Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

मेघदूतकाव्यम्

 

कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः

शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः |

यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु

स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ||1

तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी

नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः |

आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं

वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ||2

तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो-

रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ |

मेघालोके भवति सुखिनो.अप्यन्यथावृत्ति चेतः

कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ||3

प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी

जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् |

स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै

प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ||4

धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः

सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः |

इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे

कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतएषु ||5

जातं वंशे भुवनविदिते पुष्करावर्तकानां

जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः |

तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतो.अहं

याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ||6

सन्तप्तानां त्वमसि शरणं तत् पयोद प्रियायाः

सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य |

गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां

बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ||7

त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः

प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः |

कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां

न स्यादन्यो.अप्यहमिव जनो यः पराधीनवृत्तिः ||8

त्वां चावश्यं दिवसगणनातत्परामेकपत्नी-

मवयापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् |

आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां

सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि ||9

मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां

वामश्चायं नदति मधुरं चातकस्ते सगन्धः |

गर्भाधानक्षणपरिचयान् नूनमाबद्धमालाः

सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ||10

कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामबन्ध्यां

तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः |

आ कैलासाद्विसकिसलयच्छेदपाथेयवन्तः

संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ||11

आप्र्.च्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं

वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु |

काले काले भवति भवतो यस्य संयोगमेत्य

स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ||12

मर्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं

सन्देशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् |

खिन्नः खिन्नः शिहरिषु पदं न्यस्य गन्तासि यत्र

क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ||13

अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभि-

र्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः |

स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं

दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ||14

रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता-

द्वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्डलस्य |

येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते

बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ||15

त्वय्यायन्तं कृषिफलमिति भ्रूविकारान् अभिज्ञैः

प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः |

सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं

किंचित् पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ||16

त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना

वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः |

न क्षुद्रो.अपि प्रथमसुकृतापेक्षया संश्रयाय

प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तत्थोच्चैः ||17

छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै-

स्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे |

नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां

मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ||18

स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं

तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः |

रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां

भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ||19

ध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूट-

स्तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघमानः |

आसारेण त्वमपि शमयेस्तस्य नैदाघमग्निं

सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ||19

तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि-

र्जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः |

अन्तःसारं घन तुलयितुं नानिलः श्लक्ष्यति त्वां

रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ||20

नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढै-

राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् |

जग्ध्वा ऽरण्येष्व् अधिकसुरभिं गन्धमाघ्राय चोर्व्याः

सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ||21

अम्भोबिन्दुग्रहणचतुरांश्चातकान् वीक्ष्यमाणाः

श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः |

त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः

सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ||22

उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः

कालक्षेपं ककुभसुरभौ पर्वते पर्वेते ते |

शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः

प्रतुद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ||23

पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नै-

र्नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः |

त्वय्याअसन्ने परिणतफलश्यामजम्बूवनान्ताः

संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ||24

तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं

गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा |

तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात्

सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ||25

नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो-

स्त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः |

यः पुण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणाम्

उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ||26

विश्रान्तः सन् व्रज वननदीतीरजानां निषिञ्च-

न्नुद्यानानां नवजलकणैर्यूथिकाजाल्कानि |

गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां

छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ||27

वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां

सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः |

विद्युद्दामस्फुरितचक्रितैस्तत्र पौराङ्गनानां

लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितो.असि ||28

वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः

संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः |

निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य

स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ||29

वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः

पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः |

सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती

कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ||30

प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान्

पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम् |

स्वल्पीभूते सुचरितफले स्वर्गिणीं गां गतानां

शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत् खण्डमेकम् ||31

दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां

प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः |

यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः

शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ||32

हारांस्तारांस्तरलगुटिकान् कोटिशः शङ्कशुक्तीः

शष्पश्यामान्मरकतमणीन् उन्मयूखप्ररोहान् |

दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणां च भङ्गान्

संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ||33

प्रद्योतस्य प्रियदुहितरं वत्सराजो.अत्र जह्रे

हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः |

अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा-

दित्यागनुत्त्न् रमयति जनो यत्र बन्धून् अभिज्ञः ||34

जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-

र्बन्धुप्रीत्या भवनशिख्जिभिर्दत्तनृत्योपहारः |

हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अधवखेदं नयेथा

लक्ष्मीं पश्यंललितवनितापादरागाङ्कितेषु ||35

भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः

पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य

धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-

स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ||36

अप्यन्यस्मिन् जलधर महाकालमासाद्य काले

स्थातव्यं ते नयनविषयं यावदत्येति भानुः |

कुर्वन् सन्ध्यावलिपटहतां शूलिनः श्लाघनीया-

ममन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ||37

पादन्यासैः क्वणितरशनास्तत्र लीलावधूतै

रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः |

वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दू-

नामोक्ष्यन्ते त्वचि मधुकरश्रेणिदीर्घान् कटक्षान् ||38

पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभ्लीनः

सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः |

नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां

शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ||39

गच्छन्तीनां रमाणवसतिं योषितां तत्र नक्तं

रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः |

सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं

तोयोत्सर्गस्तनितमुहरो मा च भूर्विक्लवास्ताः ||40

तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां

नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः |

दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं

मन्दायन्ते न खलु सुहृदामभ्युपतार्थकृत्याः ||41

तस्मिन् काले नयनसलिअं योषितां खण्डितानां

शान्तिं नेयं प्रणयिभिरितो वर्त्म भानोस्त्यजाशु |

प्रालेयास्त्रं कमलवदनात् सो.अपि हर्तुं नलिन्याः

प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पभ्यसूयः ||42

गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने

छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् |

तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान्

मोघीकर्तुं चटुलशफोरोद्वर्तनप्रेक्षितानि ||43

तस्याः किंचित् करधृतमिव प्राप्त्वाईरशाखं

हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् |

प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि

ज्ञातास्वादो विवृतजघनां को विहातुं समर्था ||44

त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः

स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः |

नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते

शीतो वायुः परिणमयिता काननोदुम्बराणाम् ||45

तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा

पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः |

रक्षाहेतोर्नवशशिभृता वासवीनां चमूना-

मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेयः ||46

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी

पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति |

धौतापाङ्गं हरशिरुचा पावकेस्तं मयूरं

पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ||47

आराद्यैनं शरवणभवं देवमुल्लङ्घिताध्वा

सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः |

व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्

स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ||48

त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे

तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम् |

प्रेक्षिष्यन्ते गगनगतयो नूतनमावर्ज्य दृष्टि-

रेकं भुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ||49

तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां

पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् |

कुन्दक्षेपानुगमधुकर श्रीमुषामात्मबिम्बं

पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ||50

ब्रह्मावर्तं जनपदमथ च्छायया गाहमानः

क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः |

राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा

धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ||51

हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां

बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे |

कृत्वा तासामधिगममपां सौम्य सारस्वतीनाम्

अन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ||52

तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां

जाह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् |

गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः

शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ||53

तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी

त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः |

संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ

स्यादस्थानोपगतयमुनासंगमेवाभिरामा ||54

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां

तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः |

वक्ष्यस्यध्वश्रमविनयेन तस्य शृङ्गे निषण्णः

शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयम् ||55

तं चेद्वयौ सरति सरलस्कन्धसंघट्टजन्मा

बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः |

अर्हस्येनं शमयितुमलं वारिधारासहस्रै-

रापन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम् ||56

ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन्

मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् |

तान् कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णन्

के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ||57

तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः

शश्वत् सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः |

यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः

कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ||58

शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः

संरक्ताभिस्त्रिपुरविजयो गीयते किंनराभिः |

निर्ह्रादस्ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात्

संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ||59

प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान्

हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् |

तेनोदीचीं दिशमनुसरेस्तिर्यग् आयामशोभी

श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ||60

गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसङ्घेः

कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः |

शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं

राशीभूतः प्रतिदिनमिव त्र्यम्बकस्यट्टहासः ||61

उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे

सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य |

शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री-

मंसन्यस्ते सति हलभृतो मेचके वाससीव ||62

हित्वा तस्म्न् भुजगवलयं शम्भुना दत्तहस्ता

क्रीडाशैले यदि च विचरेत् पादचारेण गौरी |

भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः

सोपानत्वं कुरु मणितटारोहणायाग्रयायी ||63

तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं

नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् |

ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात्

क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ||64

हेमाम्भोजप्रसवि सलिलं मानसस्याददानः

कुर्वन् कामं क्षणमुखपटप्रीतिमैरावतस्य |

धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वातै-

र्नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ||65

तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां

न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् |

या वः काले वहति सलिलोद्गारमुच्चैर्विमाना

मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ||66

ूत्तरमेघः

विधुन्वन्तं ललितवनिताः सेन्द्रचापं सवित्राः

संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् |

अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः

प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ||1

हस्ते लीलाकमलमलके बालकुन्दानुविद्धं

नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः |

चूडापाशे नवकुरवकं चारु कर्णे शिरीषं

सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ||2

यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा

हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः |

केकोत्कण्ठा भुवनशिखिनो नित्यभास्वत्कलापा

नित्यज्योत्स्नाः प्रहिततमोवृत्तिरम्याः प्रदोषाः ||3

आनन्दोत्थं नयनसलिलम्यत्र नान्यैर्निमित्तै-

र्नान्यस्तापं कुसुमशरजादिष्टसंयोगसाध्यात् |

नाप्यन्यस्मात् प्रणयकलहाद्विप्रयोगोपपत्ति-

र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ||4

यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि

ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः |

आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं

त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु ||5

मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि-

र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः |

अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः

संक्रीडन्ते मणिभिरमरप्रार्थितया यत्र कन्याः ||6

नीवीबन्धोच्छ्वासितशिथिलं यत्र बिम्बाधराणां

क्षौमं रागादनिभृतकरेष्व् आ.क्षिपत्सु प्रियेषु

अर्चिस्तुङ्गान् अभिमुखमपि प्राप्य रत्नप्रदीपान्

ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ||7

नेत्रा नीताः सततगतिना यद्विमानाग्रभूमी-

रालेख्यानां सलिलकणिकादोषमुत्पाद्य सद्यः |

शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गै-

र्धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ||8

यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गिताना-

मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः |

त्वत्संरोधापगमविशदश्चन्द्रपादैर्निशीथे

व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ||9

अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै-

रुद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् |

वैभ्राजाख्यं विबुधवनितावारमुख्यसहाया

बद्धालापाअ बहिरुपवनं कामिनो निर्विशन्ति ||10

गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः

पुत्रच्छेदैः कनककमलैः कर्णविस्रंशिभिश्च |

मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै-

र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ||11

वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं

पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पम् |

लाक्षारागं चरणकमलन्यासयोग्यं च यस्या-

मेकः सूते सकलमबलामण्डनं कल्पवृक्षः ||12

पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः

शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् |

योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः

प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ||13

मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं

प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् |

सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघै-

स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ||14

तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं

दूराल् लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन |

यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे

हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ||15

वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा

हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः |

यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं

नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ||16

तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः

क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः |

मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण

प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ||17

रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः

प्रत्यासन्नौ कुरुवकवृतेर्माधवीमण्डपस्य |

एकः सख्यास्तव सह मया वामपादाभिलाषी

काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ||18

तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-

र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः |

तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे

यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ||19

एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा

द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा |

क्षामच्छायां भवनमधुना मद्वियोगेन नूनं

सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ||20

गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः

क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः |

अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं

खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ||21

तन्वी श्यामा शिखरीदशना पक्वबिम्बाधरौष्ठी

मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः |

श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां

या तत्र स्याद्युवतीविषये सृष्टिराद्यैव धातुः ||22

तां जानीथाः परिमितकथां जीवितं मे द्वितीयं

दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् |

गाढोत्कण्ठां गुरुषु दिवसेष्व् एषु गच्छत्सु बालां

जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ||23

नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया

निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् |

हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-

दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ||24

आलोके ते निपतति पुरा सा बलिव्याकुला वा

मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती |

पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां

कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ||25

उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां

मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा |

तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथंचि-

द्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ||26

शेषान्मासान् विरहदिवासस्थापितस्यावधेर्वा

विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः |

सम्भोगं वा हृदयनिहितारम्भमास्वादयन्ती

प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः ||27

सव्यापारमहनि न तथा पीडयेद्विप्रयोगः

शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते |

मत्सन्देशः सुखयितुमलं पश्य साध्वीं निशीथे

तामुन्निद्रामवनिशयनां सौधवातायनस्थः ||28

आधिक्षामां विरहशयने संनिषण्णैकपार्श्वा

प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः |

नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या

तामेवोष्ष्नैर्विरहमहतीमश्रुभिर्यापयन्तीम् ||29

पादान् इन्दोरमृतशिशिराञ्जलमार्गप्रविष्टान्

पूर्वप्रीत्या गतमभुमुखं संनिवृत्तं तथैव |

चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं

साभ्रे.अह्नीव स्थलकमलिनी न प्रभुद्धां न सुप्ताम् ||30

निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं

शुद्धस्नानात् परुषमलकं नूनमागण्ण्दलम्बम् |

मत्संभोगः कथमुपनमेत् स्वप्नजो.अपीति निद्रा-

माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम् ||31

आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा

शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् |

स्पर्शक्लिष्टामयमितनखेनासकृत् सारयन्तीं

गण्डाभोगात् कठिनविषमामेकवेणीं करेण ||32

सा संन्यस्ताभरणमबला पेशलं धारयत्नी

शय्योत्सङ्गे निहितमसकृद्दुःखदुःखेन गात्रम् |

त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं

प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ||33

जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा-

दित्थंभूतां प्रथमविरहे तामहं तर्कयामि |

वाचालं मां न खलु सुभगंमन्यभावः करोति

प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ||34

रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं

प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् |

त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या

मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ||35

वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै-

र्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या |

संभोगान्ते मम समुचितो हस्तसंवाहमानां

यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ||36

तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्या-

दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व |

मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित्

सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ||37

तामुत्थाप्य्स्वजलकणिकाशीतलेनानिलेन

प्रत्याश्वस्तां सममभिनवैर्जालकैर्माअलतीनाम् |

विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे

वक्तुं धीरः स्तनितवचनैर्मानिनीं प्रक्रमेथाः ||38

भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं

तत्सन्देशैर्हृदयनिहितैरागतं त्वत्समीपम् |

यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां

मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ||39

इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा

त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव |

श्रोष्यत्यस्मात् परमवहिता सौम्य सीमन्तिनीनां

कान्तोदन्तः सुहृदुपनतः संगमात् किंचिदूनः ||40

seq seq

तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं

ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः |

अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः

पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ||41

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं

सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन |

उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती

संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ||42

शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्

कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् |

सो.अतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट-

स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ||43

श्यामास्व् अङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं

वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् |

उत्पश्यामि प्रतनुषु नदीवीचिष्य्भ्रूविलासान्

हन्तैकस्मिन् क्वचिदपि न ते चण्डि सादृश्यमस्ति ||44

त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम्

आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् |

अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे

क्रूरस्तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः ||45

धारासिक्तस्थलसुरभिणस्त्वन्मुखस्यास्य बाले

दूरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति |

धर्मान्ते.अस्मिन् विगणय कथं वासराणि व्रजेयु-

र्दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि ||45

मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-

र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु |

पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां

मुक्तास्थूलास्तरुकिसलयेष्व् अश्रुलेशाः पतन्ति ||46

भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां

ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः |

आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः

पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ||47

संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा

सर्वावस्थास्व् अहरपि कथं मन्दमन्दातपं स्यात् |

इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे

गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ||48

नन्व् आत्मानं बहु विगणयन् नात्मनैवावलम्बे

तत् कल्याणि त्वमपि नितरां मा गमः कातरत्वम् |

कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा

नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ||49

शापान्ते मे भुजगशयनादुत्थिते शार्ङ्गपाणौ

शेषान्मासान् गमय चतुरो लोचने मीलयित्वा |

पश्चादावां विरहगुणितं तं तमात्माभिलाषं

निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ||50

भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे

निद्रां गत्वा किमपि रुदती सस्वरं विप्रबुद्धा |

सान्तर्हासं कथितमसकृत् पृच्छतश्च त्वया मे

दृष्टः स्वप्ने कितव रमयन् कामपि त्वं मयेति ||51

एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा

मा कौलीनादसितनयने मय्यविश्वासिनी भूः |

स्नेहान् आहुः किमपि विरहे ध्वंसिनस्ते त्व् अभोगा-

दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ||52

आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते

शैलादाशु त्रिनयनवृषोत्खातकूटान् निवृत्तः |

साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि

प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ||53

कच्चित् सौम्य व्यवसितामिदं बन्धुकृत्यं त्वया मे

प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि |

निःशब्दो.अपि प्रदिशसि जलं याचितश्चातकेभ्यः

प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ||54

।।इति मेघदूतकाव्यं।।