ब्रह्मसूत्रम्  (वैयासिक वेदान्त सूत्राणि)

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

प्रथमोऽध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः

द्वितीयोऽध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः

तृतीयोऽध्यायःप्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः

चतुर्थोऽधायायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः

 

ब्रह्मसूत्रम्  (वैयासिक वेदान्त सूत्राणि)ब्रह्मसूत्रम्
प्रथमः पादः
1 /1 / 1 अथातो ब्रह्मजिज्ञासा।
1 /1 / 2 जन्माद्यस्य यतः।
1 /1 / 3 शास्त्रयोनित्वात्।
1 /1 / 4 तत्तु समन्वयात्।
1 /1 / 5 ईक्षतेर्नाशब्दम्।
1 /1 / 6 गौणश्चेन्नात्मशब्दात्।
1 /1 / 7 तन्निष्ठस्य मोक्षोपदेषात्।
1 /1 / 8 हेयत्वावचनाच्च।
1 /1 / 9 स्वाप्ययात्।
1 /1 / 10 गतिसामान्यात्
1 /1 / 11 श्रुतत्वाच्च
1 /1 / 12 आनन्दमयोऽभ्यासात्।
1 /1 / 13 विकारशब्दन्नेति चेन्न, प्रचुर्यात्।
1 /1 / 14 तद्धेतुव्यपदेशाच्च।
1 /1 / 15 मानत्रवर्णिकमेव च गीयते।
1 /1 / 16 नेतरोऽनुपपत्तेः।
1 /1 / 17 भेदव्यपदेशाच।
1 /1 / 18 कामाच्च नानुमानापेक्षा।
1 /1 / 19 अस्मिन्नस्य च तदयोगं शास्ति।
1 /1 / 20 अन्तस्तद्धर्मोपदेशात्
1 /1 / 21 भेदव्यपदेशाच्चान्यः।
1 /1 / 22 आकाशस्तल्लिङ्गात्।
1 /1 / 23 अत एव प्राणः।
1 /1 / 24 ज्योतिश्चरणाभिधानात्।
1 /1 / 25 छन्दोऽभिनान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथाहि दर्शनम्।
1 /1 / 26 भूतादिपादव्यपदेशोपपत्तेश्चैवम्।
1 /1 / 27 उपदेशभेदान्नेति चेन्न, उभयस्मिन्नप्यविरोधात्।
1 /1 / 28 प्राणस्तथानुगमात्।
1 /1 / 29 न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्।
1 /1 / 30 शास्त्रदृष्टया तूपदेशो वामदेववत्।
1 /1 / 31 जीवमुख्यप्रणलिङ्गान्नेति चेन्न, उपासनात्रैविध्यादश्रित्वादिह तद्योगात्।
इति ब्रह्मसूत्रे प्रथमाध्यायस्य प्रथमः पादः।।
द्वितीयः पादः              Go To Top   
   ऊपर जाने के लिये
1 /2 / 1 सर्वत्र प्रसिद्धोपदेशात्।
1 /2 / 2 विवक्षितगुणोपपत्तेश्च।
1 /2 / 3 अनुपपत्तेस्तु न शारीरः।
1 /2 / 4 कर्मकर्तृव्यपदशाच्च।
1 /2 / 5 शब्दविशेषात्
1 /2 / 6 समृतेश्च।
1 /2 / 7 अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न, निचाय्यत्वादेवं व्योमवच्च।
1 /2 / 8 सम्भोगप्राप्तिरिति चेन्न, वैशेष्यात्।
1 /2 / 9 अत्ता चराचरग्रहणात्।
1 /2 / 10 प्रकरणाच्च।
1 /2 / 11 गुहां प्रविष्टावात्मनौ हि तद्दर्शनात्।
1 /2 / 12 विशेषणाच्च।
1 /2 / 13 अन्तर उपपत्तिः।
1 /2 / 14 स्थानादिव्यपदेशाच्च।
1 /2 / 15 सुखविशिष्टाभिधानादेव च।
1 /2 / 16 श्रुतोपनित्कगत्यभिधानाच्च।
1 /2 / 17 अनवस्थितेरसम्भवाच्च नेतरः।
1 /2 / 18 अन्तर्याम्याधिदेवादिषु तद्धर्म्मवयपदेशात्।
1 /2 / 19 य च स्मार्तमतद्धर्माभिलाषात्।
1 /2 / 20 शरीरश्चोभयेऽपि हि भेदनैनमधीयते।
1 /2 / 21 अदृश्यत्वादिगुणको धर्मोक्तेः।
1 /2 / 22 विशेषणभेदव्यपदेशाभ्यां च नेतरौ।
1 /2 / 23 रूपोपन्यासाच्च।
1 /2 / 24 वैश्वानरः साधारणशब्दविशेषात्।
1 /2 / 25 स्मर्यमाणमनुमानं स्यादिति।
1 /2 / 26 शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न, तथादृष्ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते।
1 /2 / 27 अत एव न देवता भूतं च।
1 /2 / 28 साक्षादप्यविरोधं जैमिनिः।
1 /2 / 29 अभिव्यक्तेरित्याश्मरथ्यः।
1 /2 / 30 अनुस्मृतेर्बादरिः।
1 /2 / 31 सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति।
1 /2 / 32 आमनन्ति चैनमस्मिन्।
इति ब्रह्मसूत्रे प्रथमोऽध्यायस्य द्वितीयः पादः।।
तृतीयः पादः              Go To Top   
   ऊपर जाने के लिये
1 /3 / 1 द्युभ्वाद्ययतनं स्वशब्दात्।
1 /3 / 2 मुक्तोपसृप्यव्यपदेशात्
1 /3 / 3 नानुमानमतच्छब्दात्।
1 /3 / 4 प्राणभृच्च।
1 /3 / 5 भेदव्यपदेशात्।
1 /3 / 6 प्रकरणात्।
1 /3 / 7 स्थित्यदनाभ्यां च।
1 /3 / 8 भूमा सम्प्रसादादध्यपदेशात्।
1 /3 / 9 धर्म्मोपपत्तेश्च।
1 /3 / 10 अक्षरमम्बरान्तधृतेः।
1 /3 / 11 सा च प्रशासनात्।
1 /3 / 12 अन्यभावव्यावृत्तेश्च।
1 /3 / 13 ईक्षतिकर्मव्यपदेशात् सः।
1 /3 / 14 दहर उद्धरेभ्यः।
1 /3 / 15 गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गञ्च।
1 /3 / 16 धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः
1 /3 / 17 प्रसिद्धश्च।
1 /3 / 18 इतरपरामर्शात् स इति चेन्नासम्भवात्।
1 /3 / 19 उतराच्चेदाविर्भूतस्वरूपस्तु।
1 /3 / 20 अन्यार्थश्च परामर्शः।
1 /3 / 21 अल्पश्रुतेरिति चेत् तदुक्तम्।
1 /3 / 22 अनुकृतेस्तस्य च।
1 /3 / 23 अपि च स्मर्यते।
1 /3 / 24 शब्दादेव प्रमितः।
1 /3 / 25 हृद्यपेक्षया तु मनुष्याधिकारत्वात्।
1 /3 / 26 तदुपर्य्यापि बादरायणः सम्भवात्।
1 /3 / 27 विरोधः कर्मणीति चेन्न, अनेकप्रतिपत्तेर्दर्शनात्
1 /3 / 28 शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानमानाभ्याम्।
1 /3 / 29 अत एव च नित्यत्वम्।
1 /3 / 30 समानामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च।
1 /3 / 31 मध्वादिष्वसम्भवादनधइकारं जैमिनिः।
1 /3 / 32 ज्योतिषि भावाच्च।
1 /3 / 33 भावं तु बादरायणोऽस्ति हि।
1 /3 / 34 शुभस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि
1 /3 / 35 क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात्।
1 /3 / 36 संस्कारपरामर्शात् तदभावाभिलाषाच्च।
1 /3 / 37 तदभावनिद्धारणे च प्रवृत्तेः।
1 /3 / 38 श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च।
1 /3 / 39 कम्पनात्।
1 /3 / 40 ज्योतिरदर्शनात्
1 /3 / 41 आकाशोऽर्थान्तरत्वादिव्यपदेशात्।
1 /3 / 42 सुषुप्युत्क्रान्त्योर्भेदेन।
1 /3 / 43 पत्यादिशब्देभ्यः।
इति ब्रह्मसूत्रे प्रथमोध्यायस्य तृतीयः पादः।।
चतुर्थः पादः              Go To Top   
   ऊपर जाने के लिये
1 /4 / 1 आनुमानिकमप्येकेषामिति चेन्न, शरीररूपक्रविन्यस्तगृहीतेर्दर्शयति च।
1 /4 / 2 सूक्ष्मं तु तदर्हत्वात्।
1 /4 / 3 तदधीलत्वादर्तवत्।
1 /4 / 4 ज्ञेयत्वावचनाच्च।
1 /4 / 5 वदतीति चेन्न, प्राज्ञो हि प्ररणात्
1 /4 / 6 त्रयाणामेव चैवमुपन्यासः प्रश्नश्च।
1 /4 / 7 महत्वच्च।
1 /4 / 8 चमसवदविशेषात्
1 /4 / 9 ज्योतिरपक्रमा तु तता ह्यधीयत एके।
1 /4 / 10 कल्पनोपदेशाच्च मध्वादिवदविरोधः।
1 /4 / 11 न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च।
1 /4 / 12 प्राणादयो वाक्यशेषात्।
1 /4 / 13 ज्योतिषैषामसत्यन्ने।
1 /4 / 14 कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः।
1 /4 / 15 समाकर्षात्
1 /4 / 16 जगद्वाचित्वात्
1 /4 / 17 जीवमुख्यप्राणलिङ्गान्नेति चेत्, तद्व्याख्यातम्।
1 /4 / 18 अन्यार्थ तु जैमिनिः प्रश्नव्याख्यानाभायामपि चैवमेके।
1 /4 / 19 वाक्यान्वयात्।
1 /4 / 20 प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः।
1 /4 / 21 उत्क्रमिष्यत एवं भावादित्यौडुलोमिः।
1 /4 / 22 अवस्थितेरिति काशकृत्स्नः।
1 /4 / 23 प्रकृतिश्च प्रतिज्ञादृष्टन्तानुपरोधात्।
1 /4 / 24 अभिध्योपदेशाच्च।
1 /4 / 25 साक्षाच्चोभयाम्नानात्।
1 /4 / 26 आत्मकृतेः परिणामात्।
1 /4 / 27 योनिश्च हि गीयते।
1 /4 / 28 एतेन सर्वे व्याख्याताः व्याख्याताः।
इति ब्रह्मसूत्रे प्रथमोध्यायस्य चतुर्थः पादः, प्रथमोऽध्ययश्च ।।
अथ द्वितीयोऽध्यायः
2. प्रथमः पादः              Go To Top   
   ऊपर जाने के लिये
2 /1 / 1 समृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यतनवकाशदोषप्रसङ्गात्।
2 /1 / 2 इतरेषां चानुपलब्धेः।
2 /1 / 3 एतेन योगः प्रत्युक्तः।
2 /1 / 4 न विलक्षणत्वादस्य तथात्वञ्च शब्दात्।
2 /1 / 5 अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्।
2 /1 / 6 दृश्यते तु।
2 /1 / 7 असदितिनेन्न, प्रतिषेधमात्रत्वात्।
2 /1 / 8 अपीतौ तद्वत् प्रसंङ्गादसमञ्जसम्।
2 /1 / 9 न तु दृष्टान्तभावात्।
2 /1 / 10 स्वपक्षदोषाच्च।
2 /1 / 11 तर्काप्रतिष्ठनादप्यन्यथानुमेयमिति चदेवमप्यविमोक्षप्रसङ्गः।
2 /1 / 12 एतेन शिष्टापरिग्रहा अपि व्याख्याताः।
2 /1 / 13 भोक्तापत्तेरविभागश्चेत् स्याल्लोकवत्।
2 /1 / 14 तदनन्यत्वमारम्भणशब्दादिभ्वः।
2 /1 / 15 भावे चोपलब्धेः।
2 /1 / 16 सत्त्वाच्चावरस्य।
2 /1 / 17 असद्व्यपदेशान्नेति चेन्न, धर्म्मान्तेण वाक्यविशेषात्।
2 /1 / 18 युक्तेः शब्दान्तराच्च।
2 /1 / 19 पटच्च।
2 /1 / 20 यथा च प्राणादि।
2 /1 / 21 इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः।
2 /1 / 22 अधिकं तु भेदनिर्देशात्।
2 /1 / 23 अश्मादिवच्च तदनुपपत्तिः।
2 /1 / 24 उपसंहारदर्शनान्नेति चेन्न क्षीरवृद्धिः।
2 /1 / 25 देवादिवदपि लोके।
2 /1 / 26 कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा।
2 /1 / 27 श्रुतेस्तु शब्दमूलत्वात्।
2 /1 / 28 आत्मनि चैवं विचित्राश्च हि।
2 /1 / 29 स्वपक्षदोषाच्च।
2 /1 / 30 सर्वोपेता च तद्दर्शनात्।
2 /1 / 31 विकरणत्वान्नेति चेत्तदुक्तम्।
2 /1 / 32 न प्रयोजनवत्त्वात्।
2 /1 / 33 लोकवत् तु लीलाकैवल्यम्
2 /1 / 34 वैषम्यनैघृंण्ये न सापेक्षत्वात्तथा हि दर्शयति।
2 /1 / 35 न कर्माविभागादिति चेन्न, अनादित्वात्।
2 /1 / 36 उपपद्यते चाप्युलभ्यते च।
2 /1 / 37 सर्वधर्म्मोपपत्तेश्च।
इति ब्रह्मसूत्रे द्वितीयोध्यायस्य प्रथमः पादः।।
2. द्वितीयः पादः              Go To Top   
   ऊपर जाने के लिये
2 /2 / 1 रचनानुपपत्तेश्च नानुमानम्।
2 /2 / 2 प्रवृत्तेश्च।
2 /2 / 3 पयोऽम्बुवच्चेति तत्रापि।
2 /2 / 4 व्यतिरेकानलस्थितेश्चानपेक्षत्वात्।
2 /2 / 5 अन्यत्राभावाच्च न तृणादिवत्।
2 /2 / 6 अभ्युपगमेऽप्यर्थाभावात्।
2 /2 / 7 पुरुषाश्मवदिति चेत् तथापि।
2 /2 / 8 अङ्गित्वानुपपत्तेश्च।
2 /2 / 9 अन्यथानुमितौ च ज्ञशक्तिवियोगात्।
2 /2 / 10 विप्रतिषेधाच्चामञ्जसम्।
2 /2 / 11 महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्।
2 /2 / 12 उभयथापि न कर्मातस्तदभावः।
2 /2 / 13 समवायाभ्युपगमाच्च साम्यादनवस्थितेः।
2 /2 / 14 नित्यमेव च भावात्।
2 /2 / 15 रूपादिमत्त्वाच्च विपर्ययो दर्शनात्।
2 /2 / 16 उभयथा च दोषात्।
2 /2 / 17 अपरिग्रहच्चात्यन्तमनपेक्षा।
2 /2 / 18 समुदाय उभयहेतुकेऽपि तदप्राप्तिः।
2 /2 / 19 इतरेतरप्रत्ययत्वादिति चन्न, उत्पत्तिमात्रनिमित्तत्वात्।
2 /2 / 20 उत्तरोत्पादे च पूर्वनिरोधात्।
2 /2 / 21 असति प्रतियोपरोधो यौगपद्यमन्यथा।
2 /2 / 22 प्रतिसंख्याऽप्रतिसंख्यानिरोध-प्राप्तिरविच्छेदात्।
2 /2 / 23 उभयथा च दोषात्।
2 /2 / 24 आकाशे चाविशेषात्।
2 /2 / 25 अनुस्मृतेश्च।
2 /2 / 26 नासतोऽदृष्टत्वात्।
2 /2 / 27 उदासीनानामपि चैवं सिद्धिः।
2 /2 / 28 नाभाव उपलब्धेः।
2 /2 / 29 वैधर्म्याच्च न स्वप्नादिवत्।
2 /2 / 30 न भावोऽनुपलब्धेः।
2 /2 / 31 क्षणिकत्वाच्च।
2 /2 / 32 नैकस्मिन्नसम्भवात्।
2 /2 / 33 एवञ्चात्माऽकार्त्स्न्यम्।
2 /2 / 34 न च पर्य्यायादप्यविरोधो विकारदिभ्यः।
2 /2 / 35 अन्त्यावस्थितेशचोभयनित्यत्वादविशेषः।
2 /2 / 36 पत्युरसामञ्जस्याद्।
2 /2 / 37 सम्बन्धानुपपत्तेश्च।
2 /2 / 38 अधिष्ठानानुपपत्तेश्च
2 /2 / 39 करणवच्चेन्न भोगादिभ्यः।
2 /2 / 40 अन्तवत्त्वमसर्वज्ञता वा
2 /2 / 41 उत्पत्त्यसम्भवात्।
2 /2 / 42 न च कर्तुः करणम्।
2 /2 / 43 विप्रतिषेधाच्च।
2 /2 / 44 विज्ञानादिभावे वा तदप्रतिषेधाच्च
इति ब्रह्मसूत्रे द्वितीयोध्यायस्य द्वितीयः पादः।।
2. तृतीयः पादः              Go To Top   
   ऊपर जाने के लिये
2 /3 / 1 न वियदश्रुतेः।
2 /3 / 2 अस्ति तु।
2 /3 / 3 गौण्यसम्भवात्।
2 /3 / 4 शब्दाच्च।
2 /3 / 5 स्याच्चैकस्य ब्रह्मशब्दवत्।
2 /3 / 6 प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः।
2 /3 / 7 याद्विकरन्तु विभागो लोकवत्।
2 /3 / 8 एतेन मातरिश्वा व्याख्यातः।
2 /3 / 9 असम्भवस्तु सतोऽनुपपत्तेः।
2 /3 / 10 तेजोऽतस्तथा ह्याह।
2 /3 / 11 आपः।
2 /3 / 12 पृथिव्यधिकाररूपशब्दान्तरेभ्यः।
2 /3 / 13 तदभिध्यानादेव तु तल्लिङ्गात् सः।
2 /3 / 14 विपर्य्येयेण तु क्रमोऽत उपपद्यते
2 /3 / 15 अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्न, अविशेषात्।
2 /3 / 16 चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्।
2 /3 / 17 नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः।
2 /3 / 18 ज्ञोऽत एव।
2 /3 / 19 उत्क्रान्तिगत्यागतीनाम्।
2 /3 / 20 स्वात्मना चोत्तरयोः।
2 /3 / 21 नाणुरच्छ्रुतेरिति चेन्न, इतराधिकारात्।
2 /3 / 22 स्वशब्दोन्मानाभ्याञ्च। अविरोधश्चन्दनवत्।
2 /3 / 23 अवस्थितिवैशेष्यादिति चेन्न, अभ्युपगमाद्धृति हि।
2 /3 / 24 घुणाद्वा लोकवत्।
2 /3 / 25 व्यतिरेको गन्धवत्।
2 /3 / 26 तथा च दर्शयति।
2 /3 / 27 पृथगुपदेशात्।
2 /3 / 28 तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्।
2 /3 / 29 यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्
2 /3 / 30 पुंस्त्वादिवत्तस्य सतोऽभिव्यक्तियोगात्।
2 /3 / 31 नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा।
2 /3 / 32 कर्त्ता शास्त्रार्थवत्त्वात्।
2 /3 / 33 विहारोपदेशात्।
2 /3 / 34 उपादानात्।
2 /3 / 35 व्यपदेशाच्च।
2 /3 / 36 व्यपदेशाच्च क्रयायां न चेन्निर्देशविपर्ययः।
2 /3 / 37 उपलब्धिवदनियमः।
2 /3 / 38 शक्तिविपर्य्ययात्।
2 /3 / 39 समाध्यभावाच्च।
2 /3 / 40 यथा च तक्षोभयथा।
2 /3 / 41 परात्तु तच्छ्रुतेः।
2 /3 / 42 कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयार्थादिभ्यः।
2 /3 / 43 अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत् एके।
2 /3 / 44 मन्त्रवर्णाच्च।
2 /3 / 45 अपि च स्मर्य्यते।
2 /3 / 46 प्रकाशादिवन्नैवं परः।
2 /3 / 47 स्मरन्ति च।
2 /3 / 48 अनुज्ञापरिहारी देहसम्बन्धाज्ज्योतिरादिवत्।
2 /3 / 49 असन्ततेश्चाव्यतिकरः।
2 /3 / 50 आभास एव च।
2 /3 / 51 अदृष्टानियमात्।
2 /3 / 52 अभिसन्ध्यादिष्वपि चैवम्।
2 /3 / 53 प्रदेशादिति चेन्न, अन्तरभावात्।
इति ब्रह्मसूत्रे द्वितीयोध्यायस्य तृतीयः पादः।।
2. चतुर्थः पादः              Go To Top   
   ऊपर जाने के लिये
2 /4 / 1 तथा प्राणाः।
2 /4 / 2 गौण्यसम्भवात्।
2 /4 / 3 प्रतिज्ञानुपरोधाच्च।
2 /4 / 4 ततप्रक्श्रुतेश्च।
2 /4 / 5 तत्पूर्वकत्वाद्वाचः।
2 /4 / 6 सप्तगतेर्विशेषितत्वाच्च।
2 /4 / 7 हस्तादयस्तु स्थितेऽतो नैवम्।
2 /4 / 8 अणवश्च।
2 /4 / 9 श्रेष्ठश्च।
2 /4 / 10 न वायुक्रिये पृथगुपदेशात्।
2 /4 / 11 चक्षुरादिवत्तु तत् सहशिष्ट्यादिभ्यः।
2 /4 / 12 अकरणत्वाच्च न दोषस्तथा हि दर्शयति।
2 /4 / 13 पञ्चवृत्तिर्मनोवद् व्यपदिश्यते।
2 /4 / 14 अणुश्च।
2 /4 / 15 ज्योतिराद्धिष्ठाने तु तदामननात्।
2 /4 / 16 प्राणवता शब्दात्।
2 /4 / 17 तस्य नित्यत्वात्.
2 /4 / 18 त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्।
2 /4 / 19 भेदश्रुतेः ।
2 /4 / 20 वैलक्षण्याच्च।
2 /4 / 21 संज्ञामूर्त्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात्।
2 /4 / 22 मांसादि भौमं यथाशब्दमितरयोश्च।
2 /4 / 23 वैशेष्यात्तु तद्वादस्तद्वादः।
इति ब्रह्मसूत्रे द्वितीयोऽध्यायस्य चतुर्थः पादः।।
अथ तृतीयोऽध्यायः
3. प्रथम-पादः              Go To Top   
   ऊपर जाने के लिये
3 /1 / 1 तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रशननिरूपणभ्याम्।
3 /1 / 2 त्र्यात्मकत्वात्तु भूस्त्वात्।
3 /1 / 3 प्रणगतेश्च।
3 /1 / 4 अग्न्यादिगतिश्रुतेरिति चेन्न, भाक्तत्वात्।
3 /1 / 5 प्रथमेऽप्यश्रवणादिदि चेन्न, ता एव ह्युपपत्तेः।
3 /1 / 6 अश्रुतत्वादिति चेन्न, इष्टादिकारिणां प्रतीतेः।
3 /1 / 7 भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति।
3 /1 / 8 कृतात्येऽनुशयवान् दृष्टस्मृतिभ्याम् यथेतमनेवं च।
3 /1 / 9 चरणादिति नेन्न, उपलक्षणार्थेति कार्ष्णाजिनिः।
3 /1 / 10 आनर्थक्यमिति चेन्न, तदपेक्षत्वात्।
3 /1 / 11 सुकृतदुष्कृते एवेति तु बादरिः।
3 /1 / 12 अनिष्टादिकारिणामपि च श्रुतम्।
3 /1 / 13 संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात्।
3 /1 / 14 स्मरन्ति च।
3 /1 / 15 अपि च सप्त।
3 /1 / 16 तत्रापि च तद्व्यापादविरोधः।
3 /1 / 17 विद्याकर्मणोरिति तु प्रकृतत्वात्।
3 /1 / 18 न तृतीये तथोपलब्धः।
3 /1 / 19 स्मर्यतेऽपि च लोके।
3 /1 / 20 दर्शनाच्च।
3 /1 / 21 तृतीयशव्दादविरोधः।
3 /1 / 22 संशोकजस्य।
3 /1 / 23 स्वाभाव्यापत्तिपुपपत्तेः।
3 /1 / 24 नातिचिरेण विशेषात्।
3 /1 / 25 अन्याधिष्ठितेषु पूर्ववदभिलाषात्
3 /1 / 26 अशुद्धमिति चेन्न, शब्दात्।
3 /1 / 27 रेतःसिग्योगाऽथ।
3 /1 / 28 योनेः शरीरम्।
इति ब्रह्मसूत्रे तृतीयोऽध्यायस्य प्रथम-पादः।।
3. द्वितीयः पादः              Go To Top   
   ऊपर जाने के लिये
3 /2 / 1 सन्ध्ये सृष्टिराह हि।
3 /2 / 2 निर्म्मातारं चैके पुत्रादयश्च।
3 /2 / 3 मायामात्रन्तु कार्त्स्न्येनाभिव्यक्तस्वरूपत्वात्।
3 /2 / 4 सूचकश्च ही श्रुतेराचक्षते च तद्विदः।
3 /2 / 5 पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययी।
3 /2 / 6 दहयोगद्वासोऽपि।
3 /2 / 7 तदभावो नाडीषु तच्छ्रुतेरात्मनि च।
3 /2 / 8 अतः प्रबोधऽस्मात्।
3 /2 / 9 स एव तु कर्मानिस्मृतिशब्दविधिभ्यः।
3 /2 / 10 मुग्धेऽर्धसम्पत्तिः परिशेषात्।
3 /2 / 11 न स्थानतेऽपि परस्योभयलिङ्गं सर्वत्र हि ।
3 /2 / 12 न भेदादिति चेन्न, प्रत्येकमतद्वचनात्।
3 /2 / 13 अपि चैनमेके।
3 /2 / 14 अरूपवदेव हि तत् प्रधात्वात्।
3 /2 / 15 प्रकाशवच्चावैयर्थ्यात्।
3 /2 / 16 आह च तन्मात्रम्।
3 /2 / 17 दर्शयति चाथो अपि स्मर्यते।
3 /2 / 18 अत एव चोपमा सूर्य्यगादिवत्
3 /2 / 19 अम्बुदवदग्रहणात्तु न तथात्वम्।
3 /2 / 20 वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञजस्यादेवम्।
3 /2 / 21 दर्शनाच्च।
3 /2 / 22 प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः।
3 /2 / 23 तदव्यक्तमाह हि।
3 /2 / 24 अपि च संहाधने प्रत्यक्षानुमानाभ्याम्।
3 /2 / 25 प्रकाशादिवच्चावैशेषम्यम्, प्रकाशवच्च् कर्मण्यभ्यासात्।
3 /2 / 26 अतोऽनन्तेन तथा हि लिङ्गम्।
3 /2 / 27 उभयव्यपदेशात्त्वहिकुण्डलवत्।
3 /2 / 28 प्रकाशाश्रयवद्वा तेजस्त्वात्।
3 /2 / 29 पूर्ववद्वा।
3 /2 / 30 प्रतिषेधाच्च।
3 /2 / 31 परमत सेतून्मासम्बन्धभेदव्यपदेशभ्यः।
3 /2 / 32 सामान्यात् तु ।
3 /2 / 33 बुद्ध्यर्थः पादवत्।
3 /2 / 34 स्थाविशेषात् प्रकाशादिवत्।
3 /2 / 35 उपपत्तेश्च।
3 /2 / 36 तथान्यप्रतिषेधात्।
3 /2 / 37 अनेन सर्वगतत्वमायामयशब्दादिभ्यः।
3 /2 / 38 फलमत उपपत्तेः।
3 /2 / 39 श्रुतत्वाच्च।
3 /2 / 40 धर्मं–जैमिनिरत एव
3 /2 / 41 पूर्वं तु बादरायणो हेतुव्यपदेशात्।
इति ब्रह्मसूत्रे तृतीयोऽध्यायस्य द्वितीयः पादः।।
3. तृतीयः पादः              Go To Top   
   ऊपर जाने के लिये
3 /3 / 1 सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्।
3 /3 / 2 भेदान्नेति चेन्न, एकस्यामपि।
3 /3 / 3 स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च।
3 /3 / 4 सववच्च तन्नियमः।
3 /3 / 5 दर्शयति च।
3 /3 / 6 उपसंहारोऽर्थाभदाद्विधिशेषवत् समाने च।
3 /3 / 7 अन्यथात्वं शब्दादिति चेन्न, अविशेषात्।
3 /3 / 8 न वा प्रकरणभदात् परोवरीयस्त्वादिवत्।
3 /3 / 9 संज्ञातश्चेत् तदुक्तमस्ति तु तदपि।
3 /3 / 10 व्याप्तेश्च समञ्जसम्।
3 /3 / 11 सर्वाभेदादन्यत्रेमे।
3 /3 / 12 आनन्दादयः प्रधानस्य।
3 /3 / 13 प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे।
3 /3 / 14 इतरे त्वर्थसामान्यात्।
3 /3 / 15 अध्यानाय प्रयोजनाभावात्।
3 /3 / 16 आत्मशब्दाच्च।
3 /3 / 17 आत्मगृहीतिरितरवदुत्तरात्।
3 /3 / 18 अन्वयादिति चेत् ? स्यादवधारणात्।
3 /3 / 19 कार्य्याख्यनादपूर्वम्।
3 /3 / 20 समान एवञ्चाभेदात्।
3 /3 / 21 सम्बन्धातेवमन्यत्रापि ।
3 /3 / 22 न वा विशेषात्।
3 /3 / 23 दर्शयति च ।
3 /3 / 24 सम्भृतिद्युव्याप्त्यपि चातः।
3 /3 / 25 पुरुषविद्यायामिव चेतरेषामनाम्नानात्।
3 /3 / 26 वेधाद्यर्थभेदात्।
3 /3 / 27 हानौ तूपायनशव्दशेषत्वात् कुशाच्छल्दःस्तुत्युपगानवत्तदुक्तम्।
3 /3 / 28 साम्पराये तर्त्तव्याभावात् तथा ह्यन्ये।
3 /3 / 29 छन्दत उभयाविरोधात्।
3 /3 / 30 गतेसर्थवत्त्वमुभयथा, अन्यथा हि विरोधः।
3 /3 / 31 उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत्।
3 /3 / 32 अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम्।
3 /3 / 33 यावदधिकामवस्थितिराधिकारिकाणाम्।
3 /3 / 34 अक्षरधियां त्ववरोधः ,ामान्यद्भावाभ्यामौपसदवत् तदुक्तम्।
3 /3 / 35 इयदामननात्।
3 /3 / 36 अन्तरा भूतग्रमवत् स्वात्मनः।
3 /3 / 37 अन्यथा भेदानुपपत्तिरिति चेन्न, उपदेशान्तरवत्।
3 /3 / 38 व्यतिहारो विशिषन्ति हीतरवत्।
3 /3 / 39 सैव हि सत्यादयः।
3 /3 / 40 कामादीतरत्र तत्र चायतनादिभ्यः।
3 /3 / 41 आदरादलोपः।
3 /3 / 42 उपस्थितऽतस्तद्वचनात्
3 /3 / 43 तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यतिबन्धः फलम्।
3 /3 / 44 प्रदानवदेव तदुक्तम्।
3 /3 / 45 लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि।
3 /3 / 46 पूर्वविकल्पः प्रकरणात् स्यात् क्रिया मानसवत्।
3 /3 / 47 अतिदेशाच्च।
3 /3 / 48 विद्यैव तु निर्धारणात्
3 /3 / 49 दर्शनाच्च।
3 /3 / 50 श्रुत्यादिबलयस्त्वाच्च न बाधः।
3 /3 / 51 अनुबन्धादिभ्यः।
3 /3 / 52 प्रज्ञान्तरपृक्त्ववद् दृष्टश्च तदुक्तम्।
3 /3 / 53 न सामान्यादप्युपलब्धेर्मृत्युपन्न हि लोकापत्तिः।
3 /3 / 54 परेण च शब्दस्य ताद्विध्यं भूस्त्वात्त्वनुबन्धः।
3 /3 / 55 एक आत्मवः शरीरे भावात्।
3 /3 / 56 व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत्।
3 /3 / 57 अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्।
3 /3 / 58 मन्त्रादिबद्वाऽविरोधः।
3 /3 / 59 भूम्नः क्रतुवत् ज्यायस्त्वं तथा दर्शयति।
3 /3 / 60 नाना शब्दादिभेदात्।
3 /3 / 61 विकल्पोऽविशिष्टफनत्वात्
3 /3 / 62 काम्यास्तु थाकामं समुच्चूयेरन्न वाऽपूर्वहेत्वभावात्।
3 /3 / 63 अङ्गेषु यथाश्रयभावः।
3 /3 / 64 शिष्टेश्च।
3 /3 / 65 समाहारात्।
3 /3 / 66 गुणसाधारण्यश्रुतेश्च।
3 /3 / 67 न वा तत् सहभावाश्रुतेः।
3 /3 / 68 दर्शनाच्च।
इति ब्रह्मसूत्रे तृतीयोऽध्यायस्य तृतीयः पादः।।
3. चतुर्थः पादः              Go To Top   
   ऊपर जाने के लिये
3 /4 / 1 पुरुषार्थोऽतः शब्दादिति बादरायणः।
3 /4 / 2 शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः।
3 /4 / 3 आचारदर्शनात् तच्छ्रुतेः।
3 /4 / 4 समन्वारमभणात्।
3 /4 / 5 तद्वितो विधानात्।
3 /4 / 6 नियमाच्च।
3 /4 / 7 अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्।
3 /4 / 8 तुल्यं तु दर्शनम्।
3 /4 / 9 असार्वत्रिकी।
3 /4 / 10 विभागः शतवत्।
3 /4 / 11 अध्ययनमात्रवतः।
3 /4 / 12 नाविशेषात्।
3 /4 / 13 स्तुतयेऽनुमतिर्वा।
3 /4 / 14 कामकारेण चैके।
3 /4 / 15 उपमर्दञ्च।
3 /4 / 16 ऊर्ध्वरेतस्सु च शब्दे हि।
3 /4 / 17 परामर्श जैमिरिप्रचोदना चापवदति हि।
3 /4 / 18 अनुष्ठेयं बादरायणः साम्यश्रुतेः।
3 /4 / 19 विधिर्वा धारणवत्।
3 /4 / 20 स्तुतिमात्रमुपादानादिति चेन्न, पूर्वत्त्वात्।
3 /4 / 21 भावशब्दाच्च।
3 /4 / 22 परिप्लावार्था इति चेन्न, विशेषत्त्वात्
3 /4 / 23 तथा चैकवाक्यतोपबन्धात्।
3 /4 / 24 अत एव चाग्नीन्धनाद्यनपेक्षा।
3 /4 / 25 सर्वापेक्षा च यज्ञादिश्रुतेरश्चवत्।
3 /4 / 26 शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानिष्ठ्यत्वात्।
3 /4 / 27 सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्।
3 /4 / 28 अबाधाच्च।
3 /4 / 29 अपि च स्मर्य्यते।
3 /4 / 30 शब्दश्चातोऽकामकारे।
3 /4 / 31 विहित्वाच्चाश्रमकर्मापि।
3 /4 / 32 सहकारित्वेन च।
3 /4 / 33 सर्वथापि तु त एवोभयलिङ्गात्
3 /4 / 34 अनभिभवं च दर्शयति।
3 /4 / 35 अन्तरा चापि तु तद्दृष्टेः।
3 /4 / 36 अपि च स्मर्य्यते।
3 /4 / 37 विशेषानुग्रहश्च।
3 /4 / 38 अतिस्त्वितरज्ययायो लिङ्गाच्च।
3 /4 / 39 तद्भूतश्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः।
3 /4 / 40 न चाधिकारिकमपि पतनानुमानात् तदयोगात्।
3 /4 / 41 उपपूर्वमपि त्वेके भावमशनवत् तदुक्तम्।
3 /4 / 42 बहिस्तूभयथापि स्मृतेराचाराच्च।
3 /4 / 43 स्वामिनः फलश्रुतेरित्यात्रेयः।
3 /4 / 44 आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते।
3 /4 / 45 श्रुतेश्च।
3 /4 / 46 सहकार्यान्तरविधिः पक्षेण तृतीयं तद्वदतो विध्यादिवत्।
3 /4 / 47 कृत्स्नभावात्तु गृहणोपसंहारः ।
3 /4 / 48 मौनवदितरेषामप्युरदेषात्।
3 /4 / 49 अनाविष्कुर्वन्नन्वयात
3 /4 / 50 ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्।
3 /4 / 51 एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः।।
इति ब्रह्मसूत्रे तृतीयोऽध्यायस्य चतुर्थः पादः।।
अथ चतुर्थोऽध्यायः
4. प्रथमः पादः              Go To Top   
   ऊपर जाने के लिये
4 /1 / 1 आवृत्तिरसकृदुदेशात्।
4 /1 / 2 लिङ्गाच्च।
4 /1 / 3 आत्मेति तूपगच्छन्ति ग्राहयन्ति च।
4 /1 / 4 न प्रतीके नहि सः।
4 /1 / 5 ब्रह्मदृष्टिरुत्कर्षात्।
4 /1 / 6 आदित्यादिमतयश्चाङ्ग उपपत्तेः।
4 /1 / 7 आसीनः सम्भवात्।
4 /1 / 8 ध्यानाच्च्।
4 /1 / 9 अचलत्वं चापेक्ष्य।
4 /1 / 10 स्मरन्ति च।
4 /1 / 11 यत्रैकाग्रता तत्राविशेषात्।
4 /1 / 12 आप्रयणात् तत्रापि हि दृष्टम्।
4 /1 / 13 तदधिगमे उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्।
4 /1 / 14 इतरस्याप्येवमसंश्लेषः पाते तु।
4 /1 / 15 अनारब्धकार्ये एव तु पूर्वे तदवधेः।
4 /1 / 16 अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्
4 /1 / 17 अतोऽन्यापि ह्येकेषामुभयोः।
4 /1 / 18 यदेव विद्ययेति हि।
4 /1 / 19 भोगेन त्वितरं क्षपयित्वा सम्पद्यते।
इति ब्रह्मसूत्रे चतुर्थोऽध्यायस्य प्रथमः पादः।।
4. द्वितीयः पादः              Go To Top   
   ऊपर जाने के लिये
4 /2 / 1 वाङ्गमनसि दर्शनाच्छब्दाच्च।
4 /2 / 2 अत एव च सर्वाण्यनु।
4 /2 / 3 तन्मनः प्राण उत्तरात्।
4 /2 / 4 सोऽध्यक्षे तदुपमादिभ्यः।
4 /2 / 5 भूतेषु तत्श्रुतेः।
4 /2 / 6 नैकस्मिन् दर्शयतो हि।
4 /2 / 7 समाना चासृत्यपक्रमादमृतत्वं चानुपोष्य।
4 /2 / 8 तदापीतेः संसारव्यपदेषात्।
4 /2 / 9 सूक्ष्मं प्रमाणतश्च तथोपलब्धेः।
4 /2 / 10 नोपमर्देनातः।
4 /2 / 11 अस्यैव चोपपत्तेरेष ऊष्मा।
4 /2 / 12 प्रतिषेधादिति चेन्न, शारीरात्।
4 /2 / 13 स्पष्टो ह्येकेषाम्।
4 /2 / 14 स्मर्य्यते च।
4 /2 / 15 तानि परे तथा ह्याह।
4 /2 / 16 अविभागो वचनात्।
4 /2 / 17 तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यसामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया।
4 /2 / 18 रश्म्यनुसारी।
4 /2 / 19 निशि नेति चेन्न, सम्बन्धात् यावद्देहभावित्वाद्दर्शयति च।
4 /2 / 20 अतश्चायनेऽपि हि दक्षिणे ।
4 /2 / 21 योगिनः प्रति च स्मर्यते स्मार्त्ते चैते।
इति ब्रह्मसूत्रे चतुर्थोऽध्यायस्य द्वितीयः पादः।।
4. तृतीयः पादः              Go To Top   
   ऊपर जाने के लिये
4 /3 / 1 अर्चिरादिना तत्प्रथितेः।
4 /3 / 2 वायुमब्दादविशेषविशेषाभ्याम्।
4 /3 / 3 तडितोऽधिवरुणः सम्बन्धात्।
4 /3 / 4 आतिवाहिकस्तल्लिङ्गात्।
4 /3 / 5 उभयव्यामोहात् तत्सिद्धेः।
4 /3 / 6 वैद्युतेनैव ततस्तच्छ्रुतेः।
4 /3 / 7 कार्यं बादरिरस्य गत्युपपत्तेः।
4 /3 / 8 विशेषितत्वाच्च।
4 /3 / 9 सामीप्यात्तु तद्व्यपदेशः।
4 /3 / 10 कार्य्यात्यये तदध्यक्षेण सहातः परमभिधानात्।
4 /3 / 11 स्मृतेश्च।
4 /3 / 12 परं जैमिनिर्मुख्यत्वात्।
4 /3 / 13 दर्शनाच्च।
4 /3 / 14 न च कार्यं प्रतिपत्त्यभिसन्धिः।
4 /3 / 15 अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च।
4 /3 / 16 विशेषञ्च दर्शयति।
इति ब्रह्मसूत्रे चतुर्थोऽध्यायस्य तृतीयः पादः।
4. चतुर्थः पादः              Go To Top   
   ऊपर जाने के लिये
4 /4 / 1 सम्पद्याविर्भावः स्वेन शब्दात्।
4 /4 / 2 मुक्तः प्रतिज्ञानात्।
4 /4 / 3 आत्मा प्रकरणात्।
4 /4 / 4 अविभागेनैव दृष्टत्वात।
4 /4 / 5 ब्राह्मेण जैमिनिरपन्यासादिभ्यः।
4 /4 / 6 चितितन्मात्रेण तदात्मकत्वादितयौडुलोमिः।
4 /4 / 7 एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः।
4 /4 / 8 सङ्कल्पादेव तु तच्छ्रुतेः।
4 /4 / 9 अत एव चानन्याधिपतिः।
4 /4 / 10 अभावं बदरिराह ह्येवम्।
4 /4 / 11 भावं जैमिनिर्विकल्पामननात्।
4 /4 / 12 द्वादशाहवदुभयविधं बादरायणतोऽतः।
4 /4 / 13 तन्वभावे सन्ध्यवदुपपत्तेः
4 /4 / 14 भावे जाग्रद्वत्।
4 /4 / 15 प्रदीपवदावेशस्तथा हि दर्शयति।
4 /4 / 16 स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि।
4 /4 / 17 जगद्व्यापारवर्ज्जं प्रकरणादसन्निहितत्वाच्च।
4 /4 / 18 त्यक्षोपदेशादिति चेन्न, आधिकारिकमणडलस्थोक्तेः।
4 /4 / 19 विकारवर्ति च तथा हि स्थितिमाह।
4 /4 / 20 दर्शयतश्चैवं प्रत्यक्षानुमाने।
4 /4 / 21 भागमात्रसाम्यलिङ्गाच्च।
4 /4 / 22 अनावृत्तिः शब्दादनावृत्तिः शब्दात्।
इति ब्रह्मसूत्रे चतुर्थोऽध्यायस्य चतुर्थः पादः।।

समाप्तञ्च ब्रह्मसूत्रम् (वेदान्तसूत्रम्)

              Go To Top       ऊपर जाने के लिये