरन्ति यत वेतो यतः सम्भूतो भवति ॥ 2 ॥ इति नवमः खण्डः ॥ 9

तद्य इत्थं विदुः ये चेमेऽरण्ये श्रध्दा तप इत्युपासते तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्न

आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्मेति मासाँ्स्तान् ॥ 1

मासेभ्यः संवत्सरँ् संवत्सरादादित्यमादित्याञ्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स नान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ 2

अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिँ् रात्रेरपरपक्षमपरपक्षाद्यान् षड्दक्षिणैति मासाँ्

स्तान्नैते संवत्सरभिप्राप्नुवन्ति ॥ 3

मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाञ्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा मक्षयन्ति ॥ 4

तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ॥ 5

अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः

सिञ्चति तद्भूय व भवति ॥ 6

तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह

कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ् वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ 7

अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयँ् स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तदेष

लोकः ॥ 8

स्तेनो हिरण्यस्य सरां पिबँ् च गुरोस्तल्पमावसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चम चाचरँ्स्तैरिति ॥ 9

अथ ह य तानेवं पञ्चाग्नीवेद न सह तैरप्याचरन्पाप्मना लिप्यते शुध्दः पूतः पुण्यलोको भवति य वं वेद य वं वेद ॥ 10 ॥ इति दशमः खण्डः ॥ 10

प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आ वतरा िवस्ते हैते महाशाला

महाश्रोत्रियाः समेत्य मीमाँ्सां चक्रुः को न आत्मा किं ब्रह्मेति ॥ 1

ते ह सम्पादयाञ्चकुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वै वानरमध्येति तँ् हन्ताभ्यागच्छामेति तँ् हाभ्याजग्मुः ॥ 2

स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ॥ 3

तान्होवाचा वपतिर्वै भगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वै वानरमध्येति तँ्हन्ताभ्यागच्छामेति तँ् हाभ्याजग्मुः ॥ 4

तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातः सञ्जिहान उवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपो

नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा

त्विजे धनं दास्यामि तावद्भगवद्भयो दास्यामि वसन्तु भगवन्त इति ॥ 5

ते होचुर्येन हैवार्थेन पुरुष चरेत्तँ् हैव वदेदात्मानमेवेमं वै वानरँ् सम्प्रत्यध्येषि तमेव नो ब्रूहीति ॥ 6

तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ 7 ॥ इत्येकादशः खण्डः ॥ 11

औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवा राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से

तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ 1

अत्म्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवचस कुले य तमेवमात्मानं वै वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद्यन्मां

नागमिष्य इति ॥ 2 ॥ इति द्वादशः खण्डः ॥ 12

अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै वि वरूप आत्मा

वै वानरो यं त्वमात्मानमुपास्से तस्मात्तव बहु वि वरूपं कुले दृश्यते ॥ 1

प्रवृत्तोऽ वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यम्य ब्रह्मवर्चसं कुले य तमेवमात्मानं वै वानरमुपाम्ते चक्षुष्ट्वेतदात्मन इति

होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ 2 ॥ इति त्रयोदशः खण्डः ॥ 13

अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्यं कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथगर््वत्मात्मा

वै वानरो यं त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ 1

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य तमेवमात्मानं वै वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद्यन्मां

नागमिष्य इति ॥ 2 ॥ इति चतुर्दशः खण्डः ॥ 14

अथ होवाच जनँ् शार्कराक्ष्य कं त्वमात्मानमुपास्स इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल आत्मा वैश्वानरो यं

त्वमात्मानमुपास्से तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च ॥ 1

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य तमेवमात्मानं वै वानरमुपास्ते सन्देहस्त्वेष आत्मन इति होवाच सन्देहस्ते व्यशीर्यद्यन्मां

नागमिष्य इति ॥ 2 ॥ इति पञ्चदशः खण्डः ॥ 15

अथ होवाच बुडिलमा वतरा िवं वैयाघ्रपद्य कं त्वमात्मानमुपाम्स इत्यप व भगवो राजन्निति होवाचैष वै रयिरात्मा वै वानरो यं

त्वमात्मानमुपास्से तस्मात्त्वँ् रयिमान्पुष्टिमानसि ॥ 1

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य तमेवमात्मानं वै वानरमुपास्ते बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्द्यन्मां

नागमिष्य इति ॥ 2 ॥ इति षोडशः खण्डः ॥ 16

अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजन्निति होवाचैष वै प्रतिष्ठात्मा वै वानरो यं

त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभि च ॥ 1

अत्स्यन्नं पशयसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य तमेवमात्मानं वै वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां

यन्मां नागमिष्य इति ॥ 2 ॥ इति सप्तदशः खण्डः ॥ 17

तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं वै वानरं विद्वाँ्सोऽन्नमत्थ यग्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मनं वै वानरमुपास्ते

स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ 1

तस्य ह वा तस्या मनो वै वानरस्य मूर्धैव सुतेजा चक्षुर्वि वरूपः प्राणः पृथगर््वत्मा मा सन्देहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर व वेदिर्लोमानि बर्हिर्हृदयं

गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ 2 ॥ इत्यष्टादशः खण्डः ॥ 18

तद्यद्भक्तं प्रथममागच्छेत्तध्दोमीयँ्स यां प्रथमाममाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति प्राणस्तृप्यति ॥ 1

प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौ चादित्य चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्ंति

तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ 2 ॥ इत्येकोनविंशः खण्डः ॥ 19

अथ यां द्वितीयां जुंहुयात्तां जुहुयाद्वयानाय स्वाहेति व्यानस्तृप्यति ॥ 1

व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिश च चन्द्रमा चाधितिष्ठन्ति तत्तृप्यति

तस्यानु तृप्ंति तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ 2 ॥ इति विंशः खण्डः ॥ 20

अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेत्यपानस्तृप्यति ॥ 1

अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्यां यत्किञ्च पृथिवी चाग्नि चाधितिष्ठतस्तत्तृप्यति तस्यानु

तृप्ंति तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ 2 ॥ इत्येकविंशः खण्डः ॥ 21

अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति ॥ 1

समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युञ्च पर्जन्य चाधितिष्ठतस्तत्तृप्यति तम्यानु

तृप्ंति तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ 2 ॥ इति द्वाविंशः खण्डः ॥ 22

अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति ॥ 1

उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति वायौ तृप्यत्याकाशम्तृप्यत्याकाशे तृप्यति यत्किञ्च वायु चाकाश चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्ंति

तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥। 2 ॥ इति त्रयोविंशः खण्डः ॥ 23

स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ 1

अथ य तदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ 2

तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैव्ँहास्य सर्वे पाप्मानः प्रदूयन्ते य तदेवं विद्वानग्निहोत्रं जुहोति ॥ 3

तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति तदेष श्लोकः ॥ 4

अध्याय 6

श्वेतकेतुर्हारुणेय आस तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ 1

(1) --- यादृग्जन्मा यथोत्पादितः यैर्वा गुणैर्विशिष्टः पुत्र आत्मनः पितुश्च लोक्यो भवतीति, तत्संपादनाय ब्राह्मणमारभ्यते। प्राणदर्शिनः श्रीमन्थं कर्म कृतवतः

पुत्रमन्थेऽधिकारः। यदा पुत्रमन्थं चिकीर्षति तदा श्रीमन्थं कृत्वा

तुकालं पत्न्याः प्रतीक्षत इत्येतत् रेतस ओषध्यादिरसतमत्वस्तुत्या अवगम्यते। षां वै चराचराणां भूतानां पृथिवी रसः सारभूतः,

सर्वभूतानां मध्विति ह्युक्तम्। पृथिव्या आपो रसः, अप्सु हि पृथिव्योता च प्रोता च। अपामोषधयो रसः, कार्यत्वात्

रसत्वमोषध्यादीनाम्. ओषधीनां पुष्पाणि। पुष्पाणां फलानि। फलानां पुरुषः। पुरुषस्य रेतः, 'सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतम्' इति

श्रुत्यन्तरात्।

स ह द्वादशवर्ष उपेत्य चतुर्विशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध याय तंह पितोवाच ॥ 2

(2) --- यत वं सर्वभूतानां सारतमम् तत् रेतः, अतः का नु खल्वस्य योग्या प्रतिष्ठेति स ह स्रष्टा प्रजापतिरीक्षांचक्रे। ईक्षां

कृत्वा स स्त्रियं ससृजते। तां च सृष्ट्वा अध उपास्त मैथुनाख्यं कर्म अधउपासनं नाम कृतवान्। तस्मात्स्त्रियमध उपासीत;

श्रेष्ठानुश्रयणा हि प्रजाः। अत्र वाजपेयसामान्यक्लृप्तिमाह --- स तं प्राञ्चं प्रकृष्टगतियुक्तम् आत्मनो ग्रावाणं

सोमाभिषवोपलस्थानीयं काठिन्यसामान्यात् प्रजननेन्द्रियम्, उदपारयत् उत्पूरितवान् स्त्रीव्यञ्जनं प्रति; तेन नां स्त्रियम्

अभ्यसृजत् अभिसंसर्गं कृतवान्।

श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो

भवतीति ॥ 3

(3) --- तस्या वेदिरित्यादि सर्वं सामान्यं प्रसिध्दम्। समिध्दोऽग्निः मध्यतः स्त्रीव्यञ्जनस्य; तौ मुष्कौ अधिषवणफलके इति

व्यवहितेन संबध्यते। वाजपेययाजिनो यावान् लोकः प्रसिध्दः, तावान् विदुषः मैथुनकर्मणो लोकः फलमिति स्तूयते। तस्मात्

बीभत्सा नो कार्येति। य वं विद्वानधोपहासं चरति आसां स्त्रीणां सुकृतं वृङ्क्ते आवर्जयति। अथ पुनः यः वाजपेयसंपत्तिं न

जानाति अविद्वान् रेतसो रसमत्वं च अधोपहासं चरति, आ अस्य स्त्रियः सुकृतम् आवृञ्जते अविदुषः।

यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ 4

(4) --- एतध्द स्म वै तत् विद्वान् उद्दालक आरुणिः आह अधोपहासाख्यं मैथुनकर्म वाजपेयसंपन्नं विद्वानित्यर्थः। तथा नाको

मौद्गल्यः कुमारहारितश्च। किं त आहुरित्युच्यते --- बहवो मर्या मरणधर्मिणो मनुष्याः, ब्राह्मणा अयनं येषां ते ब्राह्मणायनाः

ब्रह्मबन्धवः जातिमात्रोपजीविन इत्येतत्, निरिन्द्रियाः विश्लिष्टेन्द्रियाः, विसुकृतः विगतसुकृतकर्माणः, अविद्वांसः मैथुनकर्मासक्ता

इत्यर्थः; ते किम्? अस्मात् लोकात् प्रयन्ति परलोकात् परिभ्रष्टा इति। मैथुनकर्मणोऽत्यन्तपापहेतुत्वं दर्शयति --- य

इदमविद्वांसोऽधोपहासं चरन्तीति। श्रीमन्थं कृत्वा पत्न्या

तुकालं ब्रह्मचर्येण प्रतीक्षते; यदि इदं रेतः स्कन्दति, बहु वा अल्पं वा, सुप्तस्य वा जाग्रतो वा, रागप्राबल्यात् ---

यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ 5

(5) --- तदभिमृशेत्, अनुमन्त्रयेत वा अनुजपेदित्यर्थः। यदा अभिमृशति, तदा अनामिकाङ्गुष्ठाभ्यां तद्रेत आदत्ते 'आददे' इत्येवमन्तेन मन्त्रेण; 'पुनर्माम्'

इत्येतेन निमृज्यात् अन्तरेण मध्ये भ्रुवौ भ्रुवोर्वा, स्तनौ स्तनयोर्वा।

यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेव्ँ सोम्य स

आदेशो भवतीति ॥ 6

(6) --- अथ यदि कदाचित् उदके आत्मानम् आत्मच्छायां पश्येत्, तत्रापि अभिमन्त्रयेत अनेन मन्त्रेण 'मयि तेजः' इति। श्रीर्ह वा षा पत्नी स्त्रीणां मध्ये यत्

यस्मात् मलो द्वासाः उद्गतमलवद्वासाः, तस्मात् तां मलोद्वाससं यशस्विनीं श्रीमतीमभिक्रम्य अभिगत्य उपमन्त्रयेत इदम् --- अद्य आवाभ्यां कार्यं

यत्पुत्रोत्पादनमिति, त्रिरात्रान्ते आप्लुताम्।

न वै नूनं भगवन्तस्त तदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं मे नावक्ष्यन्निति भगवास्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच ॥ 7

॥ इति प्रथमः खण्डः ॥ 1

(7) --- सा चेदस्मै न दद्यात् मैथुनं कर्तुम्, कामम् नाम् अवक्रीणीयात् आभरणादिना ज्ञापयेत्। तथापि सा नैव दद्यात्, काममेनां यष्टया वा पाणिना वा

उपहत्य अतिक्रामेत् मैथुनाय। शप्स्यामि त्वां दुर्भगां करिष्यामीति प्रख्याप्य, तामनेन मन्त्रेणोपगच्छेत् --- 'इन्द्रियेण ते यशसा यश आददे' इति। सा तस्मात्

तदभिशापात् वन्ध्या दुर्भगेति ख्याता अयशा व भवति।

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तध्दैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत ॥ 1

(8) --- सा चेदस्मै दद्यात्, अनुगुणैव स्याद्भर्तुः, तदा अनेन मन्त्रेण उपगच्छेत् 'इन्द्रियेण ते यशसा यश आदधामि' इति; तदा यशस्विनावेव उभावपि भवतः।

कुतस्तु खलु सोम्यैवँ् स्यादिति होवाच कथमसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ 2

(9) --- स यां स्वभार्यामिच्छेत् --- इयं मां कामयेतेति, तस्याम् अर्थं प्रजननेन्द्रियम् निष्ठाय निक्षिप्य, मुखेन मुखं संधाय, उपस्थमस्या अभिमृश्य, जपेदिमं

मन्त्रम् --- 'अङ्गादङ्गात्' इति।

तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ेक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत तस्माद्यत्र क्कच शोचति स्वेदते वा

पुरुषस्तेजस व तदध्यापो जायन्ते ॥ 3

(10) --- अथ यामिच्छेत् --- न गर्भं दधीत न धारयेत् गर्भिणी मा भूदिति, तस्याम् अर्थमिति पूर्ववत्। अभिप्राण्य अभिप्राणनं प्रथमं कृत्वा, पश्चात् अपान्यात् -

-- 'इन्द्रियेण ते रेतसा रेत आददे' इत्यनेन मन्त्रेण; अरेता व भवति, न गर्भिणी भवतीत्यर्थः।

ता आप ेक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्कच वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भय व

तदध्यन्नाद्यं जायते ॥ 4 ॥ इति द्वितीयः खण्डः ॥ 2

(11) --- अथ यामिच्छेत् --- दधीत गर्भमिति, तस्यामर्थमित्यादि पूर्ववत्। पूर्वविपर्ययेण अपान्य अभिप्राण्यात् 'इन्द्रियेण ते रेतसा रेत आदधामि' इति;

गर्भिण्येव भवति।

तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ 1

(12) --- अथ पुनर्यस्य जायायै जारः उपपतिः स्यात्, तं चेत् द्विष्यात्, अभिचरिष्याम्येनमिति मन्येत, तस्येदं कर्म। आमपात्रे अग्निमुपसमाधाय सर्वं प्रतिलोमं

कुर्यात्; तस्मिन् अग्नौ ताः शरभृष्टीः शरेषीकाः प्रतिलोमाः सर्पिषा अक्ताः घृताभ्यक्ताः जुहुयात् 'मम समिध्देऽहौषीः' इत्याद्या आहुतीः; अन्ते सर्वासाम् असाविति

नामग्रहणं प्रत्येकम्; स षः वंवित्, यं ब्राह्मणः शपति, सः विसुकृतः विगतपुण्यकर्मा प्रैति। तस्मात् वंवित् श्रोत्रियस्य दारेण नोपहासमिच्छेत् नर्मापि न कुर्यात्,

किमुत अधोपहासम्; हि यस्मात् वंविदपि तावत् परो भवति शत्रुर्भवतीत्यर्थः।

सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ 2

(13) --- अथ यस्य जायाम् आर्तवं विन्देत्

तुभावं प्राप्नुयात् --- इत्येवमादिग्रन्थः 'श्रीर्ह वा षा स्त्रीणाम्' इत्यतः पूर्वं द्रष्टव्यः, सामर्थ्यात्। त्र्यहं कंसेन पिबेत्,

अहतवासाश्च स्यात्; नैनां स्नाताम् अस्नातां च वृषलो वृषली वा नोपहन्यात् नोपस्पृशेत्। त्रिरात्रान्ते त्रिरात्रव्रतसमाप्तौ

आप्लुत्य स्नात्वा अहतवासाः स्यादिति व्यवहितेन संबन्धः; ताम् आप्लुतां व्रीहीन् अवघातयेत् ब्रीह्यवघाताय तामेव

विनियुञ्ज्यात्।

तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ॥ 3

(14) --- स य इच्छेत् --- पुत्रो मे शुक्लो वर्णतो जायेत, वेदमेकमनुब्रुवीत, सर्वमायुरियात् --- वर्षशतं क्षीरौदनं पाचयित्वा

सर्पिष्मन्तमश्नीयाताम् ईश्वरौ जनयितवै जनयितुम्।

तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु सोम्येमास्तिस्रो देवतास्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ 4 ॥ इति तृतीयः खण्डः ॥ 3

(15) --- दध्योदनं दध्ना चरुं पाचयित्वा; द्विवेदं चेदिच्छति पुत्रम्, तदा वमशननियमः।

यदग्ने रोहितँ् रुपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ 1

(16) --- केवलमेव स्वाभाविकमोदनम्। उदग्रहणम् अन्यप्रसङ्गनिवृत्त्यर्थम्।

यदादित्यस्य रोहितँ् रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥

2

(17) --- दुहितुः पाण्डित्यं गृहतन्त्रविषयमेव, वेदेऽनधिकारात्। तिलौदनं कृशरम्।

यञ्चन्द्रमसो रोहितँ् रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाञ्चन्द्राञ्चन्द्रत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ 3

(18) --- विविधं गीतो विगीतः प्रख्यात इत्यर्थः; समितिंगमः सभां गच्छतीति प्रगल्भ इत्यर्थः, पाण्डित्यस्य पृथग्ग्रहणात्;

शुश्रूषितां श्रोतुमिष्टां रमणीयां वाचं भाषिता संस्कृताया अर्थवत्या वाचो भाषितेत्यर्थः। मांसमिश्रमोदनं मांसौदनम्।

तन्मांसनियमार्थमाह --- औक्षेण वा मांसेन; उक्षा सेचनसमर्थः पुंगवः, तदीयं मांसम्;

षभः ततोऽप्यधिकवयाः, तदीयम् आर्षभं मांसम्।

यद्विद्यतो रोहितँ् रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं विकारो नामधेयं त्रीणि

रूपाणीत्येव सत्यम् ॥ 4

(19) --- अथाभिप्रातरेव काले अवघातनिर्वृत्तान् तण्डुलानादाय स्थालीपाकावृता स्थालीपाकविधिना, आज्यं चेष्टित्वा, आज्यसंस्कारं कृत्वा, चरुं श्रपयित्वा,

स्थालीपाकस्य आहुतीः जुहोति, उपघातम् उपहत्योपहत्य 'अग्नये स्वाहा' इत्याद्याः। गार्ह्यः सर्वो विधिः द्रष्टव्यः अत्र; हुत्वा उध्दृत्य चरुशेषं प्राश्नाति; स्वयं

प्राश्य इतरस्याः पत्न्यै प्रयच्छति उच्छिष्टम्। प्रक्षाल्य पाणी आचम्य उदपात्रं पूरयित्वा तेनोदकेन नां त्रिरभ्युक्षति अनेन मन्त्रेण 'उत्तिष्ठातः' इति,

सकृन्मन्त्रोच्चारणम्।

एतध्द स्म वै तद्विद्वाँ्स आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य क चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येम्भो विदाञ्चक्रुः

5

(20) --- अथैनामभिमन्त्र्य क्षीरौदनादि यथापत्यकामं भुक्त्वेति क्रमो द्रष्टव्यः। संवेशनकाले --- 'अमोऽहमस्मि' इत्यादिमन्त्रेणाभिपद्यते।

यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदाञ्चक्रुर्यदु शुक्लमिवाभूदित्यपाँ् रूपमिति तद्विदाञ्चक्रुर्यदु कृष्णमिवाभूदित्यन्नस्य

रूपमिति तद्विदाञ्चक्रुः ॥ 6

(21) --- अथास्या ऊरू विहापयति 'विजिहीथां द्यावापृथिवी' इत्यनेन। तस्यामर्थमित्यादि पूर्ववत्। त्रिः नां शिरःप्रभृति अनुलोमामनुमाष्र्टि 'विष्णुर्योनिम्'

इत्यादि प्रतिमन्त्रम्।

यद्वविज्ञातमिवाभूदित्येतासामेव देवतानाँ् समास इति तद्विदाञ्चक्रुर्यथा खलु नु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य

त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ 7 ॥ इति चतुर्थः खण्डः ॥ 4

(22) --- अन्ते नाम गृह्णाति --- असाविति तस्याः।

अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माँ्सं योऽयणिष्ठस्तन्मनः ॥ 1

(23) --- सोष्यन्तीम् अद्भिरभ्युक्षति प्रसवकाले सुखप्रसवनार्थम् अनेन मन्त्रेण --- 'यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः। वा ते गर्भ जतु' इति।

आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः ॥ 2

(24) --- अथ जातकर्म। जातेऽग्निमुपसमाधाय अङ्के आधाय पुत्रम्, कंसे पृषदाज्यं संनीय संयोज्य दधिघृते पृषदाज्यस्य उपघातं जुहोति 'अस्मिन्सहस्रम्'

इत्याद्यावापस्थाने।

तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् ॥ 3

(25) --- अथास्य दक्षिणं कर्णमभिनिधाय स्वं मुखम् 'वाग्वाक्' इति त्रिर्जपेत्। अथ दधि मधु घृतं संनीय अनन्तर्हितेन अव्यवहितेन जातरूपेण हिरण्येन

प्राशयति तैर्मन्त्रैः प्रत्येकम्।

अन्नमयँ् हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ 4 ॥ इति

पञ्चमः खण्डः ॥ 5

(26) --- अथास्य नामधेयं करोति 'वेदोऽसि' इति। तदस्य तद्गुह्यं नाम भवति --- वेद इति।

दध्नः सोम्य मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिर्भवति ॥ 1

(27) --- अथैनं मात्रे प्रदाय स्वाङ्कस्थम्, स्तनं प्रयच्छति 'यस्ते स्तनः' इत्यादिमन्त्रेण।

एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति ॥ 2

(28) --- अथास्य मातरमभिमन्त्रयते 'इलासि' इत्यनेन। तं वा तमाहुरिति --- अनेन विधिना जातः पुत्रः पितरं पितामहं च अतिशेते इति श्रिया यशसा

ब्रह्मवर्चसेन परमां निष्ठां प्रापत् --- इत्येवं स्तुत्यो भवतीत्यर्थः। यस्य च वंविदो ब्राह्मणस्य पुत्रो जायते, स च वं स्तुत्यो भवतीत्यध्याहार्यम्। इति षष्ठाध्यायस्य

चतुर्थं ब्राह्मणम्॥

अपाँ् सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवति ॥ 3

(1) --- श्वेतकेतुः नामतः, अरुणस्यापत्यम् आरुणिः, तस्यापत्यम् आरुणेयः; ह-शब्दः ेतिह्यार्थः; वै निश्चयार्थः; पित्रा अनुशिष्टः सन् आत्मनो यशःप्रथनाय

पञ्चालानां परिषदमाजगाम; पञ्चालाः प्रसिध्दाः; तेषां परिषदमागत्य, जित्वा, राज्ञोऽपि परिषदं जेष्यामीति गर्वेण स आजगाम; जीवलस्यापत्यं जैवलिं

पञ्चालराजं प्रवाहणनामानं स्वभृत्यैः परिचारयमाणम् आत्मनः परिचरणं कारयन्तमित्येतत्; स राजा पूर्वमेव तस्य विद्याभिमानगर्वं श्रुत्वा, विनेतव्योऽयमिति

मत्वा, तमुदीक्ष्य उत्प्रेक्ष्य आगतमात्रमेव अभ्युवाद अभ्युक्तवान्, कुमारा3 इति संबोध्य; भर्त्सनार्था प्लुतिः। वमुक्तः सः प्रतिशुश्राव --- भो3 इति। भो3 इति

अप्रतिरूपमपि क्षत्त्रियं प्रति उक्तवान् क्रुध्दः सन्। अनुशिष्टः अनुशासितोऽसि भवसि किं पित्रा --- इत्युवाच राजा। प्रत्याह इतरः --- ओमिति,

बाढमनुशिष्टोऽस्मि, पृच्छ यदि संशयस्ते।

तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्व समुदीषति सा वाग्भवति ॥ 4

(2) --- यद्येवम्, वेत्थ विजानासि किम्, यथा येन प्रकारेण इमाः प्रजाः प्रसिध्दाः, प्रयत्यः म्रियमाणाः, विप्रतिपद्यन्ता3 इति विप्रतिपद्यन्ते; विचारणार्था प्लुतिः;

समानेन मार्गेण गच्छन्तीनां मार्गद्वैबिध्यं यत्र भवति, तत्र काश्चित्प्रजा अन्येन मार्गेण गच्छन्ति काश्चिदन्येनेति विप्रतिपत्तिः; यथा ताः प्रजा विप्रतिपद्यन्ते, तत्

किं वेत्थेत्यर्थः। नेति होवाच इतरः। तर्हि वेत्थ उ यथा इमं लोकं पुनः आपद्यन्ता3 इति, पुनरापद्यन्ते, यथा पुनरागच्छन्ति इमं लोकम्। नेति हैवोवाच

श्वेतकेतुः। वेत्थ उ यथा असौ लोक वं प्रसिध्देन न्यायेन पुनः पुनरसकृत् प्रयद्भिः म्रियमाणैः यथा येन प्रकारेण न संपूर्यता3 इति, न संपूर्यतेऽसौ लोकः,

तत्ंकि वेत्थ। नेति हैवोवाच। वेत्थ उ यतिथ्यां यत्संख्याकायाम् आहुत्याम् आहुतौ हुतायम् आपः पुरुषवाचः, पुरुषस्य या वाक् सैव यासां वाक्, ताः पुरुषवाचो

भूत्वा पुरुषशब्दवाच्या वा भूत्वा; यदा पुरुषाकारपरिणताः, तदा पुरुषवाचो भवन्ति; समुत्थाय सम्यगुत्थाय उद्भूताः सत्यः वदन्ती3 इति। नेति हैवोवाच। यद्येवं

वेत्थ उ देवयानस्य पथो मार्गस्य प्रतिपदम्, प्रतिपद्यते येन सा प्रतिपत् तां प्रतिपदम्, पितृयाणस्य वा प्रतिपदम्; प्रतिपच्छब्दवाच्यमर्थमाह --- यत्कर्म कृत्वा

यथाविशिष्टं कर्म कृत्वेत्यर्थः, देवयानं वा पन्थानं मार्गं प्रतिपद्यन्ते, पितृयाणं वा यत्कर्म कृत्वा प्रतिपद्यन्ते, तत्कर्म प्रतिपदुच्यते; तां प्रतिपदं किं वेत्थ,

देवलोकपितृलोकप्रतिपत्तिसाधनं किं वेत्थेत्यर्थः। अप्यत्र अस्यार्थस्य प्रकाशकम्

षेः मन्त्रस्य वचः वाक्यम् नः श्रुतमस्ति, मन्त्रोऽपि अस्यार्थस्य प्रकाशको विद्यत इत्यर्थः। कोऽसौ मन्त्र इत्युच्यते --- द्वे सृती

द्वौ मार्गावश्रृणवं श्रुतवानस्मि; तयोः का पितृणां प्रापिका पितृलोकसंबध्दा, तया सृत्या पितृलोकं प्राप्नोतीत्यर्थः; अहमश्रृणवमिति

व्यवहितेन संबन्धः; देवानाम् उत अपि देवानां संबन्धिनी अन्या, देवान्प्रापयति सा। के पुनः उभाभ्यां सृतिभ्यां पितृन् देवांश्च

गच्छन्तीत्युच्यते --- उत अपि मर्त्यानां मनुष्याणां संबन्धिन्यौ; मनुष्या व हि सृतिभ्यां गच्छन्तीत्यर्थः। ताभ्यां सृतिभ्याम् इदं

विश्वं समस्तम् जत् गच्छत् समेति संगच्छते। ते च द्वे सृति यदन्तरा ययोरन्तरा यदन्तरा, पितरं मातरं च, मातापित्रोः अन्तरा

मध्ये इत्यर्थः। कौ तौ मातापितरौ? द्यावापृथिव्यौ अण्डकपाले; 'इयं वै माता असौ पिता' इति हि व्याख्यातं ब्राह्मणेन।

अण्डकपालयोर्मध्ये संसारविषये व ते सृती, न आत्यन्तिकामृतत्वगमनाय। इतर आह --- न अहम् अतः अस्मात्

प्रश्नसमुदायात् कंचन कमपि प्रश्नम्, न वेद, नाहं वेदेति होवाच श्वेतकेतुः।

अन्नमयँ् हि सोम्य मन आपोमयः प्राणस्तेजोमया वागिति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ 5 ॥ इति षष्ठः खण्डः ॥ 6

(3) --- अथ अनन्तरम् अपनीय विद्याभिमानगर्वम् नं प्रकृतं श्वेतकेतुम्, वसत्या वसतिप्रयोजनेन उपमन्त्रयांचक्रे; इह वसन्तु

भवन्तः, पाद्यमर्घ्यं च आनीयताम् --- इत्युपमन्त्रणं कृतवान्राजा। अनादृत्य तां वसतिं कुमारः श्वेतकेतुः प्रदुद्राव प्रतिगतवान्

पितरं प्रति। स च आजगाम पितरम्, आगत्य च उवाच तम्, कथमिति --- वाव किल वं किल, नः अस्मान् भवान् पुरा

समावर्तनकाले अनुशिष्टान् सर्वाभिर्विद्याभिः अवोचः अवोचदिति। सोपालम्भं पुत्रस्य वचः श्रुत्वा आह पिता --- कथं केन

प्रकारेण तव दुःखमुपजातम्, हे सुमेधः, शोभना मेधा यस्येति सुमेधाः। श्रृणु, मम यथा वृत्तम्; पञ्च पञ्चसंख्याकान् प्रश्नान् मा

मां राजन्यबन्धुः राजन्या बन्धवो यस्येति; परिभववचनमेतत् राजन्यबन्धुरिति; अप्राक्षीत् पृष्टवान्; ततः तस्मात् न कंचन कमपि

न वेद न विज्ञातवानस्मि। कतमे ते राज्ञा पृष्टाः प्रश्ना इति पित्रा उक्तः पुत्रः 'इमे ते' इति ह प्रतीकानि मुखानि प्रश्नानाम्

उदाजहार उदाहृतवान्।

षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयः प्राणो न पिबतो विच्छेत्स्यत इति॥ 1

(4) --- स होवाच पिता पुत्रं क्रुध्दमुपशमयन् --- तथा तेन प्रकारेण नः अस्मान् त्वम्, हे तात वत्स, जानीथा गृह्णीथाः, यथा

यदहं किंच विज्ञानजातं वेद सर्वं तत् तुभ्यम् अवोचम् इत्येव जानीथाः; कोऽन्यो मम प्रियतरोऽस्ति त्वत्तः, यदर्थं रक्षिष्ये;

अहमपि तत् न जानामि, यत् राज्ञा पृष्टम्; तस्मात् प्रेहि आगच्छ; तत्र प्रतीत्य गत्वा राज्ञि ब्रह्मचर्यं वत्स्यावो विद्यार्थमिति। स

आह --- भवानेव गच्छत्विति, नाहं तस्य मुखं निरीक्षितुमुत्सहे। स आजगाम, गौतमः गोत्रतो गौतमः, आरुणिः, यत्र

प्रवाहणस्य जैवलेरास आसनम् आस्थायिका; षष्ठीद्वयं प्रथमास्थाने; तस्मै गौतमाय आगताय आसनम् अनुरूपम् आहृत्य उदकं

भृत्यैराहारयांचकार; अथ ह अस्मै अर्घ्यं पुरोधसा कृतवान् मन्त्रवत्, मधुपर्कं च। कृत्वा चैवं पूजां तं होवाच --- वरं भगवते

गौतमाय तुभ्यं दद््म इति गोश्वादिलक्षणम्।

स ह पञ्चदशाहानि नाशाथ हैनमुपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूँ्षि सामानीति स होवाच न वै मो प्रतिभान्ति भो इति ॥ 2

(5) --- स होवाच गौतमः --- प्रतिज्ञातः मे मम ष वरः त्वया; अस्यां प्रतिज्ञायां दृढीकुरु आत्मानम्; यां तु वाचं कुमारस्य मम

पुत्रस्य अन्ते समीपे वाचमभाषथाः प्रश्नरूपाम्, तामेव मे ब्रूहि; स व नो वर इति।

तँ् होवाच यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु दहेदेवँ् सोम्य ते षोडशानां कलानामेका कलातिशिष्टा

स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ 3

(6) --- स होवाच राजा --- दैवेषु वरेषु तद्वै गौतम, यत् त्वं प्रार्थयसे; मानुषाणामन्यतमं प्रार्थव वरम्।

स हाशाथ हैनमुपससाद तँ् ह यत्किञ्च पप्रच्छ सर्वँ् ह प्रतिपेदे ॥ 4

(7) --- स होवाच गौतमः --- भवतापि विज्ञायते ह ममास्ति सः; न तेन प्रार्थितेन कृत्यं मम, यं त्वं दित्ससि मानुषं वरम्;

यस्मात् ममाप्यस्ति हिरण्यस्य प्रभूतस्य अपात्तं प्राप्तम्; गोअश्वानाम् अपात्तमस्तीति सर्वत्रानुषङ्गः; दासीनाम्, प्रवाराणां

परिवाराणाम्, परिधानस्य च; न च यत् मम विद्यमानम्, तत् त्वत्तः प्रार्थनीयम्, त्वया वा देयम्; प्रतिज्ञातश्च वरः त्वया; त्वमेव

जानीषे, यदत्र युक्तम्, प्रतिज्ञा रक्षणीया तवेति; मम पुनः अयमभिप्रायः --- मा भूत् नः अस्मान् अभि, अस्मानेव केवलान्प्रति,

भवान् सर्वत्र वदान्यो भूत्वा, अवदान्यो मा भूत् कदर्यो मा भूदित्यर्थः; बहोः प्रभूतस्य, अनन्तस्य अनन्तफलस्येत्येतत्,

अपर्यन्तस्य अपरिसमाप्तिकस्य पुत्रपौत्रादिगामिकस्येत्येतत्, ईदृशस्य वित्तस्य, मां प्रत्येव केवलम् अदाता मा भूद्भवान्; न च

अन्यत्र अदेयमस्ति भवतः। वमुक्त आह --- स त्वं वै हे गौतम तीर्थेन न्यायेन शास्त्रविहितेन विद्यां मत्तः इच्छासै इच्छ

अन्वाप्तुम्; इत्युक्तो गौतम आह --- उपैमि उपगच्छामि शिष्यत्वेन अहं भवन्तमिति। वाचा ह स्मैव किल पूर्वे ब्राह्मणाः

क्षत्त्रियान् विद्यार्थिनः सन्तः वैश्यान्वा, क्षत्त्रिया वा वैश्यान् आपदि उपयन्ति शिष्यवृत्त्या हि उपगच्छन्ति,

उपायनशुश्रूषादिभिः; अतः स गौतमः ह उपायनकर्ीत्या उपगमनकीर्तनमात्रेणैव उवास उषितवान्, न उपायनं चकार।

तँ् होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ 5

(8) --- एवं गौतमेन आपदन्तरे उक्ते, स होवाच राजा पीडित मत्वा क्षामयन् --- तथा नः अस्मान् प्रति, मा अपराधाः अपराधं

मा कार्षीः, अस्मदीयोऽपराधः न ग्रहीतव्य इत्यर्थः; तव च पितामहाः अस्मत्पितामहेषु यथा अपराधं न जगृहुः, तथा पितामहानां

वृत्तम् अस्मास्वपि भवता रक्षणीयमित्यर्थः। यथा इयं विद्या त्वया प्रार्थिता इतः त्वत्संप्रदानात्पूर्वम् प्राक् न कस्मिन्नपि ब्राह्मणे

उवास उषितवती, तथा त्वमपि जानीषे; सर्वदा क्षत्त्रियपरम्परया इयं विद्या आगता; सा स्थितिः मयापि रक्षणीया, यदि शक्यते

इति --- उक्तम् 'दैवेषु गौतम तद्वरेषु मानुषाणां ब्रूहि' इति; न पुनः तव अदेयो वर इति; इतः परं न शक्यते रक्षितुम्; तामपि

विद्याम् अहं तुभ्यं वक्ष्यामि। को हि अन्योऽपि हि यस्मात् वं ब्रुवन्तं त्वाम् अर्हति प्रत्याख्यातुम् --- न वक्ष्यामीति; अहं पुनः कथं

न वक्ष्ये तुभ्यमिति।

एवँ् सोम्य ते षोडशानां कलानामेका कलातिशिष्टाभूत्सान्नेनोपसमाहिता प्राज्वाली तयैतर्हि वेदाननुभवस्यन्नमयँ् हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति

तध्दास्य विजज्ञाविति विजज्ञाविति ॥ 6 ॥ इति सप्तमः खण्डः ॥ 7

(9) --- असौ वै लोकोऽग्निर्गौतमेत्यादि --- चतुर्थः प्रश्नः प्राथम्येन निर्णीयते; क्रमभङ्गस्तु

तन्निर्णयायत्तत्वादितरप्रश्ननिर्णयस्य। असौ द्यौर्लोकः अग्निः हे, गौतम; द्युलोके अग्निदृष्टिः अनग्नौ विधीयते, यथा

योषित्पुरुषयोः; तस्य द्युलोकाग्नेः आदित्य व समित्, समिन्धनात्; आदित्येन हि समिध्यते असौ लोकः; रश्मयो धूमः, समिध

उत्थानसामान्यात्; आदित्याध्दि रश्मयो निर्गताः, समिधश्च धूमो लोके उत्तिष्ठति; अहः अर्चिः, प्रकाशसामान्यात्; दिशः

अङ्गाराः, उपशमसामान्यात्; अवान्तरदिशो विस्फुलिङ्गाः, विस्फुलिङ्गवद्विक्षेपात्; तस्मिन् तस्मिन् वंगुणविशिष्टे द्युलौकाग्नौ,

देवाः इन्द्रादयः, श्रध्दां जुह्वति आहुतिद्रव्यस्थानीयां प्रक्षिपन्ति; तस्या आहुत्याः आहुतेः सोमो राजा पितृणां ब्राह्मणानां च

संभवति। तत्र के देवाः कथं जुह्वति किं वा श्रध्दाख्यं हविरित्यतः उक्तमस्माभिः संबन्धे; 'नत्वेवैनयोस्त्वमुत्क्रान्तिम्'

इत्यादिपदार्थषट्कनिर्णयार्थम् अग्निहोत्रे उक्तम्; 'ते अन्तरिक्षमाविशतः', 'ते अन्तरिक्षमाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव

शुक्रामाहुतिम्', 'ते अन्तरिक्षं तर्पयतः', 'ते तत उत्क्रामतः', 'ते दिवमाविशतः', 'ते दिवमाहवनीयं कुर्वाते आदित्यं समिधम्'

इत्येवमादि उक्तम्। तत्र अग्निहोत्राहुती ससाधने व उत्क्रामतः। यथा इह यैः साधनैर्विशिष्टे ये ज्ञायेते

आहवनीयाग्निसमिध्दूमाङ्गारविस्फुलिङ्गाहुतिद्रव्यैः, ते तथैव उत्क्रामतः अस्माल्लोकात् अमुं लोकम्। तत्र अग्निः अग्नित्वेन,

समित् समित्त्वेन, धूमो धूमत्वेन, अङ्गाराः अङ्गारत्वेन, विस्फुलिङ्गा विस्फुलिङ्गत्वेन, आहुतिद्रव्यमपि

पयआद्याहुतिद्रव्यत्वेनैव सर्गादौ अव्याकृतावस्थायामपि परेण सूक्ष्मेण आत्मना व्यवतिष्ठते। तत् विद्यमानमेव ससाधनम्

अग्निहोत्रलक्षणं कर्म अपूर्वेणात्मना व्यवस्थितं सत्, तत्पुनः व्याकरणकाले तथैव अन्तरिक्षादीनाम् आहवनीयाद्यग्न्यादिभावं

कुर्वत् विपरिणमते। तथैव इदानीमपि अग्निहोत्राख्यं कर्म। वम् अग्निहोत्राहुत्यपूर्वपरिणामात्मकं जगत् सर्वमिति आहुत्योरेव

स्तुत्यर्थत्वेन उत्क्रान्त्याद्याः लोकं प्रत्युत्थायितान्ताः षट् पदार्थाः कर्मप्रकरणे अधस्तान्निर्णीताः। इह तु कर्तुः कर्मविपाकविवक्षायां

द्युलोकाग्न्याद्यारभ्य पञ्चाग्निदर्शनम् उत्तरमार्गप्रतिपत्तिसाधनं विशिष्टकर्मफलोपभोगाय विधित्सितमिति द्युलोकाग्न्यादिदर्शनं

प्रस्तूयते। तत्र ये आध्यात्मिकाः प्राणाः इह अग्निहोत्रस्य होतारः, ते व आधिदैविकत्वेन परिणताः सन्तः इन्द्रादयो भवन्ति; त व

तत्र होतारो द्युलोकाग्नौ; ते च इह अग्निहोत्रस्य फलभोगाय अग्निहोत्रं हुतवन्तः; ते व फलपरिणामकालेऽपि तत्फलभोक्तृत्वात्

तत्र तत्र होतृत्वं प्रतिपद्यन्ते, तथा तथा विपरिणममाना देवशब्दवाच्याः सन्तः। अत्र च यत् पयोद्रव्यम् अग्निहोत्रकर्माश्रयभूतम्

इह आहवनीये प्रक्षिप्तम् अग्निना भक्षितम् अदृष्टेन सूक्ष्मेण रूपेण विपरिणतम् सह कत्र्रा यजमानेन अमुं लोकम् धूमादिक्रमेण

अन्तरिक्षम् अन्तरिक्षात् द्युलोकम् आविशति; ताः सूक्ष्मा आपः आहुतिकार्यभूता अग्निहोत्रसमवायिन्यः कर्तृसहिताः

श्रध्दाशब्दवाच्याः सोमलोके कर्तुः शरीरान्तरारम्भाय द्युलोकं प्रविशन्त्यः हूयन्त इत्युच्यन्ते; ताः तत्र द्युलोकं प्रविश्य सोममण्डले

कर्तुः शरीरमारभन्ते। तदेतदुच्यते --- 'देवाः श्रध्दां जुह्वति, तस्या आहुत्यै सोमो राजा संभवति' इति, 'श्रध्दा वा आपः' इति

श्रुतेः। 'वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ति' इति प्रश्नः; तस्य च निर्णयविषये 'असौ वै

लोकोऽग्निः' इति प्रस्तुतम्; तस्मात् आपःकर्मसमवायिन्यः कर्तुः शरीरारम्भिकाः श्रध्दाशब्दवाच्या इति निश्चीयते। भूयस्त्वात्

'आपः पुरुषवाचः' इति व्यपदेशः, न तु इतराणि भूतानि न सन्तीति; कर्मप्रयुक्तश्च शरीरारम्भः; कर्म च अप्समवायि; ततश्च

अपां प्राधान्यं शरीरकर्तृत्वे; तेन च 'आपः पुरुषवाचः' इति व्यपदेशः; कर्मकृतो हि जन्मारम्भः सर्वत्र। तत्र यद्यपि

अग्निहोत्राहुतिस्तुतिद्वारेण उत्क्रान्त्यादयः प्रस्तुताः षट्पदार्था अग्निहोत्रे, तथापि वैदिकानि सर्वाण्येव कर्माणि अग्निहोत्रप्रभृतीनि

लक्ष्यन्ते; दाराग्निसंबध्दं हि पाङ्क्तं कर्म प्रस्तुत्योक्तम् --- 'कर्मणा पितृलोकः' इति; वक्ष्यति च --- 'अथ ये यज्ञेन दानेन

तपसा लोकाञ्जयन्ति' इति।

उद्दालको हारुणिः वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनँ्

स्वपितीत्याचक्षते स्वँ् ह्यपीतो भवति ॥ 1

(10) --- पर्जन्यो वा अग्निर्गौतम, द्वितीय आहुत्याधारः आहुत्योरावृत्तिक्रमेण। पर्जन्यो नाम वृष्टयुपकरणाभिमानी देवतात्मा।

तस्य संवत्सर व समित्; संवत्सरेण हि शरदादिभिर्ग्रीष्मान्तैः स्वावयवैर्विपरिवर्तमानेन पर्जन्योऽग्निर्दीप्यते। अभ्राणि धूमः,

धूमप्रभवत्वात् धूमवदुपलक्ष्यत्वाद्वा। विद्युत् अर्चिः, प्रकाशसामान्यात्। अशनिः अङ्गाराः, उपशान्तकाठिन्यसामान्याभ्याम्।

ह्रादुनयः ह्लादुनयः स्तनयित्नुशब्दाः विस्फुलिङ्गाः, विक्षेपानेकत्वसामान्यात्। तस्मिन्नेतस्मिन्निति आहुत्यधिकरणनिर्देशः। देवा

इति, ते व होतारः सोमं राजानं जुह्वति; योऽसौ द्युलोकाग्नौ श्रध्दायां हुतायामभिनिर्वृत्तः सोमः, स द्वितीये पर्जन्याग्नौ हूयते;

तस्याश्च सोमाहुतेर्वृष्टिः संभवति।

स यथा शकुनिः सूत्रेण प्रबध्दो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत वमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा

प्राणमेवोपश्रयते प्राणबन्धनँ् हि सोम्य मन इति ॥ 2

(11) --- अयं वै लोकोऽग्निर्गौतम। अयं लोक इति प्राणिजन्मोपभोगाश्रयः क्रियाकारकफलविशिष्टः, स तृतीयोऽग्निः।

तस्याग्नेः पृथिव्येव समित्; पृथिव्या हि अयं लोकः अनेकप्राण्युपभोगसंपन्नया समिध्यते। अग्निः धूमः,

पृथिव्याश्रयोत्थानसामान्यात्; पार्थिवं हि इन्धनद्रव्यम् आश्रित्य अग्निः उत्तिष्ठति, यथा समिदाश्रयेण धूमः। रात्रिः अर्चिः,

समित्संबन्धप्रभवसामान्यात्; अग्नेः समित्संबन्धेन हि अर्चिः संभवति, तथा पृथिवीसमित्संबन्धेन शर्वरी; पृथिवीछायां हि शार्वरं

तम आचक्षते। चन्द्रमा अङ्गाराः, तत्प्रभवत्वसामान्यात्; अर्चिषो हि अङ्गाराः प्रभवन्ति, तथा रात्रौ चन्द्रमाः;

उपशान्तत्वसामान्याद्वा। नक्षत्राणि विस्फुलिङ्गाः, विस्फुलिङ्गवद्विक्षेपसामान्यात्। तस्मिन्नेतस्मिन्नत्यादि पूर्ववत्। वृष्ंटि जुह्वति,

तस्या आहुतेः अन्नं संभवति, वृष्टिप्रभवत्वस्य प्रसिध्दत्वात् व्रीहियवादेरन्नस्य।

अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप व तदशितं नयन्ते तद्यथा गोनायोऽ वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति

तत्रैतच्छुङ्गमुत्पतितँ् सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ 3

(12) --- पुरुषो वा अग्निर्गौतम; प्रसिध्दः शिरःपाण्यादिमान् पुरुषः चतुर्थोऽग्निः तस्य व्यात्तं विवृतं मुखं समित्; विवृतेन हि

मुखेन दीप्यते पुरुषः वचनस्वाध्यायादौ, यथा समिधा अग्निः। प्राणो धूमः तदुत्थानसामान्यात्; मुखाध्दि प्राण उत्तिष्ठति। वाक्

शब्दः अर्चिः व्यञ्जकत्वसामान्यात्; अर्चिश्च व्यञ्जकम्, तथा वाक् शब्दः अभिधेयव्यञ्जकः। चक्षुः अङ्गाराः, उपशमसामान्यात्

प्रकाशाश्रयत्वाद्वा। श्रोत्रं विस्फुलिङ्गाः, विक्षेपसामान्यात्। तस्मिन् अन्नं जुह्वति। ननु नैव देवा अन्नमिह जुह्वतो दृश्यन्ते ---

नैष दोषः, प्राणानां देवत्वोपपत्तेः; अधिदैवम् इन्द्रादयो देवाः; ते व अध्यात्मं प्राणाः; ते च अन्नस्य पुरुषे प्रक्षेप्तारः; तस्या आहुतेः

रेतः संभवति; अन्नपरिणामो हि रेतः।

तस्य क्व मूलँ् स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ

सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ 4

(13) --- योषा वा अग्निर्गौतम। योषेति स्त्री पञ्चमो होमाधिकरणम् अग्निः तस्याः उपस्थ व समित्; तेन हि सा समिध्यते।

लोमानि धूमः, तदुत्थानसामान्यात्। योनिः अर्चिः, वर्णसामान्यात्। यदन्तः करोति, तेऽङ्गाराः; अन्तःकरणं मैथुनव्यापारः,

तेऽङ्गाराः, वीर्योपशमहेतुत्वसामान्यात्; वीर्याद्युपशमकारणं मैथुनम्, तथा अङ्गारभावः अग्नेरुपशमकारणम्। अभिनन्दाः

सुखलवाः क्षुद्रत्वसामान्यात् विस्फुलिङ्गाः। तस्मिन् रेतो जुह्वति। तस्या आहुतेः पुरुषः संभवति। वं

द्युपर्जन्यायंलोकपुरुषयोषाग्निषु क्रमेण हूयमानाः श्रध्दासोमवृष्टयन्नरेतोभावेन स्थूलतारतम्यक्रममापद्यमानाः श्रध्दाशब्दवाच्या आपः

पुरुषशब्दमारभन्ते। यः प्रश्नः चतुर्थः 'वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती3' इति, स ष

निर्णीतः --- पञ्चम्यामाहुतौ योषाग्नौ हुतायां रेतोभूता आपः पुरुषवाचो भवन्तीति। स पुरुषः वं क्रमेण जातो जीवति; कियन्तं

कालमित्युच्यते --- यावज्जीवति यावदस्मिन् शरीरे स्थितिनिमित्तं कर्म विद्यते, तावदित्यर्थः। अथ तत्क्षये यदा यस्मिन्काले

म्रियते।

अथ यत्रैतत्पुरुषः पिपासति नाम तेज व तत्पीतं नयते नद्यथा गोनायोऽ वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितँ् सोम्य

विजानीहि नेदममूलं भविष्यतीति ॥ 5

(14) --- अथ तदा नं मृतम् अग्नये अग्न्यर्थमेव अन्त्याहुत्यै हरन्ति

त्विजः; तस्य आहुतिभूतस्य प्रसिध्दः अग्निरेव होमाधिकरणम्, न परिकल्प्योऽग्निः; प्रसिध्दैव समित् समित्; धूमो धूमः; अर्चिः अर्चिः; अङ्गारा अङ्गाराः;

विस्फुलिङ्गा विस्फुलिङ्गाः; यथाप्रसिध्दमेव सर्वमित्यर्थः। तस्मिन् पुरुषम् अन्त्याहुतिं जुह्वति; तस्यै आहुत्यै आहुतेः, पुरुषः भास्वरवर्णः अतिशयदीप्तिमान्,

निषेकादिभिरन्त्याहुत्यन्तैः कर्मभिः संस्कृतत्वात्, संभवति निष्पद्यते।

तस्य क्व मूलँ् स्यादन्यत्राद्भयोऽद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः

सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं

पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ 6

(15) --- इदानीं प्रथमप्रश्ननिराकरणार्थमाह --- ते; के? ये वं यथोक्तं पञ्चाग्निदर्शनमेतत् विदुः; वंशब्दात्

अग्निसमिध्दूमार्चिरङ्गारविस्फुलिङ्गश्रध्दादिविशिष्टाः पञ्चाग्नयो निर्दिष्टाः; तान् वम् तान् पञ्चाग्नीन् विदुरित्यर्थः। ननु अग्निहोत्राहुतिदर्शनविषयमेव तद्दर्शनम्;

तत्र हि उक्तम् उत्क्रान्त्यादिपदार्थषट्कनिर्णये 'दिवमेवाहवनीयं कुर्वाते' इत्यादि; इहापि अमुष्य लोकस्याग्नित्वम्, आदित्यस्य च समित्त्वमित्यादि बहु साम्यम्;

तस्मात् तच्छेषमेव तद्दर्शनमिति --- न, यतिथ्यामिति प्रश्नप्रतिवचनपरिग्रहात्; यतिथ्यामित्यस्य प्रश्नस्य प्रतिवचनस्य यावदेव परिग्रहः, तावदेव वंशब्देन

पराम्रष्टुं युक्तम्, अन्यथा प्रश्नानर्थक्यात्; निज्र्ञातत्वाच्च संख्यायाः अग्नय व वक्तव्याः; अथ निज्र्ञातमप्यनूद्यते, यथाप्राप्तस्यैव अनुवदनं युक्तम्, न तु 'असौ

लोकोऽग्निः' इति; अथ उपलक्षणार्थः, तथापि आद्येन अन्त्येन च उपलक्षणं युक्तम्। श्रुत्यन्तराच्च; समाने हि प्रकरणे छान्दोग्यश्रुतौ 'पञ्चाग्नीन्वेद' इति

पञ्चसंख्याया वोपादानात् अनग्निहोत्रशेषम् तत् पञ्चाग्निदर्शनम्। यत्तु अग्निसमिदादिसामान्यम्, तत् अग्निहोत्रस्तुत्यर्थमित्यवोचाम; तस्मात् न

उत्क्रान्त्यादिपदार्थषट्कपरिज्ञानात् अर्चिरादिप्रतिपत्तिः, वमिति प्रकृतोपादानेन अर्चिरादिप्रतिपत्तिविधानात्। के पुनस्ते, ये वं विदुः? गृहस्था व। ननु तेषां

यज्ञादिसाधनेन धूमादिप्रतिपत्तिः विधित्सिता --- न, अनेवंविदामपि गृहस्थानां यज्ञादिसाधनोपपत्तेः, भिक्षुवानप्रस्थयोश्च अरण्यसंबन्धेन ग्रहणात्,

गृहस्थकर्मसंबध्दत्वाच्च पञ्चाग्निदर्शनस्य। अतः नापि ब्रह्मचारिणः 'एवं विदुः' इति गृह्यन्ते; तेषां तु उत्तरे पथि प्रवेशः स्मृतिप्रामाण्यात् ---

'अष्टाशीतिसहस्राणामृषीणामर्ूध्वरेतसाम्। उत्तरेणार्यम्णः पन्थास्तेऽमृतत्वं हि भेजिरे' इति। तस्मात् ये गृहस्थाः वम् --- अग्निजोऽहम्, अग्न्यपत्यम् --- इति,

वम् क्रमेण अग्निभ्यो जातः अग्निरूपः इत्येवम्, ये विदुः, ते च, ये च अमी अरण्ये वानप्रस्थाः परिव्राजकाश्चारण्यनित्याः, श्रध्दां श्रध्दायुक्ताः सन्तः, सत्यं ब्रह्म

हिरण्यगर्भात्मानमुपासते, न पुनः श्रध्दां च उपासते, ते सर्वेऽर्चिरभिसंभवन्ति। यावत् गृहस्थाः पञ्चाग्निविद्यां सत्यं वा ब्रह्म न विदुः, तावत् श्रध्दाद्याहुतिक्रमेण

पञ्चम्यामाहुतौ हुतायां ततो योषाग्नेर्जाताः, पुनर्लोकं प्रत्युत्थायिनः अग्निहोत्रादिकर्मानुष्ठातारो भवन्ति; तेन कर्मणा धूमादिक्रमेण पुनः पितृलोकम्, पुनः

पर्जन्यादिक्रमेण इमम् आवर्तन्ते। ततः पुनर्योषाग्नेर्जाताः पुनः कर्म कृत्वा --- इत्येवमेव घटीयन्त्रवत् गत्यागतिभ्यां पुनः पुनः आवर्तन्ते। यदा तु वं विदुः, ततो

घटीयन्त्रभ्रमणाद्विनिर्मुक्ताः सन्तः अर्चिरभिसंभवन्ति; अर्चिरिति न अग्निज्वालामात्रम्, किं तर्हि अर्चिरभिमानिनी अर्चिःशब्दवाच्या देवता उत्तरमार्गलक्षणा

व्यवस्थितैव; तामभिसंभवन्ति; न हि परिव्राजकानाम् अग्न्यर्चिषैव साक्षात्संबन्धोऽस्ति; तेन देवतैव परिगृह्यते अर्चिशब्दवाच्या। अतः अहर्देवताम्;

मरणकालनियमानुपपत्तेः अहःशब्दोऽपि देवतैव; आयुषः क्षये हि मरणम्; न हि वंविदा अहन्येव मर्तव्यमिति अहः मरणकालो नियन्तुं शक्यते; न च रात्रौ प्रेताः

सन्तः अहः प्रतीक्षन्ते, 'स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति' इति श्रुत्यन्तरात्। अह्न आपूर्यमाणपक्षम्, अहर्देवतया अतिवाहिता आपूर्यमाणपक्षदेवतां

प्रतिपद्यन्ते, शुक्लपक्षदेवतामित्येतत्। आपूर्यमाणपक्षात् यान् षण्मासान् उदङ् उत्तरां दिशम् आदित्यः सविता ति, तान्मासान्प्रतिपद्यन्ते शुक्लपक्षदेवतया

अतिवाहिताः सन्तः; मासानिति बहुवचनात् संघचारिण्यः षट् उत्तरायणदेवताः; तेभ्यो मासेभ्यः षण्मासदेवताभिरतिवाहिताः देवलोकाभिमानिनीं देवतां

प्रतिपद्यन्ते। देवलोकात् आदित्यम्; आदित्यात् वैद्युतं विद्युदभिमानिनीं देवतां प्रतिपद्यन्ते। विद्युद्देवतां प्राप्तान् ब्रह्मलोकवासी पुरुषः ब्रह्मणा मनसा सृष्टो मानसः

कश्चित् त्य आगत्य ब्रह्मलोकान्गमयति; ब्रह्मलोकानिति अधरोत्तरभूमिभेदेन भिन्ना इति गम्यन्ते, बहुवचनप्रयोगात्, उपासनतारतम्योपपत्तेश्च। ते तेन पुरुषेण

गमिताः सन्तः, तेषु ब्रह्मलोकेषु पराः प्रकृष्टाः सन्तः, स्वयं परावतः प्रकृष्टाः समाः संवत्सराननेकान् वसन्ति, ब्रह्मणोऽनेकान्कल्पान्वसन्तीत्यर्थः। तेषां ब्रह्मलोकं

गतानां नास्ति पुनरावृत्तिः अस्मिन्संसारे न पुनरागमनम्, 'इह' इति शखान्तरपाठात्; इहेति आकृतिमात्रग्रहणमिति चेत, 'श्वोभूते पौर्णमासीम्' इति यद्वत् ---

, इहेतिविशेषणानर्थक्यात्, यदि हि नावर्तन्त व इहग्रहणमनर्थकमेव स्यात्; 'श्वोभूते पौर्णमासीम्' इत्यत्र पौर्णमास्याः श्वोभूतत्वमनुक्तं न ज्ञायत इति युक्तं

विशेषयितुम्; न हि तत्र श्वआकृतिः शब्दार्थो विद्यत इति श्वःशब्दो निरर्थक व प्रयुज्यते; यत्र तु विशेषणशब्दे प्रयुक्ते अन्विष्यमाणे विशेषणफलं चेन्न गम्यते,

तत्र युक्तो निरर्थकत्वेन उत्स्रष्टुं विशेषणशब्दः; न तु सत्यां विशेषणफलावगतौ। तस्मात् अस्मात्कल्पादर्ूध्वम् आवृत्तिर्गम्यते।

स य षोऽणिमैतदात्म्यमिदँ् सर्वं तत्सत्यँ् स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति

होवाच ॥ 7 ॥ इत्यष्टमः खण्डः ॥ 8

(16) --- अथ पुनः ये नैंव विदुः, उत्क्रान्त्याद्यग्निहोत्रसंबध्दपदार्थषट्कस्यैव वेदितारः केवलकर्मिणः, यज्ञेनाग्निहोत्रादिना, दानेन बहिर्वेदि भिक्षमाणेषु

द्रव्यसंविभागलक्षणेन, तपसा बहिर्वेद्येव दीक्षादिव्यतिरिक्तेन कृच्छ्रचान्द्रायणादिना, लोकान् जयन्ति; लोकानिति बहुवचनात् तत्रापि फलतारतम्यमभिप्रेतम्। ते

धूममभिसंभवन्ति; उत्तरमार्ग इव इहापि देवता व धूमादिशब्दवाच्याः, धूमदेवतां प्रतिपद्यन्त इत्यर्थः; आतिवाहिकत्वं च देवतानां तद्वदेव। धूमात् रात्रिं

रात्रिदेवताम्, ततः अपक्षीयमाणपक्षम् अपक्षीयमाणपक्षदेवताम्, ततो यान्षण्मासान् दक्षिणां दिशमादित्य ति तान् मासदेवताविशेषान् प्रतिपद्यन्ते। मासेभ्यः

पितृलोकम्, पितृलोकाच्चन्द्रम्। ते चन्द्रं प्राप्य अन्नं भवन्ति; तान् तत्रान्नभूतान्, यथा सोमं राजानमिह यज्ञे

त्विजः आप्यायस्व अपक्षीयस्वेति भक्षयन्ति, वम् नान् चन्द्रं प्राप्तान् कर्मिणः भृत्यानिव स्वामिनः भक्षयन्ति उपभुञ्जते देवाः;

'आप्यायस्वापक्षीयस्व' इति न मन्त्रः; किं तर्हि आप्याय्य आप्याय्य चमसस्थम्, भक्षणेन अपक्षयं च कृत्वा, पुनः

पुनर्भक्षयन्तीत्यर्थः; वं देवा अपि सोमलोके लब्धशरीरान् कर्मिणः उपकरणभूतान् पुनः पुनः विश्रामयन्तः कर्मानुरूपं फलं

प्रयच्छन्तः --- तध्दि तेषामाप्यायनं सोमस्य आप्यायनमिव उपभुञ्जते उपकरणभूतान् देवाः। तेषां कर्मिणाम् यदा यस्मिन्काले,

तत् यज्ञदानादिलक्षणं सोमलोकप्रापकं कर्म, पर्यवैति परिगच्छति परिक्षीयत इत्यर्थः, अथ तदा इममेव

प्रसिध्दमाकाशमभिनिष्पद्यन्ते; यास्ताः श्रध्दाशब्दवाच्या द्युलोकाग्नौ हुता आपः सोमाकारपरिणताः, याभिः सोमलोके

कर्मिणामुपभोगाय शरीरमारब्धम् अम्मयम्, ताः कर्मक्षयात् हिमपिण्ड इवातपसंर्पर्कात् प्रविलीयन्ते; प्रविलीनाः सूक्ष्मा आकाशभूता

इव भवन्ति; तदिदमुच्यते --- 'इममेवाकाशमभिनिष्पद्यन्ते' इति। ते पुनरपि कर्मिणः तच्छरीराः सन्तः पुरोवातादिना इतश्च

अमुतश्च नीयन्ते अन्तरिक्षगाः; तदाह --- आकाशाद्वायुमिति। वायोर्वृष्ंटि प्रतिपद्यन्ते; तदुक्तम् --- पर्जन्याग्नौ सोमं राजानं

जुह्वतीति। ततो वृष्टिभूता इमां पृथिवीं पतन्ति। ते पृथिवीं प्राप्य व्रीहियवादि अन्नं भवन्ति; तदुक्तम् --- अस्ंमिल्लोकेऽग्नौ वृष्ंटि

जुह्वति तस्या आहुत्या अन्नं संभवतीति। ते पुनः पुरुषाग्नौ हूयन्ते अन्नभूता रेतःसिचि; ततो रेतोभूता योषाग्नौ हूयन्ते; ततो

जायन्ते; लोकं प्रत्युत्थायिनः ते लोकं प्रत्युत्तिष्ठन्तः अग्निहोत्रादिकर्म अनुतिष्ठन्ति। ततो धूमादिना पुनः पुनः सोमलोकम्,

पुनरिमं लोकमिति --- ते वं कर्मिणः अनुपरिवर्तन्ते घटीयन्त्रवत् चक्रीभूता बंभ्रमतीत्यर्थः, उत्तरमार्गाय सद्योमुक्तये वा यावद्ब्रह्म

न विदुः; 'इति नु कामयमानः संसरति' इत्युक्तम्। अथ पुनः ये उत्तरं दक्षिणं च तौ पन्थानौ न विदुः, उत्तरस्य दक्षिणस्य वा

पथः प्रतिपत्तये ज्ञानं कर्म वा नानुतिष्ठन्तीत्यर्थः; ते किं भवन्तीत्युच्यते --- ते कीटाः पतङ्गाः, यदिदं यच्चेदं दन्दशूकं

दंशमशकमित्येतत्, भवन्ति। वं हि इयं संसारगतिः कष्टा, अस्यां निमग्नस्य पुनरुध्दार व दुर्लभः। तथा च श्रुत्यन्तरम् ---

'तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्व' इति। तस्मात्सर्वोत्साहेन यथाशक्ति स्वाभाविककर्मज्ञानहानेन

दक्षिणोत्तरमार्गप्रतिपत्तिसाधनं शास्त्रीयं कर्म ज्ञानं वा अनुतिष्ठेदिति वाक्यार्थः; तथा चोक्तम् --- 'अतो वै खलु दुर्निष्प्रपतरं

तस्माज्जुगुप्सेत' इति श्रुत्यन्तरात् मोक्षाय प्रयतेतेत्यर्थः। अत्रापि उत्तरमार्गप्रतिपत्तिसाधन व महान् यत्नः कर्तव्य इति गम्यते,

'एवमेवानुपरिवर्तन्ते' इत्युक्तत्वात्। वं प्रश्नाः सर्वे निर्णीताः; 'असौ वै लोकः' इत्यारभ्य 'पुरुषः संभवति' इति चतुर्थः प्रश्नः

'यतिथ्यामाहुत्याम्' इत्यादिः प्राथम्येन; पञ्चमस्तु द्वितीयत्वेन देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वेति

दक्षिणोत्तरमार्गप्रतिपत्तिसाधनकथनेन; तेनैव च प्रथमोऽपि --- अग्नेरारभ्य केचिदर्चिः प्रतिपद्यन्ते केचिध्दूममिति विप्रतिपत्तिः;

पुनरावृत्तिश्च द्वितीयः प्रश्नः --- आकाशादिक्रमेणेमं लोकमागच्छन्तीति; तेनैव --- असौ लोको न संपूर्यते

कीटपतङ्गादिप्रतिपत्तेश्च केषांचिदिति, तृतीयोऽपि प्रश्नो निर्णीतः। इति षष्ठाध्यायस्य द्वितीयं ब्राह्मणम्॥

यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणाँ् रसान्समवहारमेकताँ् रसं गमयन्ति ॥ 1

(1 --- 4) --- अथेदानीं समस्तप्रवचनवंशः स्त्रीप्राधान्यात्। गुणवान्पुत्रो भवतीति प्रस्तुतम्; अतः स्त्रीविशेषणेनैव पुत्रविशेषणात्

आचार्यपरम्परा कर्ीत्यते। तानीमानि शुक्लानीति अव्यामिश्राणि ब्राह्मणेन। अथवा यानीमानि यजूंषि तानि शुक्लानि

शुध्दानीत्येतत्। प्रजापतिमारभ्य यावत्पौतिमाषीपुत्रः, तावत् अधोमुखो नियताचार्यपूर्वक्रमो वंशः समानम् आ सांजीवीपुत्रात्;

ब्रह्मणः प्रवचनाख्यस्य; तच्चैतत्त ब्रह्म प्रजापतिप्रबन्धपरम्परया आगत्य अस्मास्वनेकधा विप्रसृतम् अनाद्यनन्तं स्वयंभु ब्रह्म

नित्यम्; तस्मै ब्रह्मणे नमः। नमस्तदनुवर्तिभ्यो गुरुभ्यः। इति षष्ठाध्यायस्य पञ्चमं ब्राह्मणम्॥ इति

श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्यं

संपूर्णम्॥

ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह

इति ॥ 2

(1 --- 4) --- अथेदानीं समस्तप्रवचनवंशः स्त्रीप्राधान्यात्। गुणवान्पुत्रो भवतीति प्रस्तुतम्; अतः स्त्रीविशेषणेनैव पुत्रविशेषणात्

आचार्यपरम्परा कर्ीत्यते। तानीमानि शुक्लानीति अव्यामिश्राणि ब्राह्मणेन। अथवा यानीमानि यजूंषि तानि शुक्लानि

शुध्दानीत्येतत्। प्रजापतिमारभ्य यावत्पौतिमाषीपुत्रः, तावत् अधोमुखो नियताचार्यपूर्वक्रमो वंशः समानम् आ सांजीवीपुत्रात्;

ब्रह्मणः प्रवचनाख्यस्य; तच्चैतत्त ब्रह्म प्रजापतिप्रबन्धपरम्परया आगत्य अस्मास्वनेकधा विप्रसृतम् अनाद्यनन्तं स्वयंभु ब्रह्म

नित्यम्; तस्मै ब्रह्मणे नमः। नमस्तदनुवर्तिभ्यो गुरुभ्यः। इति षष्ठाध्यायस्य पञ्चमं ब्राह्मणम्॥ इति

श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्यं

संपूर्णम्॥

त इह व्याघ्रों वा सिँ्हो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँ्शो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ 3

(1 --- 4) --- अथेदानीं समस्तप्रवचनवंशः स्त्रीप्राधान्यात्। गुणवान्पुत्रो भवतीति प्रस्तुतम्; अतः स्त्रीविशेषणेनैव पुत्रविशेषणात्

आचार्यपरम्परा कर्ीत्यते। तानीमानि शुक्लानीति अव्यामिश्राणि ब्राह्मणेन। अथवा यानीमानि यजूंषि तानि शुक्लानि

शुध्दानीत्येतत्। प्रजापतिमारभ्य यावत्पौतिमाषीपुत्रः, तावत् अधोमुखो नियताचार्यपूर्वक्रमो वंशः समानम् आ सांजीवीपुत्रात्;

ब्रह्मणः प्रवचनाख्यस्य; तच्चैतत्त ब्रह्म प्रजापतिप्रबन्धपरम्परया आगत्य अस्मास्वनेकधा विप्रसृतम् अनाद्यनन्तं स्वयंभु ब्रह्म

नित्यम्; तस्मै ब्रह्मणे नमः। नमस्तदनुवर्तिभ्यो गुरुभ्यः। इति षष्ठाध्यायस्य पञ्चमं ब्राह्मणम्॥ इति

श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्यं

संपूर्णम्॥

स य षोऽणिमैतदात्म्यमिदँ् सर्वं तत्सत्यँ् स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ 4 ॥ इति नवमः

खण्डः ॥ 9

(1 --- 4) --- अथेदानीं समस्तप्रवचनवंशः स्त्रीप्राधान्यात्। गुणवान्पुत्रो भवतीति प्रस्तुतम्; अतः स्त्रीविशेषणेनैव पुत्रविशेषणात्

आचार्यपरम्परा कर्ीत्यते। तानीमानि शुक्लानीति अव्यामिश्राणि ब्राह्मणेन। अथवा यानीमानि यजूंषि तानि शुक्लानि

शुध्दानीत्येतत्। प्रजापतिमारभ्य यावत्पौतिमाषीपुत्रः, तावत् अधोमुखो नियताचार्यपूर्वक्रमो वंशः समानम् आ सांजीवीपुत्रात्;

ब्रह्मणः प्रवचनाख्यस्य; तच्चैतत्त ब्रह्म प्रजापतिप्रबन्धपरम्परया आगत्य अस्मास्वनेकधा विप्रसृतम् अनाद्यनन्तं स्वयंभु ब्रह्म

नित्यम्; तस्मै ब्रह्मणे नमः। नमस्तदनुवर्तिभ्यो गुरुभ्यः। इति षष्ठाध्यायस्य पञ्चमं ब्राह्मणम्॥ इति

श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्यं

संपूर्णम्॥

इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते प चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र व भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ 1

(1) --- ॐ प्राणो गायत्रीत्युक्तम्। कस्मात्पुनः कारणात् प्राणभावः गायत्र्याः, न पुनर्वागादिभाव इति, यस्मात् ज्येष्ठश्च श्रेष्ठश्च

प्राणः, न वागादयो ज्यैष्ठयश्रैष्ठयभाजः; कथं ज्येष्ठत्वं श्रेष्ठत्वं च प्राणस्येति तन्निर्दिधारयिषया इदमारभ्यते। अथवा

उक्थयजुःसामक्षत्त्रादिभावैः प्राणस्यैव उपासनमभिहतम्, सत्स्वपि अन्येषु चक्षुरादिषु; तत्र हेतुमात्रमिह आनन्तर्येण संबध्यते;

पुनः पूर्वशेषता। विवक्षितं तु खिलत्वादस्य काण्डस्य पूर्वत्र यदनुक्तं विशिष्टफलं प्राणविषयमुपासनं तद्वक्तव्यमिति। यः कश्चित्,

ह वै इत्यवधारणार्थौ; यो ज्येष्ठश्रेष्ठगुणं वक्ष्यमाणं यो वेद असौ भवत्येव ज्येष्ठश्च श्रेष्ठश्च; वं फलेन प्रलोभितः सन् प्रश्नाय

अभिमुखीभूतः; तस्मै चाह --- प्राणो वै ज्येष्ठश्च श्रेष्ठश्च। कथं पुनरवगम्यते प्राणो ज्येष्ठश्च श्रेष्ठश्चेति, यस्मात् निषेककाल

व शुक्रशोणितसंबन्धः प्राणादिकलापस्याविशिष्टः? तथापि न अप्राणं शुक्रं विरोहतीति प्रथमो वृत्तिलाभः प्राणस्य चक्षुरादिभ्यः;

अतो ज्येष्ठो वयसा प्राणः; निषेककालादारभ्य गर्भं पुष्यति प्राणः; प्राणे हि लब्धवृत्तौ पश्चाच्चक्षुरादीनां वृत्तिलाभः; अतो युक्तं

प्राणस्य ज्येष्ठत्वं चक्षुरादिषु; भवति तु कश्चित्कुले ज्येष्ठः, गुणहीनत्वात्तु न श्रेष्ठः; मध्यमः कनिष्ठो वा गुणाढयत्वात् भवेत्

श्रेष्ठः, न ज्येष्ठः; न तु तथा इहेत्याह --- प्राण व तु ज्येष्ठश्च श्रेष्ठश्च। कथं पुनः श्रैष्ठयमवगम्यते प्राणस्य? तदिह संवादेन

दर्शयिष्यामः। सर्वथापि तु प्राणं ज्येष्ठश्रेष्ठगुणं यो वेद उपास्ते, स स्वानां ज्ञातीनां ज्येष्ठश्च श्रेष्ठश्च भवति,

ज्येष्ठश्रेष्ठगुणोपासनसामर्थ्यात्; स्वव्यतिरेकेणापि च येषां मध्ये ज्येष्ठश्च श्रेष्ठश्च भविष्यामीति बुभूषति भवितुमिच्छति, तेषामपि

ज्येष्ठश्रेष्ठप्राणदर्शी ज्येष्ठश्च श्रेष्ठश्च भवति। ननु वयोनिमित्तं ज्येष्ठत्वम्, तत् इच्छातः कथं भवतीत्युच्यते --- नैष दोषः,

प्राणवत् वृत्तिलाभस्यैव ज्येष्ठत्वस्य विवक्षितत्वात्।

एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति त इह व्याघ्रो वा सिँ्हो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँ्शो वा

मशतो वा यद्यद्भवन्ति तदाभवन्ति ॥ 2

(2) --- यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति। तद्दर्शनानुरूप्येण फलम्। येषां च ज्ञातिव्यतिरेकेण वसिष्ठो

भवितुमिच्छति, तेषां च वसिष्ठो भवति। उच्यतां तर्हि, कासौ वसिष्ठेति; वाग्वै वसिष्ठा; वासयत्यतिशयेन वस्ते वेति वसिष्ठा;

वाग्ग्मिनो हि धनवन्तो वसन्त्यतिशयेन; आच्छादनार्थस्य वा वसेर्वसिष्ठा; अभिभवन्ति हि वाचा वाग्गिमनः अन्यान्। तेन

वसिष्ठगुणवत्परिज्ञानात् वसिष्ठगुणो भवतीति दर्शनानुरूपं फलम्।

स य षोऽणिमैतदात्म्यमिदँ् सर्वं तत्सत्यँ् स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ 3 ॥ इति दशमः

खण्डः ॥ 10

(3) --- यो ह वै प्रतिष्ठां वेद, प्रतितिष्ठत्यनयेति प्रतिष्ठा, तां प्रतिष्ठां प्रतिष्ठागुणवतीं यो वेद, तस्य तत्फलम्; प्रतितिष्ठति

समे देशे काले च; तथा दुर्गे विषमे च दुर्गमने च देशे दुर्भिक्षादौ वा काले विषमे। यद्येवमुच्यताम्, कासौ प्रतिष्ठा; चक्षुर्वै

प्रतिष्ठा; कथं चक्षुषः प्रतिष्ठात्वमित्याह --- चक्षुषा हि समे च दुर्गे च दृष्ट्वा प्रतितिष्ठति। अतोऽनुरूपं फलम्, प्रतितिष्ठति

समे, प्रतितिष्ठति दुर्गे, य वं वेदेति।

अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेद्यो मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवनस्रवेत्स ष जीवेनात्मानानुप्रभूतः पेपीयमानो

मोदमानस्तिष्ठति ॥ 1

(4) --- यो ह वै संपदं वेद, संपद्गुणयुक्तं यो वेद, तस्य तत्फलम्; अस्मै विदुषे संपद्यते ह; किम्? यं कामं कामयते,

कामः। किं पुनः संपद्गुणकम्? श्रोत्रं वै संपत्। कथं पुनः श्रोत्रस्य संपद्गुणत्वमित्युच्यते -- श्रोत्रे सति हि यस्मात् सर्वे वेदा

अभिसंपन्नाः, श्रोत्रेन्द्रियवतोऽध्येयत्वात्; वेदविहितकर्मायत्ताश्च कामाः; तस्मात् श्रोत्रं संपत्। अतो विज्ञानानुरूपं फलम्, सं हास्मै

पद्यते, यं कामं कामयते, य वं वेद।

अस्य यदेकाँ् शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति सर्वः शुष्यति ॥ 2

(5) --- यो ह वा आयतनं वेद; आयतनम् आश्रयः, तत् यो वेद, आयतनं स्वानां भवति, आयतनं जनानामन्येषामपि। किं पुनः

तत् आयतनमित्युच्यते --- मनो वै आयतनम् आश्रयः इन्द्रियाणां विषयाणां च; मनआश्रिता हि विषया आत्मनो भोग्यत्वं

प्रतिपद्यन्ते; मनःसंकल्पवशानि च इन्द्रियाणि प्रवर्तन्ते निवर्तन्ते च; अतो मन आयतनम् इन्द्रियाणाम्। अतो दर्शनानुरूप्येण

फलम्, आयतनं स्वानां भवति, आयतनं जनानाम्, य वं वेद।

एवमेव खलु सोम्य विध्दीति होवाच जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति स य षोऽणिमैतदात्म्यमिदँ् सर्वं तत्सत्यँ् स आत्मा तत्त्वमसि वेतकेतो

इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ 3 ॥ इत्येकादशः खण्डः ॥ 11

(6) --- यो ह वै प्रजातिं वेद, प्रजाते ह प्रजया पशुभिश्च संपन्नो भवति। रेतो वै प्रजातिः; रेतसा प्रजननेन्द्रियमुपलक्ष्यते।

तद्विज्ञानानुरूपं फलम्, प्रजायते ह प्रजया पशुभिः, य वं वेद।

न्यग्रोधफलमत आहरेतीदं भगव इति भिन्ध्दीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गेकां भिन्ध्दीति भिन्ना भगव इति किमत्र

पश्यसीति न किञ्चन भगव इति ॥ 1

(7) --- ते हेमे प्राणा वागादयः, अहंश्रेयसे अहं श्रेयानित्येतस्मै प्रयोजनाय, विवदमानाः विरुध्दं वदमानाः, ब्रह्म जग्मुः ब्रह्म

गतवन्तः, ब्रह्मशब्दवाच्यं प्रजापतिम्; गत्वा च तद्ब्रह्म च ऊचुः उक्तवन्तः --- कः नः अस्माकं मध्ये, वसिष्ठः, कोऽस्माकं मध्ये

वसति च वासयति च। तद्ब्रह्म तैः पृष्टं सत् ह उवाच उक्तवत् --- यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते निर्गते शरीरात्, इदं

शरीरं पूर्वस्मादतिशयेन पापीयः पापतरं मन्यते लोकः; शरीरं हि नाम अनेकाशुचिसंघातत्वात् जीवतोऽपि पापमेव, ततोऽपि

कष्टतरं यस्मिन् उत्क्रान्ते भवति; वैराग्यार्थमिदमुच्यते --- पापीय इति; स वः युष्माकं मध्ये वसिष्ठो भविष्यति। जानन्नपि

वसिष्ठं प्रजापतिः नोवाच अयं वसिष्ठ इति इतरेषाम् अप्रियपरिहाराय।

तँ् होवाच यं वै सोम्यैतमणिमानं न निभालयस तस्य वै सोस्यैषोऽणिम्न वं महान्यग्रोधस्तिष्ठति श्रध्दत्स्व सोम्येति ॥ 2

(8) --- ते वमुक्ता ब्रह्मणा प्राणाः आत्मनो वीर्यपरीक्षणाय क्रमेण उच्चक्रमुः। तत्र वागेव प्रथमं ह अस्मात् शरीरात् उच्चक्राम

उत्क्रान्तवती; सा चोत्क्रम्य, संवत्सरं प्रोष्य प्रोषिता भूत्वा, पुनरागत्योवाच --- कथम् अशकत शक्तवन्तः यूयम्, मदृते मां विना,

जीवितुमिति। ते वमुक्ताः ऊचुः --- यथा लोके अकलाः मूकाः, अवदन्तः वाचा, प्राणन्तः प्राणनव्यापारं कुर्वन्तः प्राणेन, पश्यन्तः

दर्शनव्यापारं चक्षुषा कुर्वन्तः, तथा श्रृण्वन्तः श्रोत्रेण, विद्वांसः मनसा कार्याकार्यादिविषयम्, प्रजायमानाः रेतसा पुत्रान्

उत्पादयन्तः, वमजीविष्म वयम् --- इत्येवं प्राणैः दत्तोत्तरा वाक् आत्मनः अस्मिन् अवसिष्ठत्वं बुद्ध्वा, प्रविवेश ह वाक्।

स य षोऽणिमैतदात्म्यमिदँ् सर्वं तत्सत्यँ् स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ 3 ॥ इति द्वादशः

खण्डः ॥ 12 ॥ ्

(9 --- 12) --- तथा चक्षुर्होच्चक्रामेत्यादि पूर्ववत्। श्रोत्रं मनः प्रजातिरिति।

लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति स ह तथा चकार तँ् होवाच यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति तध्दावमृश्य न विवेद ॥ 1

(9 --- 12) --- तथा चक्षुर्होच्चक्रामेत्यादि पूर्ववत्। श्रोत्रं मनः प्रजातिरिति।

यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा

इति तध्द तथा चकार तच्छ वत्संवर्तते तँ् होवाचात्र वाव किल सत्सोम्य न निभालयसेऽन्नैव किलेति ॥ 2

(9 --- 12) --- तथा चक्षुर्होच्चक्रामेत्यादि पूर्ववत्। श्रोत्रं मनः प्रजातिरिति।

स य षोऽणिमैतदात्म्यमिदँ् सर्वं तत्सत्यँ् स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ 3 ॥ इति त्रयोदशः

खण्डः ॥ 13

(9 --- 12) --- तथा चक्षुर्होच्चक्रामेत्यादि पूर्ववत्। श्रोत्रं मनः प्रजातिरिति।

यथा सोम्य पुरुषं गन्धारेभ्योऽभिनध्दाक्षमानाय तं ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाधराङ्वा प्रत्यङ्वा प्रध्यमायीताभिनध्दाक्ष आनीतोऽभिनध्दाक्षो

विसृष्टः ॥ 1

(13) --- अथ ह प्राण उत्क्रमिष्यन् उत्क्रमणं करिष्यन्; तदानीमेव स्वस्थानात्प्रचलिता वागादयः। किमिवेत्याह --- यथा लोके,

महांश्चासौ सुहयश्च महासुहयः, शोभनो हयः लक्षणोपेतः, महान् परिमाणतः, सिन्धुदेशे भवः सैन्धवः अभिजनतः,

पड्वीशशङ्कून् पादबन्धनशङ्कून्, पड्वीशाश्च ते शङ्कवश्च तान्, संवृहेत् उद्यच्छेत् युगपदुत्खनेत् अश्वारोहे आरूढे

परीक्षणाय; वं ह व इमान् वागादीन् प्राणान् संववर्ह उद्यतवान् स्वस्थानात् भ्रंशितवान्। ते वागादयः ह ऊचुः --- हे भगवः

भगवन् मा उत्क्रमीः; यस्मात् न वै शक्ष्यामः त्वदृते त्वां विना जीवितुमिति। यद्येवं मम श्रेष्ठता विज्ञाता भवद्भिः, अहमत्र

श्रेष्ठः, तस्य उ मे मम बलिं करं कुरुत करं प्रयच्छतेति। अयं च प्राणसंवादः कल्पितः विदुषः श्रेष्ठपरीक्षणप्रकारोपदेशः; अनेन

हि प्रकारेण विद्वान् को नु खलु अत्र श्रेष्ठ इति परीक्षणं करोति; स ष परीक्षणप्रकारः संवादभूतः कथ्यते; न हि अन्यथा

संहत्यकारिणां सताम् षाम् अञ्जसैव संवत्सरमात्रमेव कैकस्य निर्गमनादि उपपद्यते; तस्मात् विद्वानेव अनेन प्रकारेण

विचारयति वागादीनां प्रधानबुभुत्सुः उपासनाय; बलिं प्रार्थिताः सन्तः प्राणाः, तथेति प्रतिज्ञातवन्तः।

तस्य यथाभिनहनं प्रमुच्य प्रब्रूयोदेतां दिशं गन्धारा तां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद तस्य

तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ 2

(14) --- सा ह वाक् प्रथमं बलिदानाय प्रवृत्ता ह किल उवाच उक्तवती --- यत् वै अहं वसिष्ठास्मि, यत् मम वसिष्ठत्वम्,

तत् तवैव; तेन वसिष्ठगुणेन त्वं तद्वसिष्ठोऽसीति। यत् वै अहं प्रतिष्ठास्मि, त्वं तत्प्रतिष्ठोऽसि, या मम प्रतिष्ठा सा त्वमसीति

चक्षुः। समानम् अन्यत्। संपदायतनप्रजातित्वगुणान् क्रमेण समर्पितवन्तः। यद्येवम्, साधु बलिं दत्तवन्तो भवन्तः; ब्रूत --- तस्य

उ मे वंगुणविशिष्टस्य किमन्नम्, किं वास इति; आहुरितरे --- यदिदं लोके किंच किंचित् अन्नं नाम आ श्वभ्यः आ कृमिभ्यः

आ कीटपतङ्गेभ्यः, यच्च श्वान्नं कृम्यन्नं कीटपतङ्गान्नं च, तेन सह सर्वमेव यत्ंकिचित् प्राणिभिरद्यमानम् अन्नम्, तत्सर्वं

तवान्नम्। सर्वं प्राणस्यान्नमिति दृष्टिः अत्र विधीयते। केचित्तु सर्वभक्षणे दोषाभावं वदन्ति प्राणान्नविदः; तत् असत्, शास्त्रान्तरेण

प्रतिषिध्दत्वात्। तेनास्य विकल्प इति चेत्, , अविधायकत्वात्। न ह वा अस्यानन्नं जग्धं भवतीति --- सर्वं प्राणस्यान्नमित्येतस्य

विज्ञानस्य विहितस्य स्तुत्यर्थमेतत्; तेनैकवाक्यतापत्तेः; न तु शास्त्रान्तरविहितस्य बाधने सामर्थ्यम्, अन्यपरत्वादस्य।

प्राणमात्रस्य सर्वमन्नम् इत्येतद्दर्शनम् इह विधित्सितम्, न तु सर्वं भक्षयेदिति। यत्तु सर्वभक्षणे दोषाभावज्ञानम्, तत् मिथ्यैव,

प्रमाणाभावात्। विदुषः प्राणत्वात् सर्वान्नोपपत्तेः सामर्थ्यात् अदोष वेति चेत्, , अशेषान्नत्वानुपपत्तेः; सत्यं यद्यपि विद्वान् प्राणः,

येन कार्यकरणसंघातेन विशिष्टस्य विद्वत्ता तेन कार्यकरणसंघातेन कृमिकीटदेवाद्यशेषान्नभक्षणं नोपपद्यते; तेन तत्र

अशेषान्नभक्षणे दोषाभावज्ञापनमनर्थकम्, अप्राप्तत्वादशेषान्नभक्षणदोषस्य। ननु प्राणः सन् भक्षयत्येव कृमिकीटाद्यन्नमपि; बाढम्,

किंतु न तद्विषयः प्रतिषेधोऽस्ति; तस्मात् --- दैवरक्तं किंशुकम् --- तत्र दोषाभावः; अतः तद्रूपेण दोषाभावज्ञापनमनर्थकम्,

अप्राप्तत्वात् अशेषान्नभक्षणदोषस्य। येन तु कार्यकरणसंघातसंबन्धेन प्रतिषेधः क्रियते, तत्संबन्धेन तु इह नैव प्रतिप्रसवोऽस्ति।

तस्मात् तत्प्रतिषेधातिक्रमे दोष व स्यात्, अन्यविषयत्वात् 'न ह वै' इत्यादेः। न च ब्राह्मणादिशरीरस्य सर्वान्नत्वदर्शनमिह

विधीयते, किंतु प्राणमात्रस्यैव। यथा च सामान्येन सर्वान्नस्य प्राणस्य किंचित् अन्नजातं कस्यचित् जीवनहेतुः, यथा विषं

विषजस्य क्रिमेः, तदेव अन्यस्य प्राणान्नमपि सत् दृष्टमेव दोषमुत्पादयति मरणादिलक्षणम् --- तथा सर्वान्नस्यापि प्राणस्य

प्रतिषिध्दान्नभक्षणे ब्राह्मणत्वादिदेहसंबन्धात् दोष व स्यात्। तस्मात् मिथ्याज्ञानमेव अभक्ष्यभक्षणे दोषाभावज्ञानम्। आपो वास

इति; आपः भक्ष्यमाणाः वासःस्थानीयास्तव। अत्र च प्राणस्य आपो वास इत्येतद्दर्शनं विधीयते; न तु वासःकार्ये आपो विनियोक्तुं

शक्याः; तस्मात् यथाप्राप्ते अब्भक्षणे दर्शनमात्रं कर्तव्यम्। न ह वै अस्य सर्वं प्राणस्यान्नमित्येवंविदः अनन्नम् अनदनीयं जग्धं

भुक्तं न भवति ह; यद्यपि अनेन अनदनीयं भुक्तम्, अदनीयमेव भुक्तं स्यात्, न तु तत्कृतदोषेण लिप्यते --- इत्येतत्

विद्यास्तुतिरित्यवोचाम। तथा न अनन्नं प्रतिगृहीतम्; यद्यपि अप्रतिग्राह्यं हस्त्यादि प्रतिगृहीतं स्यात् तदपि अन्नमेव प्रतिग्राह्यं

प्रतिगृहीतं स्यात्, तत्रापि अप्रतिग्राह्यप्रतिग्रहदोषेण न लिप्यत इति स्तुत्यर्थमेव; य वम् तत् अनस्य प्राणस्य अन्नं वेद; फलं तु

प्राणात्मभाव व; न त्वेतत् फलाभिप्रायेण, किं तर्हि स्तुत्यभिप्रायेणेति। ननु तदेव फलं कस्मान्न भवति? , प्राणात्मदर्शिनः

प्राणात्मभाव व फलम्; तत्र च प्राणात्मभूतस्य सर्वात्मनः अनदनीयमपि आद्यमेव, तथा अप्रतिग्राह्यमपि प्रतिग्राह्यमेव --- इति

यथाप्राप्तमेव उपादाय विद्या स्तूयते; अतो नैव फलविधिसरूपता वाक्यस्य। यस्मात् आपो वासः प्राणस्य, तस्मात् विद्वांसः

ब्राह्मणाः श्रोत्रिया अधीतवेदाः, अशिष्यन्तः भोक्ष्यमाणाः, आचामन्ति अपः; अशित्वा आचामन्ति भुक्त्वा च उत्तरकालम् अपः

भक्षयन्ति; तत्र तेषामाचामतां कोऽभिप्राय इत्याह --- तमेवानं प्राणम् अनग्नं कुर्वन्तो मन्यन्ते; अस्ति चैतत् --- यो यस्मै वासो

ददाति, स तम् अनग्नं करोमीति हि मन्यते; प्राणस्य च आपो वास इति ह्युक्तम्। यदपः पिबामि तत्प्राणस्य वासो ददामि इति

विज्ञानं कर्तव्यमित्येवमर्थमेतत्। ननु भोक्ष्यमाणः भुक्तवांश्च प्रयतो भविष्यामीत्याचामति; तत्र च प्राणस्यानग्नताकरणार्थत्वे च

द्विकार्यता आचमनस्य स्यात्; न च कार्यद्वयम् आचमनस्य कस्य युक्तम्; यदि प्रायत्यार्थम्, न अनग्नतार्थम्; अथ अनग्नतार्थम्,

न प्रायत्यार्थम्; यस्मादेवम्, तस्मात् द्वितीयम् आचमनान्तरं प्राणस्यानग्नताकरणाय भवतु --- न, क्रियाद्वित्वोपपत्तेः; द्वे ह्येते

क्रिये; भोक्ष्यमाणस्य भुक्तवतश्च यत् आचमनं स्मृतिविहितम्, तत् प्रायत्यार्थं भवति क्रियामात्रमेव; न तु तत्र प्रायत्वं दर्शनादि

अपेक्षते; तत्र च आचमनाङ्गभूतास्वप्सु वासोविज्ञानं प्राणस्य इतिकर्तव्यतया चोद्यते; न तु तस्मिन्क्रियमाणे आचमनस्य

प्रायत्यार्थता बाध्यते, क्रियान्तरत्वादाचमनस्य। तस्मात् भोक्ष्यमाणस्य भुक्तवतश्च यत् आचमनम्, तत्र आपो वासः प्राणस्येति

दर्शनमात्रं विधीयते, अप्राप्तत्वादन्यतः। इति षष्ठाध्यायस्य प्रथमं ब्राह्मणम्॥

स य षोऽणिमैतदात्म्यमिदँ् सर्वं तत्सत्यँ् स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ 3 ॥ इति चतुर्दशः

खण्डः ॥ 14

(1) --- स यः कामयेत। ज्ञानकर्मणोर्गतिरुक्ता; तत्र ज्ञानं स्वतन्त्रम्; कर्म तु दैवमानुषवित्तद्वयायत्तम्; तेन कर्मार्थं

वित्तमुपार्जनीयम्; तच्च अप्रत्यवायकारिणोपायेनेति तदर्थं मन्थाख्यं कर्म आरभ्यते महत्त्वप्राप्तये; महत्त्वे च सति अर्थसिध्दं हि

वित्तम्। तदुच्यते --- स यः कामयेत, स यो वित्तार्थी कर्मण्यधिकृतः यः कामयेत; किम्? महत् महत्त्वम् प्राप्नुयाम्,

महान्स्यामितीत्यर्थः। तत्र मन्थकर्मणो विधित्सितस्य कालोऽभिधीयते --- उदगयने आदित्यस्य; तत्र सर्वत्र प्राप्तौ

आपूर्यमाणपक्षस्य शुक्लपक्षस्य; तत्रापि सर्वत्र प्राप्तौ, पुण्याहे अनुकूले आत्मनः कर्मसिध्दिकर इत्यर्थः; द्वादशाहम्,

यस्मिन्पुण्येऽनुकूले कर्म चिकीर्षति ततः प्राक् पुण्याहमेवारभ्य द्वादशाहम्, उपसद्व्रती, उपसत्सु व्रतम्, उपसदः प्रसिध्दा

ज्योतिष्टोमे, तत्र च स्तनोपचयापचयद्वारेण पयोभक्षणं तद्व्रतम्; अत्र च तत्कर्मानुपसंहारात् केवलमितिकर्तव्यताशून्यं

पयोभक्षणमात्रमुपादीयते; ननु उपसदो व्रतमिति यदा विग्रहः, तदा सर्वमितिकर्तव्यतारूपं ग्राह्यं भवति, तत् कस्मात् न

परिगृह्यत इत्युच्यते --- स्मार्तत्वात्कर्मणः; स्मार्तं हीदं मन्थकर्म। ननु श्रुतिविहितं सत् कथं स्मार्तं भवितुमर्हति ---

स्मृत्यनुवादिनी हि श्रुतिरियम्; श्रौतत्वे हि प्रकृतिविकारभावः; ततश्च प्राकृतधर्मग्राहित्वं विकारकर्मणः; न तु इह श्रौतत्वम्; अत

व च आवसथ्याग्नौ तत्कर्म विधीयते, सर्वा च आवृत् स्मार्तैवेति। उपसद्व्रती भूत्वा पयोव्रती सन्नित्यर्थः औदुम्बरे

उदुम्बरवृक्षमये, कंसे चमसे वा, तस्यैव विशेषणम् --- कंसाकारे चमसाकरे वा औदुम्बर व; आकारे तु विकल्पः,

औदुम्बरत्वे। अत्र सर्वौषधं सर्वासामोषधीनां समूहं यथासंभवं यथाशक्ति य सर्वा ओषधीः समाहृत्य; तत्र ग्राम्याणां तु दश

नियमेन ग्राह्या व्रीहियवाद्या वक्ष्यमाणाः; अधिकग्रहणे तु न दोषः; ग्राम्याणां फलानि च यथासंभवं यथाशक्ति च; इतिशब्दः

समस्तसंभारोपचयप्रदर्शनार्थः; अन्यदपि यत्संभरणीयं तत्सर्वं संभृत्येत्यर्थः; क्रमस्तत्र गृह्योक्तो द्रष्टव्यः। परिसमूहनपरिलेपने

भूमिसंस्कारः। अग्निमुपसमाधायेति वचनात् आवसथ्येऽग्नाविति गम्यते, कवचनात् उपसमाधानश्रवणाच्च; विद्यमानस्यैव

उपसमाधानम्; परिस्तीर्य दर्भान्; आवृता --- स्मार्तत्वात्कर्मणः स्थालीपाकावृत् परिगृह्यते --- तया आज्यं संस्कृत्य; पुंसा

नक्षत्रेण पुंनाम्ना नक्षत्रेण पुण्याहसंयुक्तेन, मन्थं सर्वौषधफलपिष्टं तत्रौदुम्बरे चमसे दधनि मधुनि घृते च उपसिच्य कया

उपमन्थन्या उपसंमथ्य, संनीय मध्ये संस्थाप्य, औदुम्बरेण स्रुवेण आवापस्थाने आज्यस्य जुहोति तैर्मन्त्रैः 'यावन्तो देवाः'

इत्याद्यैः।

पुरुषँ् सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां

तावज्जानाति ॥ 1

(2 --- 3) --- ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यारभ्य द्वे द्वे आहुती हुत्वा मन्थे संस्रवमवनयति, स्रुवावलेपनमाज्यं मन्थे

संस्रावयति। तस्मादेव ज्येष्ठाय श्रेष्ठायेत्यादिप्राणलिङ्गात् ज्येष्ठश्रेष्ठादिप्राणविद व अस्मिन् कर्मण्यधिकारः। 'रेतसे' इत्यारभ्य

कैकामाहुतिं हुत्वा मन्थे संस्रवमवनयति, अपरया उपमन्थन्या पुनर्मथ्नाति।

अथ यदास्य वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ 2

(2 --- 3) --- ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यारभ्य द्वे द्वे आहुती हुत्वा मन्थे संस्रवमवनयति, स्रुवावलेपनमाज्यं मन्थे

संस्रावयति। तस्मादेव ज्येष्ठाय श्रेष्ठायेत्यादिप्राणलिङ्गात् ज्येष्ठश्रेष्ठादिप्राणविद व अस्मिन् कर्मण्यधिकारः। 'रेतसे' इत्यारभ्य

कैकामाहुतिं हुत्वा मन्थे संस्रवमवनयति, अपरया उपमन्थन्या पुनर्मथ्नाति।

स य षोऽणिमैतदात्म्यमिदँ् सर्वं तत्सत्यँ् स आत्मा तत्त्वमसि वेतकेतो इति भूय व मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ 3 ॥ इति पञ्चदशः

खण्डः ॥ 15

(4) --- अथैनमभिमृशति 'भ्रमदसि' इत्यनेन मन्त्रेण।

पुरुषँ् सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत वानृतमात्मानं कुरुते

सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ 1

(5) --- अथैनमुद्यच्छति सह पात्रेण हस्ते गृह्णाति 'आमंस्यामंहि ते महि' इत्यनेन।

अथ यदि तस्याकर्ता भवति तत व सत्यमात्मानं कुरुते स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥ 2

(6) --- अथैनम् आचामति भक्षयति, गायत्र्याः प्रथमपादेन मधुमत्या कया व्याहृत्या च प्रथमया प्रथमग्रासमाचामति; तथा

गायत्रीद्वितीयपादेन मधुमत्या द्वितीयया द्वितीयया च व्याहृत्या द्वितीयं ग्रासम्; तथा तृतीयेन गायत्रीपादेन तृतीयया मधुमत्या

तृतीयया च व्याहृत्या तृतीयं ग्रासम्। सर्वां सावित्रीं सर्वाश्च मधुमतीरुक्त्वा 'अहमेवेदं सर्वं भूयासम्' इति च अन्ते 'भूर्भुवःस्वः

स्वाह' इति समस्तं भक्षयति। यथा चतुर्भिर्ग्रासैः तद्द्रव्यं सर्वं परिसमाप्यते, तथा पूर्वमेव निरूपयेत्। यत् पात्रावलिप्तम्, तत्

पात्रं सर्वं निर्णिज्य निरूपयेत्। यत् पात्रावलिप्तम्, तत् पात्रं सर्वं निर्णिज्य तूष्णीं पिबेत्। पाणी प्रक्षाल्य आप आचम्य

जघनेनाग्ंनि पश्चादग्नेः प्राक्शिराः संविशति। प्रातःसंध्यामुपास्य आदित्यमुपतिष्ठते 'दिशामेकपुण्डरीकम्' इत्यनेन मन्त्रेण।

यथेतं यथागतम्, त्य आगत्य जघनेनाग्निम् आसीनो वंशं जपति।